________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनाादिसर्गः
७७ नववाचकशब्दाः- अङ्काः, गाव:क (गो), ग्रहाख्या, छिन्नरावणमस्तकनाम, नन्दा:', निधिसज्ञा, बृहती (स्त्री०) (छन्दोजातिर्विशेष:), भारतीयवर्षाणि (भूखण्डानि), रन्ध्रनाम', रसा: , वर्षाणि', व्याघ्रीस्तना, चेत्येते नववाचकशब्दाः।
दशपर्यायाः-दश (अन्), (त्रि०ब०), दशकम् (त्रि०), दशत् (द्) (स्त्री०), दशतयः (त्रि०), द्विपञ्चकम् त्रि०),॥
दशवाचकशब्दाः-अवस्थाः, आशाख्या, करङ्गुलयः, कृष्णावताराः, चन्द्राश्वाः, पंक्ति: (स्त्री०) (छ०जा०वि०), रावणमौलिनाम, विश्वदेवाः, शम्भुवाहुनाम, सुशाणश्चेत्येते, दशवाचकशब्दाः।
एकादशपर्यायाः-एकादश (अन्) (त्रि०ब०), एकादशकम् (त्रि०), एकाधिकदश (त्रि०)
एकादशवाचकशब्दाः-कुरुराजसेनाः, त्रिष्टुब (भ) (स्त्रि०) (छ०जा०वि०), शिवनाम, चेत्येते एकादशवाचकशब्दाः।
द्वादशपर्यायाः-द्वादश (अन्) (त्रि०ब०), त्रिचतुष्कम् (त्रि०), द्विदश (अन्) (त्रि०ब०), द्विषट् (ए) (त्रि०ब०) द्विषट्कम् (त्रि०), व्यधिकदश (अन्) (त्रि०ब०)।
द्वादशवाचकशब्दाः-कार्तिकेयनेवबाह्वोर्नाम, चक्रम् (न०), जगती (त्रि०) (छ०जा०वि०) भगणनाम, भावाः, मासाः, रविनाम, राजमण्डलानि, राशयः, राशिगणनाम, संक्रान्तयः, साध्याः, सारिकोष्ठानि चेत्येते, द्वादशवाचकशब्दाः।
(क) गो भेदा:(१) नन्दभेदोः।
(२) भारतीयभूखण्डभेदाः-(१) ऐन्द्रम्, (२) कशेरुशकलम्, (३) ताम्रपर्णम्, (४) गभस्तिमत्, (५) कुमरिकाख्या (भरतखण्डम्) (अत्रैव वर्णव्यवस्था), (६) नागम्, (७) सौम्यम्, (८) वारुणम्, (९) गान्धर्वम् चैते नव भारतीयवर्षभेदाः।
(३) रन्ध्रपर्याया:-छिद्रम्, द्वारम्, रन्ध्रम्।
रन्ध्रभेदाः-(२) नेत्र (२) श्रवण (२) नासानां द्वे द्वे रन्ध्र प्रकीर्तिते। (१) मुख (१) मेहन (१) पायूनामेकैकं रन्ध्रमुच्यते।' इति भावप्रकाशे। २/३१४/५७।
(४) उक्तं च शृङ्गार-हास्य-करुणा, रौद्र-वीर-भयानका:। बीभत्सा-द्भुत-शान्ताश्च रसा भावा पुनस्त्रिधा। इत्यभिधानचिन्तामणौ पृ०७४, २९४-५।
(५) वर्षभेदा:-(१) भारतवर्षम् (नाभिवर्षम्) (अजनाभवर्षम्), (२) किन्नरवर्षम्, (३) हरिवर्षम्, (४) कुरुवर्षम्, (५) हिरण्मयवर्षम्, (६) रम्यकवर्षम्, (७) भद्राश्ववर्षम्, (८) केतुमालवर्षम्, (९) इलावृतवर्षम्, चैतानि नव वर्षाणि स्युः।
For Private and Personal Use Only