________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२०५ मेहली, महिला, योषित्, योषा, योषिता, रामा, वधूः वधूजन:, वनिता, वर्णिनी, वशा, वासिता, सीमन्तिनी, स्त्री०।
स्त्रीणां विशेषभेदाः-अङ्गना, अञ्चितभ्रः, अलसेक्षणा, एकवासा: (अस्), एणनयना, कान्ता, कामिनी, कामुका, कुरङ्गनयना, चारुनेत्रा, जनि:, जनी, तनुः, तन्वङ्गी, तन्वी, तरललोचना, त्रिनता, दर्शिनी, नताङ्गी, नतोदरा, नितम्बिनी, प्रमदा, भाविनी, भीरुः, भरू:, भीलु:, भीलू:, मत्तेभगमना, मनोज्ञा, मनोविलासवती, मनोहरा, मानिनी, मृगाक्षी, रत्नभूता, रमणा, रमणी, रममाणा, रामा, ललना, ललिता, लीलावती, वामदृक् (श्), वामलोचना, वामाक्षी, विलासिनी, शर्वरी, सिन्दूरतिलका, सुतनुः, सुनयना, सुनेत्रा, सुन्दरा, सुन्दराङ्गी, सुन्दरी, सुभ्रूः, सुलोचना, सुस्मितास्या, स्मरवती, हरिणेक्षणा।
गुणोत्कृष्टस्त्रीपर्यायाः-उत्तमा, चारुवर्द्धना, मत्तकाशि (सि) नी, वरवर्णिनी, वरा, वरारोहा, श्यामा।
कोपशीलस्त्रीपर्यायाः-कोपना, कोपनी, कोपिनी, क्रोधना, चण्डी, भामिनी।
प्रमवतीखीपर्याया:-कान्ता, दयिता, प्रणयिनी, प्राणसमा, प्राणेशा, प्राणेश्वरी, प्रिया, प्रेमवती, प्रेयसी, प्रेष्ठा, वल्लभा, हृदयेशा, हृदयेश्वरी।
चतुरोन्मत्तस्त्रीपर्यायाः-वाणिनी। कुटुम्बिनीपर्यायाः-कुटुम्बिनी, गृहिणी, पुरन्ध्री, मातृका।
तरुणीस्त्रीपर्यायाः-चरी, चिरण्टी, तरुणी, तलुनी, दिक्करी, दृष्ट (ढ) रजा: (अस्), धनिका, प्रौढा, मध्यमा, युवति:-ती, वयस्था, श्यामा, सुवयाः (अस्), सुस्तनी।
वेश्यापर्याया:-कामलेखा, क्षुद्रा, खगालिका, गणिका, झर्झरा, पणाङ्गना, पण्याङ्गना, भुजिष्या, भोग्या, रूपाजीवा, लज्जिका, वारमुख्या, वारवधूः, वारवाणि:-णी, वेश्या, शूला, साधारणस्त्री, स्मरदीपिका।
रजपर्यायाः-आर्तवम्, कुसुमम्, पुष्पम्, रजः (अस्), स्त्रीकुसुमम्, स्त्रीधर्मः, स्त्रीपुष्पम्, स्त्रीप्रसूनम्, स्त्रीसुमम्।
गर्भधारणयोग्यकालपर्यायाः-ऋतुः (पुं०), षोडशनिशान्तर्गतः कालः।
ऋतुमतीपर्याया:-अधि:, अवि:-वी, आत्रेयी, आर्तववती, उदक्या, ऋतुमती, पांसुला, पुष्पवती, पुष्पिता, मलिना-नी, म्लाना, रजस्वला, रजोवती, स्त्रीधर्मिणी।
यक्षपर्यायाः-यक्षः, शेषस्त, कबेरे। रक्षःपर्याया:-रक्षः, शेषस्तु निर्मतौ। गन्धर्वपर्यायाः-गन्धर्वः, शेषस्तु कुबेरे। किन्नरपर्यायाः-किन्नरः, शेषस्तु कुबेरे। पिशाचपर्यायाः-पिशाच:, शेषस्तु निर्ऋतौ। गुह्यकपर्यायाः-गुह्यकः, शेषस्तु कुबेरे। सिद्धपर्यायाः-सिद्धः, देवयोनिविशेषः।
सिद्धभेदाः (१) सनकः, (२) सनन्दनः, (३) सनातनः, (४) सनत्कुमार, श्चैते चत्वारस्सिद्धाः सन्ति।
For Private and Personal Use Only