________________
Shri Mahavir Jain Aradhana Kendra
११०
ज्योतिर्विज्ञानशब्दकोषः
लम्बप ० - लम्बः, दीर्घम्, क्षेत्रादौ लम्बमानरेखासूत्रं वा ।
तदुक्तम्
'पश्येज्जलादौ प्रतिबिम्बितं वा खेटं दृगौच्च्यं गणयेच्चलम्बम् । तल्लम्बपातम् ' इति ग्रहलाघवे ४ |
क्रान्तिपर्यायाः - अपक्रान्तः, अपक्रमः, अपमः, अपमण्डलम्, अपवृत्तम्, क्रमणम्,
क्रान्तिः ।
स्पष्टक्रान्तिप० - अपक्रम:, स्पष्टक्रान्ति:, स्पष्टापमः, स्फुटक्रान्ति:, स्फुटापमः । -अपममण्डलम्, क्रान्तिमण्डलम्, क्रान्तिवृत्तम्, नाडीवृत्तम्।
अपममण्डलप०
www.kobatirth.org
-
हरप ० - हरः, हारः ।
इष्टहरप ० - अभिमतहरः, अभिमतहार: अभीष्टहरः, अभीष्टहार:, इष्टहर:, इष्टहार: । इष्टच्छायाप० – इष्टच्छाया, इष्टभा। गोलप ० – गोलम्, मण्डलम् ।
तदुक्तम्'गोलं श्रोतुं यदि तव मतिर्भास्करीय शृणु त्वम्
}
इति सिद्धान्तशिरोमणौ । गोलभेदा: - ( १ ) खगोल:, (२) ग्रहगोल:, (३) दृग्गोल:, (४) भगोल:, (५) भूगोल चैते गोलभेदाः स्युः ।
खगोलपर्यायाः - आकाशमण्डलम्, खगोल:, व्योमकक्षा ।
उक्तञ्च
'ब्रह्माण्डमध्ये परिधिस्तुल्यवृत्तमानं व्योमकक्षोच्यते । । ' इति । ग्रहगोलप ० - ग्रहकक्षा, ग्रहगोल:,
भमण्डलम्,
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहमण्डलम् । उक्तं च
'ब्रह्माण्डमध्ये परिधिव्र्व्योमकक्षाऽभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ।
मन्दामरेज्यभूपुत्रसूर्यशुक्रन्दुजेन्दवः ।
परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः । ' इति सूर्य सिद्धान्ते । 'भचक्रप० – आकाशकक्षा, नक्षत्रकक्षा, नक्षत्रगोल:, भकक्षा,
राशिचक्रम् ।
(१) तदुक्तं वह्निपुराणे भेदनामाध्याये श०चि०२.४०५ यथा-भ्रमावर्ती भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः। आराचक्रे त्विन्दुभौमो शुक्रजीवशनैश्चराः ।
राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः । यदा दिक्षुसु अष्टासु मेरोर्भूगोलकोद्भवा ।। छाया भवेत्तदा रात्रिः स्याच्च तद्विरहाद्दिनम् । सूर्येन्द्वोरुपरागस्तु गोलच्छायया भवेत् ।। अन्योन्ययोस्त्रयोरे ब ग्रासमोक्षौ तु जायेते तत्रात : पूर्वपश्चिम ||
. कारणात्।
For Private and Personal Use Only
भगोल:, भचक्रम्,
(शेष पृष्ठ १११ पर)