________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः (११) पूर्वाफाल्गुनी, (१२) उत्तराफाल्गुनी(१३) हस्त: (१४) चित्रा, (१५) स्वाति:, (१६) विशाखा, (१७) अनुराधा, (१८) ज्येष्ठा (१९) मूलम्, (२०) पूर्वाषाढा, (२१) उत्तराषाढा, (अभिजित्) (त्) (न०) उत्तराषाढायाश्चतुर्थांशस्य श्रवणादिचतुर्दण्डस्य च अभिजित् इति संज्ञा स्यात्। तदुक्तं मुहूर्तचिन्तामणों-'वेश्व-प्रान्त्यांघ्रिश्रुतितिथिभागतोऽभिजित्स्यात्। इति। (२२) श्रवण, (२३) घनिष्ठा, (२४) शतभिषा, (२५) पूर्वाभाद्रपदा, (२६) उत्तराभाद्रपदा, (२७) रेवती, चेत्येतानि सप्तविंशतिनक्षत्राणि स्युः। तत्राभिजित् गणनयाष्टाविंशति नक्षत्राणि भवन्ति।
सलिङ्गनक्षत्रनामानि-अश्विन्यौ (स्त्री०वि०),। भरण्यः (स्त्री०ब०) क्वचित्त भरणि (न०), कृत्तिका (स्त्री०ब०), कृत्तिका (स्त्री०), रोहिणी (स्त्री०), मृगशिर: (अस) (न०), मृगशिर: (पुं०) मृगशिरः (अस्) (स्त्री०) मृगशीर्षम् (न०) मृगशीर्षा (स्त्री०)। आर्द्रा (स्त्री०),। पुनर्वसू (पुं०वि०), क्वचित्तु-पुनर्वसुः (पुं०)। तिष्य: पुष्यः (पु०)। आश्लेषा: (स्त्री०ब०)। मघा: (स्त्री०ब०) क्वचित्त-मघा (स्त्री०)। पूर्वाफाल्गन्यौ (स्त्री०द्वि०)। उत्तराफाल्गन्यो (स्त्री०वि०)। हस्तः (पु०) हस्ता (स्त्री०)। चित्रा (स्त्री०)। स्वाति: (पुं०स्त्री०), स्वाती (स्त्री०)। विशाखे (स्त्री०वि०)। अनुराधा: (स्त्री०ब०) अनूराध: (पु०ब०)। ज्येष्ठा (स्त्री०)। मूल: (पु०) मूलम् (न०)। पूर्वाषाढा: (स्त्री०ब०)। उत्तराषाढा: (स्त्री०ब०)। अभिजित् (त्) (न०)। श्रवण: (पुं०) श्रवणा (स्त्री०)। धनिष्ठाः (स्त्री०, ब०)। शतभिषा (स्त्री०)। पूर्वाभाद्रपदा: (स्त्री०ब०)। उतराभाद्रपदा: (स्त्री०ब०), रेवती (स्त्री०)। इति।
नक्षत्राधिदेवतानामानि-(१) दस्रो (प०द्वि०) (२) यमः, (३) अग्नि:, (४) ब्रह्मा (अन्), (५) चन्द्रः, (६) रुद्रः, (७) अदितिः, (८) जीवः (९) सर्पः, (१०) पितर: (पुं०ब०) (११) भगः, (१२) अर्यमा (अन्), (१३) रवि:, (१४) त्वष्टा (ष्ट्र), (१५) वायुः, (१६) शक्राग्नी (पु०वि०), (१६) मित्रः, (१८).शक्रः (१९) निऋति:, (२०) आप: (स्त्री०ब०) (२१) विश्वेदेवाः (पुं०ब०) (अभिजितो विधि:), (२२) गोविंदः, (२३) वसुः, (२४) वरुणः, (२५) अजैकचरण:, (२६) अहिर्बुध्यः , (२७) पूषा (अन्)। इति। ___ नराणां राशिनाम्ने' नक्षत्राणां पादवशतो विशेषसंज्ञाः-चू, चे, चो, ला (अश्विनी)।
१. इह प्रसिद्धनाम्नो यदाद्यमक्षरं तद्वशेन चू, चे, चो, ला इत्यादिनो यो राशिर्भवति स नामराशि यः। एवं यस्य नक्षत्रस्य यस्मिन्पादे जन्म तद्वशेन जन्मराशिज्ञेयः।
तत्रादौ नामराशेः प्राधान्यामुक्तं ग्रन्थान्तरे'देशे ग्रामे गृहे युद्धे सेवायां व्यवहारके नामराशेः प्रधानत्वं जन्मराशिं न चिन्तयेत्।। इति।। जन्मराशेः प्राधान्यमुक्तं तत्रैव'विवाहे सर्वमाङ्गल्ये तंत्रादौ ग्रहगोचरे। जन्मराशेः प्रधानत्वं नामराशिं न चिन्तयेत्।।इति॥ अत्र ग्रन्थान्तरे तु विशेष उक्त:'देशे ज्वरे ग्राम-गृहप्रवेशे सेवासु युद्धे व्यववहारकायें। द्यूते च दानादिषु नामराशिर्यात्रा विवाहादिषु जन्मराशिः ।।इति।। विचिन्त्य इति शेषः।
For Private and Personal Use Only