________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
ज्योतिर्विज्ञानशब्दकोषः (इन्), पुरविट् (), प्रमथाधिपः, प्रहसः, बकः, बभ्रुः, बहुरूपः, बुद्धः, भगनेत्रान्तकः, भगाली (इन्), भद्राकः, भद्रेश्वर:, भरुः, भर्गः, भर्य:, भव:, भालदृक् (श्), भाललाञ्छनः, भीमः, भीष्मः, भूतेशः, भूमिकाय:, भैरव:, भोगः, भौतिकः, मः, मखरिपुः, मन्दरमणिः, महाकाल:, महाङ्गीनः, महादेवः, महानटः, महानादः, महाम्बुकः, महाव्रतः, महाव्रती (इन्), महेश:, महेश्वरः, मिहिराणः, मृडः, मृत्युञ्जय;, योगी (इन्), रुद्रः, रुलन्दः, रेरिहाणः, रेवतः, लुलायवाहारि:, वरः, वरदः, वराकः, वर्वट:, वह्रिरेता: (अस्), वामः, वामदेवः, वार्वाहवाहः, विरूपाक्षः, विशलाक्षः, विषान्तकः, विहाय:, शिरोरुहः, वृद्धः, वृषकेतुः, वृषध्वजः, वृषपर्वा (अन्), वृषवाहनः, वृषाकपिः, व्योमकेशः, शङ्कः, शम्भुः, शर्वः, शवरः, शशिभूषणः, शशिशेखरः, शायी (इन्), शितिकण्ठः, शिपिविष्टः, शिव:, शिवेशः, शिशिरः, शूली (इन्), शैलवासी (इन्), श्मशानसद्मा (अन्), श्रीकण्ठः, पाण्डः, सञ्जः, सन्ध्यानाटी (इन्), समुद्रवाहनः, सम्बरारिः, सर्वगः, सर्वज्ञः, सर्वतोमुखः, सिताङ्गः, सुप्रसादः, सुभगः, सुमहान् (त्), स्त्रीदेहार्द्धः, स्थाणुः, स्थाल:, स्मरशासन:, स्मरहरः, स्वभूः, ह:, हरः, हरिः, हिरण्यरेता: (अस्), हीरः, नटराजराजः।।
तदन्ये पर्याया:-अधीशः, अर्द्धनारीशः, कङ्कालमाली (इन्), काशीनाथः, कुलेश्वरः, कैलासनिकेतन:, खेचर:, तीव्र:, देवदेवः, धरणीश्वरः, नन्दीश्वरः, प्रियतमः, फणधरधरः, भीरुः, भीषणः, भूरिः, भृङ्गीशः, यमान्तकः, रसनायकः, शिविविष्टः, सिद्धदेवः, हररूपः, हिण्डी (इन्), हिमाद्रितनयापतिः।
शिवस्याष्टमूर्तिभेदा:-(१) सर्व: (क्षितिमूर्तिः), (२) भव: (जलमूर्तिः), (३) रुद्र: (अग्निमूर्तिः), (४) उग्र: (वायुमूर्तिः), (५) भीम: (आकाशमूर्ति), (६) पशुपति: (यजमानमूर्तिः), (७) महादेव: (चन्द्रमूर्तिः), (८) ईशान: (सूर्यमूर्तिः), इत्येते शरभमूर्ते: शिवस्याष्टपादाः स्युः।
आशापर्यायाः-आशा, दिक्, दिशा शेषस्तु दिशि। वासःप०-वस्त्रम्, वास (अस्), शेषस्तु रवौ। कालप०-कालः, नीलः, श्यामः, शेषस्तु शनौ। कण्ठप०-कण्ठः, गल:, निगरण:। कृत्ति (चर्म) प०-अजिनम्, असृग्धरा, कृत्तिः, चर्म (अन्), छवि:, छादनी, त्वक्
गिरिप०-अद्रिः, गिरिः, पर्वतः, शेषस्तु देवे।
शिवगिरि (कैलास) प०-अष्टापदः, कैलासः, धनदावासः, रजताद्रिः, स्फुटिकाचल:, हराद्रिः, हिमवद्ध (द्व) सः।
ईशप०-ईशः, स्वामी, शेषस्तु रवौ।
रजतप०–इन्दुलोहम्-कम्, कलधौतम्, कुप्यम्, कुमदाह्वयम्, खर्जुरम्, खजूरम्, चन्द्रभीरु:, चन्द्रभूति:, चन्द्रलोहम्-कम्, चन्द्रवपुः (उष्), चन्द्रहासम्, चन्द्राह्वयम्, जवीयसम्, तप्तरूपकम्, तारम्, त्रापुषम्, दुर्वर्णम्, कम्, धौतम, भीरुकम्, महावसुः, महावसू, महाशुभ्रम्, यवीयसम्, रङ्गबीजम्, रजतम्, रश्मिजालम्, राजरङ्गम्, रुचिरम्, रूप्यम्, रौप्यम्, लोहराजकम्, वङ्गजी
For Private and Personal Use Only