________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
देवसर्गः श्रीकृष्णस्यन्दनप०-शतानन्दः। श्रीकृष्णसखिप०-अर्जुन:, धनञ्जयः, पार्थः। श्रीकृष्णसारथिभेदौ-(१) दारुकः, (२) सात्यकिः, चैतौ द्वौ सारथी स्याताम्। सात्यकिपर्याया:--पार्थशिष्यः, युयुधान:, शिनेर्नप्ता (प्तृ), सात्यकिः।
श्रीकृष्णहयभेदाः-(१) मेघपुष्पः, (२) वलाहकः, (३) शैव्यः (४) सुग्रीवश्चैते श्रीकृष्णरथस्य चत्वारोऽश्वाः स्युः।
प्रद्युम्नपर्याया:-कार्ष्णिः, कृष्णजनुः (उष्), कृष्णजन्मा, झषकेतन:, झषध्वजः, प्रद्युम्न:, मकरकेतन:, मकरध्वजः, मकराङ्क-कः, मीनकेतनः, मीनकेतुः, मीनाङ्कः, रुक्मिणीनन्दनः, शंवरारिः, शम्बरसूदनः, शम्बरारिः, शूर्पकाराति:, शूर्पकारि:, श्रीकृष्णपुत्रः। तत्पनीभेदौ-(१) रतिः, (२) रुक्मिपुत्री चैते द्वे भायें स्तः।
अनिरुद्धपर्यायाः-प्रनिरुद्धः, उषापतिः, उषारमणः, उषेशः, ऋश्यकेतुः, ऋष्यकेतन:, ऋष्यकेतुः, ऋष्याङ्कः, झषकेतुः, बाणारिः, ब्रह्मसूः, विश्वकेतुः।
तत्पत्नीप०-अनिरुद्धभार्या, उषा, ऊषा, चित्रलेखासखी, प्रद्युम्नस्नुषा, वाणासुरसुता, विन्ध्यावतीपौत्री। ____शिवपर्यायाः-अकुतश्चनः, अक्षत:, अग्निलोचनः, अज:, अञ्जन:, अट्टहासः, अण्डैकलोचनः, अद्रिधन्वा (अन्), अन्धकरिपुः, अन्धकसूदनः, अपराजितः, अब्दवाहन:, अम्बरीषः, अर्द्धकालः, अर्द्धमकुटः, अव्ययः, अष्टमूर्तिः, असुरारि:, अस्थिधन्वा (अन्), अहिपर्यङ्कः, अहिबुध्न:, अहिब्रध्नः, अहिर्बुध्य:, आशावासाः (अस्), ईश:, ईशानः, ईश्वरः, उः, उग्रः, उड्डीशः, उन्मत्तवेशः, उमापतिः, उलन्दकः, ऊर्ध्वरेता: (अस्), एकदृक् (श्), एकलिङ्गः।
कङ्कटीक:, कटप्रूः, कटमर्दः, कटाटङ्कः, कण्ठेकाल:, कपर्दी (इन्), कपालभृत् (द), कपाली (इन्), कपिशः, कामारिः, कालकण्ठः, कालञ्जरः, कूटकृत् (द्), कृतकरः, कृत्तिवासा: (अस्), कृशानुरेता:, केदार:, कोपवादी (इन्), कोल:, क्रतुध्वंसी (इन्), खट्वाङ्गी (इन्), खण्डपरशुः, खण्डपशुः, खरु:, गङ्गाधरः, गजदैत्यभित् (द्), गजारि:, गिरिश:, गिरीशः, गुडाकेशः, गुरुः, गुह्यः, गुह्यगुरुः, गोपतिः, गोपालः, घस्रः।
चन्दिलः, चन्द्रमौलिः, चन्द्रशेखर:, जगद्योनिः, जटाझाट:, जटाटीन:, जटाटीरः, जटावान् (मतु०), जयन्त:, जोटिङ्गः, झाण्डः, झिण्टिकान्तः, झोटिङ्गः, डिण्डीश:।
तमोहा (अन), तरुणेन्दुशेखरः, त्रिपुरान्तकः, त्रिपुरारिः, त्रिलोचन:, त्र्यम्बकः, दक्षाध्वराराति:, दशबाहुः, दशाव्ययः, दशोत्तमः, दिगम्बरः, दिग्वासा: (अस्), दिशांप्रियः, दिशांप्रियतमः, दृगायुद्धः, देवमणिः, धूमः, धूर्जटि:, धूर्तकूटः, ध्रुवः, नटराट् (ज्), नन्दिवर्द्धनः, नराधारः, नरास्थिमाली (इन), नवशक्तिः, नाट्यप्रियः, नीलकण्ठः, नीलग्रीवः।
नीललोहितः, पञ्चमुख:, परमेश्वरः, पशुपतिः, पांशुचन्दनः, पिङ्गदृक् (श्), पिनाकी .
For Private and Personal Use Only