________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्यादिसर्गः
―
प्राप्याव्ययवाचकशब्दाः - अधिगम्य ( प्राप्त होकर), प्राप्य (पाकर), सम्प्राप्य । पूर्णपर्याया:- -आचितम्, छन्नम्, निचितम्, पूरितम्, पूर्णम्, भरितम्, व्याप्तम्, एते
त्रिलिङ्गाः ।
समागमः, सम्पर्क:,
सम्बन्ध ० – युक्ति:, (स्त्री०), संयोग: (पुं०), संसर्ग:, संस्पर्श:, सम्बन्ध:, स्पर्श, स्पृष्टि:, (स्त्री०)।
सम्बन्धभेदाः– (१) अन्योन्यराशिस्थितत्वं प्रथम:, (२) परस्परदृष्टिसम्बन्धो द्वितीय:, (३) एकत्र दृष्टिसम्बन्धस्तृतीय:, (४) सहावस्थानसम्बन्धञ्चतुर्थः, इत्येते सम्बन्धस्य चत्वारो भेदाः, स्युः ।
सम्बन्धिप० – संयोगी, संसर्गी, सम्पर्की, सम्बन्धी, एते इन्नतास्त्रिलिङ्गाः स्युः । अण्प्रत्ययान्तशब्दाः – कौल:, कौशः, स्मारः ।
युक्तस्थितादिवाचकप्रकीर्णशब्दाः - अधिकलः, अधिकृत्, अधियोगः, अधिश्रितः, अध्यासितः, अध्यासीनः, अध्युषितः, अभिगतः, अभ्युपेतः, आयातः, अवलम्बितः, अष्टमः, नवमः, षष्ठः, आकीर्णः, आक्रान्तः, आरूढः, आवास, आश्रित्य : (अ०), कलितः, कृताधिकारः, चन्द्राधियोग:, इष्टयुतः, निरतः, निष्ठ, पतितः, प्रकल्प्य (अ०), प्रपूर्णम्, मिश्र:, यथातथा (कर्मनिवृत्त्यर्थवाचक: ), याप्यः, योगाधियोग:, वहः, विराजमानः समनुपतितः । मतुबन्तशब्दाः - तपोवान्, तमोवान्, भानुमान्, अङ्गपवान्, अस्तपवान्, पण्डितवान्, साधुमान्, मन्दवान्, एते त्रिलिङ्गाः स्युः ।
मत्वर्थीयशब्दाः –अधिकारी, अधिशाली, अवलम्बी, केन्द्री, जुः (ष्), पाली, भाक. (ज), यायी युक् (ज्), योगी, विहारी, सङ्गी, स्थायी, स्पृक् (श्), एते त्रिलिङ्गाः स्युः । णिनिप्रत्ययान्तशब्दा: - आलम्बी, गामी, चारी, निवासी, वर्ती, वासी, शाली, एते त्रिलिङ्गाः स्युः ।
१४७
सहसमासजशब्दा: -साधिकारः, सघन, समदः, ससुख:,
ससरस्वतीशः ।
दृष्टिप ० - आलोक : (पुं०) आलोकनम् (न०), आलोचनम्, (न०), ईक्षणम् (न०), ईक्षा (स्त्री०), दर्शनम् (न०) दृक् (श्) (स्त्री०) दृशि : (स्त्री०), दृष्टिः (स्त्री०) द्योतनम् ( न०), निध्यानम्, निभालनम् (न०), निर्वर्णनम्, (न०), निशमनम्, (न०), निशामनम्
(न० ) ।
For Private and Personal Use Only
दृष्टप० - अवलोकितः, आलोकितः, ईक्षितः, निरीक्षितः, परिलोकितः, परीक्षितः, प्रदृष्टः, प्रेक्षितः, प्रोद्वीक्षितः, लोकित:, विलोकित:, संवीक्षितः, संदृष्टः, समालोकितः, समीक्षितः सम्प्रदृष्टः, एते त्रिलिङ्गाः स्युः ।
दृष्टिदृष्टवाचकप्रकीर्णशब्दाः - दत्तनेत्रः, दृष्टदेहः, दृष्टमूर्ति:, दृष्टशरीरः, दृष्टिघटितः, दृष्टिशुद्ध:, प्रेक्षणता, प्रेक्षणत्वम् ।
युतीक्षणवाचकशब्दा: - ईक्षान्वयवान्, दर्शनयोगः, युतिदृक्, युतिवीक्षणम्, वीक्षणसमागमः । दृष्ट्वावाचकाव्ययशब्दाः - अवेक्ष्य, आलोक्य, दृष्ट्वा, प्रेक्ष्य, विलोक्य, संदृश्य, समीक्ष्य, एतेऽव्ययाः स्युः ।