________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७९
धातुसर्गः 'रच्' प्रतियत्ने (रचना करना, बनाना करना)। (चुरादौ) परस्मैपदे-(स०)
लटि-रचयति, रचयत:, रचयन्ति। यथा-रचयति रविरुग्रां कोविदः कार्मज्ञताम् इ०वि०वृ० 'विषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यत: रचयतो वरलाभमिमौ' इ०म०चि०६। वि०लि०-रचयेत्, रचयेताम्, रचयेयुः। यथा-पञ्च, द्वे द्वे च रेखे रचयेद्विदिक्षु' इ०वि०वृ०।
“वि + रच्' प्रतियत्ने (बनाना, करना, रचना करना)। (चुरादौ) परस्मैपदे-(स०)
लटि-(प्र०पु०) विरचयति, विरचयतः, विरचयन्ति। (म० पु०) विरचयसि, विरचयथः, विरचयथा (उ०पु०) विचचयामि, विरचयावः, विरचयामः। यथा-वृन्दावनं विरचयामि विचाररम्यम्' इ०वि०वृ०। वि०लि०-विरचयेत्, विरचयेताम्, विरचयेयुः। यथा-वेदिकां विरचयेद्यथातथा' इ०वि०वृ०।
“कृपि' चिन्तने (रचना करना)। (चुरादौ) परस्मैपदे (स०)
लटि-कल्पयति, कल्पयतः, कल्पयन्ति। वि०लि०-कल्पयेत्, कल्पयेताम्, कल्पयेयुः। यथा--'तानधिसुहन्मित्रादिभि: कल्पयेत्' इ०६० जा०। ___ आ + चर' अथवा सम् + आ + चर अर्थात् व्यवहरणे (व्यवहार करना) (भ्वादौ) परस्मैपदे-(अ०स०) __ लटि-आचरति, आचरतः, आचरिन्त। यथा-'यद्यदाचरति श्रेष्ठ' इ० भ० गी०। वि०लि०-आचरेत् आचरेताम्, आचरेयुः। यथा-'यदाऽऽचरेयु: स्वकुलोक्तभार्याः' इ०वि०१०। लटि–समाचरति, समाचरत: समाचरन्ति। वि०लि०-समाचरेत्, समाचरेताम्, समाचरेयुः। यथा- 'पुलोमजापूजनं सयुवति: समाचरेत् इ०वि०वृ०। ___ 'सृज्' विसर्गे (उत्पादन करना, करना, रचना करना, छोड़ना)। (तुदादौ) परस्मैपदे (स०) ___ लटि-सृजति, सृजतः, सृजन्ति। वि०लि०-सृजेत्, सृजेताम्, सृजेयुः। यथा-'गोधूलिकं सृजति (उत्पादयति) गोपपृथग्जनानाम्' इति।
अथवा-'गुरुरनन्त्यमदेषु मुदं श्रियं सृजति' इति च वि०७०।। 'उद् + पद्' उत्पादने (उत्पन्न करना, करना)। (चुरादौ) 'णिजि' परस्मैपदे (अ०स०)
लटि-उत्पादयति, उत्पादयत:, उत्पादयन्ति। वि०लि०-उत्पादयेत्, उत्पादयेताम्, उत्पादयेयुः।
‘जनी' प्रादुर्भावे (उत्पन्न होना, पैदा होना)। (दिवादी) आत्मनेपदे (अ०)
लटि-जायते, जायेते, जायन्ते। वि०लि०-जायेत, जायेतायाम्, जायेरन्। यथा'जायते नालवेष्टितः।' इ०बृ०जा०। 'जायेयातामस्तमध्याह्नलग्ने' इ०वि०वृ०।
'प्र+जनी' प्रादुर्भावे (उत्पन्न होना)। (दिवादौ) आत्मनेपदे (अ०) लटि-प्रजायते, प्रजायेते, प्रजायन्ते। वि०लि०-प्रजायत, प्रजायेयाताम्, प्रजायेरन्। जनी 'णिजि'– परस्मैपदे-- लटि-जनयति, जनयत:, जनयन्ति। वि०लि०-जनयेत्, जनयेताम्, जनयेयुः।
For Private and Personal Use Only