________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाङ्गसर्गः ली, लू, ले, लो (भरणी); आ, ई, ऊ, ए (कृत्तिका); ओ, वा, वी, वू (रोहिणी); वे, वो, का, की (मृगशीर्षम्) कू, घ, ङ, छ (आर्द्रा); के, को, हा, ही (पुनर्वसुः); हू, हे, हो, डा (तिष्यः), डी, डू, डे, डो (आश्लेषा)। मा, मी, मू, मे, (मघा)। मो, टा, टी, टू, (पूर्वाफाल्गुनी)। टे, टो, पा, पी, (उत्तराफाल्गुनी)। पू, ष, ण, ठ, (हस्त:); पे, पो, रा, री (चित्रा); रू, रे, रो, ता (स्वाती), ती, तू, ते, तो (विशाखा); ना, नी, नू ने (अनुराधा); नो, या, यी, यू, (ज्येष्ठा), ये, यो, भा, भी, (मूलम्)। भू, ध, फ, ढ, (पूर्वाषाढा)। भे भी, जा, जी, (उत्तराषाढा)। जू, जे जो खा, (अभिजित्)। खी, खू, खे, खो, (श्रवण:)। गा, गी, गू, गे, (घनिष्ठा)। गो, सा, सी, सू, (शतभिषा)। से, सो, दा, दी, (पूर्वाभाद्रपदा); दू, थ, झ, ञ (उत्तराभाद्रपदा); दे, दो, चा, ची (रेवती); इति नराणां राशिनाम्नेऽश्विन्यादिनक्षत्रतूर्यपादानां विशेषसंज्ञाः। इह प्रसङ्गात् नाम्न आद्यक्षरनिर्णय उक्तो 'ज्योतिस्तत्त्वे'-५,५६।
‘अक्षराङत्रणा नोक्ता आदौ नाम्नो न सन्ति ते।।
यदा भवन्ति गजडा विज्ञेयास्ते यथाक्रमम्' ।।इति॥ नामपर्याया:-अभिख्या, अभिधा, आख्या, आह्वयः, आह्वा, गोत्रम्, नाम (अन्) नामधेयः, संज्ञा। उक्तं च' हैमे-अथाह्वयोऽभिधा। गोत्रसंज्ञा नाम धेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम चेति २/२
अश्विनीपर्यायाः-अमृतादनवैद्यभम्, अश्विनी, अश्वियुक्, आदिभम्, आद्यम्, तुरङ्गः, त्रिदशदोषवित्-द, दस्रदेवता, दास्रम, दास्रदैवत्यम, देवदोषज्ञौ, देववैद्यभम, नासत्यौ, प्रथमभम, यमलौ, यमौ, वालिनी, सुरचिकित्सको, सुरभिषजौ (ज्), सुरवैद्यभम्, हयः, शेषपर्यायास्तु नासत्याश्वश यौगिकशब्दतश्चोहनीयाः।
भरणीपर्यायाः-अन्तकः, अपभरणी, आन्तकम् काल:, कृतान्त:, दण्डधरः, दण्डेश:, भरणि, भरणिः, भरणी, यमः, यमदेवता, यमदैवतम् यमदैवत्यम्, याम्यम्, याम्यभम्, योग्या, शमनः, शामनम्, सूरजः, सौरिः, शेषपर्यायास्तु यमपर्यायत ऊहनीयाः।
कृत्तिकापर्यायाः-अग्निः, अग्निदेवा, अग्निदैवतम्, अग्निदैवत्यम्, अनलः, आग्नेयम्, कार्शानवम्, कृत्तिका, कृशानुः, दहन:, बहुला, वह्निः, शिखी (इन्), शौच्यम्, हविर्भुक् (ज्), हव्यवाहः, हव्यवाहभम्, हुतभुक (ज्), हुतवहः, हुताशन:, हौतभुजम्, हौतवहम्, शेषपर्यायास्तु अग्निपर्यायत ऊहनीयाः।
रोहिणीपर्यायाः-अजः, अजतारा, अजरवृद्धभम्, कः, कमलजः, कमलयोनि:, कमलागार:, चतुरास्यः, तामरसोदय: द्रौहिणम्, धाता (तृ), धातृभम्, निर्जरज्येष्ठभम्, पङ्कजप्रभवः, पद्यतनयः, प्रजापतिः, प्रजापतिदैवतम्, प्राजापत्यम्, प्राजेशम्, ब्रह्मा (अन्) ब्राह्मयम्, ब्राह्मी, ब्राह्मम्, रोहिणी, विधात्र्यम्, विधि:, विरश्चः, विरिश्च:, विरिचिः, वेधाः (अस्), वैधसम्, वैरञ्चम्, शकटम्, शतानन्दभम्, सरोजनिलयः, शेषपर्यायास्तु ब्रह्मशकटपर्यायत: कल्पनीयाः। ___ मृगशीर्षपर्यायाः- आग्रहायणी, आब्जम्, इन्दुः, उडुपः, उषार्य:, ऐन्दवम्,
ओषध्यर्य:, कुरङ्गमूर्द्धा (अन्), चन्द्रदैवत्यम्, चन्द्रमाः (अस्), चान्द्रम्, चान्द्रमसम्, तमीशतारका, तरलतारकाभम्, न्यवृत्तमाङ्गम्, भार्य: मस्तकम्, मार्गः मार्गायणी, मृगः, मृगशिरः (अस्), मृगशिराः, मृगशिराः (अस्), मृगशिरास्तारका, मृगशीर्षम्, मृगशीर्षा,
For Private and Personal Use Only