________________
Shri Mahavir Jain Aradhana Kendra
१४६
ज्योतिर्विज्ञानशब्दकोषः
'दृष्टिदृष्टप० – ईक्षणवीक्षितः, दर्शनप्राप्तः, दृष्टदेहः, दृष्टमूर्ति:, दृष्टशरीर:, दृष्टिदृष्टः, दृष्टिपथगतः, प्रविलोकनयुतः, प्रसमीक्षितदेहः, प्रेक्षणतांगत:, प्रेक्षणत्वयात-श्चैते सर्वे त्रिलिंगा भवन्ति ।
www.kobatirth.org
स्थितिप० - -अवस्थानम् (न०), अवस्थितः (स्त्री०), आसना (स्त्री०), आस्था (स्त्री०), आस्या (स्त्री०), उपविष्टि: (स्त्री०), निष्ठा (स्त्री), प्रतिष्ठा (स्त्री०), वासः (पुं० ), व्यवस्थानम्, ( न० ), व्यवस्थिति: (स्त्री०), संस्था (स्त्री०), संस्थितिः (स्त्री०), स्थिति (स्त्री०), एते सर्वे षष्ठीविभक्त्यन्ते प्रयोज्याः । यथा रवेर्मेषे स्थितिः । इति ।
संयोगवाचकशब्दाः—अन्वय: (पुं०), मिलनम् (न०), मेल: (पुं०), मेलक: (पु० ), मेलनम् (न०), युति: (स्त्री०), योग: (पुं०), संयुति: (स्त्री०), संयोग: (पुं०), संसर्ग: (पुं०), सङ्ग: ( पं० ), सङ्गति: (स्त्री०), सङ्गम: (पुं०), समन्वय: (पुं०), समागम: (पुं० ), समाज: (पुं०), समायोगः (पुं०), समिति: (स्त्री०), एते सर्वेऽपि षष्ठीविभक्तयन्ते प्रयोज्याः । यथा - 'खलग्रहाणां मिलनम्।' इति ।
Acharya Shri Kailassagarsuri Gyanmandir
युक्तवाचकशब्दाः - अन्वितः, आढ्यः, आश्लिष्टः, आलिंगितः प्रयुतः, प्रयुक्तः, मिलितः, मिश्रितः, युक् (ज्), युक्तः, युतः, लगित:, लग्न, लीन, शाली (इन् ), संयुक (ज्), संयुक्तः, संयुतः, संलग्न, संश्लिष्टः, संसक्तः, संहितः, सक्तः, सखा, सङ्गतः, सनाथ:, समन्वितः, समाढ्यः, समेत:, सम्पद्यमानः, सम्पृक्तः, सम्मिश्रः सहितः, एते सर्वे त्रिलिङ्गा भवन्ति । ते तृतीयाविभक्तयन्ते योज्याः । यथा - 'खलैः समेत: । ' इति ।
व्याप्तवाचकशब्दाः - आचित:, आश्रितः, उपविष्टः, निचित:, समाक्रान्तः, एते त्रिलिंगा:, तृतीयाविभक्त्यन्ते योज्याः ।
"
"
प्राप्तवाचकशब्दा:-अधिगतः आगतः, आपन्नः, आप्तः, आयातः, आस्थितः, इत:, उपगः, उपगतः, उपयातः, उपेयिवान् ( वस्वन्त:), गः, गतः, प्रगत:, प्रयातः, प्राप्तः, यात:, समधिगत:, समागतः समासादितः, समुपस्थितः समुपेतः, सम्प्राप्तः एते त्रिलिंगा: ।
,
स्थितवाचकशब्दाः - अधिष्ठितः, अवस्थितः आश्रितः, आसनावस्थित, आसीनः, उपविष्टः, उपस्थितः कृतावस्थानम्, प्रतिष्ठितः, विराजमानः, व्यवस्थितः, श्रितः सश्रितः, संस्थ:, संस्थितः, समाश्रितः, समासीनः समुपाश्रितः, सेवितः स्थः स्थितः । एते त्रिलिंगा: ।
"
>
>
स्थानवाचकशब्दाः - आयतनम्, आश्रयः, आस्पदम्, कृतपदः, कृतस्थितिः, कृतायतन:, कृताश्रयः, कृतास्पदः, गृहम्, पदम् संश्रयः, स्थलम् स्थानम् ।
For Private and Personal Use Only
मिलित्वाऽव्ययवाचकशब्दा: - उपेत्य, मिलित्वा (मिलकर), सम्मिल्य, समुपेत्य, समेल्य, एतेऽव्ययाः ।
(१) आंखों से देखा गया।