Book Title: Jyotirvignan Shabda Kosh Author(s): Surkant Jha Publisher: Chaukhambha Krishnadas Academy Catalog link: https://jainqq.org/explore/020421/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PanRDj2nE कृष्णदास संस्कृत सीरीज २२० घटविभु धनधातु जनयति कन्दन अलात प्य अलात असुरी इलाभव lb) किरण अमतसोदर अमराज़ अरुणज bllokje सुरकान्तसंकलितः A linal मारण अमृतसोदर अमरार्य ज्योतिर्विज्ञानशब्दकोषः न घटविभ धनधातु met haken जन घटविभु घनधातु जना दन घटविभु धनधातु जनयति अलात असुरी इलाभव अरण्य अलात असुरी इलाभव क लेखन एवं सम्पादन डॉ. सुरकान्त झा । ज्यौतिषशास्त्राचार्य साकचर कवलग्रह . पाटन घटविभु घनधातु जनयात va कामकला कुन्दन b lebe चौखम्बा प्रअकाद कणादाय HABITA (ALLUNNA वाराणसी चौखम्बा कृष्णदास अकादमी, वाराणसी For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कृष्णदास संस्कृत सीरीज २२० *** सुरकान्तसंकलितः ज्योतिर्विज्ञानशब्दकोषः लेखन एवं सम्पादन डॉ० सुरकान्त झा ज्योतिषशास्त्राचार्य शिक्षाशास्त्री चक्रवर्ती (Ph. D.) चौखम्बा कृष्णदास अकादमी / 事 वाराणसी Acharya Shri Kailassagarsuri Gyanmandir चौखम्बा कृष्णदास अकादमी, वाराणसी For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशक : चौखम्बा कृष्णदास अकादमी, वाराणसी मुद्रक : चौखम्बा प्रेस, वाराणसी संस्करण : प्रथम, वि०सं० २०६५, सन् २००९ ISBN: 978-81-213-0259-8 © चौखम्बा कृष्णदास अकादमा के० ३७/११८, गोपाल मन्दिर लेन गोलघर (मैदागिन) के पास पो० बा० नं० १११८, वाराणसी-२२१००१ (भारत) फोन : (०५४२) २३३५०२० अपरं च प्राप्तिस्थानम् चौखम्बा संस्कृत सीरीज आफिस के० ३७/९९, गोपाल मन्दिर लेन गोलघर (मैदागिन) के पास पो० बा० नं० १००८, वाराणसी-२२१००१ (भारत) मोर.(आफिस) (०५४२) २३३३४५८ (आवास) (०५४२) २३३५०२०, २३३४०३२ Fax : 0542 - 2333458 e-mail : cssoffice@satyam.net.in For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। श्रीः।। प्राक्कथनम् शङ्करादिगुरुत्रयं गणपतिं पीठत्रयम्भैरवम् । सिद्धौघं बटुकत्रयम्पदयुगं दूतीक्रमं मण्डलम् ।। वीरान् व्यष्टचतुष्क षष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराज सहितं वन्दे गुरोर्मण्डलम् ।। तत्र भवतां सुविदितमेवैतत् यत् जगति जनिमतामेक एव वेदः श्रेयोमार्गप्रदर्शकः । यतो जनै मन्यन्ते _ 'यदिहास्ति तदन्यत्र यत्नेहास्ति न तद् क्वचित्' अर्थात् यद्वेदे नास्ति, तदन्यत्रोऽपि नह्येव भवितुमर्हति। तस्य वेदस्य षडङ्गभूतानि शिक्षा-कल्प-शब्द-ज्यौतिष-निरूक्त-च्छन्दः शास्त्राणि संदृश्यन्ते । यथा शिक्षा कल्पो व्याकरणं निरुक्तं छन्दस्तं च यः। ज्यौतिषामायनञ्चेति वेदाङ्गानि षडैव तु।। तथा च भास्कराचार्य:शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषि श्रौत्रमुक्तं निरूक्तं च कल्प: करौ । या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।। इत्यनेन तेषु षडङ्गेषु ज्यौतिशास्त्रस्य परिगणनं वर्तते। तत्र तस्य शास्त्रास्यानेन महत्त्वं संलक्ष्यते। यथा च भास्कर:-- वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्याद् वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ।। अपि चाह नारद: वेदस्य निर्मलं चक्षुज्योति:शास्त्रमकल्मषम् । विनैतदखिलं कर्म श्रौतं स्मार्तं न सिद्ध्यति ।। एवमनेन सिद्ध्यते यज् ज्यौतिषशास्त्रं विना लोकानां लौकिकं वैदिकं स्मार्तञ्च किमपि कर्म न साफल्यमुपयाति। यतोऽस्मान् वेदो यज्ञं प्रति प्रवर्तयति। सुष्ठुकाले कृतमेव कर्म साफल्यमकाले वैफल्यं प्रयातीति कालज्ञानं ज्यौति:शास्त्रादेव जायतेऽनेनास्य For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदाङ्गत्वं सार्थकं भवति । षडङ्गेषु ज्योति:शास्त्रस्य मुख्यत्वमपि भास्करेण निगदितम्। यथा वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चिद् करः।। उक्तकथनात् पूर्वमेव लगधेण वेदाङ्गेभ्यो ज्योति:शास्त्रस्य वरिष्ठता प्रतिपादिता वर्तते। यथा यथाशिखा मयूराणां नागानां मणयो यथा। तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि वर्तते।। अतोऽनेनेदं सिद्धं यद् वेदाङ्गेषु ज्योतिषशास्त्रस्य सर्वातिशायि श्रेष्ठत्वं वर्तते। एवं 'दैवाधीनं जगत् सर्वम्' इति तथा ‘ग्रहास्ते देवतांशका:' इति वचनस्वरशात् सकलं जगद् ग्रहाधीनमेवास्ति। वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं चरमचरञ्च जीवनं स्थैर्य च प्रत्यहं त्रिकालं वहति' इत्यनेनैव लोकै: रविरूपास्यते। तेषां ख-खेचर-भू-भूधर-त्रिदशदानव-मानवानां स्थितमिति-गतिज्ञानं ज्योतिषशास्त्रमन्तरा न केवलं दुर्घटमसम्भवमप्यस्ति। यथा नहि नेत्रं विना किञ्चिदपि जनो निरापदं स्वीयमभिलषितं पदं गन्तुं शक्यते तथा ज्योतिषशास्त्रं (नेत्रं) विना जगत: श्रेयोमार्गः कथमपि न सम्भवतीति।। एवमन्यशास्त्रसन्देहास्पदमप्रत्यक्षञ्च, परञ्च ज्यौति:शास्त्रं प्रत्यक्षं युक्तियुक्तञ्चाध:स्थकथनेनेदं प्रकटयति अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्। प्रत्यक्षं ज्योतिष शास्त्रं चन्द्राऽौं यत्र साक्षिणौ।। अथ काश्यपवचनादष्टादशर्षय: ज्यौतिशास्त्रप्रवर्तकाः सन्ति । सूर्यो पितामहो व्यासो वशिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ।। लोमश:पोलिशश्चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशाश्चैते ज्योति:शास्त्रप्रवर्तकाः ।। तथा सूर्यसिद्धान्तवचनाच्च दिव्यं चक्षुर्ग्रहाणां दर्शितं ज्ञानमुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम् ।। For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपि गर्गवचनाच्च ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम्। ज्योतिर्ज्ञानं तु यो वेद स याति परमाङ्गतिम्।। अपि वाराहमिहिरवचनाच्च न साम्वत्सरपाठी च नरके परिपच्यते। ब्रह्मलोक प्रतिष्ठां च लभते दैवचिन्तकः।। अतश्च स्पष्टं यज्ज्यौति:शास्त्रस्य प्रयोजनं न केवलमेवाध्ययनाध्यापनावश्यकताऽपितु परमार्थ बुद्ध्याऽपि। एवं च सकलात्मनो जगत्रियन्तुः सवितुः स्थितिमिति गति प्रतिपादकत्वादिदं शास्त्रं दर्शनशास्त्रमप्यस्ति' इति कथने न काचिद् विशेषोक्तिः। एवश्चास्य ज्योति:शास्त्रस्य प्रमुखाङ्गानि त्रयान्युक्तानि नारदेण च "सिद्धान्त-संहिता-होरारूपं स्कन्धत्रयात्मकम्' तथा चाह वाराहः ज्योति:शास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं तत्कात्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।। तत्र तावत् संहिताभागे स्थल-जल-गगनजातविविधप्राकृतिकलक्षणेन फलादेशकारकग्रन्थास्तेषु संहिताविषयप्रतिपादकग्रन्थेषु केवलं वाराहमिहिरस्यैकस्यैव कृतस्य बृहत्संहिताभिधस्य इदानीं लोके समुपलब्धिः प्रचारश्चास्ति। अन्याः संहितालुप्तप्रायाः सन्ति। सिद्धान्तभागे च सूर्यसिद्धान्त-ब्रह्मस्फुटसिद्धान्त-सिद्धान्तशेखर-सिद्धान्तशिरोमणिसिद्धान्ततत्त्वविवेक-आर्यभटीयमिति सिद्धान्तग्रन्थस्य प्रचारो वर्त्तते। होराभागे त्वपि द्वित्रा एव मूलग्रन्थाः प्रचलिताः तदितरास्तु इदानीन्तनाः सङ्कलिताः समविषयका एव भिन्नभिन्न नाम्ना दृष्टिपथमायान्ति। प्रायो ज्योति:शास्त्रस्य प्राचीनार्षग्रन्थाः हतभाग्यवशादस्मिन् भारते समागते मुगलसाम्प्रज्ये नियन्त्रिता बहुश: लुप्ता बभूवुः। दैववशात्तत्काले तेषां कुटिलकटाक्षैर्वञ्चिता ये केचन ग्रन्था हतभाग्यानामस्माकं नयनपथमुपयान्ति। ते च यवना अस्माकमार्षग्रन्थानां यथावसरं सारं सङ्कलय्य स्वभाषाबद्धान् ग्रन्थानरचयन्। यद् वाराहमिहिरस्य बृहज्जातकस्य For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (iv) नीलकण्ठाचार्यस्य ताजिकनीलकण्ठी नामकस्य च ग्रन्थदर्शनेन स्पष्टीयते। अपरेऽपि केचन ग्रन्था इदृशा वर्तन्ते। . एवं मुगलसाम्राज्यस्यानन्तरमाङ्गलानां साम्राज्ये ये केचिदुर्वरिता अस्माकमार्षग्रन्था भारतीयानां मन्दभाग्यैरनादृताः शनैः शनैः यूरपीयदेशमगच्छन्। तत्रापि च भारतेऽर्वाचीनविनिर्मिता: पौरुषा एव ग्रन्था दृष्टिपथमागच्छन्ति, ते च पौरुषा: ग्रन्थाः पञ्चदशशताब्दाभ्यन्तरकालीना एव सन्ति। यत आर्यभट: (३९७शकाब्दकालीन:) प्रथमाचार्योऽस्ति। इमा: सर्वा वार्ता आर्यभटकदार्यभटीयम् वाराहमिहिरस्य पञ्चसिद्धान्तिकादिग्रन्थाणामालोडनेनापि सम्यक्तया ज्ञायन्ते। एवञ्च भास्कराचार्यकथनेन यत: ज्यौति:शास्त्रमागमादेशमस्ति, यथा 'ज्यौति:शास्त्रफलं पुराणगणकैरादेश इत्युच्यते' तथा च वाराहमिहिरकथनेन ज्यौति:शास्त्राद् पूर्वजन्मार्जितकर्मफलं व्यञ्जयति, यथा-- यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पङ्क्तिम्। व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव।। अथानेन ज्योति:शास्त्रस्य फलादेशकरणमेव मुख्यप्रयोजनं सिद्ध्यति। तत्र च फलादेशज्ञानार्थं होरास्कन्धस्य पौरुषग्रन्थेषु सर्वप्रथमो बृहज्जातकस्याविर्भावोऽभवत्। ग्रन्थोऽयञ्च प्राचीनार्ष होराग्रन्थसारभूतस्तत्सम्मतश्चाधुनिक सकलपौरुषग्रन्थानां जनकोऽभिगण्यते। अस्य ग्रन्थरत्नस्याविर्भावको वाराहमिहिरः। तथा चैतस्यैव ग्रन्थस्य सारभूतं लघुजातकाख्यं तत्कृतमेवातीव मनोहरं जातकविदामुपकृत्यै विराजते। इतः परं कियन्तो जातकविषयकग्रन्थाः कियद्भ्यो ग्रन्थेभ्यः प्राकरणिकवाक्यानि सङ्कलय्य तत्तदाविर्भावकैराविष्कृताः। यथा च श्रीपतिपद्धति:-श्रीपतिना, सारावली-कल्याणवर्मणा, सर्वार्थचिन्तामणि-वेङ्कटेशेण, जातकादेश:गुणाकरेण, होरारत्न-बलभद्रेण, मानसागरी, जातकाभरणम्, जातकतत्त्वम्, मन्त्रेश्वरस्य फलदीपिका बैद्यनाथस्य जातकपारिजात इत्यादयोऽनेके ग्रन्था विविधविषयविभूषिता: समुपलभ्यन्ते। एवं तेषु तावदेका जातकसम्बन्धिका यावद् विषयोपयुक्ता 'सारावली' यतो नामानुरूपगुणोऽतोऽध्यापकैरध्येतृभिश्चाधुना प्राय समाद्रियते। एतद् ग्रन्थादौ विस्तरकृतानि मुनिभिः परिहत्य पुरातनानि शास्त्राणि। होरातन्त्रं रचितं वराहमिहिरेण संक्षेपात्।। For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (V) इति वचनेन सिद्ध्यति यत् कल्याणवर्मकृत 'सारावली' प्राचीनार्षग्रन्थाणां सारभागं सङ्ग्रह्यापि च बृहज्जातकयवनादिरचितशास्त्रप्रभृतिका ये पौरुषजातकग्रन्थास्तेषां सारभूतवाक्यानि सङ्कलय्य रचयामास। यथा ग्रन्थेऽस्मिन् ग्रन्थकारः कथयति "सकलमसारं त्यक्त्वा तेभ्य: सारं समुध्रियते।।" वस्तुतस्तु साम्प्रतिक पौरूषजातक ग्रन्थेसु बृहज्जातकस्य मूलभूता एव कियन्ता: श्लोका दृश्यन्ते। एवमेव बृहज्जातकमिव संहितास्कन्धस्य बृहत्संहिता ग्रन्थस्य, यस्या परनाम 'वाराही संहिता'ऽस्ति, साम्प्रतिके लोकेऽतिमहत्त्वमभिदृश्यत इति। एवम्प्रकारेण भारतीयज्योतिर्विज्ञानस्यातिविस्तृतं क्षेत्रं दृष्ट्वा तथा ऋग्वेदकालतश्चाद्यावधिं यावद् त्रिस्कन्धात्मकेषु भारतीयज्योतिषसाहित्येषु सम्प्रयुक्तानां व्यवहतानां च विभिद्यात्स्रोतादाऽऽगतानां शब्दानां सम्यज्ज्ञानाय तेषामध्ययनाध्यापनयोस्तेषां प्रायोगिक स्वरूपस्य चापि सरलीकरणाय चैकस्य शब्दकोषस्य दीर्घकालेनापेक्षा वर्तते। तस्याऽऽपूर्त्यर्थमेवायं कोषग्रन्थो भवति सेवायां प्रस्तुतोऽस्ति। ग्रन्थेऽस्मिन् नवदश सर्गाः सन्ति। यथा- 'पञ्चाङ्गसर्गः, कालसर्गः, पर्वसर्ग................' इति। येषां परिज्ञानं ग्रन्थदर्शनेन स्पष्टतया तु सम्भवत्येव, सहैव शब्दकोषस्यान्यान्यानां विशेषताया अपि सम्यग् ज्ञानं भवति। परम विश्वासो मापस्ति यत् सर्वेभ्यः स्तरेभ्यः पाठकेभ्यो ग्रन्थोऽयमवश्यमेव समुपयोगयोग्य: संग्रहणीयश्च भविष्यति। इति।। तत्र यावदध्ययनाध्यापने काठिन्यञ्चावलोकयद्भिः वाराणसेय ‘चौखम्बा संस्कृत सीरीज' नामकस्य संस्थानस्याध्यक्ष श्रेष्ठिवर महोदयैः मुहुरभ्यर्थितश्चाहमेतद् प्रस्तुतस्य ज्योतिर्विज्ञानशब्दकोषस्य शब्दसङ्कलने लेखनेप्रकाशनकार्ये च प्रवृत्तोऽभवम्। तदस्मिन् पुण्यात्मके जगदुपकृतिकार्ये विश्वनाथानुकम्पया परमाल्पधियाऽपि मया त्वरितमेव निर्बाधं साफल्यमवाप्तमिति गुरुपदानुकम्पैव बीजम्। यद्यनेन जनानां किञ्चिदपि लाभोऽभविष्यत् तदा मम श्रमं सार्थकं सम्पत्स्यते। प्रमादवशात् यन्त्रादिवशाद् वा या अशुद्धयः सञ्जाता विद्वद्भिः संशोधयित्वा पठनीया: सूचनीयाश्च। एतदर्थमपि सर्वेषां कृतज्ञता ज्ञापयामि। वाराणसी अनन्त चतुर्दशी-सम्वत् २०६५ कलिसम्वत्-५१०९ विदुषामाश्रवः सुरकान्त झा For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०-२५ ज्योतिर्विज्ञानशब्दकोषस्थसर्गसूची सर्गः पृष्ठाङ्काः १. पञ्चाङ्गसर्गः १-१० २. कालसर्गः ११-२० ३. पर्वसर्गः ४. राशिसर्गः २५-२९ ५. ग्रहसर्गः २९-५८ ६. मानसर्गः ५८-७० ७. गणनासर्गः ७०-९६ ८. ग्रहगणितसर्गः ९६-१२१ • ९. भावादिसर्गः १२१-१३१ १०. मुहूर्तादिसर्गः १३१-१४० ११. आयुर्दायादिसर्गः १४०-१४४ १२. दृष्ट्यादिसर्गः १४५-१६८ १३. धातुसर्गः १६८-१९७ १४. देवसर्गः १९७-२३३ १५. दिग्सर्गः २३३-२३६ १६. दिक्पालसर्गः २३६-२४७ १७. पुरसर्गः २४७-२४९ १८. प्रकीर्णसर्गः २४९-२५८ १९. शब्दव्युत्पत्तिसर्ग:सर्गः २५९-२७२ २०. ज्योतिर्विज्ञानशब्दकोषस्थशब्दानामकारादिक्रमेण शब्दानुक्रमणिका २३७-६१२ २१. ज्योतिर्विज्ञानशब्दकोषस्थ संक्षिप्तशब्दानां स्पष्टीकरणम् ६१३-६१४ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||श्री।। सुरकान्तसंकलितः ज्योतिर्विज्ञानशब्दकोषः -Smsex अथ पञ्चाङ्गसर्गः-१ सर्वदा सर्वकार्येषु नस्ति तेषाममङ्गलम् । येषां हदिस्थो भगवान् मङ्गलायतनं हरिः ।।१।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।। येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।२।। स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।३।। सर्वेषारभ्यकार्येषु त्रयस्त्रिभुवनेश्वरः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।४॥ विघ्नध्वान्त निवारणैक तरणिं कृत्स्नैः सदा सेवितं । श्रीविघ्नेशपदारविन्दयुगलं ध्यात्वा तथा भक्तितः स्वान्ते श्रीगुरुपादपद्मयुगलं कल्याणकल्पद्रुमं ह्यत्र ज्योतिश्शब्दकोषं संप्रकुरुते सुर्कान्तः तद्ग्रन्थतः।।५।। पञ्चाङ्गपर्याया:-पञ्चाङ्गम्, पञ्जिः, पञ्जिका, पञ्जी, तिथिपत्रम्, तिथिपत्रिका, तिथिपत्री। पञ्चाङ्गावयवनामानि–(१) तिथि:, (२) वारः, (३) नक्षत्रम्, (४) योगः, (५) करणम्, चेत्येतानि पञ्चाङ्गस्य पुञ्चावयवानि सन्ति।। तदुक्तं तिथिर्वारश्च नक्षत्रं योगः करणमेव च, पञ्चाङ्गस्य फलंश्रुत्वा गङ्गास्नानफलं लभेद् ' इति। अपि च-'वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम्। तिथिर्भवति गङ्गाया योग: सागरसङ्गमः। करणं सर्वतीर्थानि श्रूयते यत्र पञ्जिका' इति शब्दार्थचिन्तामणिः।१६।२।१। For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ ज्योतिर्विज्ञानशब्दकोषः तिथिपर्यायाः - कर्मवाटिका, कर्मवाटी, कला, तिथि: (पुं० स्त्री०) तिथी (स्त्री)। तिथिनामानि – (१) प्रतिपदा, (२) द्वितीया, (३) तृतीया, (४) चतुर्थी, (५) पञ्चमी, (६) षष्ठी, (७) सप्तमी, (८) अष्टमी, (९) नवमी, (१०) दशमी, (११) एकादशी, (१२) द्वादशी, (१३) त्रयोदशी, (१४) चतुर्दशी, (१५) पूर्णिमा चेति शुक्लपक्षे तिथिनामानि । एवं कृष्णेऽपि । परन्तु तत्र पूर्णिमास्थाने (३०) 'अमावस्या' इति सञ्ज्ञा ज्ञेया । शुक्लप्रतिपदापर्यायाः - अग्नितिथि:, अजातचन्द्रा, आग्नेयी, आदिमा, आद्या, एकपक्षतिः, पक्षतिः, प्रतिपत् (द्) प्रतिपदा, प्रथमा, सितास्या । द्वितीयापर्यायाः - द्वितीया, धातृतिथि:, निपक्षतिः । तृतीयापर्यायाः - गिरिजातिथिः, गौरीतिथिः तृतीया । चतुर्थीपर्यायाः - गणेशतिथिः, चतुर्थी, लम्बोदरतिथिः । पञ्चमीपर्यायाः - अहितिथिः, पञ्चमी, सर्पतिथिः । षष्ठीपर्यायाः - कार्तिकेयतिथिः, षष्ठी, स्कन्दतिथिः । सप्तमीपर्यायाः - दिनकृत्तिथिः, रवितिथिः सप्तमी । अष्टमीपर्यायाः - अष्टमी, महेशतिथिः । नवमीपर्यायाः - दुर्गातिथिः, नवमी । दशमीपर्यायाः - अन्तकतिथि:, दशमी, यमतिथिः । एकादशीपर्यायाः - एकादशी, विश्वेदेवतिथिः । Acharya Shri Kailassagarsuri Gyanmandir द्वादशीपर्यायाः - द्वादशी, विष्णुतिथि:, हरितिथिः । त्रयोदशीपर्यायाः - कामतिथिः त्रयोदशी । चतुर्दशीपर्यायाः - कलिः, चतुर्दशी, पाटूर, शिवतिथिः । - पूर्णिमापर्यायाः – चन्द्रमाता (तृ), चान्द्री, धर्म्मवासरः, निरञ्जना, पित्र्या, पूर्णमा, पूर्णमासी, पूर्णा, पूर्णिका, पूर्णिमा, पौर्णमासी, पौर्णमी । इति । पूर्णिमाया भेदौ - (१) अनुमति:, (२) राका चेति पूर्णिमाया द्वौ भेदौ स्याताम् । यत्र चन्द्रः कलोनस्तत्र 'अनुमतिः । यत्र स परिपूर्णस्तत्र 'राका' ज्ञेया । कृष्णप्रतिपदापर्यायाः - कलोनचन्द्रा, कृष्णास्या, बहुलमुखा । शेषपर्यायास्तु शुक्लपक्षवज्ज्ञेयाः । कृष्णचतुर्दशीपर्यायाः - भूतः, भूता, भूतेष्टा । शेषपर्यायास्तु शुक्लपक्षवज्ज्ञेयाः । अमावास्यापर्यायाः - अमा, अमामसी, अमामंस्या, अमावसी, अमावस्या, अमावासी, अमावास्या, तिथिक्षयः, दर्शः, पितृतिथि, विगतचन्द्रतिथिः, विधुक्षयः, सूर्येन्दुसङ्गमः, इति । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चाङ्गसर्गः अमाया भेदौ-यदि दृष्टचन्द्रे सा तदा (१) 'सिनीवाली'। नष्टचन्द्रे तु सा (२) कुहुः, कुहूः, इति अमाया द्वौ भेदौ स्याताम्। तिथिस्वामिनामानि–(१) अग्निः, (२) ब्रह्मा (अन्), (३) गौरी, (४) गणेशः, (५) सर्पः, (६) स्कन्दः, (७) रविः, (८) शिवः, (९) दुर्गाः, (१०) यमः, (११) विश्वेदेवाः (पुं०ब०), (१२) विष्णुः, (१३) कामः, (१४) शिवः, (१५) चन्द्रः, (३०) पितरः (पुं०ब०) (पितामहाः)। __ तिथिभेदाः (१) नन्दा, (२) भद्रा, (३) जया, (४) रिक्ता, (५) पूर्णा चेत्येते तिथीनां पञ्चभेदाः स्युः। नन्दातिथिनामानि-प्रतिपदा, षष्ठी, एकादशी इति। भद्रातिथिनामानि-द्वितीया, सप्तमी, द्वादशी इति। जयातिथिनामानि-तृतीया, अष्टमी, त्रयोदशी इति। रिक्तातिथिनामानि-चतुर्थी, नवमी, चतुर्दशी इति। पूर्णातिथिनामानि-पञ्चमी, दशमी, पूर्णिमा इति। एकयोक्त्या पूर्णिमादर्शयोः पर्यायाः-नन्दि-वर्द्धनौ, पक्षान्तौ, पञ्चदश्यौ (स्त्री०द्वि०), पर्वणी (अन्) (न०वि०), यज्ञकालौ इति। पर्वमूलपर्यायः-भूतेष्टापञ्चदश्योर्यदन्तरं तत् ‘पर्वमूलम्' इति। पर्वसन्धिपर्यायः----प्रतिपत्पञ्चदश्योर्यदन्तरं स: ‘पर्व-सन्धिः' इति। पक्षमूलपर्यायाः-पक्षतिः (स्त्री), पक्षती (स्त्री०), पक्षमूलम् इति। अशुभतिथिनामानि-(१) चतुर्थी, (२) नवमी, (३) चतुर्दशी, (४) अमावास्या चैताश्चतस्रोऽशुभतिथयः स्युः। एता: शुभे वाः। वारपर्यायाः-अवसरः, अहः, अहन्, दिनम्, वारः, वासरः, दिवस:, वेला इति। वारनामानि–(१) रविवारः, (२) सोमवारः, (३) मङ्गलवारः, (४) बुधवारः, (५) गुरुवारः, (६) शुक्रवार: (७) शनिवारश्चेत्येते सप्तवारा: स्युः। क्रूरवारनामानि–(१) रविः, (२) मङ्गलः, (३) शनिश्चैते त्रयः क्रूरवाराः स्युः। सौम्यवारनामानि–(१) सोमः, (२) बुधः, (३) गुरु:, (४) शुक्रश्चैते चत्वार: सौम्यवारा: स्युः। क्रूरवाचकशब्दाः -अशुभम्, अशोभनम्, असत्, उग्रम्, क्रूरम्, दुष्टम् पापम्। सौम्यवाचकशब्दाः-शुभम्, शोभनम्, सत्, शांतम, अक्रूरम्, पुण्यम्, सौम्यम्। नक्षत्रपर्यायाः-उडु (न०) उडु:, (स्त्री०) ऋक्षम्, ग्रहः, चन्द्रदाराः (पुं०ब०), ज्योतिः (इस्) (न०) तारम्, तारकम्, तारका, तारा, दक्षजाः (स्त्री०व०), दाक्षायण्य: (स्त्री०ब), दिवाभीतम्, धिष्ण्यम्, नक्षत्रम्, भम्, भासन्तः, भासन्ती (स्त्री०), रात्रिजम्, रात्रिदृश्यम्, सत्?, स्तृ? इति। नक्षत्रनामानि-(१) अश्विनी, (२) भरणी, (३) कृत्तिका, (४) रोहिणी, (५) मृगशीर्षम्, (६) आर्द्रा, (७) पुनर्वसुः, (८) तिष्य: (पुष्यः), (९) आश्लेषा, (१०) मघा For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः (११) पूर्वाफाल्गुनी, (१२) उत्तराफाल्गुनी(१३) हस्त: (१४) चित्रा, (१५) स्वाति:, (१६) विशाखा, (१७) अनुराधा, (१८) ज्येष्ठा (१९) मूलम्, (२०) पूर्वाषाढा, (२१) उत्तराषाढा, (अभिजित्) (त्) (न०) उत्तराषाढायाश्चतुर्थांशस्य श्रवणादिचतुर्दण्डस्य च अभिजित् इति संज्ञा स्यात्। तदुक्तं मुहूर्तचिन्तामणों-'वेश्व-प्रान्त्यांघ्रिश्रुतितिथिभागतोऽभिजित्स्यात्। इति। (२२) श्रवण, (२३) घनिष्ठा, (२४) शतभिषा, (२५) पूर्वाभाद्रपदा, (२६) उत्तराभाद्रपदा, (२७) रेवती, चेत्येतानि सप्तविंशतिनक्षत्राणि स्युः। तत्राभिजित् गणनयाष्टाविंशति नक्षत्राणि भवन्ति। सलिङ्गनक्षत्रनामानि-अश्विन्यौ (स्त्री०वि०),। भरण्यः (स्त्री०ब०) क्वचित्त भरणि (न०), कृत्तिका (स्त्री०ब०), कृत्तिका (स्त्री०), रोहिणी (स्त्री०), मृगशिर: (अस) (न०), मृगशिर: (पुं०) मृगशिरः (अस्) (स्त्री०) मृगशीर्षम् (न०) मृगशीर्षा (स्त्री०)। आर्द्रा (स्त्री०),। पुनर्वसू (पुं०वि०), क्वचित्तु-पुनर्वसुः (पुं०)। तिष्य: पुष्यः (पु०)। आश्लेषा: (स्त्री०ब०)। मघा: (स्त्री०ब०) क्वचित्त-मघा (स्त्री०)। पूर्वाफाल्गन्यौ (स्त्री०द्वि०)। उत्तराफाल्गन्यो (स्त्री०वि०)। हस्तः (पु०) हस्ता (स्त्री०)। चित्रा (स्त्री०)। स्वाति: (पुं०स्त्री०), स्वाती (स्त्री०)। विशाखे (स्त्री०वि०)। अनुराधा: (स्त्री०ब०) अनूराध: (पु०ब०)। ज्येष्ठा (स्त्री०)। मूल: (पु०) मूलम् (न०)। पूर्वाषाढा: (स्त्री०ब०)। उत्तराषाढा: (स्त्री०ब०)। अभिजित् (त्) (न०)। श्रवण: (पुं०) श्रवणा (स्त्री०)। धनिष्ठाः (स्त्री०, ब०)। शतभिषा (स्त्री०)। पूर्वाभाद्रपदा: (स्त्री०ब०)। उतराभाद्रपदा: (स्त्री०ब०), रेवती (स्त्री०)। इति। नक्षत्राधिदेवतानामानि-(१) दस्रो (प०द्वि०) (२) यमः, (३) अग्नि:, (४) ब्रह्मा (अन्), (५) चन्द्रः, (६) रुद्रः, (७) अदितिः, (८) जीवः (९) सर्पः, (१०) पितर: (पुं०ब०) (११) भगः, (१२) अर्यमा (अन्), (१३) रवि:, (१४) त्वष्टा (ष्ट्र), (१५) वायुः, (१६) शक्राग्नी (पु०वि०), (१६) मित्रः, (१८).शक्रः (१९) निऋति:, (२०) आप: (स्त्री०ब०) (२१) विश्वेदेवाः (पुं०ब०) (अभिजितो विधि:), (२२) गोविंदः, (२३) वसुः, (२४) वरुणः, (२५) अजैकचरण:, (२६) अहिर्बुध्यः , (२७) पूषा (अन्)। इति। ___ नराणां राशिनाम्ने' नक्षत्राणां पादवशतो विशेषसंज्ञाः-चू, चे, चो, ला (अश्विनी)। १. इह प्रसिद्धनाम्नो यदाद्यमक्षरं तद्वशेन चू, चे, चो, ला इत्यादिनो यो राशिर्भवति स नामराशि यः। एवं यस्य नक्षत्रस्य यस्मिन्पादे जन्म तद्वशेन जन्मराशिज्ञेयः। तत्रादौ नामराशेः प्राधान्यामुक्तं ग्रन्थान्तरे'देशे ग्रामे गृहे युद्धे सेवायां व्यवहारके नामराशेः प्रधानत्वं जन्मराशिं न चिन्तयेत्।। इति।। जन्मराशेः प्राधान्यमुक्तं तत्रैव'विवाहे सर्वमाङ्गल्ये तंत्रादौ ग्रहगोचरे। जन्मराशेः प्रधानत्वं नामराशिं न चिन्तयेत्।।इति॥ अत्र ग्रन्थान्तरे तु विशेष उक्त:'देशे ज्वरे ग्राम-गृहप्रवेशे सेवासु युद्धे व्यववहारकायें। द्यूते च दानादिषु नामराशिर्यात्रा विवाहादिषु जन्मराशिः ।।इति।। विचिन्त्य इति शेषः। For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चाङ्गसर्गः ली, लू, ले, लो (भरणी); आ, ई, ऊ, ए (कृत्तिका); ओ, वा, वी, वू (रोहिणी); वे, वो, का, की (मृगशीर्षम्) कू, घ, ङ, छ (आर्द्रा); के, को, हा, ही (पुनर्वसुः); हू, हे, हो, डा (तिष्यः), डी, डू, डे, डो (आश्लेषा)। मा, मी, मू, मे, (मघा)। मो, टा, टी, टू, (पूर्वाफाल्गुनी)। टे, टो, पा, पी, (उत्तराफाल्गुनी)। पू, ष, ण, ठ, (हस्त:); पे, पो, रा, री (चित्रा); रू, रे, रो, ता (स्वाती), ती, तू, ते, तो (विशाखा); ना, नी, नू ने (अनुराधा); नो, या, यी, यू, (ज्येष्ठा), ये, यो, भा, भी, (मूलम्)। भू, ध, फ, ढ, (पूर्वाषाढा)। भे भी, जा, जी, (उत्तराषाढा)। जू, जे जो खा, (अभिजित्)। खी, खू, खे, खो, (श्रवण:)। गा, गी, गू, गे, (घनिष्ठा)। गो, सा, सी, सू, (शतभिषा)। से, सो, दा, दी, (पूर्वाभाद्रपदा); दू, थ, झ, ञ (उत्तराभाद्रपदा); दे, दो, चा, ची (रेवती); इति नराणां राशिनाम्नेऽश्विन्यादिनक्षत्रतूर्यपादानां विशेषसंज्ञाः। इह प्रसङ्गात् नाम्न आद्यक्षरनिर्णय उक्तो 'ज्योतिस्तत्त्वे'-५,५६। ‘अक्षराङत्रणा नोक्ता आदौ नाम्नो न सन्ति ते।। यदा भवन्ति गजडा विज्ञेयास्ते यथाक्रमम्' ।।इति॥ नामपर्याया:-अभिख्या, अभिधा, आख्या, आह्वयः, आह्वा, गोत्रम्, नाम (अन्) नामधेयः, संज्ञा। उक्तं च' हैमे-अथाह्वयोऽभिधा। गोत्रसंज्ञा नाम धेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम चेति २/२ अश्विनीपर्यायाः-अमृतादनवैद्यभम्, अश्विनी, अश्वियुक्, आदिभम्, आद्यम्, तुरङ्गः, त्रिदशदोषवित्-द, दस्रदेवता, दास्रम, दास्रदैवत्यम, देवदोषज्ञौ, देववैद्यभम, नासत्यौ, प्रथमभम, यमलौ, यमौ, वालिनी, सुरचिकित्सको, सुरभिषजौ (ज्), सुरवैद्यभम्, हयः, शेषपर्यायास्तु नासत्याश्वश यौगिकशब्दतश्चोहनीयाः। भरणीपर्यायाः-अन्तकः, अपभरणी, आन्तकम् काल:, कृतान्त:, दण्डधरः, दण्डेश:, भरणि, भरणिः, भरणी, यमः, यमदेवता, यमदैवतम् यमदैवत्यम्, याम्यम्, याम्यभम्, योग्या, शमनः, शामनम्, सूरजः, सौरिः, शेषपर्यायास्तु यमपर्यायत ऊहनीयाः। कृत्तिकापर्यायाः-अग्निः, अग्निदेवा, अग्निदैवतम्, अग्निदैवत्यम्, अनलः, आग्नेयम्, कार्शानवम्, कृत्तिका, कृशानुः, दहन:, बहुला, वह्निः, शिखी (इन्), शौच्यम्, हविर्भुक् (ज्), हव्यवाहः, हव्यवाहभम्, हुतभुक (ज्), हुतवहः, हुताशन:, हौतभुजम्, हौतवहम्, शेषपर्यायास्तु अग्निपर्यायत ऊहनीयाः। रोहिणीपर्यायाः-अजः, अजतारा, अजरवृद्धभम्, कः, कमलजः, कमलयोनि:, कमलागार:, चतुरास्यः, तामरसोदय: द्रौहिणम्, धाता (तृ), धातृभम्, निर्जरज्येष्ठभम्, पङ्कजप्रभवः, पद्यतनयः, प्रजापतिः, प्रजापतिदैवतम्, प्राजापत्यम्, प्राजेशम्, ब्रह्मा (अन्) ब्राह्मयम्, ब्राह्मी, ब्राह्मम्, रोहिणी, विधात्र्यम्, विधि:, विरश्चः, विरिश्च:, विरिचिः, वेधाः (अस्), वैधसम्, वैरञ्चम्, शकटम्, शतानन्दभम्, सरोजनिलयः, शेषपर्यायास्तु ब्रह्मशकटपर्यायत: कल्पनीयाः। ___ मृगशीर्षपर्यायाः- आग्रहायणी, आब्जम्, इन्दुः, उडुपः, उषार्य:, ऐन्दवम्, ओषध्यर्य:, कुरङ्गमूर्द्धा (अन्), चन्द्रदैवत्यम्, चन्द्रमाः (अस्), चान्द्रम्, चान्द्रमसम्, तमीशतारका, तरलतारकाभम्, न्यवृत्तमाङ्गम्, भार्य: मस्तकम्, मार्गः मार्गायणी, मृगः, मृगशिरः (अस्), मृगशिराः, मृगशिराः (अस्), मृगशिरास्तारका, मृगशीर्षम्, मृगशीर्षा, For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः मृगशीष्णिभम, मृगी, मृगोत्तमाङ्गम, रजनिकृत् (त्), राजभम्, राज्यम्, रुरः, रुरुशिरा: (अस), रुरूत्तमाङ्गम, शशभृत् (त्) शशाङ्कभम्, शशिभम्, शीतद्युतिः, सौम्यम्, शेषपर्यायास्तु चन्द्रमृगमस्तकपर्यायत ऊहनीयाः। आर्द्रापर्यायाः०-आर्द्रम्, आर्द्रा, ईश:, ऐशम, कालिनी, गिरिश:, चन्द्रशेखरः, त्रिनयन:, त्रिनेत्रक्षम्, पुरजित् (द्), भर्गः, भावम्, राजमौलि:, रुद्रः, रुद्रदैवत्यम्, रौद्रम्, रौद्री, रौद्यम्, शः, शङ्करः, शिवः, शूलभृत् (द्), शूली (इन्), शैवम्, हरसंज्ञकः, हारम्, हुताशरेता: (अस्) शेषपर्यायास्तु शिवपर्यायत: कल्पनीयाः। पुनर्वसुपर्याया:-अदितिः, अदितिदैवतम्, अद्री, अमरमाता (तृ), आदितेयम्, आदित्यम्, कश्यपभीरुः, काश्यपी, काश्यपीतारा, त्रिदशेन्द्रसूः, देवप्रसूः, देवमाता (तृ०), देवाम्बिका, पुनर्भम्, पुनर्वसुः, पुनर्वसू, माता (तृ०), मित्रजननी, यामको, सुरसवित्री, सुरसूः, सुराम्बा, सुरजननी, शेषपर्यायास्तु अदितिकश्यप-देव-मातृपर्यायत ऊहनीयाः। तिष्यपर्यायाः-अङ्गिरा: (अस), अमरेज्य:, अमरेड्यः, आङ्गिरसम्, आर्य:, इज्यः, इन्द्रमन्त्री (इन्), ऐज्यम्, गीष्पति:, गुरुः, गुरुदैवतम्, गुरुदैवत्यम्, गौरवम्, जीव:, जैवम्, तिष्यः, धैषणम्, पुष्यः, पूज्यः, योग्य, वासवार्च्यभम्, सिद्धः, सिध्यः शेषपर्यायास्तु अङ्गिरोगुरुशक्रपर्यायत: कल्पनीयाः। ___ आश्लेषापर्याया:-अश्लेषा, अहिः, आशीविषभम्, आत्रैषा, आश्लेषम्, आश्लेषा, आश्लेषिका, आह्यम्, उरगः, कद्रुजभम्, कद्रूजः, कुण्डली (इन्), दन्दशूकः, द्विरसनम् नागदेवा, नागदैवतम्, नागदैवत्यम्, फणभृत (द), फणी (इन्), भुजगाधिपः, भुजङ्गः, भौजङ्गम, व्यालः, व्यालराट् (ज), श्लेषा, सर्पदेवा, सर्पदैवतम्, सर्पदैवत्यम्, सर्पोऽघाः, सार्पम्, सापी, शेषपर्यायास्तु सर्पपर्यायत ऊहनीयाः।। ___ मघापर्यायाः-आदिजा: (पु०ब०) आदिप्रभवा: (पु०ब०) आदिभुवः (पु०ब०) कव्यभुक . (ज्), जनकः, पितरः (पु०ब०), पिता (तृ), पितृजनकः, पितृदेवधिष्ण्यम्, पितृदेवा, पितृदैवतम्, पितृदैवत्यम्, पित्र्यम्, पित्र्या, पूर्वजा: (पु०ब०), पैत्रम्, पैत्र्यम्, पौर्वजम्, मखा, मघः, मघा, शेषपर्यायास्तु पितृपर्यायत ऊहनीयाः। पूर्वाफाल्गुनीपर्याया:--पुफा, पूर्वफल्गुभम्, पूर्वफाल्गुः, पूर्वयोनिः, पूर्वाफाल्गुनी, फाल्गुनी, भगः, भगदेवत्यम्, भागम्, भाग्यम्, भाग्यभम, योनिः, योनिदेवता, योनिदेवा, योनिदैवतम, योनिदैवत्यम्, शेषपर्यायास्तु योनित: कल्पनीयाः। उत्तराफाल्गुनीपर्यायाः-अदितिसुतः, अर्यमदेवता, अर्यमदेवा, अर्यमदैवतम्, अर्यमदैवत्यम्, अर्यमा (अन्), अर्यम्णम्, आर्यभम्, आर्यम्णम्, उत्तरफल्गुभम्, उत्तरफाल्गुः, उत्तराख्यं, उत्तराफाल्गुनी, मतान्तरे-भगम, शेषपर्यायास्तु अर्यमत: कल्पनीयाः।। हस्तपर्यायाः-अरुणः, अर्कः, आरुणम्, आर्कम्, ऐनम्, करः, तैक्ष्णकरम्, दिनेशभम्, दो: (ए), पाणिः, बाहुः, भवसुः, भवसूः, भानवम्, भानुः, भानुभम्, भुजः, रविः, रावेयम्, शयः, सवितृदेवता, सवितृदेवा, सवितृदैवतम्, सवितृदैवत्यम्, सावित्रम, हस्तः, हस्ता, शेषपर्यायास्तु हस्तार्कपर्यायत: प्रकल्प्याः । चित्रापर्यायाः-चित्र:, चित्रम्, चित्रा, तक्षा (अन्), त्वष्टा (ष्ट), त्वष्टदेवता, त्वष्टदेवा, त्वष्टदैवतम्, त्वष्ट्दैवत्यम्, त्वाष्ट्रम्, देवरथकारभम्, देवशिल्पिः, देवशिल्पी (इन्), देवसूत्रधारः For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चाङ्गसर्गः निर्जरवर्द्धकि:, निर्जरवर्द्धकी (इन्), विश्वकर्मा, (अन्), विश्वकर्मभम्, विश्वकृत, (त्), सुरवर्द्धकि:, सुरवर्द्धकी (इन्), सुरशिल्पी (इन्) शेषपर्यायास्तु देवत्वष्टशिल्पिपर्यायत: कल्पनीयाः। स्वातिपर्यायाः-अनिलः, अनिली, आनिलेयम्, आशुगः, कः, निष्ठ्या, पवन:, पवना, पावनम्, मरुत् (द्), महाबलः, मारुतः, मारुतम्, वातः, वात्यम्, वायव्यम्, वायुः, वायुदेवता, वायुदेवा, वायुदैवतम्, वायुदैवत्यम्, समीरः, समीरणभम्, समीरणाख्यः, सामीरम्, स्वशन:, स्वाति:, स्वाती, शेषपर्यायास्तु वायुपर्यायत ऊहनीयाः।। विशाखापर्यायाः-इन्द्राग्निकम्, इन्द्राग्निदेवता, इन्द्राग्निदेवा, इन्द्राग्निदैवतम्, इन्द्राग्निदेवत्यम्, इन्द्राग्नी, ऐन्द्राग्निकम्, ऐन्द्राग्नेयम्, द्विनायकः, द्विपः, द्विदेवता, द्विदेवा, द्विदैवतम्, द्विदैवत्यम्, द्विसुरः, द्वीश, द्वीश्वरः द्व्यमरः, द्वयर्यः, राधा, विशाखः, विशाखम्, विशाखा, शक्राग्नी, शतमखानलौ, शूर्पम् शेषपर्यायास्तु वह्नीन्द्रपर्यायत ऊहनीयाः। ___ अनुराधापर्याया:--अनु (अ०), अनुराधः, अनुराधा, अनुराधाः, (पुं०ब०) अनुराधा, मित्रः, मित्रदेवता, मित्रदेवा, मित्रदैवतम् मित्रदैवत्यम्, मैत्रम्, मैत्री, मैत्र्यम्, शेषपर्यायास्तु मित्रपर्यायत: प्रकल्प्याः । ___ ज्येष्ठापर्यायाः-इन्द्रः, इन्द्रदेवता, इन्द्रदेवा, इन्द्रदैवतम्, इन्द्रदैवत्यम्, उग्रधन्वा (अन्), ऐन्द्रम्, ऐन्दी, कुलिशतारा, कुलिशभृत्तारा, जैष्णवम्, ज्येष्ठघ्नी, ज्येष्ठा, देवपः, धन्वभृद्भम्, नगारिभम्, पौरन्दरम्, पौरुहूतम्, माहेन्द्रम्, शतमखः, शाक्रम्, शातमखम्, सुरस्वामी (इन्), स्वर्गाधीश्वरः, शेषपर्यायास्त्विन्द्रपर्यायत ऊह्याः। मूलपर्यायाः-अक्रतुभुक (ज), असुरः, अलप:, आशरः, आशिरः, क्रव्यादः, जटा, दानवः, नक्तञ्चरम्, नितिः , निशाचरम्, नैकषेयम्, नैर्ऋतम्, नैर्ऋत्यम्, मूल: मूलम्, मूलवर्हणी, यातुभम्, रक्षः (अस्) रक्षोदेवता, रक्षोदेवा, रक्षोदैवत्यम्, रक्षोभम्, राक्षस:, शिफा, शेषपर्यायास्तु रक्षः पर्यायत: परिकल्पनीयाः।। __ पूर्वाषाढापर्यायाः-अम्बुदेवता, अम्बुदेवा, अम्बुदैवतम्, अम्बुदैवत्यम्, अम्भोभम्, अर्णोभम्, अषाडा, अषाढा, आप्यम्, आशाडा, आशाढा, आषाडा, आषाढा, कीलालम्, कैलालम्, क्षीरम्, क्षैरम्, जलम् तोयम् निष्कम्, नीरम्, नैरम्, नारम्, पय: (अस्), पयोदकुसुमम्, पानीयम्, पूर्वाषाढः, पूर्वाषाढा, पूषा, वनम्, वानम् वारि, वा: (र.), वार्भम्, विशम्, विषम्, वैषम्, सलिलम्, सागरः, सलिलम्, शेषपर्यायास्तु, जलपर्यायतः प्रकल्प्याः । उत्तराषाढापर्यायाः-अशाडा, अषाढा, आशाडा, आशाढा, आषाडा, आषाढा, उत्तराषाडा, उत्तराषाढा, उषा, विश्वम्, विश्वे (पु० ब०), विश्वेदेवा, विश्वेश्वरः, वैश्वम्, वैश्वदेवम्, वैश्वदेवा, वैश्वदैवतम्, वैश्वदैवत्यम्, वैश्वी, शेषपर्यायास्तु विश्वेदेवपर्यायत ऊहनीयाः। अभिजित्पर्यायाः-अजः, अभिजित् (द्), अभिजिद्रम्, कः, विधि:, शेषपर्यायास्तु विधिपर्यायत: कल्पनीयाः। ___श्रवणपर्यायाः-अः, अच्युतभम्, अजम्, अनुश्रुतिः, आज्यम्, कर्णः, कार्यम्, गदाग्रजज्योति: (इष्), गोविन्दः, जिनः, जैनम्, दानववैरी, (इन्), बलेशोडुः, मुकुन्दः, मुरजित् (द्), मुरारिभम्, वासुदेवः, विष्णुः, विष्णुदैवतम्, विष्णुदैवत्यम्, वैकुण्ठः, वैष्णवम्, शब्दग्रहः, शौरिः, श्रवः, श्रवणः, श्रवणभम्, श्रवणा, श्रवः (अस्), श्रुतिः, श्रोणा, श्रोत्रम्, २ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः श्रीनाथः, श्रीपतिभम्, सनातनः, हरिः, हरिदेव:, शेषपर्यायास्तु विष्णुकर्णपर्यायत ऊहनीयाः। धनिष्ठापर्यायाः-द्रविणम्, धनम्, धनिष्ठा, मन्दागा, वसु, वसुः, वसुदेवता, वसुदेवा, वसुदैवतम्, वसुदैवत्यम्, वासवम्, वित्तम्, श्रविष्ठा, स्वम्, स्वापतेयम्, शेषपर्यायास्तु धनपर्यायत: कल्पनीयाः। शतभिषापर्यायाः-अपांपतिः, अप्पति:, अम्बुपः, अम्भोऽर्यभम, कार्यः, कीलालेशः, क्षीरेशः, जलेशः, तोयपः, पाथोनाथः, पाथोऽर्य:, पाशी (इन्), प्रचेता: (अस्), प्राचेता: (अस्), प्राचेतसम्, भिषक् (ज), यादोऽर्यः, वनपः, वरुणः, वरुणदेवता, वरुणदेवा, वरुणदैवतम्, वरुणदैवत्यम्, वरुणभम्, वारीश:, वारुणम्, वारुणी, शतम्, शततारका, शततारा, शतभिष:, शतभिषम्, शतभिषक् (ज्), शतभिषा, संवरविभुभम्, सर्वतोमुखपः, शेषपर्यायास्तु वरुणजलपतिपर्यायत: कल्पनीयः।। पूर्वाभाद्रपदापर्यायाः-अंघ्रिः, अजः, अजचरणम्, अजपदम्, अजपत् (द्), अजपादः, अजपात् (द्), अजांघ्रिः, अजैकचरणम्, अजैकपादः, अजैकपात् (द), अजैकपाददैवतम, अजैकपाददैवत्यम्, अजैकांघ्रिः, आजम्, आजैकपदः आजैकपदम्, एकांघ्रिः, ओजपात् (द), छागपात् (द्) छागैकपात् (द्), पूभा, पूर्वप्राप्ठपदम्, पूर्वप्रोष्ठपदर्भकम्, पूर्वाप्रोष्ठपदा, पूर्वाप्रोष्ठपाद:, पूर्वप्राष्ठपादः, पूर्वाभाद्रपदा, पूर्वाभाद्रपात् (द्) पूर्वाभाद्रा, प्राग्भाद्रः, प्रोष्ठपदः, प्रोष्ठपत् (द्), प्रौष्ठपदा, प्रौष्ठपात् (द्), भद्रः, भद्रतारका, भद्रातारा, भद्रपदः, भद्रपदा, भद्रभम्, भद्रक्षम्, शेषपर्यायास्त्वजैकांघ्रिपर्यायत ऊहनीयाः।। उत्तराभाद्रपदापर्यायाः-अहिर्बुध्निः, अहिर्बुध्न्यः, अहिर्बुध्न्यदेवता, अहिर्बुध्न्यदेवा, अहिर्बुध्न्यदैवम्, अहिबुध्न्यदैवतम्, अहिर्बुध्न्यदैवत्यम्, आहिर्बुध्नम्, आहिर्बुध्न्यम्, उत्तरभद्रका, उत्तरभाद्रम्, उत्तरादिभाद्रपदा:, उत्तराप्रोष्ठपादः, उत्तराप्रोष्ठपात् (द्), उपान्त्यभम्, उभा, परभाद्रपदा, परभाद्रपात् (द) उत्तराभाद्रपदा, उत्तराभाद्रपात (द्), बुधिनः, बुध्न्यम्, बुध्यभम्, शेषपर्यायास्त्वहिर्बुध्न्यादि पर्यायत: प्रकल्प्याः । रेवतीपर्यायाः-प्रन्तगतभम्, प्रान्तगतभम्, अन्तगतभम्, अन्त्यम्, अन्त्यभम्, आन्त्यम् नष्टदशनः, नष्टरदः, पूषदेवता, पूषदेवा, पूषदैवतम्, पूषदैवत्यम्, पूषभम्, पूषा (अन्), पौष्णम् पौष्णभम्, पौष्णी, रेवती, विरदः, स्तोमनष्टरदभम्, शेषपर्यायास्तु दन्तपूषादिपर्यायत ऊहनीयाः। एकयोक्त्या त्रिपूर्वापर्यायाः-त्रिकपूर्वा, त्रिपूर्वा, पूर्वात्रयम् 'पूर्वाफाल्गुनी-पूर्वाषाढापूर्वाभाद्रपदाः'। इति। तद्वत् व्युत्तरापर्याया:-उत्तरात्रयम्, त्रिकोत्तराः, व्युत्तरा:, 'उत्तराफाल्गुन्युत्तराषाढोत्तरा-भाद्रपदाः। इति। . तद्वदाषाढाद्वयपर्यायाः-आषाढाद्वयम् ‘पूर्वाषाढोत्तराषढे' इति। तद्वत् पूर्वोत्तरात्रयपर्यायाः-त्रियमली, त्रियुग्मतारा, त्रियुग्मी, पूर्वोत्तरात्रयम् पूर्वाफाल्गुन्युत्तराफाल्गुनी-पूर्वाषाढोत्तराषाढापूर्वाभाद्रोत्तराभाद्रपदाः इति। तद्वद्भाद्राषाढाद्वयपर्याया:-भाद्राषाढाद्वयम् ‘पूर्वाभाद्रपदोत्तराभाद्रपदा पूर्वाषाढोत्तराषाढा:' इति। तद्वत् फल्गुयुग्मापर्यायाः-फल्गुयुग्मापूर्वाफाल्गुन्युत्तराफाल्गुन्यौ' इति। कद्वयपर्याया:-कद्वयम् ‘रोहिण्यभिजिती' इति। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चाङ्गसर्गः कत्रयपर्यायः-कत्रयम्, 'रोहिण-स्वात्यभिजिन्ति।' इति। अजयुग्मापर्याया:--अजयुग्मा, भाद्रद्वयम्, भाद्रयुग्मम्, 'पूर्वाभाद्रोत्तराभाद्रपदे'। इति। सवारयुवस्थिरभनामानि-(ध्रुवस्थिरभम्) रोहिणी, उत्तराफाल्गुनी, उत्तराषाढा, उत्तराभाद्रपदा, रविवारः। इति। सवारचरचलभनामानि–(चरचलभम्) श्रवणः, धनिष्ठा, शतभिषा, पुनर्वसु, स्वाति:, सोमवारः। इति। सवारोग्रक्रूरभनामानि–(उग्रक्रूरभम्) पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा, भरणी, मघा, मङ्गलवारः। इति। सवारमिश्रसाधारणभनामानि-(मिश्रसाधारणभम्)—कृत्तिका, विशाखा, बुधवारः।' इति। सवारलघुक्षिप्रभनामानि-(लघुक्षिप्रभम्) अभिजित्, अश्विनी, तिष्यः, हस्तः, गुरुवारः। इति। सवारमृदुमैत्रभनामानि (मृदुमैत्रम्)-अनुराधा, चित्रा, मृगशीर्षम्, रेवती, शुक्रवारः।' इति। सवरतीक्ष्णदारुणभनामानि–(तीक्ष्णदारुणाम्) आर्द्रा, आश्लेषा, ज्येष्ठा, मूलम्, शनिवारः।' इति। पञ्चकनक्षत्रनामानि-(१) धनिष्ठोत्तरार्द्धम्, (२) शतभिषा, (३) पूर्वाभाद्रपदा, (४) उतराभाद्रपदा, (५) रेवती, चैतानि पञ्चकनक्षत्राणि स्युः। त्रिपुष्करयोगकरनक्षत्रादिनामानि–(१) त्रिपादनक्षत्राणि (कृ., पु., उ. फा., वि., उ. पा., पू. भा.), (२) भद्रातिथयः, (३) क्रूरवाराश्चैतानि त्रिपुष्करयोगकरनक्षत्रादीनि ज्ञेयानि। द्विपुष्करयोगकरनक्षत्रादिनामानि–(१) द्विपादनक्षत्राणि (मृगशिरा, चित्रा, धनिष्ठा)(२) भद्रातिथयः, (३) क्रूरवाराश्चैतानि द्विपुष्करयोगकरनक्षत्रादीनि ज्ञेयानि। तारानामानि-(१) जन्म (न्), (२) सम्पत् (द), (३) विपत् (द), (४) क्षेमः, (५) प्रत्यरिः, (६) साधकः, (७) वधः, (८) मैत्रः, (९) अतिमैत्रश्चैते नव ताराः स्युः। वर्यतारानामानि-(१) विपद्, (२) प्रत्यरिः, (३) वधश्चैतास्तिस्रस्तारा: शुभे वाः । इहानुषङ्गतस्तारा बोध्या:। इह प्रसङ्गाद् भवारजयोगनामानि-(१) आनन्दः, (२) कालदण्डः, (काल:), (३) धूम्र:, (४) प्रजापति: (धाता), (५) सौम्यः, (६) ध्वांक्षः, (७) ध्वज: (केतुः), (८) श्रीवत्सः, (९) वब्रम्, (१०) मुद्गरः, (११) छत्रम्, (१२) मित्रम्, (१३) मानसम्, (१४) पद्मः, (१५) लुम्ब: (१६) उत्पात:, (१७) मृत्युः, (१८) काणः, (१९) सिद्धिः, (२०) शुभ;, (२१) अमृत:, (२२) मुसलम्, (२३) गदः, (२४) मातङ्गः, (२५) रक्षः (अस्) (राक्षस:), (२६) चर:, (२७) सुस्थिर: (स्थिरः), (२८) प्रवर्द्धमान: (वर्द्धमानः), चेत्येतेऽष्टाविंशतिभवारजयोगा: स्युः। एषामानयनज्ञानं तु 'मुहूर्त्तचितामणौ'--'दास्रादर्के' इत्यस्मिन् श्लोके द्रष्टव्यम्। कतिघटीवqयोगनामानि-काणः, धूम्रः, ध्वांक्ष:, पद्मः, मुद्गरः, मुसल:, लुम्बः, वज्रञ्चेति। सर्वत्याज्ययोगनामानि-उत्पात:, कालदण्डः, मृत्युः, रक्षश्चेति। विष्कम्भादियोगनामानि–(१) विष्कम्भः, (२) प्रीतिः, (३) आयुष्मान् (मतुबन्तः), (४) सौभाग्यः, (५) शोभन: (६) अतिगण्डः, (७) सुकर्मा (अन्), (८) धृतिः, (९) शूलम्, For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० ज्योतिर्विज्ञानशब्दकोषः (१०) गण्ड:, (११) वृद्धि:, (१२) ध्रुव:, (१३) व्याघातः, (१४) हर्षण:, (१५) वज्रम्, (१६) सिद्धि:, (१७) व्यतिपातः (व्यतीपात :), (१८) वरीयान् ( ईयस्), (१९) परिघः, (२०) शिव:, (२१) सिद्ध:, (२२) साध्य:, (२३) शुभ:, (२४) शुक्ल:, (२५) ब्रह्मा (अन्), (२६) ऐन्द्र:, (२७) वैधृतिश्चेत्येते विष्कम्भादयः सप्तविंशतियोगाः स्युः । कतिघटीवर्ज्ययोगनामानि – विष्कम्भः, अतिगण्डः, शूलम्, गण्डः, व्याघातः, वज्र :, परिघश्चेति । सर्वत्याज्ययोगनामानि - व्यति (ती) पातः, वैधृतिश्चेति। तदुक्तम् ग्रन्थान्तरे विरुद्धसञ्ज्ञा इह ये च योगास्तेषामनिष्टः खलु पाद आद्यः । सवैधृतिस्तु व्यतिपातनामा सर्वेऽप्यनिष्टाः परिघस्य चार्द्धम् ।। तिस्त्रस्तु योगे प्रथमे सवज्रे, व्याघातसंज्ञे नव, पञ्च शूले । गण्डेऽतिगण्डे च षडेव नाड्यः, शुभेषु कार्येषु विवर्जनीयाः । । इति । तिथ्यादीनां क्षयवृद्धिभेदौ तिथिक्षयः, तिथिवृद्धिः । नक्षत्रक्षयः, नक्षत्रवृद्धिः । योगक्षयः, योगवृद्धिः । तिथ्यादीनां क्षय-वृद्धि-घटी प्रमाणं यथा - षड्वट्यस्तिथिक्षयप्रमाणम्, एवं पञ्चघट्यस्तिथिवृद्धिप्रमाणम्, तदुक्तं धर्म्मशास्त्रे - ' बाणवृद्धी रसक्षयः । इति । सांघ्रिवेदघट्यो नक्षत्रक्षय: ४ / १५ एवं सदलषङ्घट्यो नक्षत्रवृद्धिः ६ / ३० विज्ञेया । अष्टघट्यो योगक्षयः । तथा व्यंप्रियम घट्यौ योगवृद्धि १/४५/५५ प्रमाणं ज्ञेयम् । तदुक्तं मकरन्द विवरणे 'सांघ्रिसिन्धुरससिन्धुरप्रमा तारकातिथियुजां क्षयप्रमा । नाडिकासु सदलाङ्गमार्गणा व्यंघ्रिलोचनमिता मताचितिः । इति । ज्योतिर्विदाभरणेऽपि - 'वृद्धिक्षयौस्तः परमौ तिथौ सदा व्यर्द्धा रसाः सांघ्रिरसाश्च नाडिकाः । सनेमतर्काः सपदार्णवास्तु भेनिस्त्र्यंशदोषौ द्विरदा युतौ क्रमात् । इति । करणपर्यायाः – करणम्, कर्म्मवाटीखण्डम्, कर्मवाट्यर्द्धम्, कलाखण्डम्, कलादलम्, कलार्द्धम्, तिथिखण्डम्, तिथिदलम्, तिथ्यर्द्धम् चेति । करणभेदौ (१) चरकरणम् (२) स्थिरकरणम् चेति करणस्य द्वौ भेदौ स्याताम्। तत्रादौ चरकरणनामानि - (१) बव:, (२) बालव:, (३) कौलव:, (४) तैतिल:, (५) गर:, (६) वणिजः, (७) विष्टि:, चैतानि सप्तचरकरणानि स्युः । तदीशभेदा: - ( १ ) इन्द्र:, (२) ब्रह्मा अन्), (३) मित्र:, (४) अर्यमा (अन्), (५) भूः, (६) श्री:, (७) यमश्चैते चरकरणपतयः स्युः । स्थिरकरणनामानि – (१) शकुनि:, (२) चतुष्पदः (चतुष्पात), (३) नाग:, (४) किंस्तुघ्नः, चैतानि चत्वारि स्थिरकरणानि स्युः । विष्टिपर्यायाः – ईशजा, भद्रा, भैमिका, भैमी, विट् (घ्), विष्टिः, शम्भुजाः, शम्भुभवा । ' इति । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पञ्चाङ्गसर्गः प्रथमः ॥ १ ॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कालसर्गः-२ सामान्यकालपर्यायाः-अनुवेलम्, अनेहा (स्), अपष्ठुः, अवसरः, आमतिः, कर्माहः, काल:, क्षणः, जहः, तिथः, दिष्टः, पीथः, पीयु:, मः, मतिः, वारः, वेला, समय:, सर्वमूषकः, इति। इष्टवाचकशब्दाः-अभिमतः, अभीप्सितः, अभीष्टः, इष्टः, ईप्सितश्चेत्येते त्रिलिङ्गाः स्युः। इष्टकालपर्यायाः-अभिमतकालः अभिमतसमयः, अभीप्सितकालः, अभीप्सितसमयः, अभीष्टकालः, अभीष्टदिष्टः, अभीष्टसमयः, अभीष्टानेहा (स्), इष्टकाल:, इष्टदिष्टः, इष्टानेहा (स' 'प्सितकालः, ईप्सितदिष्टः, ईप्सितसमयश्चैते पुँल्लिङ्गाः स्युः। दा:-(१) विनिमे (मि) ष: (सेकेण्ड), (२) निमे (मि) ष: (मिनट), (३) काष्ठादिः, (४) कला, (५)क्षणः, (६) मुहूर्तः, (७) होरा (घण्टा)(८) अहोरात्र: (दिन रात), (९) पक्ष:, (१०) मासः, (११) ऋतुः, (१२) अयनम्, (१३) गोलः, (१४) अब्दः (वर्षम्), (१५) युगम् (१६) मन्वन्तरम् (१७) कल्पः, (१८) कल्पान्तश्चैते कालस्याष्टादशभेदाः स्युः। सूर्यसिद्धान्ते तु (१) मूर्तः (२) अमूर्तः (त्रुट्यादिः), एतौ द्वौ भेदावुक्तौ। उक्तं चप्राणादि: कथितो मूर्तस्रुट्याद्योऽमूर्तसंज्ञकः। इति ९/९९। विनिमेषपर्यायाः-विनिमिषः, विनिमेषः, (सेकेण्ड इति भाषा)। निमेशपर्यायाः-निमिषः, निमेषः, लवद्वयम्, नेत्रपक्ष्मणोर्व्यापारात्मकः कालः, लध्वक्षरोच्चारणमात्रकाल:, लवद्वयात्मकः कालो वा। (मिनट इति भाषा), काष्ठापर्यायाः-काष्ठा, अष्टादशनिमेषात्मकः कालः। लवपर्याया:-काष्ठाद्वयम्, क्षणद्वयम्, लवः। कलापर्यायाः-कला, त्रिंशत्काष्ठात्मकः कालः पञ्च दशलवात्मन: कालो वा। लेशपर्याया:-कलाद्वयम्, लेशः।। क्षणपर्यायाः-क्षणः, त्रिंशत्कलात्मकः कालः, पञ्चदशलेशात्मकः कालो वा। त्रुटिपर्यायाः-त्रुटि:, त्रुटी, क्षणद्वयात्मक: कालो, लवद्वयात्मक: कालो वा। मतान्तर तु निमेषद्वयम्। विपलपर्यायाः-विपलम्, पलषष्टिभागैकभागः। असपर्यायाः-असवः (पुं० ब०), प्राणा: (पुं०००) शरीरस्थपञ्चवायवः, दशगुर्वक्षरोच्चारणात्मकः कालः। यथा-'दशगुळक्षरोच्चारकाल: प्राणः षडात्मकैः। तैः पलं स्यात्तु तत्षष्ट्या अहरसुपर्यायाः-अहः प्राणः, अहरसुः। पलपर्यायाः-पलम्, विघटिका, विघटी, विदण्डः, विनाडिका, विनाडी क्वचित् 'चषा' इत्यपि दृश्यते। षट्प्राणात्मकः कालः। घटीपर्यायाः-घटिका, घटी, दण्डः, धारिका, नाडिका, नाडी, नालिका, नाली, षष्टिदीर्घाक्षरोच्चारणात्मकः कालः, षष्टिपलात्मकः कालो वा। यथा-दण्ड इत्यभिधीयते।। इतिशब्दार्थचिन्तामणिः। ११५५/२ षड्भिः प्राणैविनाडी स्यात्तत्पषट्या नाडिका स्मृता। नाडीष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्।।' इति सूर्यसिद्धान्त: १/११,१२ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ ज्योतिर्विज्ञानशब्दकोषः - मुहूर्त्तपर्यायाः - घटीद्वयम्, दण्डद्वयम्, नाडीद्वयाम्, मुहूर्त्तः, द्वादशक्षणात्मकः कालः । होरापर्यायाः – वेला, होरा, सार्द्धधटीद्वयात्मकः कालः षष्टिनिमेषात्मकः कालो वा ( घण्टा इति भाषा ) । Acharya Shri Kailassagarsuri Gyanmandir दिनपर्यार्यायाः - अंशम्, अंशकः, अंशकम्, अहः (अन्), कोकहित:, घस्रः, प्रंसः, दिनम्, दिवम्, दिवसम्, दिवस:, दिवा (अ.) द्यु, द्यौः, पद्मबन्धुः, भास्वर:, याममालः, रविध्वजः, वारः, वासरः, वास्रः, व्युष्टम्, पञ्चदशमुहूर्तात्मकः कालः । दिनभेदाः - (१) चान्द्रदिनम्, (२) नाक्षत्रदिनम्, (३) सौरदिनम्, (४) सावनदिनम्, चैते चत्वारो दिनभेदाः स्युः । चान्द्रदिनपर्याया:----ऐन्दवदिनम्, चान्द्रदिनम्, सौम्यदिनम्, एकतिथ्यात्मकः कालः । नाक्षत्रदिनपर्यायाः – आर्क्षदिनम्, औडवदिनम्, नाक्षत्रदिनम्, षष्टिनाड्यात्मकः कालः । सौरदिनपर्यायाः - आर्कदिनम्, ऐनदिनम्, सौरदिनम् । यथा 'सावनम्। दण्डाः षष्टिरहः स्वरवगुणांशाढ्यास्तदैनं भवेदिति ग्रन्थान्तरे । सावनदिनपर्यायाः -- कुदिनम्, मेदिनीदिनम्, सावनम्, सूर्यद्वयान्तर्गतः कालः । यथा – उदयादुदयं भानोर्भूमिसावनवासराः । इति सूर्यसिद्धान्ते । प्रभातपर्यायाः - अहर्मुखम्, उष: (अस्) (न०), उषा, कल्पम्, काल्यम्, गोसर्गः, दिनादिः, निशात्ययः, पूर्वाह्नः, पूर्वेद्युः, प्रगे (अ० ), प्रत्युष: (अस्) (न०), प्रत्यूषम् (नं०), प्रत्यूष: (पु० ), प्रभातम् प्रविसरः, प्रातः (र्) (अ०), प्राह्णः, वासरास्यम्, विभातम्, विहान, व्युष्टम्, सांयात्रिकम्, चैते दिनस्य प्रथमयामपर्याया: स्युः । सङ्गतपर्यायाः–सङ्गत:, सङ्गवः, चैतौ दिनस्य द्वितीययामपर्यायौ स्याताम्। मध्याह्नपर्यायाः - दिनखण्डम्, दिनदलम्, दिनशकलम्, दिनार्द्धम्, दिवामध्यम्, मध्यन्दिनम्, मध्याह्नः, वासरमध्यम्, चैते दिनस्य तृतीययाम पर्यायाः स्युः । कुतपपर्यायाः - कुतप:, कुतुप:, दिवाष्टममुहूर्त:, दिवाष्टमांशः, श्राद्धकालः । पुण्याहपर्यायाः - पुण्याहम् (अह्नि पुर्ण्योऽश:)। " दिनान्तपर्यायाः – अपराह्नः, उच्छूर:, उत्सूर: दिनान्तम्, दिनात्ययः, दिनावसानम्, दिवावसानम्, विकालः, विकालकः, सवलिः, साय:, सायम् (अ०), सायाह्नश्चैते दिनस्य चतुर्थयामपर्यायाः स्युः । सन्ध्यापर्यायाः – पितृसूः, पितृप्रसूः, रुमा, सन्धा, सन्ध्या । सन्धिः । सन्धिपर्यायाः -- सन्धा, त्रिसन्ध्यपर्यायाः - उपवैणवम्, त्रिसन्ध्यम्, त्रिसन्ध्यकम्, वैणवम्। त्रिसन्ध्यभेदाः – (१) प्राह्णः (२) मध्याह्नः (३) अपराह्नः (पराह्नः) चैते त्रिसन्ध्य भेदाः स्युः । दिवामुहूर्त नामानि – (१) महादेव:, (२) सर्प:, (३) मित्र:, (४) पितरः (पुं. ब.), (५) वसु:, (६) जलम् (७) विश्वेदेवाः (प. ब.), (८) अभिजित् (द्) (न०) (९) ब्रह्मा (अन्), (१०) इन्द्र:, (११) इन्द्राग्नी, (पुं.द्वि.) (१२) राक्षसः, (१३) वरुण:, (१४) अर्यमा (अन्), (१५) भगः, चैते दिवापञ्चदश मुहूर्त्ताः स्युः । रात्रिपर्यायाः - इन्दुकान्ता, उमा, उशा: (स्), उषा, कलापिनी, ? काली ? क्षणिनी, क्षपा, For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालसर्गः क्षमा, क्षाणिनी, क्षाणी, क्षिपा? धारिः, घोरा, चक्रभेदिनी, चन्द्रस्त्री, तमस्विनी, तमा, तमिः, तमिस्रा, तमी, तामसी, तारकिणी,? तारा, तुङ्गा, तुङ्गी, त्रियामा, दोषा, नक्तम् (अ०), नक्तमुखा, नक्ता, निट (श्), निशा, निशीथिनी, निशीथ्या, निषद्वरी, पूतार्चि: (स), पैशाची, भूता, भौती, यामवती, यामिनी, याम्या, रक्षोजननी, रजनिः, रजनी, राक्षसी, रात्रिः, रात्री, वसतिः, वसती, वासतेयी, वासरकन्यका, वासुरा, वासुरोषा, विभावरी, शताक्षी, शय्या? शर्वरी, शशिशरीरेश्वरी, शार्वरी, श्यामा, हतार्चि: (स्), हिमा।' इति। दर्शरात्रिपर्यायाः–तमसी, तामसी। यदि सा अतितमो युक्ता तमिस्रा इति। पूर्णिमारात्रिपर्यायाः-यदि सा चन्द्रिकया युक्ता ज्योतिष्मती ज्योत्स्नी' इति च। रात्रिमुहूर्त्तनामानि-(१) शिवः, (२) अजचरणः, (३) अहिर्बुध्न्यः (४) पूषा (अन्), (५) अश्विनौ (पं. द्वि.) (६) यमः, (७) अग्निः , (८) ब्रह्मा (अन्), (९) चन्द्रमाः (अस्), (१०) अदितिः, (११) बृहस्पतिः, (१२) विष्णुः, (१३) सूर्यः, (१४) त्वष्टा (ष्ट्र), (१५) वायुः, चैते पञ्चदशरात्रिमुहुर्ताः स्युः। प्रदोषपर्यायाः-दिनात्ययः, निण्मुखम्, निशावदनम्, निशास्यम्, प्रदोषः, मैथिल:, यामिनीमुखम्, रजनीमुखम् चैते रात्रे: प्रथमयामपर्यायाः। __ साम्बाधिकपर्यायाः-साम्बाधिकः, इत्ययं प्रदोषतः परं रात्रेर्द्वितीययामपर्यायः। ___ अर्द्धरात्रपर्यायाः-अर्द्धरात्र:, अर्द्धरात्रक:, अवसरालयः, नि:सम्पातः, निशाशकलम्, निशीथः, मध्यरात्र:, महानिशा, महानिट (श्), महारात्र: सर्वावसरश्चैते रात्रेस्तृतीययामपर्यायाः। अपररात्रपर्यायाः-अपररात्र:, अपररात्रकः, उच्चन्द्रः, पश्चिमरात्र:, ब्राह्माश्चैते रात्रेश्चतुर्थयामपर्यायाः। रात्रिसमूहपर्यायाः-गणरात्र:, निशागणः। इति। पक्षिणीपर्याया:--'पक्षिणी' पूर्वापरदिनाभ्यां युक्तरात्रिपर्यायोऽयम् इति। गर्भकपर्यायाः-गर्भकम्, रजनीद्वन्द्वम्, रात्रिद्वयम्। कुक्कुरमादकपर्यायाः-श्वनिशम्, श्वनिशा। अहोरात्रपर्यायाः-अहर्निट् (श्), अहोरात्र:, दिवानिट (श्), दिवारात्रम्, द्युनिट (श्), धुरात्रम्, मुहूर्तत्रिंशात्मकः कालः। दैनंदिनपर्यायाः-दैनंदिनम्, दिनेदिने भव इत्यर्थः। यामपर्यायाः-घटीमाल:, नाडीमालः, प्रहरः, यमः, यातुकः, यामः, दिनस्य रात्रेश्च तुर्यांशात्मकः कालः। __ अर्द्धप्रहरपर्यायाः-अर्द्धप्रहरः, अर्द्धयमः, अर्द्धयातुकः, अर्द्धयाम:, दिनस्य रात्रेश्चाष्टमांशात्मक: काल:। पक्षपर्यायाः-अर्द्धमासः, दलः, दलमासः, नेममासः, पक्ष: पञ्चदशाहोरात्रः, मासखण्डः, मासार्द्धकः, शकलमास:, पञ्चदशदिवारात्रात्मकः कालः। पक्षभेदौ-(१) शुक्ल:, (२) कृष्णश्चैतौ द्वौ पक्षौ स्याताम्। शुक्लपक्षपर्यायाः-अच्छपक्षः, अब्जदीप्तिः, आपूर्यमाणपक्ष:, चन्द्रविवर्द्धपक्षः, दिवाह्वयः, धवलपक्षः, पूर्वपक्षः, प्राक्पक्षः, बहुलेतरपक्षः, वलक्षपक्ष: शुक्लपक्षः, सितपक्षः। शुक्लवर्णपर्यायाः-अच्छ:, अमल:, अर्जुन:, अवदातः, अवलक्षः, उज्ज्वलः, कृष्णेतरः, गौरः, धवल: पाण्डरः, पाण्डुः, पाण्डुरः, पुण्ट्रक:, वदातः, वलक्ष:, For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ ज्योतिर्विज्ञानशब्दकोषः बिशदः, शुक्रः, शुक्ल:, शुचि:, शुभ्रः, शुभ्रम् (अ०), श्येतः, श्वेतः, सितः, हरिणः। कृष्णपक्षपर्यायाः-अपरपक्षः, असितपक्ष:, कृष्णपक्षः, क्षयपक्ष:, तमिस्रपक्ष:, निशाह्वयः, बहुलपक्षः, शुक्लेतरपक्ष: शामलपक्षः, सितान्यपक्ष:, सितेतरपक्षः।। कृष्णवर्णप०-अशुभः, असित:, कालः, कृष्णः, नीलः, मेचक:, रामः, शिति:, श्यामः, श्यामल:। मासप०-अहर्गणः, दिनमालः, पक्षी, मा: (स्), मास:, वर्षकोशः, वर्षाङ्गः, वर्षाश:, वर्षाशक:, श्रामः। मासान्तप०-दिनमालान्त:, मासान्त:, मासावसानम्। मासभेदाः-(१) चैत्रः, (२) वैशाखः, (३) ज्येष्ठः, (४) आषाढः, (५) श्रावणः, (६) भाद्रपदः, (७) आश्विनः, (८) कार्तिकः, (९) मार्गशीर्षः, (१०) पौषः, (११) माघ:, (१२) फाल्गुनश्चेत्येते द्वादशमासाः स्युः। चैत्रप०-कामसखः, कामसखा, चैत्रः, चैत्रिकः, फाल्गुनानुजः, मधुः, मन्मथसखः, मोहनिकः, मौहनिकः, वसन्तमास:, सुरभिमासः।। वैशाखप०--उच्छरः, उच्छुन:, उत्सरः, उत्सूरः, चैत्रानुजः, ज्येष्ठपूर्वज:, माधव:, राधः, वैशाखः। ज्येष्ठप०-आषाढपूर्वजः, ईजानः, खरकोमल:, ज्येष्ठः, ज्येष्ठामूलीयः, ज्येष्ठः, वैशाखानुजः, शुक्रः। आषाढप०-अशाडः, अशाढः, आशाढः, आषाडः, आषाढः, ज्येष्ठानुजः, शुचि:, श्रावणपूर्वजः। श्रावणप० -आषाढानुजः, नभः (अस्) (न.), 'सकारान्ता मासा: क्लीबेऽपि, इति 'वैजयन्ती)। नभा: (अस्) (पु.) नभसः, भाद्रपदपूर्वजः, श्रावणः, श्रावणिकः। भाद्रपदपर्यायाः-आश्विनपूर्वजः, नभस्य:, नभस्यकः, प्रौष्ठः, प्रौष्ठपद: भाद्रः, भाद्रपदः, श्रावणानुजः। आश्विनप०-अश्वयुक् (ज्), अश्वियुक (ज्), आश्वयुजः, आश्विनः, इषः, कार्तिकपूर्वजः, भाद्रपदानुजः, भाद्रपदावरजः।। कार्तिकप०-आश्विनानुजः, आश्विनावरजः, ऊर्जः। __ मार्गशीर्षपर्यायाः-अग्रहायणः, आग्रहायणिकः, कार्तिकानुजः, कार्तिकावरजः, पौषपूर्वजः, मार्गः, मार्गशिरः, मार्गशीर्षः, वत्सरादिः, वर्षमुखः, वर्षाद्य:, सहः (अस्) (न०), सहा: (अस्) (पु०), हैमनः। कार्तिकः, कार्तिकिकः, कौमुदः, बाहुल:, मार्गशीर्षपूर्वजः, शैल;, सैरः, सैरी (इन्)। पौषप०-तिष्यः, तैषः, पुष्यः, पौषः, माघपूर्वज:, मार्गशीर्षानुजः, मार्गशीर्षावरज:, सहस्यः, सिद्धः, सैद्धः। ___ माधप०-तप: (अस्) (न०), तपा: (अस्) (पु०), तपसः, पौषानुजः पौषावरज:, फाल्गुनपूर्वजः, माघः, शातरः, शानकः। ___ फाल्गुनप०-चैत्रपूर्वः, तपस्य:, फल्गुन:, फल्गुनाड:, फल्गुनाल:, फाल्गुनिकः, माघानुजः, माघावरजः, वत्सरान्तकः। अधिमासप०-अधिकमासः, अधिमास:, असंक्रान्तिमास:, मलमासः, मलिनमास:, मलिम्लुचः। ___ अधिमासभेदौ-(१) संसर्पसज्ञकः, (२) अंहस्पतिसज्ञकश्चेत्येतावधिमासस्य द्वौ भेदौ स्याताम्। अत्रविशेष:-यस्मिन्नब्दे क्षयमासो भवेत्तत्र द्वावधिमासौ स्याताम्। क्षयमासाद्योऽधिमास: पूर्वः For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालसर्गः स संसर्पसज्ञक: सर्वशुभकर्माहः, अर्थात्तस्मिन् सर्वशुभकर्म कर्त्तव्यम्। क्षयमासादुत्तरो भाव्यधिमासस्तु अहंस्पतिसंज्ञकः, तस्मिन् सर्वशुभकर्म न कर्त्तव्यम्। क्षयमासपर्यायाः-ऊनमासः, क्षयमास:, द्विसंक्रान्तिमासः, न्यूनमासः। संक्रान्तिपर्यायाः-संक्रमः, (पु०) संक्रमणम् (न०), संक्रान्ति: (स्त्री०)। संक्रान्तिभेदाः-(१) विषुवती (मेष-तुला) संक्रान्ती, (२) अयन (कर्क-मकर) संक्रान्ती, (३) षडशीत्यानन (मिथुन-कन्या-धनु-र्मीन) संक्रान्तयः, (४) विष्णुपदाह्वयाः (वृष-सिंहवृश्चिक-कुम्भ) संक्रान्तयश्चैते संक्रान्तीनां चत्वारो भेदाः स्युः। तथा चोक्तं रामेण षडशीत्याननं चापनयुककन्याझषे भवेत्। तुलाजौ विष्वं विष्णपदं सिंहालिगोघट। इति।। विषुवत्पर्यायाः-विषुणः, विषुवम्, विषुवान् (मतु०), विषुवत् (त्), विषुवती। सम्पातपर्यायाः-सम्पात: (पु०) मिलनस्थानम्; सङ्गम:द्वयोः विषुवत्योः अयनयोः संक्रान्त्योर्वा मिलनस्थानं सम्यातो ज्ञेयः। ऋतुपर्यायाः-ऋतुः, काल:, बीजम्, सतेरकम्, समयः, मासद्वयात्मकः कालः। ऋतुभेदाः-(१) शिशिरः, (२) वसन्त:, (३) ग्रीष्मः, (४) प्रावृड् (ए) (स्त्री०), वर्षा (स्त्री०), (५) शरत् (द्), (स्त्री०), (६) हेमन्तश्चैते षड्तवः, स्युः। शिशिरपर्यायाः-कम्पन:, कोटन:, कोडनः, तपः (अस्), तुहिनर्तुः, शिशिर:, शीत:, शैख:? शैशिरः, शैषः, सैषः, हिमकूटः। वसन्तपर्यायाः-इध्मः, इष्यः, ऋतुराजः, कान्तः, कामसख:, कुसुमाकरः, पिकबान्धवः, पिकानन्दः, पुष्पकाल:, पुष्यमासः, पुष्पसमय:, पुष्पसारणः, बलाङ्कः, बलाङ्ककः, बलाङ्गः,, वसन्तः, सुरभिः। ग्रीष्मपर्यायाः-आखोरः, उष्णः, उष्णकः, उष्णकालः, उष्णागम:, उष्णोपगमः, ऊष्मकः, ऊष्मा (अन्), उष्मागमः, ऊष्मायणः, ग्रीष्मः, धर्मः, तपः, तपर्तु, तपसमयः, तापन:, दिनाघ:, पद्मः, शुचिः। वर्षर्तुपर्यायाः-अब्दकाल:, कालोक्षी (इन्), क्षरी (इन), घनागमः, जलधरमालाकाल:, जलार्णवः, तपात्ययः, प्रावृट् (ष्), प्रावृषा, मेघकालः, मेघकालागमः, वरिषा: (स्त्री०ब०), वर्तुः, वर्षा, वर्षाकाल:, वर्षाः (स्त्री०ब०), वार्षी। शरदृतुपर्यायाः-कालप्रभातः, घनान्त:, घनात्ययः, प्रावृडत्यय:, मेघान्तः, वर्षावसानम्, शरत् (द्), शरदा। हेमन्त पर्यायाः-ऊष्मसहः, प्रशल: (प्रसव:), प्रालेयः, रौद्रः, लोध्रः, शरदन्तः, शरदत्ययः, हिमागमः, हेमन्त:, हैमन:, हैमन्तः। गोलपर्यायाः-गोलः। सायनार्कस्य मेषादिषड्राशिभ्रमणात्मकः कालः, तुलादिषड्राशिभ्रमणात्मकः कालश्चेति।। ___गोलभेदौ-(१) उत्तरगोल:, (२) दक्षिणगोलश्चैतौ गोलस्य द्वौ भेदौ स्याताम्। उक्तं च-गोलौ स्त: सौम्ययाम्यौ क्रियधटरसभे खेचरे' इति ग्र. ला.। उत्तरगोलप०-उत्तरगोलः, उदग्गोल:, दक्षिणेतरगोलः, याम्यान्यगोलः, सौम्यगोलः। दक्षिणगोलपर्यायाः-अनुदग्गोल:, उत्तरेतरगोलः, उदगन्यगोल:, दक्षिणगोल:, याम्यगोल:, सौम्येतरगोलः। For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ ज्योतिर्विज्ञानशब्दकोषः अयनपर्याया:-अयनम् पथः, मार्गः, वर्त्म (अन्), सायनार्कस्य मकरादिषड्राशिभ्रमणात्मक: कालः, कर्कादिषडाशिभ्रमणात्मकः कालश्चेति।। अयनभेदौ-(१) उत्तरायणम्, (२) दक्षिणायनम् चैतावयनस्य द्वौ भेदौ स्याताम्। उक्तं च _ 'अथायने ते नक्रात्कोटाच्च षड्भे' इति ग्र. ला.।। उत्तरायणपर्यायाः-आग्नेयम्, उत्तरवर्ती (अन्), उत्तरायणम्, उदगयनम्, सौम्यायनम्। अत्रोदाहरणानि- 'उत्तरपथावलम्बी (इन्), 'उत्तरमार्गगामी' (इन्,) उत्तरवर्त्मचारी (इन्) रविरितिशेषः। दक्षिणायनप०-अनुदगयनम्, अपागयनम्, अवागयनम्, दक्षिणवर्त्म (अन्), दक्षिणायनम्, याम्यायनम्, विसर्ग:। अत्रोदाहरणानि–'दक्षिणपथावलम्बी' (इन्), दक्षिणमार्गगामी (इन्), दक्षिणवर्त्मचारी' (इन्), रविरितिशेषः। संवत्सरपर्यायाः-अब्दः, अहर्जरः, आग्नेयः, उर्वटः, ऋतुवृत्तिः, कालग्रन्थिः, परवाणि:, मासमानः, मासमालः, युगांशः, युगांशकः, वत्सः, वत्सरः, वरिषम्, वर्षः (पुं०, न०), वायव्यः, शरत् (द् ) (स्त्री०) शारद, श्राम:, सम्पत् (अ०), सम्वत् (अ०) सम्वत्सरः, (स्त्री), समा: (स्त्री०ब०), सर्वर्तुः, हायनः (पुं०न०)। शलिवाहनीयशकवर्षपर्यायाः--शकः, शाक:, शाकेन्द्रकालः, शालिवाहनीयशकः, शालिवाहनीयशकाब्दः। कलौ संव्वत्सरारम्भकर्तृ नृपनामानि-(१) युधिष्ठिरः, अस्य ३०४४ वर्षप्रमाणम् (२) विक्रमः, अस्य १३५ वर्षप्रमाणम्, (३) शालिवाहन:, अस्य १८०००वर्षप्रमाणम्। (४) विजयाभिनन्दनः, अस्य १००००वर्षप्रमाणम्। (५) नागार्जुनः, अस्य ४०००००वर्षप्रमाणम्। (६) कल्कि: अस्य ८२१ वर्षप्रमाणम्। कलावेते षट् सँव्वत्सरारम्भकारका नृपाः स्युः। वर्षभेदाः-(१) सावनवर्षः, (२) सौरवर्षः, (३) चान्द्रवर्षः, (४) आर्थवर्षः, (५) गौरववर्षश्चैते वर्षस्य पञ्च भेदाः स्युः।। सावनवर्षपर्यायाः-सावनवर्ष: सावनाब्दः, सावनवत्सरः, षष्ट्युत्तरशतत्रयदिनात्मकः कालः। सौरवर्षपर्याया:-आर्कवर्षः, ऐनवर्षः, सौरवर्षः, हैलेयवर्षः। पञ्चषष्ट्युत्तरशतत्रयदिनात्मक: कालः। चान्द्रवर्षपर्यायाः-आब्जवर्षः, ऐन्दववर्षः, चान्द्रवर्षः, वैधववर्षः, चतुः पञ्चाशदुत्तरशतत्रयदिनात्मकः कालः। आहृवर्षपर्यायाः-आर्भवर्षः, औडववर्षः, धैष्ण्यवर्षः, नाक्ष 'वर्षः। चतुर्विशत्युत्तरशतत्रयदिनात्मकः कालः। गौरववर्षपर्यायाः-गौरववर्षः, जैववर्षः, बार्हस्पत्यवर्षः, एकषष्ट्युत्तरशतत्रयदिनात्मक: कालः। प्रभवादिसंवत्सरभेदाः-(१) प्रभवः, (२) विभव:, (३) शुक्लः , (४) प्रमोदः, (५) प्रजापतिः, (६) अङ्गिराः (अस्), (७) श्रीमुखः, (८) भाव:, (९) युवा (अन्), (१०) धाता (तृ), (११) ईश्वरः (१२) बहुधान्य:, (१३) प्रमाथी (इन्), (१४) विक्रमः, (१५) वृषः, (१६) चित्रभानुः, (१७) सुभानुः, (१८) तारणः, (१९) पार्थिवः, (२०) व्ययः, (२१) सर्वजित् (द), (२२) सर्वधारी (इन्), (२३) विरोधी (इन्), (२४) विकृतिः, (२५) खर:, For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ कालसर्गः (२६) नन्दन:, (२७) विजयः, (२८) जयः, (२९) मन्मथः, (३०) दुर्मुखः, (३१) हेमलम्ब: (म्बी), (३२) विलम्ब: (म्बी), (३३) विकारी (इन्), (३४) शार्वरी (इन्), (३५) प्लव:, (३६) शुभकृत् (द्), (३७) शोभन:, (३८) क्रोधी (इन्), (३९) विश्वावसुः, (४०) पराभव:, (४१) प्लवङ्गः, (४२) कीलकः, (४३) सौम्यः, (४४) साधारण:, (४५) विरोधकृत् (द्), (४६) परिधावी (इन्), (४७) प्रमादी (इन्), (४८) आनन्दः, (४९) राक्षस: (५०) अनल:, (५१) पिङ्गलः, (५२) कालयुक्तः, (५३) सिद्धार्थी (इन्), (५४) रौद्रः, (५५) दुर्मतिः, (५६) दुन्दुभिः, (५७) रुधिरोद्धारी (इन्), (५८) रक्ताक्षी (इन्), (५९) क्रोधनः, (६०) क्षय-श्चैते प्रभवादयः षष्टिसम्वत्सरा: स्युः। ___ पञ्चवर्षीययुगभेदाः-(१) संवत्सरः, (२) परिवत्सरः, (३) इडावत्सरः, (४) अनुवत्सरः, (५) उद्वत्सरश्चैते पञ्चवर्षीययुगभेदाः स्युः। । द्वादशयुगस्वामिनामानि–(१) विष्णुः, (२) जीव:, (३) शक्रः, (४) अग्नि:, (५) त्वष्टा (ष्ट), (६) अहिर्बुध्न्यः, (७) पितरः (तृ), (८) विश्वेदेवाः, (९) सोमः, (१०) इन्द्राग्नी, (११) नासत्यौ, (१२) भगश्चैते द्वादशयुगस्वामिनः स्युः।। पैत्रपर्यायः-पैत्रः (पुं०), मानुषेण मासेनैक: पितृणामहोरात्रात्मकः कालः। दैवतप०-दैवत: (पुं०), मानुषेण वर्षेणैको देवानामहोरात्रात्मकः कालः। दिव्यवर्षप०-दिव्यवर्षम् (न०),देवतानां षष्ट्यधिकशतत्रयाहोरात्रात्मकः कालः। दिव्ययुगपर्यायः-दिव्ययुग़म् (न०) दिव्यैादशसहस्रवर्मानुषचतुर्युगं स्यात्। दैवयुगप०-दैवयुगम् (न०) मानुषाणां कृतादियुगचतुष्टयात्मक: काल:। युगभेदाः-(१) सत्यम्, (२) त्रेता, (३) द्वापरः, (४) कलिश्चैते युगस्य चत्वारो भेदा: स्युः। सत्यपर्यायाः-कृतम्, सत्यम्, सत्ययुगम्, सौम्यम् चैतानि क्लीबलिङ्गानि स्युः। त्रेताप०-अग्नायी, त्रेता, विसर्जिका चैता: स्त्रीलिङ्गाः स्युः। द्वापरप०-आग्नेयः, द्वापरः, यज्ञियश्चैते पुंल्लिङ्गाः स्युः। कलिप०-कर्मयुगम् (न०), कलि: (पु०), कलियुगम् (न०), झर्झरकः, पुष्यः (उभौ पुंसि)। कल्पप०-कल्पौ (पं०वि०), ये द्वे दैवे युगसहस्र तौ नणां कल्पौ स्थितिप्रलयकालावित्यर्थः। ब्राह्मप०-ब्राह्मः, (पुं०) दैवे द्वे युगसहस्रेण एको ब्रह्मणोऽहोरात्रात्मकः कालः। मन्वन्तरप०--मन्वन्तरम् (न०), दिव्यानां युगानां या एकसप्ततिरेकाधिका सप्ततिः तन्मन्वन्तरम्। तदक्तममरेणमन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः।' इति अ० ४।२२ मयेनापि'युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते।' इति सू०सि०१/१८ मनुभेदाः-(१) स्वायम्भुवः, (२) स्वारोचिषः, (३) उत्तमः (औत्तमिः), (४) तामस: (तामसिः), (५) रैवतः, (६) चाक्षुषः, (७) वैवस्वतः, (८) सावर्णिः, (९) दक्षसावर्णिः, For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ ज्योतिर्विज्ञानशब्दकोषः (१०) ब्रह्मसावर्णिः, (११) धर्मसावर्णिः, (१२) रुद्रसावर्णिः, (१३) रोच्यः (देवसावर्णिः), (१४) भौत्यः (इन्द्रसावर्णिः) इत्येते चतुर्दश मनव: स्युः। प्रलयपर्याया:-कल्पः, कल्पान्त: (कल्पसंहारः), क्षयः, जगत्क्षयः, जिहानकः, दैनन्दिनः, परान्तः, परिवर्तः, परीवर्त:, भूतप्लव:, महाप्रलय:, महासुप्तिः, युगान्त: (युगसंहारः), लोकशेष:, संवर्तः, संहारः, समसुप्तिः, सर्वनाशनः । प्रतिसर्गप०-प्रतिसञ्चारः, प्रतिसर्गः, प्रलयः, संहारः। कालान्यभेदाः-(१) पूर्वाह्नः, (२) मध्याह्नः, (३) सायाह्नः, (४) पूर्वरात्रः, (५) मध्यरात्रः, (६) अन्त्यरात्रः। (एते कालस्य षड्भेदाः स्युः। कालान्यप्रभेदाः-(१) भूतम्, (२) वर्तमानम्, (३) भविष्यत्, इत्येते कालस्य त्रयः प्रभेदाः स्युः। - भूतकालपर्यायाः-अतीतकाल:, गतकालः, भूतकाल:, यातकालः, वृत्तकालः, व्यतीतकाल:। वर्तमानकालपर्यायाः-अतीतानागतभिन्नकालः, अद्यतनम्, अधुनातनम्, इदानीन्तनम्, वर्तमानः, वर्तमानकाल:। (आरब्धात्परिसमाप्तिर्वर्तमानः कालः।) भविष्यत्कालप०-अनागतम्, उदर्कः, भविष्यम्, भविष्यत्, भावी (इन्), श्वस्तनम्। सद्यः फलपर्यायाः-सांदृष्टिकम्, सांसृष्टिकम्, यत्सद्यः फलं तत्। वर्तमानकालफलपर्यायाः-तत्कालः, तदात्वम्, तात्कालिकम्, वर्तमानकालफलम्। आगामिकालफलपर्यायाः-आगामिकालफलम, आयति: (शुभोत्तर: काल:), उदर्क: (उत्तरं भाविफलं स:), एष्यत्कालीनफलम्, भाविकर्मफलम्, भाविफलम्। उषःकालपर्यायाः-अहर्मुखम्, उष: (अस्) (न०), प्रत्यूष: (पुं०) शेषपर्यायास्तु प्रभाते द्रष्टव्या :। अस्य निर्णयो यथा— 'पञ्चपञ्च उष:कालः' इति देवीभागवतम्। पञ्चपञ्चाशद्धटिकोत्तरमुषः कालः। अथवा-होराद्वयात्मकराविशेषकालः।। ब्राह्ममुहूर्तपर्याया:-ब्राह्ममुहूर्त्तः, स यथा-अरुणोदयकालस्य प्रथमदण्डद्वयात्मकः कालः। मदनपारिजाते तु–'शेषार्द्धप्रहरो ब्राह्मो मुहूर्तः। इति। तत्रापि–'सूर्योदयात्प्रागर्द्धप्रहरे यौ द्वौ मुहूर्ता। तत्राद्यो ब्राह्मः, द्वितीयो रौद्रः। यल्लक्ष्यम्-'ब्राह्मे मुहूर्ते उत्तिष्ठेत् ' इति वाग्भटः। 'ब्राह्म मुहूर्ते किल तस्य देवी' इति रघु: ५/३६ अरुणोदयकालपर्यायाः-अरुणोदयकालः, ब्राह्ममुहूर्तः। सूर्योदयात्पूर्वं मुहूर्तद्वयात्मकः काल:। स यथा-'रजनीशेषयामस्य शेषार्द्धमरुणोदयः।' इति। अपि च—'चतस्रो घटिका: प्रातरुणोदय उच्यते' इति। For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालसर्गः देवीभागवते तु—‘सप्तपञ्चारुणोदय:' इति । इह सप्तपञ्चाशद् घटिकोत्तरमरुणोदयः, अथवाद्वादशनिमेष-होरात्मकरात्रिशेषकाल इत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir गोधूलिकालपर्यायाः - गोधूलि : (पुं०) गोधूलिकालः (पुं०), गोधूली (स्त्री०), गोपांशुः (पुं०), गोरज : (अस्) (न०), गोरेणुः (पुं० स्त्री० )। काल: अयं कालविशेष:, स तु ऋतुवशेन ज्ञेयः । स यथा – हेमन्तशिशिरयोर्मृदुतां प्राप्तपिण्डीभूतार्ककालः । ग्रीष्मेऽर्द्धास्तार्ककालः। वर्षाशरद्वसन्तेष्वस्तगतार्ककालो गोधूली, एषा तु विवाहे शस्ता । ह्योऽव्ययप ० ' - ह्यः (अस्) (अ०), गतेऽहनीत्यर्थः । श्वोऽव्ययप ० २ - श्वः (अस्) (अ०), आगामिन्यहनीत्यर्थः । अद्यश्वोऽव्ययप ० — - अद्यश्व: (अस्) (अ० ), कालविशेषः । अद्यतनप ० - अद्यतन: (पुं०), कालविशेष: १९ स यथा— 'अतीतरात्रेरन्त्ययामद्वयेन आगामिरात्रेराद्ययामद्वयेन च सहितो दिवसः । अनद्यतनप ० ५ - अनद्यतन: (पुं०), कालविशेष:, वर्तमानदिवसरहितसमय:, अद्यतनभिन्नः ऐषमप ० ' - ऐषम: (अस्) (अ०), वर्तमान वत्सरः । ७......... -परुत् (द्) (अ०), पूर्ववत्सरः । परुत्प ० परारिप ० ' – परारि (अ०), पूर्वतरवत्सरः, गततृतीयवर्षः । इतरेद्यु प०९ - इतरेद्युः (स्) (अ०), अन्यदिनम्। अद्याव्ययप ० १० – अद्य, अद्यत्वे, अधुना इदानीम्, एतर्हि, सम्प्रति, साम्प्रतम् । एतेऽव्ययाः सन्ति । सद्योऽव्ययप ० १९ – अकस्मात्, एकपदे, सद्य: (स्), सपदि, सहसा । एतेऽव्ययाः सन्ति । सदाऽव्ययप ० १२ – अजस्रम्, अनिशम्, शश्वत् (द्), सदा, सततं, सना, सनात् (द्), सर्वदा । एतेऽव्ययाः सन्ति । मुहुरव्ययपर्यायाः १३ – अभीक्ष्णम्, असकृत् पुनः (र् ), पुन: पुन: (र् ), भूयः (स्), मुहुः (स्), मुहुर्महु: (स्) एतेऽव्ययाः सन्ति । एकदाऽव्ययप ० १४ – एकदा, युगपद् (द्), उभावव्ययौ स्तः । तदाऽव्ययप ० १५ – तदा तदानीम्, तर्हि, एतेऽव्ययाः सन्ति । यदाऽव्ययप ० -यदा, यहि । (उभावव्ययौ स्तः )। १६. कदाऽव्ययप ० १७ – कदा, कर्हि । (उभावव्ययौ स्तः )। कदाचनाव्ययप ० १८. - कदाचन, कदाचित्, कर्हिचित् जातु । एतेऽव्ययाः सन्ति । For Private and Personal Use Only १. गतदिन, २. आने वाला दिन, ३. आजकल, ४. आज का, आज की वस्तुएं, आधुनिक, ५. आज का दिन नहीं, जो आज का नहीं ६. ऐसौ, ऐंसू, ७. गतवर्ष, ८. गत तृतीयवर्ष, परार, ९. अन्यदिन दूसरे दिन, १०. वर्तमानदिन, इस समय, ११. तत्काल, तत्क्षण, उसी समय। १२. नित्य, हमेशा, १३. बारं बारं, १४. एक ही समय में, १५. तब, उसी समय, १६. जब, जिस समय, १७. कब, किस समय, १८. किसी समय में। Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः इह प्रसङ्गात्केचिदव्ययाः कथ्यन्तेकुत्राव्ययप०१-कुत्र, (उभावव्ययौ स्त:)। कुत्रचित्प०२-कुत्रचित् (अ०)। क्वचनप०३-क्वचन, क्वचित्, (उभावव्ययौ स्त:)। क्वापिप०-कुत्रापि (अ०)। क्वापिप०५–क्वापि (अ०)। किञ्चनप०६—किञ्चन, किञ्चित्। (उभावव्ययौ स्त:)। अत्रप०°-अत्र, इह, (उभावव्ययौस्त:)। इत्थम्प०'-इत्थम्, एवम्, (उभावव्ययों स्त:)। मिथःप०१-अन्योन्यम् (त्रि०), इतरेतरम् (त्रि०), परस्परम् (अ०), मिथ: (स) (अ०)। वाप०१०-अथवा, अन्यतरस्याम्, आहो, उत, उताहो, किम्, किमु, किमुत्, किमुत, किमूत, किंवा, यदि वा, यद्वा, वा, विभाषा। एते सर्वेऽव्ययाः सन्तिः। पृथक्प०११-पृथक् (अ०), भिन्नः, अन्यत्रसंगतः, असंकीर्णः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे कालसर्गः द्वितीयः।।२।। अथ पर्वसर्गः-३ पर्वपर्यायाः-उत्सवः, उद्धर्षः, उद्धवः, क्षण: (एते पुंसि), पर्व (अन्) (न०), महः (पुं०)। वार्षिकपर्वभेदा कथनक्रमे चैत्रशुक्लपक्षीयपर्वनामानि १. शुक्लप्रतिपदि—कल्पादिः, नवरात्रारम्भः, वसन्तारम्भः, आरोग्यप्रतिपद्व्तम्, विद्याव्रतम्, तिलकव्रतम्, रोटकव्रतम्। (३) तत्र तृतीयायाम्-मन्वादिः, मत्स्यजयन्ती, गौरीव्रतम्, सौभाग्यशयनव्रतम्, मनोरथव्रतम्, अरुन्धतीव्रतम्। (५) तत्र पञ्चम्याम्--कल्पादिः। (८) तत्र अष्टम्याम्--भवान्युत्पत्तिः। शीतलाष्टमी। बुधाष्टमी। (९) तत्र नवम्याम्-रामनवमी (रामजयन्ती), सा मध्याह्नव्यापिनीग्राह्याः, तत्र रामनामलेखनव्रतम्। (११) तत्र एकादश्याम-लक्ष्मीकान्तदोलोत्सवः, कामदैकादशी। (१२) तत्र द्वादश्याम्---वामनद्वादशी; एषा वाराहपुराणोक्ता। (१३) तत्र त्रयोदश्याम्-अशोकत्रिरात्रव्रतम्, मल्लिकादन्तधावनम्। (१५) पूर्णिमायाम्-~-मन्वादिः, हनुमज्जयन्ती, वैशाखस्नानारम्भः, तस्याः पर्याया यथाकर्दनी, काममह: कामिमहः, कूर्दना, कूर्दनी, चैत्रपूर्णिमा, चैत्री, मदनध्वजा, मदनोत्सवः, मधूत्सवः, वासन्ती, सुवसन्तः, सुवसन्तकः, स्मरोत्सवः। वैशाखासितपक्षीयपर्वनाम(११) तत्र वरुथिन्येकादशी। १. कहाँ, २. किसी स्थान में, ३. किसी समय में, ४. कहीं भी, ५. कभी, ६. अल्प, ७. यहाँ ८. इस प्रकार से ९. परस्पर, १०. अथवा या, विकल्प, ११. अलग-अलग, जुदा। For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्वसर्गः वैशाखशुक्लपक्षीय पर्वनामानि (३) तत्र तृतीयायाम्-कल्पादिः, अक्षय्यतृतीया, परशुरामजयन्ती। (७) तत्र सप्तम्याम् - गङ्गासप्तमी। (११) तत्र मोहिन्येकादशी। (१२) तत्र जामदग्न्यद्वादशी। (१३) तत्र त्रयोदश्याम्, गुर्जरदेशे कालीव्रतम्, अपामार्गदन्तधावनम्। (१४) तत्र चतुर्दश्याम्-नृसिंहजयन्ती। (१५) तत्र पूर्णिमायाम्-कूर्मजयन्ती, जलकुम्भदानम्। तस्याः पर्यायौ-विश्वविस्ता, वैशाखी। ज्येष्ठासितपक्षीयपर्वनामानि(११) तत्र अपरैकादशी। (३०) तत्र भावुकाऽमावास्या। ज्येष्ठसितपक्षीयपर्वनामानि (३) तत्र तृतीयायाम्-रमाव्रतम्। (१०) तत्र दशम्याम्-गङ्गोत्पत्तिः, दशहरा। (११) तत्र निर्जलैकादशी। (१२) तत्र रामद्वादशी। (१३) तत्र त्रयोदश्यां निर्गुण्डीदन्तधावनम्। (१५) तत्र पूर्णिमायाम्--मन्वादिः, तस्याः पर्याया:-उपनिवेशिनी, ज्येष्ठी, ज्यैष्ठी, वटसावित्री। आषाढासितपक्षीयपर्वनाम(११) तत्र योगिन्येकादशी। आषाढसितपक्षीयपर्वनामानि (१०) तत्र दशम्याम्-मन्वादिः, आशादशमीव्रतम्। (११) तव एकादश्यां चातुर्मास्यारम्भः, गोपद्मव्रतम्, कोकिलाव्रतम्, हरिशयन्येकादशी। (१२) तत्र कृष्णद्वादशी। (१३) तत्र त्रयोदश्यां नारङ्गदन्तधावनम्। (१५) तत्र गुरुपूजा, तस्याः पर्याया:-आषाढी, कृत्रिमाचारी, गुरुपूर्णिमा। श्रावणासितपक्षीयपर्वनामानि (२) तत्र द्वितीयायाम् अशून्यव्रतम्। (४) तत्र चतुर्थ्याम् सङ्कष्ट चतुर्थीव्रतम्। (७) तत्र सप्तम्याम्-शीतलाव्रतम्। (११) तत्र कामिकैकादशी। श्रावणसितपक्षीयपर्वनामानि (१)तत्र प्रतिपदि-नक्तव्रतारम्भः, रोटकव्रतम्, सुकृतव्रतम्, स्वर्णगौरीव्रतम्। (३) तत्र मधुश्रवातृतीया। (४) तत्र चतुर्थ्याम्-कपर्दिविनायकव्रतम्, दूर्वागणपतिव्रतम् इदं कार्तिके वा। (५) तत्र नागपञ्चमी। (६) तत्र वर्णषष्ठी। (७) तत्र सप्तम्याम्-शीतलापूजनम्। (८) तत्र दुर्गाष्टमी। (१०) तत्र दशम्याम्-कल्किजयन्ती। (११) तत्र पुत्रदैकादशी। (१२) तत्र द्वादश्याम्पवित्रार्पणम्, दधिव्रतम्, बुद्धद्वादशी। (१३) तत्र त्रयोदश्याम्-कारञ्जदन्तधावनम्। (१५) तत्र पूर्णिमायाम्-रक्षाबन्धनम्, अस्याः पर्यायाः श्रावणी, द्विवेदिनी, ऋषितर्पणी। भाद्रपदासितपक्षीयपर्वनामानि (३) तत्र तृतीयायाम्-बृहद्गौरीव्रतम्, दशाफलव्रतम्। (६) तत्र चन्द्रषष्ठी, कपिलाषष्ठी। (८) तत्र अष्टम्याम्-मन्वादिः, कृष्णजयन्ती, कृष्णजन्माष्टमी, सा निशीथव्यापिनी ग्राह्या। For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ ज्योतिर्विज्ञानशब्दकोष: (११) तत्र अजैकादशी । (३०) तत्र अमावास्यायाम् - पिठोरी व्रतम्, अस्याः पर्यायः - कुशग्रहणी | भाद्रपदसितपक्षीयपर्वनामानि - (१) तत्र प्रतिपदि — नक्तव्रतशान्तिः । (३) तत्र तृतीयायाम् — मन्वादिः, हरितालिका तद्व्रतञ्च । (४) तत्र चतुर्थ्याम् — स्यमन्तकः, सिद्धिविनायकव्रतम्। (५) तत्र ऋषिपञ्चमी, नागपञ्चमी, नागदष्टपञ्चमी । (६) तत्र षष्ठ्याम् — ललिताव्रतम्, महाचम्पाव्रतम् । Acharya Shri Kailassagarsuri Gyanmandir (७) तत्र सप्तम्याम् — मुक्ताभरणव्रतम्, महालक्ष्मीसप्तमी । (८) तत्र अष्टम्याम् — महालक्ष्मीव्रतम्, दूर्वाष्टमीव्रतम्, ज्येष्ठाव्रतम्। (९) तत्र नवम्याम् — दुःखनवमीव्रतम् । (११) तत्र पद्मकादशी । (१२) तत्र द्वादश्याम् — दुग्धव्रतम्, कल्किद्वादशी, जयाद्वादशी, विष्णुशृङ्खलः, अस्यां श्रवणभे— श्रवणद्वादशी, वामनजयन्ती, वामनजयन्तीव्रतम्, अस्याः पर्यायाः - इन्द्रध्वजः, इन्द्रमहोत्सव:, इन्द्रस्योत्सव:, ध्वजोत्थानम्, शक्रध्वज:, शक्रध्वजोत्सव:, शक्रोत्सव:, शक्रोत्थानम् । (१३) तत्र त्रयोदश्याम् — कङ्कोलदन्तधावनम् । (१४) तत्र अनन्तचतुर्दशी, उमामहेश्वरव्रतम्, नष्टदोरकम् । (१५) तत्र पूर्णिमायां श्राद्धारम्भः अस्याः पर्यायौ प्राष्ठपदी, गाङ्गी । 3 आश्विनासितपक्षीयपर्वनामानि - (४) तत्र चतुर्थ्यां दशरथललिताव्रतम् । (६) तत्र षष्ठ्याम् - कपिलाषष्ठी । (११) तत्र इन्दिरैकादशी । (१३) तत्र त्रयोदश्याम् — कलियुगादिः । (३०) तत्र पित्रममावास्या, अस्यां गजच्छायापर्व (अन्)। आश्विन्सितपक्षीयपर्वनामानि - (१) तत्र प्रतिपदि - नवरात्रारम्भः, नवरात्रव्रतम्, मातामहश्राद्धम्। (५) तत्र उपाङ्गललितापञ्चमी । (७) तत्र सप्तम्यां सरस्वतीपूजनम्, विल्वशाखापूजनम्, कालरात्रिसप्तमी । (८) तत्र अष्टम्याम् - महारात्रि:, महाष्टमी, अशोकाष्टमी। (९) तत्र नवम्याम् — मन्वादिः, भद्रकालीव्रतम् । (१०) तत्र दशम्याम् - बौद्धजयन्ती, विजयादशमी । (११) तत्र पाशाङ्कुशैकादशी । (१२) तत्र पद्मनाभद्वादशी । (१३) तत्र त्रयोदश्याम् - कङ्कलीदन्तधावनम्, गुर्जरे तु गोत्रिरात्रव्रतम् । (१५) तत्र पूर्णिमायाम्-नवान्नभक्षणम्, जागरीव्रतम्, अस्याः पर्यायाः आश्विनी, अराबिला, शारदी, सरस्वती, द्यूतपूर्णिमा, कोजागरः, शरत्पर्व (अन्), कौमुदीचारम् । कार्तिकासितपक्षीयपर्वनामानि – ( ४ ) तत्र कर्कचतुर्थी, एषा तु दक्षिणदेशे आश्विने । For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्वसर्गः २३ (६) तत्र स्कन्दषष्ठी। (११) तत्र स्मैकादशी। (१२) तत्र द्वादश्याम्-गोवत्सपूजा। (१३) तत्र यमत्रयोदशी। (१४) तत्र नरकचतुर्दशी। (३०) तत्र अमायाम्-दीपमाला, लक्ष्मीपूजा, लक्ष्मीव्रतम्, बलिराज्योत्सवश्च, अस्याः पर्यायाः दीपमाला, दीपमालिका, दीपाली, दीपावली, बलिपर्व (अन्), यक्षनिट (श्), यक्षरात्रिः। कार्तिकसितपक्षीयपर्वनामानि(१) तत्र प्रतिपदि-बलिराजः, अन्नककूटः, पुष्करयोगः। (२) तत्र यमद्वितीया, भ्रातृद्वितीया। (७) तत्र सप्तम्याम्-कल्पादिः। (८) तत्र गोपाष्टमी। (९) तत्र नवम्याम्-कृतयुगादिः अक्षयनवमी, कूष्माण्डनवमी। तत्र नवमीत एकादश्याम्-तुलसीविवाहः। (११) तत्र प्रबोधिन्येकादशी, भीष्मपञ्चकव्रतम्। (१२) तत्र द्वादश्याम् --मन्वादिः, नारायणद्वादशी। (१३) तत्र त्रयोदश्याम्-शनिप्रदोषव्रतम्, पक्षव्रतम्, गुर्जरदेशे तु कालीव्रतम्, कादम्बदन्तधावनम्। (१४) तत्र वैकुण्ठचतुर्दशी। (१५) तत्र पूर्णिमायाम्-त्रिपुरोत्सवः, मन्वादिः। अस्याः पर्याया:अरिश्रणी, कार्तिकी, धैनुकी, वत्सरान्तः। मार्गशीर्षासितपक्षीयपर्वनासानि (३) तत्र तृतीयायाम्-सौभाग्यसुन्दरीव्रतम्, तपसि वा। (८) तत्र कालभैरवाष्टमी, कृष्णाष्टमी। (११) तत्र उत्पत्त्येकादशी, अस्यां वैतरणीव्रतम्। (३०) तत्र अमायाम्-गौरीतपोव्रतम्, महाव्रतम्। मार्गशीर्षसितपक्षीयपर्वनामानि (५) तत्र नागपञ्चमी। (६) तत्र चम्पाषष्ठी। (९) तत्र नवम्याम्-कल्पादिः। (११) तत्र मोक्षदैकादशी। (१२) तत्र मत्स्यद्वादशी। (१३) तत्र त्रयोदश्याम्-पिप्पलदन्तधावनम्। (१४) तत्र चतुर्दश्याम्-पिशाचमोचनश्राद्धम्। (१५) तत्र पूर्णिमायाम्-दत्तजयन्ती, द्वात्रिंशीपौर्णिमाव्रतम। अस्याः पर्याया:-आग्रहायणी, आग्रायणी, मार्गशीर्षी, मार्गी शङ्खमूली। इह केशवेमृगशीर्षयुतामार्गशीर्षे स्यादाग्रहायणी। इति। वैजयन्त्यां तु विशेष:'मासाख्या कूर्चनक्षत्रयोगश्च गुरुणा यदा। महाग्रहाणीत्याद्यास्त एव तिथयः क्रमात्। इति। पौषसितपक्षीयपर्वनामानि(११) तत्र सफलैकादशी। (१२) तत्र सुरूपाद्वादशी। (३०) तत्र अमायाम्-अद्धोदयव्रतम्। पौषसितपक्षीयपर्वनामानि (११) तत्रैकादश्याम्-मन्वादिः, पुत्रदैकादशी। (१२) तत्र कूर्मद्वादशी। (१३) तत्र त्रयोदश्याम्-औदुम्बरदन्तधावनम्। (१५) तत्र पूर्णिमा-अस्याः पर्याया:-पौषी, महिषी, माता (तृ)। ३ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः केशवे तु-पुष्ययुक्ता पौर्णमासी मासे पौषी च सा पुनः। इति। माघासितपक्षीयपर्वनामानि (४) तत्र सङ्कष्टहरचतुर्थी, अङ्गारकचतुर्थी। (११) तत्र षट्तिलैकादशी। (३०) तत्र अमायाम्-द्वापरादिः।। माघसितपक्षीयपर्वनामानि (१) तत्र प्रतिपदि-वल्लभजयन्ती। (४) तत्र तिलचतुर्थी। तस्याम्-गौरीव्रतम्, वरदव्रतम्। (५) तत्र पञ्चम्याम्-वसन्तपञ्चमी। (६) तत्र सूर्यषष्ठी। (७) तत्र सप्तम्याम्-मन्वादिः, अचलासप्तमी, पुत्रसप्तमी, रथसप्तमी। (८) तत्र भीष्माष्टमी। (९) तत्र द्रोणनवमी। (११) तत्र जयैकादशी। -(१२) तत्र वराहद्वादशी, भीष्मद्वादशी। (१३) त्रयोदश्याम्-कल्पादिः। गुजरे तु कालीव्रतम्। न्यग्रोधदन्तधावनम्। (१५) तत्र पूर्णिमा, अस्याः पर्यायौ-अग्निपूर्णिमा, माघी। फाल्गुनासितपक्षीय पर्वनामानि(११) तत्र विजयैकादशी। (१४) तत्र चतुर्दश्याम्-शिवरात्रिव्रतम्, सा तु निशीथव्यापिनी ग्राह्या। फाल्गुनसितपक्षीयपर्वनामानि (१) तत्र प्रतिपदि-होलिकारम्भः। (८) तत्र होलाष्टमी। (११) तत्र आमलकी (आमर्दी) एकादशी। (१२) तत्र गोविन्दद्वादशी, वाराहे तु नृसिंहद्वादशी। (१३) तत्र त्रयोदश्याम्बादरदन्तधावनम्। (१५) तत्र पूर्णिमायाम्-मन्वादिः। होलिकोत्सवः। __ अस्याः पर्याया:-दाण्डपाता, फाल्गुनी, वसन्तोत्सव:, हुताशनी, होला, होलाका, होलिका, होली। एतया पूर्णिमया संलग्ना या प्रतिपत्तस्याः पर्याया:-धूलिमहः, पांसुमहः रजोमहः, रेणुमहः (धुलेण्डी इति भाषा)। चैत्रासितपक्षीयपर्वनामानि(११) तत्र पापमोचन्येकादशी। (१३) तत्र त्रयोदश्याम्—महावारुणीव्रतम्, महामहावारुणीव्रतम्, शनिप्रदोषव्रतम्, पक्षप्रदोषव्रतम्। (३०) तत्र अमायाम्-मन्वादिः। यस्मिन्नब्देऽधिमासस्तस्य पक्षद्वयोः कमलैकादश्यौ। मतान्तरेतु-अधिके सिते 'पद्मिनी'। असिते ‘परमा' इति। प्रतिमासे पञ्चपर्वभेदा: (१) कृष्णचतुर्दशी, (२) कृष्णाष्टमी, (३) अमावास्या, (४) पूर्णिमा, (५) रविसंक्रान्तिदिनं, चैतानि पञ्च पर्वाणि स्युः। यदुक्तं ज्योतिस्तत्त्वे-१६-७-३१४। 'भूतकृष्णाष्टमीदर्शराका: संक्रान्तिवासरः। भानोरेतानि पर्वाणि पञ्च सत्सु विवर्जयेत्। इति। For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राशिसर्गः पञ्चाङ्गेये वार्षिकफलाधिकारिणस्तेषां नामानि यथा - (१) संव्वत्सरः, (२) राजा (अन्), (३) मंत्री (इन्), (४) सस्याधिप:, (५) पश्चिमधान्येश, (६) मेघेश:, (७) रसाधिप:, (८) नीरसेश:, (९) फलेश:, (१०) धनेश:, (६१) दुर्गेश:, (१२) महावर्षा, (१३) युवराज:, (१४) धनेश:, (१५) अन्नेश:, (१६) करणाधिपः, (१७) ग्रहेश:, (१८) मेघराज :, (१९) नागराज:, (२०) वायुराज:, (२१) वर्षाधान्यादयः, (२२) आर्द्राप्रवेशः, (२३) गुरुचार:, (२४) शनिचार:, (२५) शनजिह्वा, (२६) रोहिणीवास:, (२७) जगल्लग्नम्, (२८) वर्षलग्नम्, (विंशोत्तरीमतेन, अष्टोत्तरीमतेन वा (२९) आय: (लाभ:), (३०) व्यय:, 'एषामानयनविधिस्तु 'मकरन्दकल्पलतादिषु द्रष्टव्याः । इति । २५ ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पर्वसर्गः तृतीयः ॥ ३ ॥ अथ राशिसर्गः - ४ राशिपर्यायाः - ऋक्षम्, क्षेत्रम्, गृहम्, भम् भवनम् एते क्लीबलिङ्गाः स्युः, राशि: (पु० ), ( अपममण्डलार्कांशो राशिबध्यः ) । राशिभेदा: - ( १ ) मेष:, (२) दृष:, (३) मिथुन:, (४) कर्क:, (५) सिंह:, ( एते पुँल्लिङ्गा:) (६) कन्या, (७) तुला, (उभौ स्त्रीलिङ्गौ), (८) वृश्चिक: (पु० ), (९) धनुः (ष्) न०, (१०) मकर:, (११) कुम्भ:, (१२) मीन:, (एते पुंल्लिङ्गाः) इत्येते द्वादशराशयः सन्ति । मेषपर्यायाः - ( २ ) ' अज:, अवि:, आद्यः, क्रिय:, छाग:, पशुः, बस्तः, मेढ़:, मेड्र:, विश्व:, वृष्णिः, शुभ:, (३) आदिम:, उरण, उरभः, ऊर्णायुः, एडकः, छगल:, तुबुरः, तुम्बुर:, प्रथम:, (४) छगलक:, मुख्यतमः । वृषप ० – (१) गौ: (गो), भ:, (२) उक्षा (अन्), उस्र:, गोप:, भद्रः, वृष, वही (इन् ) (३) अनड्वान् (अनुडुह्), ऋषभ:, उक्षक:, ककुद्मान् (मतु०), गोकुल:, गोपतिः, ताबुरि:, ताबुरुः, द्वितीय:, पुङ्गवः, वृषभ:, गोरमण:, बलीवर्दः, सौरभेय:, (५) बलीवर्दकः । " मिथुनप० - (१) युक (ज्), (२) काम:, जित्म:, द्वन्द्वः, नृयुक ( ज ), यमम्, युगम्, युग्मम्, वीणा, (३) जतुम:, जितुम:, जुतुम:, तृतीयः नृयुग्मः, मन्मथः, मिथुन:, युगलम्, वल्लकी, विपञ्ची, वैणिकम्, स्त्रीपुंस:, (४) नृमिथुनम्, वीणाधरः, वीणावाद:, (५) नरमिथुनम्, वीणा, वैणिकम् । For Private and Personal Use Only कर्कप० - (२) कर्कः, कर्की (इन्), कीट, कूर्मः, चान्द्रम्, (३) कटकः, कर्कटः, कुलिर:, कुलीरः, चतुर्थः, चन्द्रभम्, विधुभम्, (४) कटकभम्, कर्कटक:, कर्नाटक:, शशाङ्कभम्, षाडशांघ्रि:, (५) अपत्यशत्रुः, चतुर्थराशिः, चन्द्रभवनम, जम्बालनीडः, षोडशपादः, सलिलचरः, (६) अपत्यशात्रवः, अपत्यसपत्न, षोडशचरणः । १. राशिग्रहपर्यायारम्भे स्थिताङ्काः, पर्यायस्यैकाद्यक्षराङ्कनज्ञेया । एवमन्यत्रापि। Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ ज्योतिर्विज्ञानशब्दकोषः । सिंहपर्यायाः-(२) लेयः, सिंहः, हरिः, (३) इनभम्, केसरी (इन्), द्विपारिः पञ्चमः, पञ्चास्यः, मृगद्विट् (ए) मृगराट् (ज्), मृगारिः, मृगेन्द्रः, मृगेशः, रविभम्, वनपः, हर्यक्ष:, (४) इभरिपुः, कण्ठीरवः, करिरिपुः, करिवैरी (इन्), काननेशः, चित्रकाय:, द्विपारिभम्, नखायुधः, पञ्चनख:, पञ्चमभम्, पञ्चाननः, पुण्डरीकः, मृगदृष्टिः, मृगराज:, मृगरिपुः, मृगाधिपः, मृगारातिः, मृगाशन:, (५) इभजिघांसुः, पाणिजायुधः, वनजवनः, वारणवैरी (इन्), (६) करिकुलरिपुः, (७) सिन्धुरवैरिराशिः। कन्याप०-(१) स्त्री, (२) कन्या, कान्ता, तन्वी, नारी, बाला, भीरुः, योषा, योषित् (त्), रामा, वधूः, वशा, वामा, षष्ठः, षष्ठी, सुता, (३) अङ्गना, अबला, एणाक्षी, कन्यका, कन्यात्मः, कलदृक् (श्), कामिनी, कुमारी, तरुणी, दयिता, दारिका, पाथेयः, पाथोन:, प्रमदा, बालिका, भामिनी, महिला, महेला, मानिनी, मृगाक्षी, मृगीदृक् (श्), युवतिः, योषिता, रमणी, ललना, वधुटी, वधूटि, वनिता, वर्णिनी, सुन्दरी, सुमुखी (४) अभिरामा, कन्यात्मकः, कुमारिका, कुरङ्गीदृक् (श्), जलजाक्षी, नितम्बिनी, पाथोनकः, सीमन्तिनी, सुलोचना, सुवासिनी, हरिणदृक् (श्), (५) एणनयना, पद्मदलाक्षी, मृगनयना, मृगलोचना, वामलोचना: हरिणेक्षणा, (६) कुरङ्गनयना, कुरङ्गलोचना, प्रतीपदर्शिनी, वामविलोचना। तुलाप०-(२) जूकः, तुलः, तुला, तुली, तूल:? (१) तौलिः, तौली (इन्), घट:, पिचुः, यूकम्, वणिक्, (ज), (३) तुलकः, तुलभृत्, तुलाभृत्, तूलभृत्, तौलिकः, नैगम:, वणिजः, वाणिज:, सप्तमः, (४) आपणिकः, तुलाधरः, धटगति:, पण्याजीवः, वैदेहक:, सार्थवाहः, (६) क्रय विक्रयकः, वणिगधिपतिः। वृश्चिकप०-(२) अलि:, अली (इन्), आलि:, कीटः, कोर्पिः, कौपी (इन्), कौl:, द्रौणः, भृङ्गः, (३) अष्टमः, कौर्पिकः, द्विरेफः, भ्रमरः, वृश्चिकः, षडंघ्रिः, सविषः, (४) चञ्चरीकः, पुष्पन्धयः, मधुकरः, वृश्चिकिकः सरीसृपः। धनुःप०-(२) अश्वः, अश्वी (इन्), अस्त्री (इन्), चापः, चापी (इन्), तीक्षः, तौक्षी (इन्), धनम्? धनुः, धनुः (ए), धन्वा (अन्), धन्वी (इन्), शस्त्री (इन्), शाङ्गम्, हयः, (३) अस्त्रिभम्, इष्वासः, कार्मुकम्, कोदण्डम्, चापभृत् (द), तौक्षिकः, धनुर्भूत् (द), धनुष्कः, धनुष्मान् (मनु०), धानुष्कः, नवमः, निषङ्गी (इन्), शरगः, शारङ्गम्, सारङ्गम्, हयाङ्गम्, (४) अश्वकाय:, अश्वतनुः, इष्वासनम्, कार्मुकभृत्, कोदण्डभृत्, चापधरः, तुरङ्गाङ्गम्, धनुर्धरः, बाणासनम्, रोपासनम्, शरधरः, शरासनम्, हयतनुः, (५) कार्मुकधरः, कोदण्डधरः, तुरगतनुः, तुरगजंघ:, विशिखासनम् (६) तुरङ्गजघनः, (७) हयनरविदेहः। मकरप०-(२) एणः, ग्राहः, नक्र:, मृगः, कुरङ्गः, कुम्भीर:, दशम:, मकरः, मृगास्यः, वातायुः, हरिणः, (४) आकोकेरः, एणाननः, करिकरः, कुरङ्गास्यः, मृगमुखः, मृगवक्त्रः, मृगानन:, शाङ्गरवः, शिशुमारः, हरिणास्य:, (५) अजिनयोनि:, कुरङ्गवस्त्र:, कुरङ्गास्यकः, For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ राशिसर्गः मृगवदनः, हरिणाननः, (६) ऋषविशेषभुक् (ज्) हरिणवदनः। कुम्भपर्यायाः-(१) बः, (२) कुटः, कुम्भः, घटः, निप:, (३) कलश:, कुम्भेभृत्, (द) घटभृत्, तोयभृत्, हृद्रोगः, (४) कलशभृत्, कुम्भधरः, घटधरः, घटरूपः, चित्तामयः, चेतोगदः, तोयधरः, पयोधरः, (५) कलशधरः, हृदयरोग:। मीनप०-(२) अन्त्यम्, कन्दः, झषः, तिमिः, प्रोष्ठी (इन्), मत्स्य:, मीन:, शक्ली (इन्), (३) अण्डजः, अन्तिमः, अन्त्यभम्, इत्थसिः, तुरष्कः, पाठीन:, पाठीरः, मीनालि:, विसारः, शकली (इन्), शकुली (इन्), शफरः, शफरी (इन्), अन्त्यगमः, अन्त्यराशिः, अनिमिषः, अनिमेषः, अवसानम्, जलचरः, तिमिद्वयः, तिमियुगः, पृथुरोमा (अन्), मीनद्वयः, मीनयुगः, मीनयुग्मः, वैसारिणः, (५) अभ्ररसौकाः (अस्), तिमियुगल:, नीरनिकेतनः, मीनयुगल:, शफरिद्वयः, शफरियुग्म्मः, (६) अनिमेषाह्वयः, घनरसचरः, पानीयनिकेतः, शफरियुगल:, (७) पुष्करागारराशि:, (८) वलाहकरसागारः। एकयोक्त्या राशिद्वयपर्यायाःमेषवृश्चिकपर्याया:-कौजम्, भौमम्, भौमिजम्, लौहिताङ्गम्। वृषतुलाप०-काव्यम्, भार्गवम्, शौक्रम्, सैतम्। मिथुनकन्याप०–बौधम्, बौधनम्, रोधनम्, चान्द्रिभम्, सौम्यभम्। धनुमीनप०-गौरवम्, जैवम्, बार्हस्पत्यम्, वाचस्पत्यम्। मकरकुम्भप०–मान्दम्, मार्दवम्, छायाजम्, भानुजम्। मेषराशिनक्षत्रभेदाः-अश्विनी, भरणी, कृत्तिकाद्यपादश्च 'मेषराशि:'। वृष-कृत्तिकाव्यादिपादाः, रोहिणी, मृगशिरोऽर्द्धम् च वृषराशिः। मिथुन-मृगशीर्वोत्तरार्द्धम्, आर्द्रा, पुनर्वसोरादित्रयः पादाश्च मिथुनराशिः। कर्क-पुनर्वस्वन्त्यपादः, तिष्यः, आश्लेषान्तं च कर्कराशिः। सिंह-मघा, पूर्वाफाल्गुनी, उत्तराफाल्गुन्याद्यपादश्च सिंहराशिः। कन्या-उत्तराफाल्गुनीद्व्यादिपादाः, हस्तः, चित्रार्द्धञ्च कन्याराशिः। तुला-चित्रोत्तरार्द्धम्, स्वाती, विशाखादित्रयः पादाश्च तुलाराशिः। वृश्चिक-विशाखान्त्यपादः, अनुराधा, ज्येष्ठान्तं च ‘वृश्चिकराशिः। धनुः-मूलम्, पूर्वाषाढा, उत्तराषाढाद्यपादश्च ‘धनुराशि:'। मकर--उत्तराषाढाव्यादिपादाः, श्रवणम्, धनिष्ठार्द्धश्च मकरराशिः। कुम्भ-धनिष्ठोत्तरार्द्धम्, शतभिषा, पूर्वाभाद्रपदादित्रय:पादाश्च कुम्भराशिः। मीन-पूर्वाभाद्रपदान्त्यपादः, उत्तराभाद्रपदा, रेवत्यन्तश्च मीनराशिः। कालपुरुषाने राशिविभागः-(१) मूर्धा (शिरः), (२) मुखम्, (३) वक्षःस्थलम्, (४) हृदयम्, (५) क्रोडम् (उदरम्), (६) अम्बरभृत् (कटी), (७) बस्ति:, (८) मेहनम्, (९) ऊरू, (१०) जान, (११) जंघे, पादद्वयमेव कालपुरुषस्याङ्ग क्रमशो मेषादिराशीनां विभागो ज्ञेयः। For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः राशीनां चरादिभेदाः-(१) चर:, (२) स्थिरः, (३) द्विस्वभावश्चैते राशीनां त्रयोभेदा: स्य:। चरराशिनामानि-मेषः, कर्कः, तुला, मकरः, स्थिरराशिनामानि-वृषः, सिंह:, वृश्चिक;, कुम्भः। द्विस्वभावराशिनामानि-मिथुन:, कन्या, धनुः, मीनः। चरराशिपर्याया-चपलः, चपलोदयः, चरः, चरोदय:, चलः, चलोदय:, तरलः। स्थिरराशिप०-अगः, अगोदय:, अचपलः, अचपलोदयः, अचर:, अचरोदय:, अचल:, अचलोदय:, अतरल:, स्थास्नुः, स्थिरः। द्विस्वभावराशिप०-द्वन्द्वम्, द्वितनुः, द्विदेहः, द्विप्रकृति:, द्विमूर्तिः, द्विस्वभावः, व्यङ्गम्। राशीनां मनुष्यादिभेदा:-(१) मनुष्यः, (२) पशुः, (३) कीट:, (४) जलजश्चैते राशीनां मनुष्यादिचत्वारो भेदा: स्युः।। ___ मनुष्यराशिनामानि–मिथुन:, कन्या, तुला, धनुःपूर्वार्द्धम्, कुम्भश्चैते मनुष्यराशयो लग्नस्था:, पूर्वस्यां बलिन:, स्युः। पशुराशिनामानि-मेषः, वृषः, सिंहः, धनुपरार्द्ध:, मकरपूर्वार्द्धश्चैते पशुराशयः खस्था अवाच्यां बलिन: स्वामिनः स्युः। जलजराशिनामानि-कर्कः, मकरपरार्द्ध:, मीनश्चैते जलजराशयः, सुखस्थाः कौबेबलिनः स्युः। कोटराशिनाम-वृश्चिकः, अयमस्ते प्रतीच्यां बली। मनुष्यराशिपर्यायाः-द्विपदः, नरः, मनुजः, मनुष्यः, मर्त्यः, मानवः, मानुषः इति। चतुष्पदराशिप०-चतुष्पदः, चतुष्पाद् (त्), चतुष्पादः, चतुश्चरणः, चतुरंघ्रिः, चरिः, तुर्यपादः, तिर्यङ् (च्), तूर्यपादः, पशुः। कीटराशिप०-कीटः। जलचरराशिप०-अब्जः, अम्बुजः, आप्यः, जलचरः, जलजः, जलराशि:, वारिजोदय:, वारिप्रसूतोदयः। शीर्षोदयराशिनामानि-मिथुन:, सिंहः, कन्या, तुला, वृश्चिकः, कुम्भश्च। पृष्ठोदयपराशिनामानि-मेषः, वृषः, कर्कः, धनुः, मकरश्च। उभयोदयराशिनाम-मीनः।। दिवाबलिराशिनामानि-मिथुनः, सिंहः, कन्या, तुला, वृश्चिकः, कुम्भः, मीनश्च। निशाबलिराशिनामानि-मेषः, वृषः, कर्कः, धनुः, मकरश्च। पूर्वदिङ्निवासिराशिनामानि-मेषः, सिंहः, धनुश्च। दक्षिणदिनिवासिराशिनामानि-वृष: कन्या, मकरश्च। पश्चिमदिनिवासिराशिनामानि-मिथुन:, तुला, कुम्भश्च। उत्तरदिनिवासिराशिनामानि-कर्कः, वृश्चिकः, मीनश्च। राशिस्वामिनामानि–(१) कुजः (मङ्गल:), (२) शुक्र: (भृगुः), (३) बुधः (सौम्य:), (४) चन्द्रः (सोमः), (५) रवि: (सूर्यः), (६) बुधः, (७) शुक्र:, (८) मङ्गलः, (९) बृहस्पतिः (गुरुः), (१०) शनिः (मन्दः), (११) शनिः, (१२) बृहस्पतिश्चेत्येते मेषात् क्रमात् द्वादशराशीनां स्वामिनः सन्ति। For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः आत्मीयपर्याया:-अन्तरङ्गम्, आत्मीयम्, निजम्, नैजम्, स्वम्, स्वकम्, स्वकीयम्, स्वीयम्। स्वराशिप०-आत्मीयभम्, आत्मीयराशिः, निजगृहम, निजभम्, निजराशि:, निजङ्क्षम्, स्वगृहम्, स्वभम्, स्वराशिः, स्वक्षम्, स्वकीयगृहम्, स्वकीयभम्, स्वकीयराशिः, स्वकीयक्षम्, स्वीयगृहम्, स्वीयभम्, स्वीयराशिः, स्वीयर्क्षम् । स्वांशप०-स्वनवांश: स्वभागः, स्वलवः, स्वांश:, स्वांशकः। वर्गोत्तमांशप०-उत्तमभागः, उत्तमलवः, उत्तमांशः, उत्तमांशकः, वर्गोत्तमः, वर्गोत्तमभागः, वर्गोत्तमलव:, वर्गोत्तमांश:, वर्गोत्तमांशकः। __वर्गोत्तमांशभेदा-(१) प्रथमां (आद्यां) शक, (२) पश्चमांशकः, (३) नवमांशकश्चैते वर्गोत्तमांशस्य त्रयो भेदाः स्युः। ते च यथा-चरराशिषु प्रथमनवांश:, स्थिरराशिषु पञ्चमनवांश:, द्विस्वभावराशिषु नवमनवांशो वर्गोत्तमसंज्ञको बोध्यः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे राशिसर्ग: चतुर्थः॥४॥ अथ ग्रहसर्गः-५ ग्रहपर्याया:-(२) खगः, खसत् (द), खेटः, खौका: (अस्), ग्रहः, धुगः, धुसत् (द), (३) अभ्रगः, खगामी (इन्), खगेन्द्रः, खचर: खचारः, खचारी (इन्), खपान्थः, खवा (अन्), खेगामी (इन्), खेचरः, गोगतिः, ग्रहेन्द्रः, दिविषत् (द्), दिवौका (अस्), धुगतिः, धुगामी (इन्), धुचरः, धुचारी (इन्), नभः सत् (द्), नभोगः, विबुधः, वियद्गः, विहगः, विहङ्गः, व्योमग:, (४) अभ्रगतिः, अभ्रगामी (इन्), अभ्रचरः, अम्बरगः, आकाशगः, गगनगः, गगनसत् (द), दिविचरः, नभश्चरः, पुष्करग:, वियच्चरः, विहङ्गमः, व्योमगतिः, व्योमगामी (इन्), व्योमगृहः, व्योमगेहः, व्योमचर:, व्योमचारी (इन्), व्योमाटन:, व्योम्निगतिः, (५) अम्बरगतिः, अम्बरगामी (इन्), अम्बरचरः, अम्बरचारी (इन्), अम्बरपान्थः, अम्बरवास:, अम्बरायणः, आकाशगतिः, आकाशगामी (इन्), आकाशगेहः, आकाशचरः, आकाशचारी (इन्), आकाशवासः, आकाशाटन:, गगनगतिः, गगनगामी (इन्), गगनगेहः, गगनचरः, गगनचारी (इन्), गगनवासः, गगनवासी (इन्), गगनाटनः, गगनेचरः, पुष्करचरः, पुष्करालयः, व्योमनिवास:, (६) अनिलाध्ववेगः, अम्बरनिवास:, आकाशनिलयः, आकाशसदनः; गगननिवास:, आकाशनिलयः, आकाशसदनः, गगननिवासः, गगनभ्रमणः, गगनविचारी (इन्), गगनाधिवासी (इन्), विष्णुपदायन:, हरिवर्त्मचर, हरिवर्त्मचारी (इन्), (७) पुष्करालयशाली (इन्), महाबलवम॑गः, विबुधमार्गचरः, व्योमतलाधिवास:, समीरायणचारी (इन्), (८) गगनगृहनिवासः, पत्ररथायनायनः। आकाशप०-अनन्तम्, अन्तरिक्षम्, अन्तरीक्षम्, अभ्रम्, अभ्रपथः, अम्बरम्, अर्कमार्गः, अवटी (इन्), आकाशः, उडुपथः, खम्, गगनम्, ग्रहनेमिः, धनाश्रयः, चन्द्रमार्गः, छायापथः, For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० ज्योतिर्विज्ञानशब्दकोष : तारापथ:, तारावर्त्म (अन्), दिगवस्थानम्, द्यौः (दिव्), दिव्यम्, देवमार्गः, देववर्त्म (अन्), घु: ( अ० ), द्यौ: (द्यो ), नक्षत्रमार्ग, नक्षत्रवर्त्म ( अन्), नभ: (अस्), नभसः, नाक:, पक्षिमार्गः, पुष्करम्, बाणमार्ग:, भुव: (अस्) (अ०), मरुत् पथ, मरुद्वर्त्म (अन्), महावलिम्, मेधवर्त्म (अन्), मेघाध्वा (अन्), वायुः, वायुमार्ग, वायुवर्त्म (अन्), वार्वाहाश्रयः, वित् (द्), विष्णुपदम्, विहाय: (अस्), विहायस, विहयसा (अ०), व्योम (अन्), सुरपथ:, सुरवर्त्म (अन्), स्वर्गवासी (इन् )। शुभग्रहपर्यायाः - ( १ ) सन् (त्), (२) इष्ट:, चारुः, पुण्य, भव्य, रम्यः, शस्तः, शुभ:, साधुः, सौम्य:, (३) अनघः, अनुग्रः, अमलः, उत्तमः, निर्मल:, प्रशस्त:, विमल:, शस्तकृत् (द्), शस्तदः, शुभकृत् (द्), शुभदः, शोभन:, सत्खसत् (द्), सत्खौका: (अस्), सद्ग्रहः, सुकृत:, सुखग:, सुखेट:, सुग्रह:, (४) अनशुभ:, गतमल:, भव्यग्रहः, विनिर्मल:, वीतमलः, शुभकरः, सत्खचरः, सद्दुगतिः, सन्नभोग:, (५) कल्याणग्रहः, भव्यनभोगः, शुभग्रहेन्द्रः, सद्व्योमवासः, सुकृतग्रहः, सुवियचच्चर:, (६) कल्याणखचरः, भव्यवियत्पान्थः, शुभगगनगः, शुभवियविच्चर:, (७) कल्याणखगमनः, भव्यवियच्चरेन्द्रः, शुभनभोगमनः, सुकृतवियच्चर:, (८) सुकृतगगनचारी (इन्), सुकृतगगनवासः । पापग्रहपर्यायाः - ( २ ) अंहाः (अस्), अद्य:, असन् (त्) उग्र:, एना: (अस्), खर:, खल:, तीव्र:, दुष्टः, पङ्कः, पाप:, पाप्मा (अन्), (३) अचारुः, अपुण्यः, अभव्यः, अशस्तः, अशुभ:, असाधुः, असौम्यः, आग्नेयः, कण्टकः, कलुषः, कल्मष:, किल्बिषः, गर्हितः, दहन:, दुरितः, दुग्रहः, दुष्कृतः, पापकः, पावकः, मलिन:, वृजिन:, (४) अनुत्तम:, अशुभकृत् (द्), अशुभदः, अशोभन:, असत्करः, असुकृतः, शुभेतरः, सौम्येतर:, (५) अशुभकर:, अशोभनकृत् (द्), अशोभनदः, सुकृतेतरः, (६) अशोभनखग:, असुकृतखेट:, (७) अशुभनामधरः, अशुभनामधेयः । बलपर्यायाः – ऊर्जम्, ओज: (अस्), तर : (अस्), बलम्, वीर्यम्, शक्ति:, शुष्मम्, शौर्य्यम्, सत्त्वम्, सहः (अस्), सरम्, स्थाम् (अन्), शेषस्त्वायुर्दायादिवर्गे । बलिग्रहपर्यायाः - ( २ ) पुष्टः, प्राणी (इन्), बली (इन्), सारी (इन्), (३) असल:, ओजस्वी (इन्), ओजिष्ठः, पीवरः, प्राणभाक् (ज्), प्राणवान् (मतु०), बलभाक् (ज्), बलवान् (मतु०), बलस्थ:, मांसल, विक्रान्तः, वीर्यभाक् (ज्), वीर्यवान् (मतु०), शक्तिभाक्, (ज्), शक्तिभृत् (त्), शक्तिमान् (मतु०), सप्राणः, सबल:, सवीर्य्य:, सशौर्य:, ससार:, सहस्वान् (मतु०), सारभाक् (ज्), सारभृत् (त्), सारमान् (मतु०) (४) उपचित:, प्राप्तवीर्यः, बलदीप्तः, बलशाली (इन्), बलोदारः वीर्यवाही ( इन्), शक्तियुक्तः, शक्तिशाली (इन्), शौर्यवाही (इन्), (५) प्राणोपपन्नः, बलोपपन्नः, वीर्यवन्मुखी (इन्), वीर्योपपन्नः, सम्प्राप्तबलः, (६) प्रकटितबलः, विरचितबलः । अतिबलिग्रहपर्यायाः - ( ३ ) प्राबल्यः, बलिष्ठः, बलीयान् (ईयसुन), विक्रम:, (४) For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः अतिप्राणी (इन्), अतिबली (इन्), अतिवीर्यः, अतिशौर्यः, अधिप्राणी (इन्), अधिबली (इन्), प्राणाधिक्यः, बलाधिक्य:, बलोत्कटः, बलोत्कर्षः, वीर्यवत्ता (स्त्री०), श्रेष्ठबल, श्रेष्ठवीर्यः, (५) अतिशक्तिता (स्त्री०) अत्यन्तप्राणी (इन्), अत्यन्तबली (इन्), अत्यन्तसत्त्व:, प्राणप्रधान:, बलप्रधानः, महोग्रवीर्यः, महोग्रसारः, वीर्यप्रधान:, शौर्यप्रधानः, (६) अतिपराक्रमः, स्फुरदंशुजाल:, (७) उत्कटकान्तियुक्तः, श्रेष्ठबलाधिशाली (इन्। हीनबलग्रहपर्यायाः-(२) रिक्तः, (३) अप्राणः, अबल:, अवीर्यः, अशौर्यः, असारः, दुर्बल:, नि:प्राणः, नि:शौर्यः, निःसत्त्वः, नि:सारः, निर्बल:, निर्वीर्यः, विप्राणः, विबल:, विवीर्यः, विशौर्य: विसारः, (४) इतबलः, कृशबलः, क्षीणबलः, क्षीणवीर्यः, क्षीणसार:, गतप्राणः, गतबल:, बलमुक्तः, बलोज्झित:, बलोद्रिक्तः, वीतबलः, वीयोज्झित:, सारमुक्त:, हीनबल:, (५) ओजोरहितः, प्राणवर्जित:, बलवर्जितः, विधूतवीर्यः, (६) क्षीणपराक्रमः, हीनपराक्रमः, (७) पराक्रमवर्जितः। कल्याणमात्रपर्याया:-कल्याणम् (न०), स्त्रियां कल्याणी, अन्ये टाबन्ताः। काम्यम्, कुशलम्, क्षेमम्, प्रशस्तम, भन्दम्, भद्रम्, भविकम्, भव्यम् भावुकम्, भासुरम्, मङ्गलम्, भद्रम्, शम् शस्तम्, शिवम्, शुभम्, श्रेय: (अस्), श्वः श्रेयसम्, श्वोवसीयसम्, सुकृतम्, सूनृतम्, प्रशस्तम्, शुभम्, शोभनम्, सत् (द्) (न०), क्वचित्तु-वरम्, श्रेष्ठम्, वरिष्ठम् वरीय: (ईयसुन्) (न०)। अन्यत्रापिइष्टम्, उत्तमम्, हितम्, अतिशोभनम्, पुष्कलम्, श्रेय: (अस्), श्रेष्ठम्, सत्तमम्। अतिशोभनाद्याः शब्दा: शोभनस्य इत्यन्य। क्वचित्तु-वरीय: (ईयसुन्), वरिष्ठम्, अप्यतिशोभनस्य। सुखपर्यायाः-कम्, निवृति:, शर्मम्, शर्म (अन्), शातम्, सातम्, सुखम्, सौख्यम्। आनन्दपर्याया:-आनन्द:, आनन्दथुः, आमोद: आह्लादः, चित्तप्रसत्रता, तृप्तिः, नन्दथुः, नन्दिः, प्रमदः, प्रमोदः, प्रीति:, मदः, मुत् (द), शम्भरः, सम्मदः, हर्षः, हृष्टिः, हादः। क्लेशप०-आदीनव:, आश्रव:, आस्रवः, क्लेशः, 'आदीनवः, दोषे कष्टे चेत्यन्ये।' क्लेशः, परिश्रमे इत्यन्ये। दुःखप०-अकम्, अर्तिः, असुखम्, आभीलम्, आमनस्यम्, आर्तिः, कष्टम, कृच्छ्रम्, दुखम्, पीडा, प्रगाढ़ः, प्रसूतिजम्, बाधा, विराधनम्, वेदना, व्यथा। अशुभप०-अनिष्टम्, अप्रशस्तम्, अरिष्टम्, अशस्तम्, अशुभम्, अशोभनम्, असत् (द्), नेष्टम्, रिष्टम्। ग्रहभेदाः-(१) सूर्यः, (२) चन्द्रः, (३) मङ्गलः, (४) बुधः, (५) बृहस्पतिः, (६) शुक्र:, (७) शनि: (८) राहुः, (९) केतुश्चेत्येते नवग्रहा: सन्ति (१) गुलिकः (२) मान्दिश्चेति द्वावुपग्रहो। ताजिकशास्त्रे तु मुन्था इत्युपग्रह उक्तः। आधुनिकैस्तु (१) हर्शल:, (२) न्येप्चयूनश्चेति प्लुटो इत्यपि एकोग्रह उक्तः। For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ ज्योतिर्विज्ञानशब्दकोषः रविपर्याया:-(१) कः, खः, गौ: (गो), द्यौः (द्यो)। (२) अंशुः, अगः, अद्रिः, अरु: (५), अर्कः, अर्चि: (५), अवि:, अहिः, आत्मा (अन्), इनः, कतिः, खगः, खाङ्कः, ज्योति: (ए), तपु (५), तर्षुः, त्वष्टा (ष्ट्र), धुकृत् (द), घुमान् (मतु.) पपी:, पाथः, पाथि:, पासि:, पीतः, पीतुः, पीथः, पीयुः, पुष्टः, पृष्णिः, पेरुः, ब्रध्नः, ब्रह्मा (अन्), भगः, भातुः, भानुः, भान्तः, भास्वान् (मतुः), मन्थः, मित्रः, वाजी (इन्), विष्णु:, शुचिः, सुरः, सूनुः, सूरः, सूर्यः, हंसः, हरिः, हस्ती (इन्), हेलि:। (३) अंशुमान् (मतु०), अध्वगः, अरुणः, अर्चिष्मान् (मतु.), अर्मया (अन्), अव्यथः, असुरः, आदित्यः, उष्णकृत् (द्), उष्णगुः, उष्णभाः, (स्), उष्णभृत् (द), उष्णरुक् (च), उष्णांशुः, उष्णोस्रः, कर्मसू:, कालकृत् (द्), कालभृत् (द्), काश्यपः, काश्यपिः, किरण:, किशोरः, कुञ्जारः, कुतपः, क्षपारिः, खद्योत:, खमणिः, खररुक् (च), खरांशुः, गभस्ति:, गोपतिः, ग्रहमुट (ए), ग्रहेशः, धर्मांशुः, चण्डांशु, चित्रार्चि: (ए) छायेशः, जगत्सूः, ज्योतिष्मान् (मतु), ज्योतिषः, तपन:, तरणिः, तरलः, तापनः, तिग्मगुः, तिग्मभाः (स), तिग्मांशुः, तीक्ष्णभा: (स्), तीक्ष्णांशुः, तीव्रांशु, त्रितनुः, त्रिमूर्तिः, दिनकृत् (द), दिनपः, दिनेश: दिवसेट् (श्), दीप्तिमान् (मतु), दृशानः, घुनाथः, धुनेता (तृ), धुपतिः, द्युप्रणी:, धुभर्ता (तृ), घुमणिः, धुरश्मि:, धरुणः, ध्वान्तारि:, पतङ्गः, पद्माक्षः, पिङ्गलः, पुष्करः, प्लवग:, भाकोष: भानुमान् (मतु०), भानेमिः, भारविः, भास्करः, महिर:, मिहिर:, मार्तण्ड:, मार्ताण्डः, मुण्डीरः, यमसूः, रात्रिद्विट (ए), रुचिपः, वारुणः, वारकृत् (द), वासन्त:, विवस्वान् (मतु.), विश्वप्साः (आकारान्तः), सप्ताश्वः, सविता (तृ०)। (४) अंशुधरः, अंशुपाणिः, अंशुभर्ता (तृ), अंशुमाली (इन्), अंशुहस्तः, अब्जपाणिः, अब्जबन्धुः, अब्जहस्तः, अभीशुमान् (मतु०), अभीषुमान् (मतु०), अम्बरीषः, अम्बुजिनीट् (श), अम्बुजेशः, अव्यथिष:, अशीतरुक् (च) अशीतांशुः, अहरीशः, अहर्नटः, अहर्पतिः, अहर्मणिः, अहस्करः, अहिमत्विट् (ए), अहिमांशुः, अह्रोभर्ता (तृ), उदरथिः, उष्णकर:, उष्णघृणिः, उष्णतेजाः (अस), उष्णधुति:, उष्णधामा (अन्), उष्णभानुः, उष्णरश्मिः, उष्णरुचिः, उष्णवपुः, (ए), उष्णवृष्णिः, कमलिनीट् (श्), कर्णपिता (तृ), कर्मसाक्षी (इन्), कान्तिपतिः, कालकृतः, कालिन्दीसूः, काश्यपेयः, कोकबन्धुः, खगवरः, खतिलकः, खरकरः, खरघृणिः, खरतेजा: (अस्), खरदीप्ति:, खरमहाः (अस्), खररश्मिः , खररुचि:, खाध्वनीन, गभस्तिमान् (मतु०), गवांविभुः, ग्रहपति: ग्रहपुषः, ग्रहराजः, धर्मकरः, धर्मघृणिः, धर्मधुतिः, धर्मभानुः, धर्मरोचि: (ष), घस्राधीशः, चण्डकरः, चण्डच्छवि:, चण्डभानुः, चण्डमहा: (अस्), चण्डरश्मिः, चित्रभानुः, चित्ररथः, छायाजानि:, छायानाथः, छायापति:, छायाभर्ता (तृ), जगच्चक्षुः (ए) जगद्दीप:, जगन्नेत्रः, जगत्साक्षी (इन्), जलचौरः, ज्योति: पीथः, तमिस्रहा (अन्), तमोतुदः, तमोपहा (अन्), तमोरिपुः, तमोहन्ता (न्तु), तिग्मकर:, For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः तिग्मतेजाः (अस्), तिग्मद्युतिः, तिग्मभानुः, तिग्ममहाः (अस्), तिग्मरश्मिः, तिग्मरोचि: (५), तिमिरारिः, तीक्ष्णकरः, तीक्ष्णद्युतिः, तीक्ष्णभानुः, तीक्ष्णमहा: (अस्), तीव्रकरः, तीव्रभानुः, तेज:पतिः, तेजोनिधिः, तेजोराशि:, त्रयीतनु, त्रयीतपः, त्रयीमूर्तिः, त्विषानिधिः, त्विषांपतिः, त्विषांप्रभुः, त्विषामीशः, दहनांशुः, दिनकरः, दिनकर्ता (तृ), दिनदयः, दिनपतिः, दिनप्रणी:, दिनबन्धुः, दिनभर्ता (तृ), दिनमणिः, दिनरत्नम्, दिनवसुः, दिनविभु, दिनेश्वरः, दिवसकृत् (द्), दिवसेश:, दिवाकरः, दिवाधीश:, दिवानाथः, दिवानेता (तृ), दिवाभर्ता (तृ), दिवामणिः, दीधितिमान् (मतु०), दीप्तमूर्तिः, दीप्तरश्मिः, दीप्तिपति:, दृगध्यक्ष:, देवसैन्यः, धुमयीशः, द्वादशाङ्गः, द्वादशात्मा (अन्), धामधामा (अन्), धामनिधिः, धामपतिः, धाम्नानिधिः, ध्वान्तारातिः, नभ:पान्थः, नभश्चक्षुः, नभोमणिः, निदाघरुक्, (च), पद्मपाणि, पद्मबन्धुः, पद्मिनीश:, प्रचण्डांशुः, प्रजापतिः, प्रतिदिवा (अन्), प्रत्यूषाण्डम्, प्रद्योतन:, प्रभाकरः, प्रभापति:, प्रभाप्रभुः, प्रभाभर्ता (तृ), बहुरूपः, भानुकोश:-(ष:), मनुपिता (तृ), मन्दपिता (तृ), मयूखवान् (मतु०), मरीचिमान् (मतु०), महोनिधिः, महोराशिः, यमपिता (तृ०), यमपिता (तृ०), यमीपिता (तृ०), रश्मिमाली (इन्), रसाधारः, रुचिधामा (अन), रुचिभर्ता (तृ), रुचिविभुः, लोकबन्धुः, वासरकृत् (द), वासरपः, वासरेशः, विकर्तनः, विभाकरः, विभावसुः, वियन्मणिः, विरोचन:, विश्वकर्मा (अन्), वीतिहोत्र:, वेदोदयः, व्योमरत्नम्, शनिपिता (तृ), सज्ञाजानिः, सदागतिः, सप्तवाहः, सप्तसप्तिः, सहस्रगुः, सहस्राङ्कः, सहस्रार्चिः (५), सहस्रांशुः, सुरावृतः, हंसकर:, हरिदश्वः, हरिद्धयः, हरिद्वाजी (इन्), हिमाराति:, (५) अब्जिनीपतिः, अब्जिनीबन्धुः, अमरव्रत:, अम्बरध्वजः, अम्बरमणिः, अम्बुतस्करः, अम्भोजिनीश:, अयुगसप्तिः, अरुणसूतः, अमरवत:, अशिशिरगुः, अशीतकरः, अशीतद्युतिः, अशीतवृष्णिः, अहिमकरः, अहिमरश्मिः, अहिमरुचिः, अहिमरोचि: (ए), अह्नांनायकः, उष्णकिरणः, उष्णदीधितिः, उष्णमरीचिः, कठोरज्योति: (ए), कपिलद्युतिः, कमलिनीश:, किरणमाली (इन्), कौसुम्भवासाः (अस), खरगभस्ति:, खरदीधिति:, खरमरीचि:, खेचरपति:, गगनमणिः, गभस्तिपाणि:, गभस्तिमाली (इन्), गभस्तिहस्तः, धर्मकिरणः, धर्मदीधितिः, धर्ममयूखः, चण्डकिरणः, छायाधिनाथ:, छायाधिपालः, छायानायकः, जगत्प्रदीपः, जलजिनीश:, जलतस्करः, तिग्मकिरणः, तिग्मदीधितिः, तिग्ममरीचि:, तिमिरदीप्तिः, तिमिररिपुः, तीक्ष्णदीधिति:, तीक्ष्णमयूखः, तीव्रदीधितिः, तेजसांपति:, तेजसांराशि:, त्विषांनायकः, दशशतांशुः, दिननायकः, दिनाधिनाथ:, दिनाधिराज:, दिवसकरः, दिवसपति:, दिवसमणिः, दिवसविभुः, दिवसेश्वरः, दिवानयकः, द्युतीनांपतिः, नभ:केतनम्, नलिनीकान्त:, नलिनीनाथ:, नलिनीप्रियः, नलिनीविभुः, निदाघकरः निदाघभानुः, पङ्कजिनीशः, पङ्केरुहेश:, पद्मलाञ्छनः, पद्मिनीकान्तः, पद्मिनीनाथ:, पद्मिनीपाल:, पद्मिनीश्वरः, प्रतापनिधिः, प्रभाणां पतिः, भानुकेसरः, मयूखमाली For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ ज्योतिर्विज्ञानशब्दकोषः (इन्), मरीचिमाली (इन्), महसांपतिः, महसामीशः, मृणालिनीश:, यमजनक:, रात्रिनाशनः, लोकबान्धवः, लोकलोचनः, वासरकरः, वासरनाथः, वासरमणिः, वासरेश्वरः, सरण्यूजानि:, सरण्यूभर्ता (४०), सरोजबन्धुः, सरोजिनीश:, सहस्रकरः, सहस्रपादः, सहस्ररश्मिः, सुग्रीवपिता (तृ), हरिद्गन्धर्वः, हरिद्वाहन:, हिरण्यरेता: (अस्), अतुषारकरः, अतुहिनधामा (अन्), अतुहिनरश्मिः, अतुहिनरुचिः, अदितितनयः, अदितिनन्दनः, अनूरुसारथिः, अम्बरमार्गग:, अम्बुजबान्धव:, अम्बुजिनीपति:, अम्भोजिनीप्रेया: (अस्), अम्भोजिनीस्वामी (इन्), अरुणकिरण:, अरुणसारथिः, अशिशिरकरः, अशिशिररश्मिः, अशीतकिरणः, अशीतदीधिति:, अशीतमरीचि:, अशीतलकेतुः, अहिममयूखः, कमलबान्धवः, कमलिनीनाथ:, कमलिनीभर्ता (तृ), कुमुद्वतीशत्रुः, कृतान्तजनकः, खररश्मिमाली (इन्), चक्रवाकबन्धुः, चक्रवाकसुहृत् (द्), जलजिनीबन्धुः, तमिस्राभियाती (इन्), तिमिरविनाशः, तिमिरविनाशी (इन्), त्रिजगन्नमस्यः, दहनकिरणः, दशशतकर:, दशशतरश्मिः, दिवसाधिनाथ:, धुचरनायकः, ध्वान्तध्वंसविधिः, नलिनीदयित:, नलिनीवनेशः, नलिनीवल्लभः, नलिनीविलासी (इन्), निदाघदीधितिः, निदाघांशुमाली, पङ्कजबान्धवः, पङ्कजबोधनः, पङ्कजिनीपतिः, पङ्केरुहबन्धुः, पद्मिनीदयितः, पद्मिनीनायकः, पद्मिनीपालकः, पद्मिनीरमण:, पद्मिनीवल्लभः, प्रत्यूषडम्बरः, महसामधिपः, यमुनाजनकः, लोकप्रकाशनः, वासरनायकः, शीतेतररश्मिः, संवत्सरपथः, सप्ततुरङ्गमः, सरोजबान्धवः, सरोजिनीपतिः, सरोजिनीराजः, सरोरुहसृहत्, (द), सहस्रकिरणः, सहस्रदीधितिः, सहस्रमयूखः, सांतत्सररथः। (७) अम्बुजिनीवनेशः, अशिशिरकिरणः, अशिशिरदीधितिः, तिग्ममरीचिमाली (इन), तीक्ष्णमयूखमाली (इन्), दशशतकिरणः, दशशतमयूखः, धर्मराजजनकः, पद्मिनीप्राणपाल:, वनजवनपतिः, वासराणांविधाता (तृ), सप्तलोकैकचक्षुः, (ए) (८) अम्भोजवनप्रकाशी (इन्), कमलिनीकाननेशः, दशशतकरमूर्ति:, राजीवजीवितेश्वरः, सहस्रमरीचिमाली (इन्), हरिततुरगनाथ:, हारितहरितवाजी (इन्), (९) कमलिनीपरिणायकः, पङ्केरुहनिकरबन्धुः, भुवनत्रयचूडामणिः, सरोजिनीजीवितेश्वरः, सरोजिनीप्राणाधिनाथः, सहस्रपत्रवनबन्धुः, (१०) अरविन्दकानननायकः, हषीकेशपदौकसांपतिः, (११) सरसीरुहकानननायक: (१३) सकललोकचक्रवालचक्रवर्ती (इन्)। ग्रहणपर्यायाः-उपप्लव:, उपरागः, ग्रहः, ग्रहणम्, राहुग्रासः, राहुस्पर्शः। प्रस्तपुष्पवत्प०-उपरक्तौ, परिग्रहौ। बिम्बप०-बिम्ब:, मण्डलम्, शेषपर्यायास्त्वन्यत्र। परिधिप०-उपसर्यकम, उपार्कम, परिधि:, परिवेश:, परिवेशनम्, परिवेषः, परिवेषकः, परीवेशः, परीवेशनम्, परीवेषः, मण्डलम्। भर्तृप०-अनुगः, अभिकः, अभीक:, असुप: अर्य:, उपयन्ता (न्त्र), कमिता (४), कान्तः, For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः गृही (इन्), जानि:, जामाता (तृ०), धव:, नर्मकील:, पतिः, परिणेता (तृ), पाणिग्रही (इन्), पाणिग्राहः, प्रणयी (इन्), प्राणनाथः, प्राणपः, प्राणपालः, प्राणपालकः, प्राणसमः, प्राणाधिनाथ:, प्राणेशः, प्राणेश्वरः, प्रियः, प्रेयान् (ईयसुन्), प्रेष्ठः, भरु:, भार्ता (तृ), भासुः, भोक्ता (क्त), यामाता (तृ), रतगुरुः, रम:, रमणः, रुच्यः, वरः, वरयिता (तृ), विवोढा (ढ), वोढा (ढ), सुखोत्सवः, सेक्ता (क्त), हृदयेश:। क्वचित्तु–धनिकः, धनी (इन्) इति च दृश्यते। स्वामिप०-अधिनाथ:, अधिनायकः, अधिपः, अधिपतिः, अधिभूः, अधिराजः, अधीश:, अधीश्वरः, अर्यः, इनः, इन्द्रः, ईट् (श), ईश:, ईशानः, ईशिता (तृ), ईश्वरः, नाथः, नायकः, नेता (तृ), पतिः, परिवृढः, पालः, पालकः, प्रभु, भर्ता (४), राट् (ज्), राजा (अन्), विभुः, सम्पाल:, सम्पालकः, स्वामी (इन्। __एकयोक्त्या भर्तृस्वामिनोः पर्यायाः-तिलकः, दयः, दयित:, पतिः, प्रियः, भर्ताः, वल्लभः, स्वामी (इन्। मणिप०–मणिः (पुं०स्त्री०) रत्नम् (न०) (अजहल्लिङ्गम्), वसु (न०)। रविपत्नीभेदाः-(१) सज्ञा, (२) छाया, (३) राज्ञी, (४) पृश्निः , (५) वडवा चेत्येते रविपत्नीभेदा: स्युः। सज्ञापर्याया:-कालिन्दीप्रसूः, त्रसरेणुः, त्वाष्ट्री, धुमयी, प्रभा, प्रभावप्रसूः, मनुप्रसू: महावीर्या, यमजननी, यमप्रसूः, यमीमाता (तृ), योग्या. वैवस्वतजननी, सज्ञा, सरण्यु:, सरण्यू:, सुवर्चला, सूर्या, स्वरेणुः, (सुरेणुः), स्वातिः। छायाप०-छाया, तपती, तपतीप्रसूः, प्रतिरूपिणी, भूमयी, भूमिमयी, मन्दजननी, मन्दप्रसू:, वरी, विक्षुभा, विष्टिप्रसूः, सज्ञाप्रतिकृतिः, सवर्णा, सावर्णिप्रसूः। राज्ञीप०-राज्ञी, रेवन्तजननी, रेवन्तप्रसूः, रेवन्तमाता (तृ०, रेवन्ताम्बा। पृश्निप०-पृश्निः, सावित्रीजननी, सावित्रीप्रसूः, सावित्रीमाता (तृ)। वडवापर्याया:-अर्वती, अश्वा, दस्रजननी, नासत्यप्रसूः, दस्रप्रसूः, वडवा, वामी। रविपुत्रनामानि–(१) कर्णः, (२) नासत्यौ, (३) यमः, (४) रेवन्त:, (५) वरुणः, (६) वैवस्वत: (सप्तमो मनुः), (७) शनि:, (८) सावर्णिः (अष्टमो मनुः), (९) सुग्रीव: (वानरेन्द्रः), चैते रविपुत्रा: सन्ति। कर्णपर्यायाः-अङ्गराट् (ज), अर्कतनयः, चम्पाधिपः, राधातनयः, सूततनयः। रेवन्तप०-अर्करेतोजः, प्लवगः, राज्ञीतनयः, रेवन्त:, हयवाहनः। सुग्रीवप०-आदित्यसूनुः, तारापति:, रामसख:, रुमाप्रियः, वानरेन्द्रः, सुग्रीवः, हनुमन्मित्रम्। रविपुत्रीनामानि-(१) कालिन्दी, (२) विद्युत् (द), (३) सावित्री, चैता रविकन्या: सन्ति । कालिन्दीपर्यायाः-अर्कात्मजा, कलिन्दकन्या, कलिन्दतनया, कलिन्दपुत्री, कालिन्दी, तपती, तपनतनूजा, तापी, यमभगिनी, यमस्वसा (स), यमानुजा, यमी, यमुना, शमनस्वसा (स), For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः Acharya Shri Kailassagarsuri Gyanmandir सूर्यजा, सूर्यतनया । सावित्रीप ० - पृश्निपुत्री, विधातृपत्नी, सावित्री । रविसारथिप०- - अनूरूः, अरुण:, आश्मन:, काश्यपि, गरुडाग्रज:, जटायुसूः, तार्क्ष्यः, महासारथि:, विनतासूनुः, विपुलस्कन्धः, वैनतेयः, सूरसूत: । सारथिप ० – क्षत्ता (तृ), दक्षिण (णे) स्थः, नियन्ता (तृ), प्राजिता (तृ), यन्ता (न्तृ), रथकुटुम्बिकः, रथकुटुम्बी (इन्), प्रवे (चे) ता (तृ), सव्येष्ठः, सव्येष्ठा (ठ), सारथि:, सूतः । दिनप० –अहः (न्), घस्र:, दिनम्, दिवस:, वासरः, शेषपर्यायास्तु कालवर्गे द्रष्टव्याः । सूर्यलोकः – भास्करभुवनम्, लोकबन्धुलोकः, सूर्यलोकः, सौरभुवनम् । किरण: - अंशुः, अभीशुः अभीषुः, अर्चिः (ष्), उपधृतिः, उस्रः, करः, किरण, गभस्तिः - स्ती, गौ:, (गो), घृणिः, त्विषि:-षी, दीधिति: (स्त्री०), द्युत् (द्), धाम (अन्), धृष्णिः, नेमिनिधिः, पद्मपादः, पृश्निः प्रग्रहः, भानु, भाः (स्), मयूखः, मरीचिः - ची (स्त्री०पुं०), रश्मि, विरोक:, वृष्णिः, सान्ध्यः, हेतिः । दीप्तिः, > प्रभा (दीप्ति) प० - आभा, ओजः (अस्), केतु; छविः, त्विट् (ष), त्विषा, द्युति:-ती, प्रभा, भा, भाम:, भास:, रुक्, (च्), रुचि:, रोचि : (घ्) (न०), वसु, विभा, शोचि: (घ्) (न०)। प्रकाशपर्यायाः - आतपः, आलोकः, इद्धम्, उद्योत:, उद्द्योत:, धर्म, ज्योति: (घ्), तेज: (स्), द्योत:, प्रकाश:, मह: (अस्), वर्च: (अस्), शुष्मम्, सहः (अस्) । उष्णप ० – ऊष्णम्, धर्मः, निदाघः । अत्युष्णप ० –खरम्, चण्डः, तिग्मम्, तीक्ष्णम्, तीव्रम्, पटुः, रौद्रम् । - कमलप ० – अप्पुष्पम्, अब्जम्, अम्बुजन्म (अन्), अम्बुपद्मम्, अम्बुरुट् (ह्), अम्बुरुहम्, अम्भोजम्, अम्भोरुहम्, अरविन्दम्, कंजम्, कञ्जम् कमलम्, कुटपम् कुशेशयम्, जलजम्, जलजन्म (अन्), जल रुट् (ह्), जलरुहम्, तामरसम्, दारम्, दोलकम्, नलम्, नलिनम्, नालीकम्, निर्लेपम्, पङ्कजम्, पङ्कजन्म (अन्), पङ्करुट् (ह), पङ्करुहम्, पङ्केरुहम्, पद्मम्, पाथोजम्, पाथोरुहम्, पुष्करम्, बिसकुसुमम्, बिसनाभिजम्, बिसप्रसूनम्, महोत्पलम्, राजीवम्, वारिजम्, वारिहम् वार्जम्, विसकुसुमम्, विसनाभिजम्, विसप्रसूनम्, शतपत्रम्, श्री:, सरसिजम्, सरसीजम्, सरसीरुहम्, सरोजम्, सरोजन्म (अन्), सरोरुट् (ह्), सरोरुहम्, सलिलजम्, सहस्रपत्रम्, सारसम्, सुजलम् । कमलिनीपर्यायाः–अब्जिनी, अम्बुजिनी, अम्भोजिनी, कमलिनी, जलजिनी, नलिनिनी, नलिनी, नालीकिनी, पङ्कजिनी, पद्मिनी, पुटकिनी, मृणालिनी, विसिनी, सरोजिनी । , प्रियपर्यायाः - अभीप्सितम्, अभीष्टम्, दयः, दयितः प्रियः, वल्लभः, हृद्यम् । रवेः पारिपार्श्विकनामानि — माठरः, पिङ्गलः, दण्डः, राजश्रोथौ, खरद्वारिकौ, कल्माषपक्षिणौ, जातृकारः, कुतापकौ, पिङ्गगजौ, दण्डिपुरुषौ, किशोरकौ । सौरतंत्रे तु — 'तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः । यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञया । ' इति । For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः रवेर्मातृपर्यायाः-अदितिः-ती, अमरमाता (तृ), ऋ:, ऋनामा, कश्यपपत्नी, कश्यपभीरु:, काश्यपी, त्रिदशेन्द्रप्रसूः, दक्षप्रजापतिकन्या, देवजननी, देवप्रसूः, देवमाता (तृ), देवाम्बिका, मित्रजननी, सुरजननी, सुरप्रसू:, सुरसवित्री, सुराम्बा। रवेः पितृपर्याया:-कर्दमकन्याकुमार:, कलाङ्गजः, कलागर्भजः, कलापुत्रः, कलाभव:, कलाभूः, कश्यपः, काश्यपः, मरीचिजः, मरीचिपुत्रः, मारीच:, सुरजनकः, सुरतातः, सूर्यपिता। कश्यपपत्नीभेदाः-(१) अदितिः, (२) दिति:, (३) दनुः, (४) काला, (५) दनायुषा, (६) सिंहिका, (७) मुनि:, (८) क्रोधा, (९) वरिष्ठा, (१०) सुरभिः, (११) वशा, (१२) कद्रूः, (१३) विनता, चेत्येतास्त्रयोदश कश्यपस्य पत्ल्य: सन्ति। सूर्यद्वादशभेदाः-(१) विष्णुः, (२) यमः, (३) विवस्वान् (मतु०), (४) अंशुमान् (मतु०), (५) पर्जन्यः, (६) वरुणः, (७) इन्द्रः, (८) धाता (तृ), (९) मित्र:, (१०) पूषा (अन्), (११) त्वष्टा (ष्ट), (१२) भगश्चैते चैत्रादितो रवेदशभेदाः स्युः। चक्रवाकपर्यायाः-कान्तः, कामी (इन्), कामुकः, कोकः, गोनर्दः? चक्र:, चक्रवाक:, चक्राह्वयाह्वयः, द्वन्द्वचरः, द्वन्द्वचारी (इन्), भूरिप्रेमा (अन्), रथाङ्गः, रथाङ्गाह्नः, रथाङ्गायनायकः, रात्रिवियोगी (इन्), रात्रिविश्लेषगामी (इन्), राविषः, सहायः। बन्युपर्यायाः-ज्ञाप्तिः, बन्धुः, बान्धवः, सगोत्र:, स्वः, स्वजनः। मित्रपर्याया:-मित्रम् (न०) (अजहल्लिङ्गम्), वयस्य:, सखा (खि), सवयाः (अस्), सहचर:, सहायः, साप्तपदीन:, सुहृत् (द्), स्निग्धः। आकाशप०-आकाश:, खम्, गगनम्, नभ: (अस्), शेषस्त्वन्यत्र। नेत्रप०-अक्षि (इन्), चक्षुः (५), नयनम्, नेत्रम्, लोचनम्, शेषस्त्वन्यत्र। चोरप०-एकागारिकः, चोरः, चोरड: चौरः, तस्करः, दस्युः, पटचोरः, परास्कन्दी (इन्), परिमोषी (इन्), पाटच्चर:, पारिपन्थिकः, प्रतिरोधकः, मलिम्लुचः, रात्रिचरः। वनप०-काननम्, गहनम्, वनम्, विपिनम्, शेषस्त्वन्यत्र। अस्तप०-अस्त:, अस्तमनम्, लुप्त:, लोपः, शेषस्त्वन्यत्र। उदयप०-असूर्यग:, उदयः, दृश्यमान:, शेषस्त्वन्यत्र। अत्र विशेषः। ग्रन्थान्तरे-- 'वैशाखादिषु मासेषु लग्नेष्वन्यादिषु क्रमात्। उदेत्यर्कः, स्वोदयादङ्गात्सप्तमेऽङ्केऽस्तमेति सः।। अर्थात्-वैशाखदिषु द्वादशमासेषु क्रमात् मेषादिषु द्वादशलग्नेषु सूर्य उदेति। तथा स्वोदयलग्नात्सप्तमे लग्ने सः (सूर्य:) अस्तमेति अस्तं प्राप्नोतीत्यर्थः। ___ वस्त्रप०-अंशुकम्, अम्बरम्, आच्छादः, आच्छादनम्, कर्पट:, कशिपुः, चीरम्, चीवरम्, चेलम्, छादनम्, द्विचयम्, निवसनम्, पटम्, प्रोतम्, लक्तकः, वसनम्, वसित्तम्, For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः ३८ वस्त्रम्, वासम्,वास: (अस्) (न०), शाटक:, सिक् (च्), सिचयः । कुसुम्भप० – कमलोत्तरम्, कुसुम्भम्, पद्मोतरम्, महारजतम्, महारजनम्, लट्वा (स्त्री०), वह्निशिखम् । हरित्प० - - पालाश:, हरित्, शेषस्तु बुधे । अश्वप ० - अमृतसोदरः, अरुट् (ष्), अर्वा (अन्), अव्यथः, अश्व:, आशु, उच्चैःश्रवाः (अस्), एकशफ, एतम्बः, एतश:, किण्वी (इन्), किन्धी (इन्), कुण्डी (इन्), कुटर:, कुदर, कुरट, केसरी (इन्), क्रमण:, क्रान्त:, गन्धर्वः, गूढभोजन:, ग्रहभोजन:, घोटः, घोटक:, चामरी (इन्), जवन:, जवी (इन्), जितवः, तार्क्ष्य:, तुरगः, तुरङ्गः, तुरङ्गमः, दधिक्रा (अन्), दधिक्रावा (अन्), दौर्गेहः, द्वीप:, धाराट:, नरः, पतङ्गः, परुलः, पाकलः, पालक, पीतिः, पीती ( इन्), पीथि:, पैद्व: (ट्व), प्रकीर्णः प्रकीर्णकः, प्रोथी (इन्), ब्रध्नः, मरुद्रथः, मांश्चत्वः, माषाशन:, माषाशी (इन्), मुद्द्रभुक् (ज्), मुद्द्रभोजी (इन्), मुद्गगाशन:, युयुः, राजस्कन्धः, लक्ष्मीपुत्रः, ललाम:, वह्निः, वाजी (इन्), वातस्कन्धः, वातायन:, वारुः, वासुदेव:, वाट् (ह), वाहः, वाहनश्रेष्ठः, विमानक:, वीति:, वीती (इन्), व्रती (इन्), शालिहोत्रः, शालिहोत्री ( इन्), श्येनः, श्येनासः, श्रीपुत्रः श्रीभ्राता (तृ), सप्तिः, सविक्रमः, सिंहविक्रमः, सुपर्णः, सैन्धवः, स्थौर्य्य:, हंसः, हंसास्यः, हयः, हरिक्रान्त:, हेंषी (इन्), ह्वर्य्यः । 2 हरिः, चन्द्रपर्यायाः - ( १ ) ऊ:, ग्लौ, च:, द्रुः, भेट् (श्), म:, माः (स्)। (२) अंशु:, अज:, अब्ज:, इन्दुः, ऋक्षेट् (श्), कलेट् (श्), कान्तः, क्रुष्टः, क्लेदुः, गौर:, चन्दः, चन्द्र:, चूडा?, जर्ण:, तप:, तपा: (अस्), तुङ्गी (इन् ) ? तृपत् (द्), तृपि:, नेमि:, पीतुः, पैद्वः, बुध:, भगः, भपः, भार्य्यः, भेन, भेश:, मास:, राजा (अन्, रात्रीट् (श्), विधुः, व्याप्व:, शशी (इन्), सिप्र, सृत्रः, सोम, स्नेहूः, स्पन्दः ?, स्यन्दः, हरिः । (३) अत्रिजः, अब्जारिः अमिति:, अमृत:, अम्बुजः, उडुपः, उषार्य्यः, उषेश:, ऋक्षपः, ऋक्षेशः, एकभूः, एणभृत् (द्), एणाङ्कः, कलाप:, कलाभृत् (द्), कलावान् (मतुः ), कलेश:, क्षपाकृत् (द्) क्षपेश:, रवसिन्धुः, गौरगुः, गौरभाः (अस्), गौरांशुः, चन्दिर:, चन्द्रमा: (अस्), चिक्लिद:, छायाङ्कः, छायाभृत् (द्) जडांशु:, जडोस:, जयन्तः, जरण:, ज्योत्स्नेशः, तपसः, तमीशः, तमोनुत् (द्), तापसः, तारेश:, तुङ्गीशः, त्रियामेट् (श्), दशाश्वः, द्विजेन्द्रः, द्विजेश:, धिष्ण्यपः, धिष्ण्येशः, ध्वान्तारिः, निट्पतिः, निशाकृत् (द्), निशेश:, पक्षज:, परिच्छ:, परिज्मा (अन्), परिज्वा (अन्), परिज्ञः, पर्वधिः, पर्वरि:, भधव:, भनाथ:, भपतिः, भभर्त्ता (तृ), भविभुः, भुवन्युः, भूपतिः, मृगाङ्कः, यजतः, यज्ञराट् (ज्), यामिनीट् (श्), युवन:, रजनीट् (श्) रात्रिप:, रात्रीश:, लक्ष्मणः, विकुत्रः, विक्लिदः, विश्वप्सा (आकारान्तः), शपितः, शयत:, शशभृत् (द्), शशाङ्कः, शीतगुः, शीतभा ? शीतभा: (अस्), शीतलः, शीतांशुः, शुभांशु, शुभ्रगुः, शुभ्रभाः (अस्), शुभ्रांशुः, श्वेतः, For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः श्वेतवाट (ह्), श्वेतांशुः, श्वेताश्वः, षोडशी (इन्), सितगुः, सितभा: (अस्), सितरुक् (च), सितांशुः, सिन्धुजः, सिन्धूत्थः, सुधाङ्गः, सुधांशुः, सुधासूः, सुधास्रुत् (द), स्तृपतिः? हिमगुः, हिमत्विट् (५), हिमभाः (अस्), हिमजुत् (द), हिमांशुः, हृद्यांशुः । (४) अत्रिजनिः, अत्रिजनुः (घ), अत्रिजन्मा (अन्), अत्रिदृग्जः, अत्रिभवः, अत्रिसुतः, अनुष्णगुः, अनुष्णाभाः (अस्), अमृतसूः, अमृताङ्गः, इन्द्वभिधः, उडुनाथः, उडुपतिः, उडुप्रभुः, उडुराजः, उषाधिपः, उषापतिः, उषाविभुः, उषेश्वरः, ऋक्षनेमिः, ऋक्षभर्ता (तृ), ऋक्षाधिपः, एणलक्ष्मा (अन्), ओषधीशः, कर्केश्वरः, कलाधिभूः, कलानाथः, कलानिधिः, कुमुदेशः, क्षणदेशः, क्षपाकरः, क्षपानाथः, क्षपापतिः, क्षपाप्रभुः, क्षपाभर्ती (तृ), खचमसः, गौरद्युतिः, गौररश्मि: ग्रहनेमिः, ग्रहपतिः, चित्राटीर:, छायापियुः, (प्लुः), जडच्छवि:, जडद्युति;, जडरश्मि:, जडरोचि: (ए), जडाभीशुः, जडोद्भवः, जुहुराण, जुहुवाणः; ज्योत्स्नाकरः, तपोराजः, तमीपतिः, तमीभर्ता (तृ), तमोनुदः, तमोहरः, तारकेश:, ताराजानि:, ताराधिपः, ताराधीशः, तारानाथः, तारानेता (तृ), तारापतिः, तारापीडः, तारास्वामी (इन्), तिथिप्रणी:, तिमिरारि, तुङ्गीपतिः, तुषारगुः, तुषारत्विट् (), तुषारभाः (अस्), तुषारांशुः, तुहिनगुः, तुहिनरुक् (च्), तुहिनांशुः, दर्शविपत् (द), दशवाजी (इन्), दशहयः, दोषाकरः, दोषाधीशः, दोषानाथ:, द्विजपति:, द्विजराजः, द्विजविभुः, धवलगुः, धवजलभाः (अस्), धवलरुक् (च), धवलांशुः, नक्षत्रपः, नक्षत्रेशः, नभोदीप: निशाकरः, निशाकेतुः, निशाचर:, निशानाथः, निशानेता: (त), निशापति:, निशामणिः, निशारत्नम्, नीहारगुः, नीहारांशुः, पक्षजन्मा (अन्), पक्षधरः, पर्वविपत् (द), पाण्डरांशुः, पीयूषगुः, पीयूषत्विट् (५), पीयूषसूः, पीयूषांशुः, पीयूषोस्रः, पुनर्युवा (अन्), प्रालेयभाः (अस्), प्रालेयांशुः, भदयित:, भनायकः, भरमणः, भाधिनाथः, मासहोत्थ:, मिहिकांशुः, मृगधरः, मृगपिप्लुः (झुः), मृगलक्ष्मा (अन्), यजतनुः, यज्वपतिः, यथासुख:, यामिनीश:, रजनिपः, रजनीश:, राकानाथः, राकापतिः, राकेश्वर:, राजराजः, रात्रिनाथः, रात्रिनेता (तृ), रात्रिपतिः, रात्रिमणिः, रात्रीनाथः, रोहिणीशः, लोकम्पृणः, वलक्षगुः, वार्मण्डल:, विभावसुः, विरोचन:, शताक्षीश:, शर्वरीशः, शशधरः, शशलक्ष्मा (अन्), शशाङ्कभृत, (द्), शिशिरगुः, शिशिरांशुः, शीतकरः, शीतकेतुः, शीतच्छवि:, शीतज्योतिः (५), शीतदीप्तिः, शीतद्युति:, शीतपादः, शीतभानुः, शीतमहाः (अस्), शीतरश्मि:, शीतरुचि:, शीतरोचिः (५), शीतलगु:, शीतलभाः (अस्), शीतलांशुः, शुचिरोचि: (), शुभ्रकरः, शुभ्रभानुः, शुभ्राम्बरः, श्यामाकरः, श्यामानाथः, श्वेतकेतुः, श्वेतद्युतिः, श्वेतधामा (अन्), श्वेतभानुः, श्वेतरुचि:, श्वेतरोचिः (५), श्वेतवाजी (इन्), श्वेतांशुकः, समुद्रजः, सागरभूः, सितकर:, सितदीप्ति:, ४ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० ज्योतिर्विज्ञानशब्दकोषः सितद्युतिः, सितरश्मिः, सितरुचि:, सितवृष्णिः, सितहयः, सिन्धुजनिः, सिन्धुजन्मा (अन्), सिन्धुमित्रम्, सिन्धुसुतः, सिन्धोर्मित्रम्, सिप्रग्रहः, सुधाकरः, सुधाघृणिः, सुधादीप्तिः, सुधाधारः, सुधानिधिः, सुधापियुः, सुधाभानुः, सुधारश्मि:, सुधावास:, सुधांशुकः, सुधासिन्धुः, सुधासूति:, हरिणभृत् (द्), हरिणाङ्कः, हिमकरः, हिमदीप्ति:, हिमद्युतिः, हिमधामा (अन्), हिमभानुः, हिममहा: (अस्), हिमरश्मिः, हिमरुचिः, हिमरोचि: (ए)। (५) अखरकरः, अग्रजाधिपः, अधर्मधामा (अन्), अत्रिनेत्रजः, अत्रिनेत्रभूः, अत्रीतजनि:, अनिदाघांशुः, अनुष्णकरः, अनुष्णरश्मिः, अमृतकरः, अमृततेजा: (अस्), अमृतदीप्ति:, अमृतद्युतिः, अमृतधामा (अन्), अमृतपिण्डः, अमृतमूर्तिः, अमृतरश्मिः, अमृतरोचि: (ए), अमृताभीषुः, अरौद्रकेतुः, अवश्यायगः, उडुनायकः, उषाधिपतिः, ऋक्षरमणः, ऋक्षाधिपति:, एणकलङ्कः, एणतिलकः, ओषधीगर्भः, ओषधपतिः, ओषधीश्वर: कमलरिपुः, कलाधिनाथ:, कलानायकः, कलानानिधिः, कुमुदबन्धुः, कुमुदिनीशः, कुमुद्वतीशः, कुरुङ्गलक्ष्मा (अन्), कृत्तिकाभवः, कैरवबन्धुः, कौमुदीपतिः, क्षणदाकरः क्षणदाधवः क्षणदाधिपः, क्षणदाधिभूः, क्षणदापतिः, क्षपाधिपतिः, क्षपानायकः, चकोरबन्धुः, चकोरसुहृत् (द), छायालक्षणः, छायालाञ्छन: जडमयूख:, जलनिधिभूः, जलमण्डलः, तमिस्राकरः, तमिस्राधिपः, तमीनायकः, तारकराजः, तारकानाथ:, ताराधिराज:, तारानायक: तारारमणः, तिथिप्रणेता (तृ), तुषारदीप्ति:, तुषारमूर्तिः, तुषाररश्मि:, तुषारशोचि:, (), तुहिनकरः, तुहिनद्युतिः, तुहिनरश्मिः, तुहिनरोचि: (५), तुहिनाकरः, तुहिनांशुकः, त्रियामेश्वरः, दक्षजाजानि:, दक्षजापतिः, दक्षतुतेशः, दाक्षायणीशः, द्विजन्मपति:, द्विजाधिराजः, धवलकरः, धवलच्छवि:, धवलद्युतिः, धवलवृष्णिः, धिष्ण्यरमणः, नक्षत्रनाथः, नक्षत्रनेमिः, नक्षत्रपतिः, नक्षत्रेश्वरः, नभश्चमसः, नलिनीरिपुः, नलिनीशत्रुः, नलिन्याशत्रुः, निशाधिपतिः, निशानायकः, निशावल्लभः, निशीथिनीशः, नीहारकर:, नीहारदीप्तिः, नीहररश्मिः, पद्मासहोत्थः, पद्मिनीशत्रुः, पीयूषकरः, पीयूषघन:, पीयूषधुतिः, पीयूषपिण्डः, पीयूषभानुः, पीयूषमहा: (अस्), पीयूषमूर्तिः, पीयूषरश्मि:, पीयूषरुचि:, पीयूषवपुः (५), पीयूषाभीशुः, प्रालेयभानुः, प्रालेयरश्मि:, भगणनाथः, मिहिकाशोचि: (ए), मृगलाञ्छन:, मृणालिनीद्विट् (ए), यज्वानांपतिः, यामवतीशः, यामिनीपतिः, यामिनीश्वरः, रजनिकर:, रजनीकर:, रजनीकान्तः, रजनीनाथः, रजनीपतिः, रजनीप्रेयाः (अस्), राकाधीश्वरः, रोहिणिमित्रम्, रोहिणीकान्तः, रोहिणीजानि:, रोहिणीनाथः, रोणिीपति:, रोहिणीप्रियः, रोहिणीप्रेया: (अस्), रोहिणीविभुः, लक्ष्मीसहजः, लक्ष्मीसहोत्थः, लोकाप्यायक: वलक्षकरः, वलक्षभानुः, वलक्षरश्मिः, विभावरीश:, शशकलङ्कः, शशलक्षणः, शशलाञ्छन:, शिशिरकरः, शिशिरतनुः, शीतकिरण:, शीतदीधिति:, शीतमयूख:, शीतमरीचि:, शीतलकर:, For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः ४१ शीतलभानुः, शीतलाभीषुः, शीतांशुमाली (इन्), श्वेतकिरण:, श्वेतवाहन:, समुद्राङ्गजः, सरोरुहारि:, सर्वैषधीशः, सागरात्मजः, सितकिरण: सितदीधिति: सिन्धुतनयः, सिन्धुनन्दनः, सुधाकिरणः, सुधादीधितिः, सुधामयूखः, सुधामरीचि:, स्नेहरेकभूः, हरिणलक्ष्मा (अन्), हिमकिरणः, हिमगभस्तिः, हिमततिस्रुत् (द्), हिमदीधितिः, हिमांशुमाली (इन्), (६) अचण्डमरीचिः, अनिदाघधामा (अन्), अनुष्णदीधिति:, अब्धिनवनीतम्, अमृतकिरण:, अमृतदीधितिः, अमृतनिधानः, अमृतशरीरः, अवश्यायकर:, आकाशचमसः, इलादेवराज:, उषाधिनायकः, ऋक्षाणामधिपः, ओषधीनांनाथः, ओषधीनायकः, कमलशात्रवः, कलापरिवृढः, कुमुदबान्धवः, कुमुदात्मबन्धुः, कुमुदानन्दनः, कुमुदिनीपतिः, कुमुदेकबन्धुः, कुमुद्वतीबन्धुः, कुमुद्वतीसुहद्, (त्), कुरङ्गलाञ्छन:, कुवलयनाथ:, कृत्तिकासम्भवः, कैरववनेश:, कैरवविकासी (इन्), कैरविणीपतिः, कैरविणीश्वरः क्षणदाधिनाथ:, क्षणदानायकः, क्षपापरिवृढः, क्षीरोदनन्दनः, छायामृगधरः, जलगोलमूर्तिः, तारकानायकः, तिथिप्रवर्तकः, तुषारकिरणः, तुषारदीधितः, तुहिनकिरणः, तुहिनमयूख:, तुहिनमरीचि:, त्रियामारमणः, दाक्षायणीकान्तः, दाक्षायणीजानि:, दाक्षायणीपतिः, धवलकिरण:, धवलदीधितिः, नयनाभिराम:, निशापरिवृढः, निशीथिनीनाथ:, निशीथिनीपतिः, पीयूषकिरणः, पीयूषमयूखः, प्राचीनतिलकः, प्रालेयकिरण: प्रालेयमरीचिः, मिहिकामयूखः, मिहिकामरीचि:, यामवतीपतिः, यामिनीनायकः, रजनीनायकः, रजनीरमणः, रोहिणीरमणः, रोहिणीवल्लभः, विभावरीभर्ता (तृ),विभावरीविभुः, शम्भुशिरोमणिः, शर्वरीनायक:, शिशिरकिरणः, शिशिरमयूखः, शीतलदीधितिः, श्रविष्ठरमणः, श्वेतपद्मबन्धुः, सितकरवपुः, (ष), हरचूडामणिः, हरिणलक्षणः, हरिणलाञ्छन:, हिमरश्मिमाली (इन्), (७) अत्रिनेत्रप्रसूतः, अनिदाघदीधिति:, अब्धिनवनीतकम्, ओषधीनामधीश:, कुमुदवनबन्धुः, कुमुदाकरबन्धुः, कुमुदानन्दकरः, कुमुदिनीदयितः, कुमुदिनीरमणः, कैरववनबन्धुः, कैरवाणां विकासी (इन्), कैरविणीवनेशः, क्षणदाधिनायकः, चण्डघृणीतरांशुः, चण्डीशचूडामणिः, चण्डीशचूडारन्नम्, जलनिधितनयः, तारकाविनोदकः, त्रिनेत्रचूडामणिः, दाक्षायणीरमणः, द्विजराजखेचरः, नक्षत्रसम्पालकः, नभोमण्डलदीपः, प्रौढपाथोधिपुत्रः, यामवतीनायकः,. शीतमयूखमाली (इन्), समुद्रनवनीतम्, सारङ्गकलङ्कभृत्, (८) अत्रिनयनप्रभव, कुमुदकाननबन्धुः, कुमुदगहनबन्धुः, कुमुदवनसुबन्धुः, कुमुदाकरबान्धवः, कुमुदिनीप्राणेश्वरः, कुमुदनीवधूवरः, कुमुदिनीवनभर्ता (तृ), कैरववनबान्धवः, त्रिनयनचूडारत्नम्, दाक्षायणीपरिवृढः, द्रुहिणपादजातकः, (९) कुमुदकाननबान्धवः, कुमुदषण्डबोधपदः, कुमुदिन्यसुनायकः, (१०) कुमुदिनीकानननायकः, कैरवकाननाधिनायकः, अत्रिनयनसमुत्थज्योति: (ए), (११) कामिनीवदनसौरभचौरः, विभावरीविलासदन्तपत्रः, कैरविणीवनिताजनभर्ता (तृ), For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ ज्योतिर्विज्ञानशब्दकोषः . पीतचकोरमरीचिचयः, (१२) धूर्जटिजटामण्डलचूडामणिः। रात्रिपर्याया:-क्षणदा, क्षपा, ता, त्रियामा, दोषा, निशा, निशीथिनी, यामवती, यामिनी, रजनी, रात्रिः, विभावरी, शर्वरी। शेषपर्यायास्तु कालवर्गे द्रष्टव्याः। दर्शरात्रिप०–तमसी, तमिस्रा, दर्शरात्रिः। पूर्णिमारात्रिप०-ज्योतिष्मती, ज्योत्स्नी, पूर्णिमारात्रिः। चन्द्रप्रभाप०-कौमुदी, चन्द्रगोलिका, चन्द्रप्रभा, चन्द्रातपः, चन्द्रिका, चन्द्रिमा, चान्द्री, चार्वी, ज्योत्स्ना। नक्षत्रप०-उडु, ऋक्षम्, तारका, तारा, धिष्ण्यम्, नक्षत्रम्, भम्। शेषास्तु पञ्चाङ्गवगें। चिह्नप०-अङ्कः, अभिज्ञानम्, कलङ्कः, चिह्नम्, लक्षणम्, लक्ष्म (अन्), लच्छनम्, लाञ्च्छनम् लिङ्गम्। मृगप०-अजिनयोनि:, एणः, कुरङ्गः, मृगः, वातायुः, शश:, सारङ्गः, हरिणः, शेषास्त्वन्यत्र। हिमपर्यायाः-अवश्यायः, आकाशबाष्पः इन्द्राग्निधूमः, सबाष्पऽ, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिका, मिहिका, रजनीजलम्, हिमम्। हिमसंहतिप०-हिमसंहतिः, हिमानी। शीतप०-जडः, तुषारः, शिशिरः, शीत:, शीतलः, सुशीम:, सुषिमः, सुषीमः, हिमः। शुक्लवर्णप०-अच्छ:, अमल:, अर्जुनः, अवदातः, अवलक्षः, उज्ज्वलः, गौरः, धवल:, पाण्डर:, पाण्डुः, पाण्डुरः, पुण्ट्र (ण्ड्र) कः, वदातः, वलक्षः, विशदः, शुक्र:, शुक्लः, शुचिः, शुभ्रः, शुभ्रम् (अ०), श्येतः, श्वेतः, सित:, हरिणः। कमलकुमुदादीनां सामान्यप०-उत्पलम्, कुवम्, कुवलम्, कुवलयम्, कुवेलम्। 'कुवलयं' चन्द्रविकासि, पद्मम्, सूर्यविकासि इत्यनयो दो ज्ञेयः। सितोत्पलप०-कुमुत् (द्), कुमुद्वती, कैरवम्, गर्दभाह्वयम्। कुमुदलताप०-कुमुदिनी, कुमुद्वती, कैरविणी। अमृतप०-अमृतम्, पीयूषम्, पेयूषम्, सुधा, शेषस्तु देववगें। चकोरप०-अङ्गारभक्षः, उत्पिबः, कौमुदीजीबन:, कौमुदीजीवी (इन्), चकोर:, चकोरकः, चन्द्रिकापायी (इन्), चन्द्रिकाप्रियः, चन्द्रिकाशन:, चलच्चञ्चुः, जीवजीवः, जीवजीवकः, जीवजीव:, ज्योत्स्नाप्रियः, रक्ताक्षः, विषदर्शनमृत्युकः, विषमृत्युः, विषमृत्युसूचकः। चन्द्रपितृपः-अब्धिः, समुद्रः, सागरः, सिन्धुः, शेषास्त्वन्यत्र (देववर्गे)। चन्द्रपितृप०-अत्रिः (सप्तर्षिविशेषः), अत्री (इन्), अनसूयापतिः, कदमकन्यापतिः, अत्रिदृग, अत्रिनेत्रः, अत्रिलोचनः।। चन्द्रभगिनीप०-इन्दिरा, रमा, लक्ष्मी:, शेषस्तु देवे। चन्द्रपुत्रप०-चान्द्रिः, ज्ञः, बुधः, विद्, वैधवः, सौम्यः, शेषस्तु बुधपर्याये। चन्द्रपुरीप०-चन्द्रपुरी, विभा, सोमपुरी, एषोदिच्यां वर्तते। चन्द्रकलाप०-(१) अमृता, (२) मानदा, (३) विश्वा, (४) तुष्टिः, (५) पुष्टिः, (६) For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ ग्रहसर्गः रतिः, (७) धृतिः, (८) शशिनी, (९) चन्द्रिका, (१०) कान्ति: (११) ज्योत्स्ना, (१२) श्री, (१३) प्रीतिः, (१४) अङ्गदा, (१५) पूर्णा, (१६) पूर्णामृता, चैताश्चद्रस्य षोडशकलाः सन्ति। क्षीणचन्द्रपर्यायाः-अपचिततनुः, उपचयपरिच्युतः, कलुषितः, कुज्योति: (ए), कृशः, क्षयकायः, क्षयरोचिः (ष्), क्षयी (इन्), क्षीणः, क्षीणकरः, क्षीणकल:, क्षीणकान्तिः, क्षीणतनुः, गलितः, दीप्तिरहितः, दुर्बलः, नष्टः, प्रक्षीणः, मूढः, विकल:, विगलितः, विनष्टः, वृद्धिकलाविहीनः। दुर्विधुप०-दुश्चन्द्रः, दुर्विधुः, (नीचादिक्षीणमारकादिभागग:)। पूर्णचन्द्रप०-अखण्डमण्डल:, अखण्डितवपुः (ष्), अधिकल:, अन्यूनकल:, आपूर्णमण्डलकलाकलितः, कलाकलापाधिकृताधिशाली, कलाभिभूषितः, कलाभिरभिभूषितः गोक्षीरशंखधवल:, दिनम्मन्या, पूर्णेन्दुस्तु दिनम्मन्या इति वैजयन्ती। परिपूरिताङ्गः, पर्याप्तचन्द्रः, पूतद्युतिः, पूर्णः, पूर्णकलः, विभद्रश्मिकरालपूर्णपरिधि:, वर्धमानतनुः, वद्धिष्णुः, विपुलरश्मिशिखाकलापः, विवर्द्धमान:, शंखधवलः, संवर्द्धमानः, सकलाभिराममूर्तिः, सुधामृणालोपमबिम्बशोभितः। मङ्गलपर्यायाः (१) हः, (२) असृक् (ज्), अस्रः, आरः, कुजः, कुभूः, क्रूरः, क्ष्माज:, क्ष्मोत्थः, चरः, जिह्मः, नतः, पापी (इन्), भुग्नः, भूजः, भूभूः, भौमः, रक्तः, वक्र:, (३) अङ्गारः, अरालः, अरुणः, आविद्धः, इराजः, इलाजः, इलाभूः, इलोत्थः, उर्वीजः, उर्वीभूः, ऊर्मिमान् (मतु०), ऐरेयः, ऐलेयः, औवेयः, कर्षकः, कुञ्चितः, कुजनिः, कुजन्मा (अन्), कुटिल:, कुपुत्रः, कुभव:, कुसुत: कुसूनुः, क्रूरकृत् (द्), क्रूरदृक् (श्), क्रूराक्ष:, क्षमाजः, क्षमाभूः, क्षितिजः, क्षितिभूः, क्षैतेयः, क्षोणिजः, क्षोणीभूः, माजनिः, क्ष्माजन्मा (अन्), क्षमापत्यम्, मापुत्रः, खोल्मुकः, गोत्राजः, गोत्राभूः, गौत्रेयः, घातुकः, धराजः, धराभूः, नवार्चि: (५), नृशंसः, पृथ्वीजः, पृथ्वीभूः, प्रव्यालः, बलाजः, भूजनिः, भूपुत्र:, भूभव:, भूमिजः, भूमिभूः, भूसुतः, भूसूनुः, मङ्गलः, महिजः, महीज:, महोभूः, माहेय:, रक्ताङ्गः, रसाज:, रसाभूः रुधिरः, रोहितः, लोहितः, वृजिनः, वेल्लित:, शोणित्, अङ्गारकः, अचलाजः, अनन्ताभूः, अवनिजः, अवनीजः, अवनीभूः, आषाढाभूः, असूक्तनुः अस्रकरः,अस्रवासाः (अस्), आवनेयः, आषाढाभूः, इलाजन्मा (अन्), इलाभवः, इलासुतः, उर्वीपुत्र, उर्वीभवः, उर्वीसूनुः, ऋणान्तकः, काश्पीज:, काश्प्युत्थः, काश्यपेयः, कुकुमारः, कुतनयः, कुदायादः, कुदारकः, कुनन्दनः, क्रूरनेत्रः, क्षमापुत्र:, क्षमासुतः, क्षमासूनुः, क्षितिजनिः, क्षितिपुत्रः क्षितिभव:, क्षितिसुतः, क्षितिसूनुः, क्षोणिजन्मा (अन्), क्षोणीपुत्रः, गोत्रापत्यम्, गोत्रापुत्र:, धराङ्गजः, धरात्मजः, धरापुत्रः, धरासुतः, धरित्रीजः, धात्रीपुत्रः, पृथिवीज:, पृथ्वीपुत्रः, पृथ्वीसूनुः, बलासवः, भूकुमारः, For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४४ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः भूतनय:, भूदारकः, भूनन्दन:, भूमि- जात:, भूमिपुत्रः, भूमिसुतः, भूमीभवः महिपुत्रः, महीसुतः, मेदिनीज:, मेदिनीभूः, रक्तकरः, रक्तद्युतिः, रक्तरश्मिः, रसात्मज:, रसाभव:, रुधिराङ्गः, रोहिताङ्गः, लोहिताङ्गः, लोहितांशु:, वक्रचारः, वसुधाज:, वाचनज: ?, वाचनभू: ?, वासुधेयः, व्योमोल्मुकः, Acharya Shri Kailassagarsuri Gyanmandir (५) अचलासुतः, अनन्ताजनि:, अरुणतनुः, अरुणावासाः (अस्), अरुणाम्बरः, अवनीजनि:, अवनेर्जनि:, अषाढाभव:, आषाढाभव:, इलाकुमारः, इलातनूज:, इलात्मजात:, उर्वीतनयः, ऋणस्य हर्ता (तृ), कुतनुभव:, क्रूरलोचन:, क्षमातनयः, क्षितिकुमारः, क्षितितनयः, क्षितिनन्दनः, क्षोणिकुमार:, क्षोणीतनूजः, क्षोणीनन्दनः, गगनोल्मुकः, धरणिसुतः, धरणीपुत्रः, धरणीभवः, धरण्याः पुत्रः, धराकुमारः, धरातनयः, धरित्र्यात्मजः, धरित्र्याः पुत्रः, धात्रीतनयः, धात्रीनन्दनः, पृथिवीसुतः, पृथ्वीतनयः, पृथ्वीतनूजः, बलाकुमारः भूमिदायादः, भूमीतनयः, महितनयः, महितनूजः, महीकुमार, महीनन्दनः, मेदिनीजनि:, रोहितच्छविः, रोहितदेहः, रोहितद्युतिः, लोहितदेहः, वक्रचारगः, वसुन्धराजः, वसुन्धराभूः, वसुधाभव:, वाचनसूनुः ?, वासुन्धरेयः, विपुलात्मज:, विश्वम्भराजः, वृश्चिकनाथः, शिववीर्यजः, शोणविग्रहः, सर्वसहाज:, " (६) अचलातनयः, अनन्तातनूजः, अवनितनयः, अवनिनन्दनः, अवनीतजन्मा (अन्), इरमानन्दनः, इरमासम्भवः, इलादेहोद्भवः, काश्यपीकुमार:, कोकनदच्छविः, क्रूरविलोचन:, क्षितितनुजनि:, जगतीनन्दनः तीव्रविलोचन: धरणिकुमारः, धरणितनयः, धरणीतनूजः धरादेहभवं, धरित्रीतनयः, धात्रीतनुजनि:, पृथिवीतनूजः, पृथिवीसम्भव:, मेदिनीनन्दनः, रुधिरकिरणः, लोहितदीधितिः, लोहितविग्रहः, वसुन्धरात्मजः, वसुन्धरापुत्रः, वसुन्धराभवः, वसुन्धरासुतः, वसुधातनूजः, वसुधात्मजातः, वसुमतीपुत्रः, वसुमतीसुतः, विश्वम्भराजनि:, सर्वसहात्मज:, सर्वसहायोनिः सर्वसहासूनुः (७) महिमूर्तिसम्भवः, मेदिनीगर्भभूतः, मेदिनीतनुजन्मा (अन्), वसुन्धरानन्दन:, वसुमतीतनयः, विपुलातनुजातः, विश्वम्भरानन्दनः, शोणितसंहननः, सर्वसहातनूजः, सागराम्बरासुतः, (८) अचलाविग्रहोद्भवः, वसुन्धराङ्गसम्भवः, सर्वसहाशरीरज: । (९) काश्यपीकलेवरोद्भव:, (१०) विश्वम्भराविग्रहसम्भवः । रक्तपर्यायाः —असृक् (ज्), अस्रम्, आग्नेयम्, आसुरम्, कीलालम्, क्षतजम्, प्राणदम्, मांसकरम्, मांसकारि, रक्तम्, रसतेज: (अस्), रसभवम्, रसोद्भवम्, रुधिरम्, रोक्यम्, लोहितम्, वाशिष्ठम्, विस्त्रम्, शोणितम्, शोध्यम् । रक्तवर्णप० – अरुण:, अव्यक्तरागः, कोकनदच्छविः, बालसन्ध्याभ:, माञ्जिष्ठः, रक्तः, रोहितः, लोहितः, शोण:, सन्ध्याभः । ऋणप० - उद्धारः, ऋणम्, पर्युदञ्चनम्, प्रमात्यम् ? प्रामार्थ्यम्, प्रामित्त्यम् ? प्रामीत्त्यम् । अङ्गप०- - अङ्गम्, कायः, तनुः, देहः, शेषस्त्वन्यत्र । भूमिप ० – अचलकीला, अचला, अदितिः, अद्रिकीला, अनन्ता, अन्तरिक्षम्, अब्धिद्वीपा, For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः अब्धिमेखला, अब्धिवस्त्रा, अम्बरस्थली, अवनि: नी, आदिमा, आद्या, इडा, इडिका, इरा, इला, इलिका, ईला, उदधिवस्त्रा, उर्वरा, उर्वी, कान्ता, काश्यपी, कीलिनी, कु:, कुम्भिनी, कुह्वरी, केलिनी, क्रोडकान्ता, क्षमा, क्षरिः, क्षान्ता, क्षान्ति:, क्षितिः, क्षोणि:-णी, क्षौणि: णी, क्ष्मा, खगवती, खण्डनी, गन्धमाता (तृ), गन्धवती, गहरी, गातुः, गिरिकर्णिका, गिरिस्तनी, गौः (गो), गोत्रकीला, गोत्रा, ग्मा, घनश्रेणी, जगती, जगद्वहा, ज्या, दक्षा, देहिनी, द्विरा, धरणि:-णी, धरणीधरा, धरा, धराधारा, धरित्री, धात्री, धारणी, धारयित्री, नगाधारा, निऋति:, निश्चला, पर्वतकीला, पर्वताधारा, पारा, पूषा, पृथवी, पृथिवी, पृथुः, पृथ्वी, पेरा, बला, बीजप्रसूः, बीजसूः, भुवनमाता (तृ), भूः, (स्) (अ०), भूतधात्री, भूतमाता (तृ), भूमि:-मी, मध्यमलोकः, मध्यमलोकवा (अन्), मध्यलोकः, मर्त्यः, महाकाण्डा, महास्थाली, महि:-ही, माधवी, मेदिनी, मेर्वद्रिकीला, रत्नगर्भा, रत्नवती, रत्नसूः रत्नावती, रसा, वरा, वसुन्धरा, वसुधा, वसुधारिणी, वसुमती, विपुला, विश्वम्भरी, विश्वा, शैलाधारा, श्यामा, समुद्रकाञ्ची, समुद्रमेखलना, समुद्ररसना, समुद्रवसना, समुद्राम्बरा, सर्पभृता, सर्वसहा, सलिलेशाम्बरा, सहा, सागरनेमी, सागरमेखला, सागराम्बरः, सुधा, स्थगणा, स्थिरा, स्वसूः, स्वस्थली, हेमा। ___ एकयोक्त्या द्यावापृथिवीपर्यायाः-अपारे, घृतवती, घृतवत्यौ, दिव: पृथिव्यौ, दिवस्पृथिव्यौ, द्यावाक्षमे, द्यावापृथिवी, द्यावापृथिव्यौ, द्यावाभूमी, बृहती, बृहत्यौ, भूद्यावी, रोदसी, रोदसौ, रोदस्यौ, रोधसी, रोधस्यौ। पुत्रपर्याया:-अङ्गजः, अङ्गभूः, आत्मजः, आत्मजन्मा (अन्), आत्मजात:, आत्मनीन:, उद्वहः, कुलधारकः, तनयः, तनुजः, तनूजः, दायादः, दारकः, द्वितीयः, नन्दनः, पिण्डदः, पुत्रः, सुतः, सूनुः, स्वजः। एकयोक्त्या पुत्रपुत्रीपर्यायाः-अपत्यम् (न०) (अजहल्लिङ्गम्), तुक् (ज्) (पुं०), तोकम् (न०), प्रजा (स्त्री०), प्रसूति: (स्त्री०), बीजम् (न०), सन्ताति: (स्त्री०), सन्तानः (पुं०) बुधपर्यायाः-(१) ज्ञः, विद् (त्), सत् (द), (२) आब्जिः, ग्लौजः, ग्लौभूः, चान्द्रिः, बुधः, मजः, राज्यः, वर्चाः (अस्), शान्त:, सौम्यः, हेमा (अन्)? हेम्न:, (३) अब्जभूः, आत्रेयः, इन्दुजः, इन्दुभूः, इन्दूत्थः, इलेश:, एकाङ्गः, ऐन्दवः, कुमारः, कोविदः, चन्द्रजः, ताराजः, तारेयः, नेमिजः, पश्चार्चिः (ष), पण्डितः, बोधनः, मार्गाङ्किः, रोधनः, विधुजः, विधुभूः, विधूत्थः, विबुधः, वैधवः, वैबुधः, शशिजः, शशिभूः, शशङ्कि:, श्यामाङ्गः, हर्षुल:, (४) अतिदीर्घः, अत्रिपौत्रः, दृक्पथः, अब्जजन्मा (अन्), अब्जसुतः, अब्जसूनुः, अब्जापत्यम्, इन्दुजनिः, इन्दुपुत्रः, इन्दुभव:, इन्दुसुतः, इन्दुसूनुः, इलाजानि:, इलानाथ:, इलेश्वरः, एकदेहः, चन्द्रजनिः, चन्द्रजन्मा (अन्), चन्द्रपुत्रः, चन्द्रसुतः, चन्द्राङ्गजः, चन्द्रात्मजः, चान्द्रमसः, जैवातृकिः, तारकेयः, तारासुतः, द्वैजराजिः, धनिष्ठाभूः, प्रहर्षणः, प्रहर्षुलः, भेशजात:, मृगाङ्कजः, राजपुत्रः, राजसुतः, रोहिणीज:, रौहिणेयः, For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः विधुजनिः, विधुसुतः, शशाङ्कजः, शार्वहीशिः, शाशधरिः, शीतांशुजः, शीतांशुभूः, श्यामगात्रः श्रविष्ठाजः, श्रविष्ठाभूः, सोमजनिः, सोमसुतः, सोमसूनुः, हिमांशुजः, हैमांशव:, (५) अब्जनन्दन:, इन्दुतनयः, इन्दुनन्दनः इलारमणः, इलावल्लभः, उषेशजात:, ऋक्षपजनिः, कलापजनि: कलेशजनि:, कलेशपुत्रः, चन्द्रतनयः, जडांशुजन्मा (अत्), जडांशुभव:, जडांशुसूनुः, जैवातृकजः, तारकासूनुः, ताराङ्गजात:, तारातनयः, तारानन्दनः, तौहिनांशुजः, तौहिनांशवः, द्विजराजजः, धनिष्ठाभवः, परिज्वपुत्रः, पर्वरिपुत्रः, पालाशवासाः (अस्), पालाशाम्बरः, मृगाङ्कसूनुः, यामिनोशजः, रजनीशभूः, राकेशात्मजः, रोहिणीभव:, रोहिणीस्तः, विधुतनयः, विधुदारकः, शशाङ्कसूनुः। शशिकुमारः, शशितनुजः, शशिनन्दनः शिशिरांशुजः, शीतगुसूनुः, शीतभानुजः, शीतलांशुजः शीतांशुजातः, शीतांशुपुत्रः, शीतांशुसूनुः, शैतलांशव:, शैशिरांशवः, श्रविष्ठाभव:, सोमनन्दन:, हरिणाङ्कज:, हिमकरजः, हिमांशुजन्मा (अन्), हिमांशुसूनुः, हिमांशोः सुतः, (६) अत्रिजनुः सुतः, अमृतरश्मिजः, अमृतांशुजन्मा (अन्), अमृतांशुसूनुः, इन्दुदेहभव:, उडुनाथपुत्रः, उषाधिताथजः, अक्षेश्वरजन्मा (अत्), एणाङ्कतनूजः, ओषधीशसुतः, कलाधरपुत्रः, कलानिधिसुतः, चन्द्रमसः सुतः, चान्द्रमसायन:, चान्द्रमसायनिः, छायाङ्कतनयः, जैबातृकजनिः, तमिस्राकरजः, तमीनाथजातः, तमीभर्तृपुत्रः, तमीशतनयः तुषारांशुजनि:, तुषारांशुसुतः, तुहिनोस्रसुतः, द्विजराजपुत्रः, द्विजराज सूनुः, धनिष्ठासम्भवः, नक्षत्रेशसुतः, निशानाथसुतः, पीयूषरश्मिजः, प्रालेयभानवः, प्रालेयभानुजः, भनाथनन्दनः, मृगधरजनिः, मृगाङ्कदेहजः, यामिनीशसूनुः, यामवतीशजः, रजनीश्वरभूः, रात्रिनाथात्मजः, रोहिणीनन्दनः, लोकम्पृणात्मजः, वलक्षगुपुत्रः वार्मण्डलभव:, विधुतनुभव:, विधुदेहजातः, शशाङ्कतनयः, शशिशरीरज:, शिशिरांशुसूनुः, शीतकरात्मजः, सितकेतुसूनुः, सितांशुतनुभूः, सुधाकराङ्गजः, सूर्यसहचरः, हरिणाङ्कजन्मा (अन्), हिमकरजनिः, हिमकिरणभूः, हिमरश्मिपुत्रः, (७) अत्रिदृग्जातसूनुः, अत्रीतजन्माङ्गजः, अमृतभानुसूनुः, गौरमरीचिपुत्रः, जडमयूखसुतः, जैवातृकतनयः, तुषारकरपुत्रः, तुहिनदीधितिजः, द्विजराजदेहजः, धवलभानुभव:, पर्वरिदेहजात:, पीयूषांशूतनयः, प्रालेयरश्मिसुतः, मिहिकाकरजनिः, मृगधरदेहभूः, यामवतीशसुतः, रजनीकरपुत्रः, राकाधिराजजन्मा (अन्), वलक्षवृष्णिभवः, शर्वरीशप्रसूतः, शिशिरगुतनयः, शीतदीधितिसुतः, शीतलभानुभव:, हिममरीचिजनि:, (८) अमृतकिरणजन्मा (अन्), कलावतोदेहभावः, कुमुदिनीपतिपुत्रः, कुरङ्गलक्ष्मप्रभव: तारकराजतनूजः, द्विजराजाङ्गसम्भव: धवलदीधितिपुत्रः, नक्षत्रनाथनन्दनः, निशीथिनीनाथसुतः, निशीथिनीवल्लभजः, नीहारकरप्रसूतिः, रोहिणीरमणात्मजः, हिमकिरणतनूजः (९) क्षणदाधिनाथनन्दनः, (१०) दक्षजाररमणात्मसम्भव:, (११) दाक्षायणीनायकदेहजन्मा (अन्), (१२) दाक्षायणीपरिवृढाङ्गसमुद्भवः। For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चन्द्रे। www.kobatirth.org ग्रहसर्गः बुधपितृपर्यायाः - अब्ज:, इन्दु:, चन्द्र:, चन्द्रमा: (अस्), विधु:, सोमः, शेषस्तु -तारा, रोहिणी, शेषस्तु चन्द्रे । वेला । 00 Acharya Shri Kailassagarsuri Gyanmandir बुधमातृप ० बौधः । बुधपत्नीप० - इला, बुधपुत्रप० - उर्वशीरमण:, ऐलेय:, पुरूरवाः (अन्), पण्डितप ० - कोविदः, पण्डितः, बुधः, विद् शेषस्तु प्रकीर्णे । हरितवर्णप० - पलाश:, पालाश:, पीतनील:, हरित् (द्), हरित: । बृहस्पतिपर्यायाः - ( १ ) ज्योग्, झः, (२) अर्च्य:, आर्य:, इज्य:, ईड्य:, गुरुः, गौर:, चक्षाः (अस्), जीव:, तपा: (अस्), धीमान् (मतु०), धीशः, पूज्यः, प्रख्या: (अस्), मंत्री (इन्), वाग्मी (इन्), सूरिः, ४७ (३) अङ्गिरा: (अस्), अमात्यः, अर्चितः, आचार्य:, इन्द्रार्यः, इन्द्रेज्य:, गिरीश, गीः पतिः, गीष्पतिः, गीरथः, गोपतिः, गोविन्दः, दीदिविः, देवार्च्यः, देवेज्यः, देवेड्य:, धिषण:, पारुष्यः, पुरोधा : (अस्), पूजितः, प्रख्यावाक् (च्), प्रचक्षा:, (अस्), प्रशान्त:, मतिमान् (मतु०), लेखा, लेखेज्य:, वाक्पतिः, वागीशः, वाग्वाग्ग्मी (इन्), सचिव:, सिन्धुजः, सुरार्च्य, सुरार्यः, सुरेज्य, सुरेड्यः, सुरेय, हरीज्य, हरीड्यः, हर्य्ययः, (४) अङ्गिरोज:, अङ्गिरोभूः, अनिर्वापः, अमरार्च्यः, अमरेज्यः, अमर्त्येज्यः, आङ्गिरसः, आदित्यार्च्यः, आदित्येज्यः, इन्द्रमंत्री (इन्), इन्द्रवन्द्यः, इन्द्राचार्य्यः, इन्द्रार्चितः, गिरांपति: गिरांस्वामी (इन्), गीर्वाणेज्य:, गीर्वाणेड्यः, ताराजानि:, त्रिदशार्ण्यः, त्रिदशेज्यः, त्रिदशेड्यः, दिविजेज्यः, देवगुरुः, देवनुतः, देवपूज्यः, देवमंत्री (इन्), देववन्द्यः, देवाचार्य्यः, देवामात्य:, देवार्चितः, देवोपनी, दैवतेज्य:, द्वादशार्चि: (घ्), निर्जरेज्य:, पीतवासाः, (अस्), बृहस्पतिः, मतिसखा, मरुत्पूज्यः, मरुदार्य्यः, मरुदीड्यः, मरुद्गुरुः, मरुद्वन्द्य:, मरुन्नुतः, मरुन्मंत्री (इन्), महामति, यूपध्वजः, लेखगुरुः, लेखवन्द्यः, वागधीशः, वागीश्वरः, वाचांपतिः, वाचांप्रभुः, वाचामीशः, वाचांविभुः, वासवेज्य:, वासवेडय:, शक्रगुरुः, शक्रपूज्यः, शक्रमंत्री (इन्), शेमुषीश:, सुरगुरुः, सुरनुतः, सुरपूज्यः, सुरपेज्य:, सुरमंत्री (इन्), सुरवन्द्यः, सूरसूरिः, सुराचार्य्य:, सुरार्चितः, सुरेशार्य्य:, सुरेशेड्य:, हरिप्रियः, For Private and Personal Use Only (५) अङ्गिरः पुत्रः, अङ्गिरः सुतः, अङ्गिरोभवः, अद्रिभिन्मंत्री (इन्), अमरगुरुः, अमरनुतः, अमरपूज्यः, अमरमंत्री (इन्), अमराचार्य्यः, अमरार्चितः, अमर्त्यगुरुः, अमर्त्यामात्यः, आखण्डलेज्य:, इन्द्रपूजितः, इन्द्रमहितः, इन्द्रयाजकः, इन्द्रवन्दितः, इन्द्रसचिवः, उतथ्यसोत्य:, उतथ्यानुजः, गिरोरमण:, गीर्वाणगुरुः, गीर्वाणवन्द्यः, गोपतिवन्ध:, जम्भारिगुरुः, त्रिदशगुरुः, त्रिदशवन्द्यः, त्रिदशाचार्य्यः, त्रिदशार्चितः, दिविजगुरुः, देवतापूज्यः, देवनमस्यः, देवयाजकः, देवोपाध्यायः, दैवताचार्य्यः, द्वादशकरः, निर्जरगुरुः, निलिम्पमंत्री (इन्), निलिम्पाचार्य्यः, पर्ज्यन्यपूज्यः, पाखण्डकर्त्ता (तृ), पीतवसन, पीताम्बरभृत्, पुरन्दरेज्यः, पुरुहूतार्च्यः, प्राक्फाल्गुनेयः, फाल्गुनीभवः, Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ज्योतिर्विज्ञानशब्दकोषः बृहतांपतिः, मघवद्गुरुः, मरुदर्चित:, मरुदा- चार्य:, मरुन्नमस्य:, मरुद्याजकः, महेन्द्रगुरुः वचसांपतिः, वाचामधीश:, वासवगुरुः, वासवपूज्य:, वासवार्चित:, विबुधपूज्य:, विबुधाचार्य:, विबुधामात्यः, वृत्रारिपूज्य:, वृत्रारिवन्धः, वृषवन्दितः, शक्रस्य मंत्री (इन्), शासितदेव:, सरस्वतीश:, सुरनमस्यः, सुरपूजितः, सुरमहेज्य:, सुरयाजकः, सुराणांगुरु:, सुराधिदेव:, सुरेन्द्रगुरु:, सुरेन्द्रवन्धः, सुरेशगुरुः, सुरेशनुतः, सुरेशपूज्य:, सुरेशमंत्री (इन्), सुरेशाचार्य:, सुरेशार्चित:, सुरोपाध्याय: स्वरर्चितांघ्रि, (६)अनिमिषाचार्यः, अनिमिषार्चित:, अमरपुरोधा: (अस्), अमरार्चितांघ्रिः, अमरेशमंत्री (इन्), आदितेयगुरुः, आदित्यार्चितांघ्रिः, इन्द्रपुरोहितः, इन्द्रसुवस्तिकः उतथ्यसोदरः उतथ्यावरजः,गीर्वाणेशवन्धः, चित्रशिखण्डिजः, त्रिदशपगुरुः, त्रिदशपतीज्य:, त्रिदशसचिव:, दम्भोलिभृदिज्य:, दम्भोलिभृन्मंत्री (इन्), दिविचराचार्य:, देवपतिपूज्य:, देवपतिमंत्री (इन्), देवपुरोहितः, देवराजार्चित:, देवसमर्चित:, निर्जरसचिवः, पर्जन्यार्चितपत् (द्), पविपाणिपूज्य:, पविपाणिमंत्री (इन्), पुरन्दरगुरुः, पुरन्दराचार्य:, पुरन्दरामात्यः, पुरुहूतपूज्यः, पुरुहूतवन्धः, प्राक्फाल्गुनीसुत:, बलारातिगुरुः, मघोन: सचिवः, मरुतां पुरोधा: (अस), मरुताममात्य:, मरुत्पुरोहितः, मरुदधिदेव:, मरुदुपाध्यायः, महेन्द्रसचिव:, लेखपुरोहित: वचसामधीशः, विबुधवन्दितः, विबुधसचिव:, विबुधेन्द्रमंत्री (इन्), शक्रपुरोहितः, शक्रसुवस्तिकः, शच्याः प्रभोमंत्री (इन्), शतक्रतुगुरुः, संवर्तपूर्वज:, सुमनोनमस्य:, सुरनाथगुरु:, सुरपतिगुरुः, सुरपपुरोधाः (अस्), सुरपुरोहितः, सुरराजगुरुः, सुरराजपूज्यः, सुरराजवन्द्यः, सुरवन्धमानः, सुराय॑चरणः, सुरेन्द्रयाजकः, सुरेशनमस्य:, सुरेशपूजितः, सुरेशयाजकः, सुरेशसचिवः, सुरेशाधिदेव: सुरेशोपाध्यायः (७) अदितिजनिगुरुः, अदितिसुतामात्यः, अमरनाथपूज्य:, अमरपार्चितांनिः, अमरपूजितांघि:, अमरपूज्यपादः, अमरराजपूज्य:, अमरराजमंत्री (इन्), अमरवन्धमानः, अमरधीसहाय:, अमरेन्द्रोपाध्यायः, इन्द्रस्यपुरोहितः, कुलिशधरनुतः, कुलिशभृत्सचिवः, गणपतिगणकः, गीर्वाणराजार्चित:, चित्रशिखण्डिसूनुः, त्रिदशपतिगुरुः, त्रिदशराजगुरुः, त्रिदिवेशवन्दित:, दानवारिसचिवः, देवताराजपूज्य:, देवदेवसचिवः, देवदेवाधिदेव:, देवनायकगुरु:, देवेशपुरोहित:, निर्जरराजपूज्य:, पविपाणिपूजितः, मरुत्पतिपूजितः, मरुद्वन्दितपदः, मेघयानाचितांघ्रिः, वचसांपरिवृढः, विबुधपतिगुरुः, शचीपतेः पुरोधा: (अस्), संक्रन्दनसचिवः, सुनासीरपुरोधाः (अस्), सुरनाथपूजितः, सुरनाथयाजकः, सुरपतिवन्दितः, सुरराजपुरोधा: (अस्), सुरराजवन्दित:, सुरवन्दितपदः, सुरेशपुरोहितः, (८) अदितिनन्दनपूज्य:, अमरनाथवन्दितः, अमर्त्यपूज्यचरणः, अमृतान्धसांपूजितः, अस्वप्नदेवसचिवः, ऋभुविभुवन्दितांघ्रिः, क्रतुभुजांपतिपूज्य:, गीर्वाणनाथसचिव:, चित्रशिखण्डिप्रसूतः, दिविषन्नुतचरण:, दिवौकसांदेवगुरुः, निर्जरराजवन्दितः, निलिम्पराजपूजितः बहिर्मुखवन्दितांघ्रिः, यज्ञभुजां सौवस्तिकः, वृन्दारकार्चितपदः, सुपर्वनाथमहितः, सुरकुलपतिपूज्य:, सुरेशवन्दितपदः, सुरेश्वरपूजितांघ्रिः, स्वलोकराजसचिवः, (९) अमृतादनार्चितपदः, CHHATHRALHHH For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः नाकनायकयाजक:, निलिम्पेश्वरपूजितांघ्रिः, शचीपतिबुद्धिसहायः, सुरराजवन्दितपदः, सुरवृन्दवन्दितपदः, (१०) अनिमिषेशूपूजितपादः, निलिम्पनायकपुरोहितः, (११) अदितिनन्दननाथपुरोधा: (अस्), निर्जरनायकपूजितपादः, वृन्दारकवृन्दवन्दितपदः, (१२) अदितिदारकदेववन्दितपादः, (१३) अदितिदारकदेववन्दितचरणः। गुरुपर्यायाः-उपनी:, क्षाणी (इन्), गुरुः, तीर्थः, दिशात:, देशिकः, देशिकोत्तमः, धर्मोपदेशक:, निषेकादिकृत् (द्), बोधानः, ब्राझिकः। आचार्य्यप०-अनुयोगकृत् (द), आचार्य:, गुरुः, मंत्रव्याख्याकारः, मंत्रव्याख्याकृत् (द्)। उपाध्यायप०-अध्यापकः, उपाध्यायः, पाठकः। पूज्यप०-अञ्चितम्, अर्चितम्, अर्ग्य:, इज्य:, ईड्य: नमस्यः, नुतः, पूजितम्, पूज्य:, महितम्, वन्दितम्, वन्धः,वन्धमानः, समिर्चितम्, सम्पूजितम् । मंत्रिप०--अमात्यः, धीकर्मसहायः, धीसखः, धीसचिव:, बुद्धिसहायः, मंत्री (इन्), सचिवः, सामवयिकः। पुरोहितप०-ऋत्विक् (ज्), पुरोधा: (अस्), पुरोहित:, याजक:, सौवस्तिक: (सुवस्तिकः?)। सदस्यप०-देशिकः, देशिकोत्तमः, सदस्यः, सभासद् (त्), सभास्तार:, सभ्यः, सामाजिकः, स्थेयः। ___ याजकनामानि-(१) अध्वर्युः, (२) प्रस्थाता (तृ), (३) नेष्टा (ष्ट), (४) उन्नेता (तृ), (५) ब्रह्मा (अन् ) (६) ब्राह्मणाच्छंसी (इन्), (७) अन्नीध्रः, (८) पोता (तृ), (९) उद्गाता (तृ), (१०) प्रस्तोता (तृ), (११) प्रतिहर्ता (तृ), (१२) अस्तुब्राह्मणः, (१३) होता (तृ), (१४) मैत्रावरुणः, (१५) अच्छवाकः, (१६) ग्रावस्तुत् (द)। वैजन्त्यां तु याजकाः, भरताः, यज्ञलिहः, कुरवः, ऋत्विजः, यतस्रुचः, देवयवः, वाद्यत:, वृक्तबर्हिषः, अध्वर्यवः, उद्गातारः, होतारः, ब्रह्मा चेति महर्विजः। वाक्पर्यायाः-गिर्, गिरा, गौः, (गो), ब्राह्मी, भारती, भाषा, वच: (अस्), वाक . (च), वाणी, श्रुतदेवी, सरस्वती। पादप०-अंह्निः, अंघ्रिः, क्रमः, क्रमणः, चरणः, चलनः, पत् (द्), पदम्, पात् (द्), पादः। पीतवर्णप०-गौरः, तालकाभः, पीत:, पीतलः, सितरञ्जन:, सितरूपः, हरिद्राभ:, हरिद्रासदृशः, हारिद्रः। गुरुपितृप०-अङ्गिराः (अस्) (सप्तर्षिविशेष:), चित्रशिखण्डी (इन्)। गुरुज्येष्ठ भ्रातृप०-उतथ्यः, जीवाग्रजः। गुरुपत्नीप०-तारा। For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः गुरुपुत्रप०-कचः। गुरुरथप०-नीतिघोषः। शुक्रपर्यायाः-(१) ञः, भः, (२) अच्छ:, इनः, कवि:, काण:, काम:?, काव्य:, दूत:, धिष्ण्य:, भग:, भृगुः, शुक्र:, शुक्लः, श्वेतः, सितः, (३) आस्फुजि: आस्फुजित् (द्), उशना (अस्), एकदृग् (श्), एकाक्ष: दैत्यत्विक् (ज), दैत्यार्थ्यः, दैत्येज्य:, दैत्येड्य:, दैत्येशः, बलीज्य:, भसज्ञः, भागवान् (मतु०), भार्गवः, भृगुजः, भृगुभूः, भृगूत्थः, मघाजः, मघाभूः, मघोत्थः, सुकविः, (४) असुराWः, असुरेज्य:, असुरेड्य:, आसुरेज्यः, एकचक्षुः (स्), एकनेत्रः, कविसूनुः, काव्यसुतः, चित्रवासाः (अस्), चित्राम्बरः, तिर्यग्गामी (इन्), दनुजार्य:, दानवेज्य:, दानवेड्य:, दिनदृश्य:, दिवाचरः, दैतेयार्थ्यः, दैतेयेज्य:, दैतेयेड्य:, दैत्यगुरुः, दैत्यनुतः, दैत्यनुत:, दैत्यपूज्य:, दैत्यप्रियः, दैत्यभर्ता (तृ), दैत्यमंत्री (इन्), दैत्यवन्द्यः, दैत्यसुहत् (द्), दैत्याचार्य:, दैत्यामात्यः, दैत्यार्चितः, दैत्येन्द्रेड्य:, दैत्येशेज्यः, दैत्येशेड्य:, दैत्योपनी:, प्राक्सुरेज्य:, प्राग्देवेज्य:, बलिगुरुः, बलिपूज्य:, बलिमंत्री (इन्), बलिवन्द्यः, बल्यमात्यः, भृगुजनिः, भृगुजन्मा (अन्), भृगुपुत्रः, भृगुभवः, भृगुसुतः, भृगुसूनुः, भृग्वपत्यम्, मघाजनिः, मघाजन्मा (अन्), मघाभव:, मदग्रहः, श्वेतरथः, षोडशार्चि: (ए), षोडशांशुः, सितरथः, (५) असुरगुरुः, असुरप्रियः, असुरसूरिः, असुराचार्य:, असुरार्चित:, एकनयनः, एकलोचन:, चित्रवसनः, दनुजगुरुः, दनुजनुतः, दनुजपूज्य:, दनुजमंत्री (इन्), दनुजवन्द्यः, दनुजसूरिः, दनुजाचार्य:, दनुजामात्य:, दनुजाचितः, दानवगुरु:, दानवपूज्य:, दानवप्रियः, दानवमंत्री (इन्), दानववन्द्यः, दानवसुहृत् (द्), दानवाचार्य:, दानवामात्यः, दानवार्चितः, दितिजगुरुः, दितिजपूज्य:, दितिजमंत्री (इन्), दितिजाचार्य:, दितिजामात्य:, दैतेयपुज्य:, दैतेयवन्द्यः, दैतेयार्चित:, दैत्यनमस्यः, दैत्यपुरोधाः (अस), दैत्यपूजितः, दैत्यमहितः, दैत्यवन्दितः, दैत्यसचिव:, दैत्येन्द्रमंत्री (इन्), दैत्येन्द्रवन्धः, पूर्वदेवेज्य:, पूर्वसुरेज्य:, प्राक्सुरवन्धः, प्राग्देवतेज्य:, प्राग्देवपूज्य:, प्राग्देवाचार्यः, प्राग्दैवताच॑:, प्राग्दैवतेज्य:, बलिपूजित:, बलिवन्दित:, बलिसचिव:, बले:पुरोधा: (अस्), भार्गवदेव:, भृगुतनयः, भृगुनन्दन:, भृगुप्रसूति:, भृगुवंशजः, भृगोरपत्यम्, भृगोर्नन्दनः, शतपर्वेशः, सुरारिवन्द्यः, (६) अमरारिगुरुः, अमरारिपूज्य: अमारिमंत्री (इन्), अमारिवन्द्यः, असुरदयित:, असुरनमस्यः, असुरपूजितः, असुरमहेज्य:, असुरवन्दितः, असुरेन्द्रगुरुः, आसुरपूजितः, इन्द्ररिपुमंत्री (इन्), इन्द्रारिवन्दितः, त्रिदशारातीज्य:, त्रिदिवेशारीड्य:, दनुजनाथार्थ्य:, दनुजसचिव:, दनुजाधिपेज्य:, दनुजेन्द्रमंत्री (इन्), दानवपूजितः, दानवयाजक:, दानववन्दितः, दानवोपाध्यायः, दितितनयेज्यः, दितिसुताचार्यः, देवरिप्पनी:, दैतेयनमस्यः, दैतेयमहित:, दैत्यपुरोहितः, पूर्वदेवतेज्य: पूर्वदेवपूज्य:, पूर्वदैवतेड्यः, प्रथमदेवार्य:, प्रथमसुरेज्य:, प्राग्देवतावन्द्यः, प्राग्देववन्दितः, पाग्दैवतार्चित:, बलिपूज्यपाद:, भार्गवनन्दनः, भृगुनन्दकर:, विबुधारातीज्य:, विबुधारिपूज्य:, विबुधारिवन्धः, शतपर्वाजानि:, शतपर्वानाथ:, शतपर्वापति:, शासितदानवः, सुरारिदयित:, सुरारिसचिवः, (७) अनिमिषारातीज्यः, अनिमेषारिपूज्यः, HIROHINITHEATRE For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ग्रहसर्गः ५१ अमरवैरिवन्द्यः, अमर्त्यसपत्नेज्य:, असुरकुलगुरुः, असुराणां दयितः, असुरेन्द्रपुरोधाः (अस्), असुरेन्द्रमहितः, असुरेन्द्रसचिव:, दनुजराजगुरुः, दनुतनयार्चितः, दनुनन्दनमंत्री (इन्), दानवराजपूज्यः, दानवाधीशवंद्यः, दानववृन्ददेवः, दानवार्च्यचरणः, दानवेन्द्रार्चितांघ्रिः, दितिनन्दनवन्द्यः, दितिसुतसचिव:, दितिसूनुपूजितः, दैतेयराजाच्चितः, दैत्यपतिपुरोधाः (अस्), दैत्यराजवन्दितः, पूर्वदेवसचिव:, पूर्वदेवार्चितघ्रः, प्रथमदेवगुरुः, प्रथमसुरनुतः, प्रथमसुरपूज्यः, प्राग्देवतार्च्चितांघ्रिः, प्राग्देवतावन्दितः, (८) अनिमिषरिपुपूज्यः, असुरपूज्यचरणः, असुरराजपूजितः, असुरवन्दितपादः, असुराधिपपूजितः, दनुजनुः सौवस्तिकः, दानवनाथनमस्यः, दानवराजवन्दितः, दितिसूनुपुरोहितः, देवेन्द्रसपत्नगुरुः, दैत्यपतेः पुरोहितः, दैत्येन्द्रपूजितपादः पूर्वदेवार्चितपादः, प्रथमदेवपुरोधाः (अस्), प्राग्दैवतपुरोहितः, सुरेन्द्रशत्रुमहितः, सुरेशसपत्नसचिव:, (९) अनिमिषद्विषदर्चितः, अमरराजरिपूपनी:, अमरवैरिपुरोहितः, दनुजराजपुरोहित:, (१०) अनिमिषेश्वरवैरिवन्द्यः, अमरशात्रवपूजितांघ्रिः, असुरवृन्दवन्दितपदः, दानवराजपूजितपादः, (११) अदितिसूनुसपत्नसचिव:, असुरनायकपूजितपादः, प्रथमदैवतवन्दितपादः, प्राग्देवतापूजितपादपद्म: (क), प्राग्देवताराजसुपूजितांघ्रि:, दितिजबुद्धिसहायनभश्चरः, वृन्दारकवैरिवृन्दवन्दितपादः, वृन्दारकवैरिवृन्दवन्दितपदः । " शुक्रपितृपर्यायाः – भृगुः, महर्षिविशेष:, भगवद्विभूतिः । - शुक्रपत्नीप० - शतपर्वा, शतपर्विका, शतपर्वी। शुक्रपुत्रप० - असुरपुरोहितः, शण्डः । शुकपुत्रीप० – देवयानी, ययातिपत्नी, शुक्राचार्य्यपुत्री। Acharya Shri Kailassagarsuri Gyanmandir चित्रवर्णप० - एतः, कर्बुर:, कल्माष: किर्मीर:, चित्रम्, चित्रल:, शबलः । शिष्यप ० - अन्तेवासी (इन्), अन्तेषत् (द्), छात्रः, मोकः, विनेयः, शिष्यः । दैत्यप० – असुरः, इन्द्रारिः, कश्यपापत्यम्, क्षारः ?, दितिजः, दितिसुतः, दित्यपत्यम्, दृष्टिमुट् (ष्), देवशत्रुः, दैतेयः, दैत्यः, पातालौका: (अस्), पूर्वदेव:, पूर्वदेवता, पूर्वसुरः, प्रथमदेवः, प्रथमदेवता, प्रथमसुरः, प्राग्देवः, प्राग्देवता, प्राक्सुरः, यज्ञशत्रुः, रसागेहः, वेदविद्विट् (ष्), शुक्रशिष्यः, सुरद्विट् (ष्), सुरारिः, हरिद्विट् (ष्)। दानवप ० - असुरः इन्द्रारिः, दनुजः, दनुतनुजन्मा अन्), दनुपुत्रः, दनुभवः, दनुभूः, दनुसूनुः, दानवः, शुक्रशिष्यः । कालेयपर्यायाः - असुरः, इन्द्रारिः कालीजः, कालीतनयः, कालीपुत्रः, कालीभव:, कालीभूः, कालीसूनुः, कालेयः, महिषासुरः, महिषीज:, महिषीभव:, महिषीभूः, महिषीसुतः, माहिषेय:, सुरद्विट् (ष्)। दैत्यवर्द्धकिप ० - असुरशिल्पी, दैत्यवर्द्धकिः, मयः, सूर्यसिद्धान्तकर्ता (तृ)। शनिपर्यायाः – (२) अर्कि:, आरः, आर्कि:, ऐनि:, कालः, कृष्णः, कोण, कोलः, For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः क्रूरः, क्रोड:, खोड:, दीर्घः, नीलः, पङ्गुः, पौष्ण: ब्रानि:, भागिः, भाग्य:, मन्दः, मृदुः, मैत्र:, मैत्रिः, यमः, वक्र:, शनि:, शनैः (स्) (अ०), शौरः, शौरिः, श्यामः, सौरः, सौरिः, स्थिर:, हांसि:, (३) अंशुजः, अंशुभूः, अन्तकः, अर्कजः, अर्कभूः, अशुक्लजः, अश्वेत:, असित:, आंशवः, आरुणिः, इनजः, इनभूः, इनोत्थः, कृशाङ्गः, क्रूरात्मा (अन्), घटपः, घटेशः, छायाजः, छायाभूः, छायेयः, तापनिः, नीलरुक् (च्), पपीभूः, पातङ्गिः, पैङ्गलः, प्रभाजः, प्रभाभूः, प्राभेयः, ब्रघ्नजः, ब्रह्मण्यः, भगजः, भगभूः, भगोत्थः, भानव:, भानुजः भानुभूः, भास्करिः, भास्वज्जः, भास्वद्भः, मन्दगः; मन्देतिः, मार्तण्डिः, माण्डि:, मित्रजः, मृदुगः, मेचकः, मैहिरिः, रविजः, रविभूः, रावेयः, सप्तार्चिः (५), सप्तांशुः, सप्तोस्रः, हंसज:, हेलिज:, हैलेयः, (४) अरुणजः, अरुणोत्थः, अर्कजनिः, अर्कजन्मा (अन्), अर्कपुत्रः, अर्कभूतः, अर्कसुतः, अर्कात्मजः, असितगुः, असितभाः (अस्), असितरुक् (च), आदित्यजः, आदित्योत्थः, इनजनिः, इनजनुः (ए), इनसुतः, इनात्मजः, उष्णांशुजः, औष्णांशवः, कपिलाक्षः, कृष्णप्रभः, कुष्णरुचि:, कृष्णवासा: (अस्), कृष्णाम्बरः, खरांशुजः, खरोस्रभूः, खारांशवः, गभस्तिजः, गाभस्तेयः, घटनाथः, घटविभुः, घटाधिपः, चण्डांशुजः, चाण्डकरिः, चाण्डांशव:, छायाजनिः, छायात्मजः, छायापुत्रः, छायाभव:, छायासुतः, छायासूनुः, तपनजः, तारणेयः त्रिमूर्तिभूः, त्रैमूर्तेयः दैनकरिः, दैवाकरिः, ध्वान्तद्विड्भूः, नीलघुतिः, नीलरुचि:, नीलरोचि:, (५), नीलवस्त्र:, नीलवासाः (अस्), नीलाम्बरः, नीलांशुकः, पतङ्गजः, पतङ्गभूः, पपीजनिः, पप्य:पुत्रः, पीथपुत्रः, पूषजात:, प्रभासुतः, प्राभाकरिः, ब्रधनजनिः, अनभव:, भगभव:, भगात्मजः, भानुजन्मा (अन्), भानुपुत्रः, भास्करजः, भास्वद्भवः, मन्दगतिः, मन्दगामी (इन्), मन्दचरः, मन्दभुक्तिः, मन्दमार्गः, मन्दरयः, महाग्रहः, मृदुगतिः, मृदुगामी (इन्), मार्तण्डजः, मार्ताण्डभूः, मित्रपुत्रः, मिहिरज:, यमानुजः, रविजन्मा (अन्), रविभवः, रवेः सुतः, रेवतीज:, रेवतीभूः, वैकर्तनि:, वैरोचनिः, वैवस्वत:, शनैश्चरः, शनैश्चारी (इन्), शितिदीप्तिः, शितिरुचि:, शितिवासाः (अस), श्यामतनुः, श्यामलाङ्गः, श्यामवासा: (अस्), श्रुतकर्मा (अन्), सूनुपुत्र:, सूनुसूनुः, सूरसुतः, सूर्यपुत्रः, सूर्यात्मजः, हंसजनिः, हेलिसुतः, (५) अर्कतनयः, अशुभ्ररोचि: (ए), असितशोचि: (५), असिताम्बर: अहेरङ्गभूः, अदित्यसुतः, इनप्रसूत:, उष्णांशुपुत्रः, क्रूरदृक्पथः, खरांशुपुत्रः, ग्रहनायकः, चण्डांशुसूनुः, छायाकुमारः, जगज्जन्मजः, तपनात्मजः, तरणिपुत्रः, तरणिबन्धुः, तिग्ममहोभूः, त्रिमूर्तिपुत्रः, दिनमणिजः, दिनेशसूनुः, दिवानाथजः, दैनमणेयः, घुमणिसुतः, नलिनीशजः, नीलवसनः, नीलाम्बरभृत् (द), पतङ्गपुत्रः, पिङ्गलात्मजः, प्रेतपुरीशः, भगसम्भव:, भानुतनयः, मार्तण्डाङ्गज:, मिहिरात्मजः, मेचकरुचिः, यमवरजः, युगवर्तकः, रेवतीभवः, लोकबन्धुभूः, विकर्तनजः, विरोचनभूः, वैभावसवः, श्यामलशोचि:, (ए) सप्ताश्वसूनुः, For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः ५३ सवितृसुतः, सहस्रांशुजः, साहस्रांशव: हंससन्ततिः, हेलिनन्दनः, (६) अरुणतनयः, अर्कतनुजन्मा (अन्), असितवसन:, आदित्यतनुजः, इनदेहजन्मा (अन्), उष्णांशुतनयः, कपिलनयन:, कपिललोचन:, कमलिनीशजः, खररश्मिसूनुः, गभस्तिसम्भवः, घटरूपभर्ता (तृ), तपनन्दनः, तमोहन्तृ सुतः, तरणितनुजः, तीक्ष्णोस्रतनुभूः, तीव्रकरजात:, दिनकरात्मजः, दिननायकोत्त्थः, दिनपतिपुत्रः, दिनेशतनयः, दिवसेशसूनुः, दिवाकरसुतः, घुमणिनन्दनः, नलिनीशजनिः, पतङ्गतनयः, पिङ्गलात्मभव:, ब्रध्नतनुजन्मा (अन्), भास्करात्मभवः, भास्वत्तनुजनिः, मिहिराङ्गजात:, यमसहोदरः, लोकबन्धुपुत्रः, विभावसुसुतः, विवस्वत्तनूज:, श्रुतश्रवोऽनुजः, सप्तांशुपुंगवः, सवितुःकुमार:, सहस्रांशुसुत:, हंसशरीरज:, हेलिविग्रहभूः, (७) अर्कसंहननजः, अहस्करनन्दन:, आदित्यसमुद्भवः, उष्णदीधितिसूनुः, कमलिनीशजन्मा (अन्), जगत्साक्षिसन्तन्तिः, तपनतनुभव:, तरिणदेहजातः, पद्मिनीपालपुत्रः, प्रखरकरजन्मा (अन्), मार्तण्डकायभव:, मिहिराङ्गसम्भव:, वासरनाथपुत्रः, वासरमणिसूनुः, सप्तगन्धर्वजात:, सप्तसप्त्यङ्गजन्मा (अन्), सुवर्चलाजानिभुः, (८) अम्बुजहितप्रभवः, अम्भोजमित्रतनयः, अम्भोजिनीपतिसुत:, दशशतकरपुत्र:, (९) अम्भोभवमित्रनन्दनः, धर्मघृण्यात्मसमुद्भवः, नलिनीश्वरशरीरज: पद्मिनीप्राणपतिपुत्रः, (११) नाथशरीरजन्मा (अन्), पुटकिनीशकलेवरजात:, (१२) मृणालिनीनाथकलेवरोद्भवः, नालीकिनीनायकदेहसम्भवः, (१४) पङ्केरुहाधिपतिसंहननप्रसूतिः। शनिपितृपर्याया:-अर्कः, इनः, पपी:, रविः, सूर्यः, शेषस्तु रवौ। शनिमातृप०-छाया, प्रभा, विभा, शेषस्तु रवौ। शनिभ्रातृप०-अन्तकः, कालः, यमः, शेषस्तु यमे। शनिपत्लीप०-चित्ररथकन्या, चित्ररथपुत्री, शनिपत्नी। कृष्णवर्णप०-अशुक्लः, अशुभ्रः, अश्वेतः, असित:, काल:, कृष्णः, नीलः, मेचकः, रामः, शितिः, श्याम: श्यामलः। राहुपर्यायाः-(१) वः, (२) अगुः, अहिः, चक्री (इन्), तम: तमः (अस्) (न०), दैत्यः, धाता (तृ), ध्वान्तः, नागः, पङ्कः, पात:, फणी (इन्), भोगी (इन्), राहुः वक्र:, विदुः, व्यालः, सर्पः, (३) अनंशुः, अब्जारिः, अरश्मिः,अहिराट् (ज्), उरगः, कुण्डली (इन्), ग्रहारि:, गूढपात् (द्), जिह्मगः, तिमिरः, दनुजः, दानवः, नागराट् (ज्), पन्नगः पदाकु:, फणिप:, फणीन्द्रः, फणीशः, भानुभुक् (ज्), भुजगः, भुजङ्गः, भुजङ्गेट्, भोगिपः, भोगीन्द्रः, भोगीश:, व्यालेशः, शश्यरिः, शीर्षकः, सर्पेन्द्रः, सुरद्विट् (), (हेय:, स्वर्भाणु:, स्वर्भानुः, (४) अन्धकारः, अमयूख:, असुरेशः, अहिनाथ:, अहिपतिः, अहिविभुः, अहेः प्रभुः, आशीविषः, इन्दुतपः (अस), इन्दुन्तुदः, इन्दुदुर्हत् (द्), इन्दुरिपुः, उपप्लवः, उपरागः, उरगपः, उरगेशः, काकोदरः, कृष्णवर्णः, चक्षुः श्रवाः (अस), चन्द्रन्तुदः, चन्द्रन्दुनः, चन्द्रपात:, चन्द्रमर्दी, For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ ज्योतिर्विज्ञानशब्दकोषः चन्द्ररिपः, तमः खेटः, तमोगुणः, दन्दशूकः, दनुजेशः, दर्वीकरः, दानवपः, दानवेन्द्रः, देवरिपुः, देवशत्रुः, दैत्यग्रहः दैत्यच्छायाः, दैत्याधिभूः, नागराजः, फणिपति:, फणीश्वरः, बध्नवैरी (इन्), भरणीभूः, भुजङ्गमः, भुजगराट् (ज्), भुजगेन्द्रः, भोगिनाथः, भोगिपति:, मलयजः, रविरिपुः, विधुन्तुदः, विधुमर्दी, विधुवैरी (इन्), बिलेशयः, विषधरः, व्यालपतिः, व्यालपाल:, 'शशिमर्दी (इन्), शिरोग्रहः, शिरोवक्त्रम्, शीर्षदेह:, सिंहिकाभूः, सिहसूनुः, सैहिकेयः, सोमशत्रुः, (५) अभ्रपिशाचम् :, अमृतचौरः, असुरनाथः, असुराधीशः, इन्दुप्रत्यर्थी (इन्), उरगाधिपः, उरगाधिभूः, ग्रहकल्लोलः, तिमिरदीप्तिः, दनुजनाथः, दानवेश्वरः, नागाधिराजः, निशाकरारिः, पवनाशनः, फणिनायकः, भुजगपतिः, भुजगविभुः, भुजङ्गनाथः, भुजङ्गमेशः, भुजङ्गविभुः, भुजङ्गाधिभूः, विधुबाधकः, शिरोधुचरः, सिंहिकापुत्रः, सिंहिकासुतः, सिंहिकासूनुः, सिहीतनूजः, सिहीनन्दनः, सोमसपत्न:, (६) अभ्रपिशाचकम्, इन्दुविमर्दनः, उरगाधिनाथः, उषाविभुशत्रुः, तुहिनांशुन्तुदः, दानवाधिपतिः, पवनभुक्पतिः; फणिनामधिपः, भरणीसम्भवः, भुजगनायकः, रविचन्द्ररिपुः, विहङ्गकल्लोल:, सिंहिकानन्दनः, सिंहीतनुजन्मा (अन्), स्वर्गदिवामणिः, हिमकररिपुः, (७) कुमुदपतिरिपुः, तमीनाथसपत्न:, दानववृन्दनाथः, दिवसकररिपुः, फणिनामधीश्वरः, सिंहिकाकायजात:, सिंहिकागर्भभूतः, सिंहिकादेहभवः, सिंहीसंहननभूः, (८) कुमुदिनीपतिपात:, त्रिदशसद्मदिवाकृत् (द्), धवलकरसपत्नः, रविचन्द्रविमर्दनः, सूर्याचन्द्रमसोररि:, (९) देवनिकेतनभास्करः, रजनीश्वररश्मिहर:, (११) विभावरीनाथमरीचिहर्ता (तृ), दाक्षायणीनायकरश्मिहर्ता (तृ), (१२) निशीथिनीनायकदीधितेर्हरः। सर्पपर्यायाः-अहिः, नागः, सर्पः, शेषस्त्वन्यत्र। अन्यकारप०-अन्धकारम्, अन्धतमसम्, अन्धातमसम्, अवतमसम्, आतति:, आसक्तम्, तमः, तम: (अस्) (न०), तमिस्रम्, तामिस्रम्, तिमिरम्, दिगम्बर:, दिनकेसर:, दिनाण्डम्, ध्वान्तम्, निशावर्म (अन्), नीलपङ्कम्, भूच्छायम्, भूच्छाया, रजोवलम्, रात्रिरागः, वियद्भूति:, वृत्रः, शार्वरम्, सन्तमसम्। केतुपर्यायाः-(२) अहिः, कृशः, केतुः, गुदम्, गुह्यम्, चूडी (इन्), तटम्, ध्वजः, पुच्छम्, वक्रः, शिरवी (इन्), श्रीमान् (मतु०), सर्पः, (३) अकचः, अनिल:, आहिकः, उत्पात:, कबन्धः, केतन:, केतवः, धूमज:, पताकः, मृत्युभूः, वारुणः, विकचः, विकेशः, शिखाभृत् (द्), शिखावान् (मतु०), (४) अचिकुरः, आश्लेषाभूः, ऊर्ध्वकचः, केशपाशी (इन्), ग्रहान्तिमः, चन्द्राराति:, तमः पुच्छ:, धूम्रकाय:, बिलेशयः, ब्रह्मपुत्रः, मृत्युपुत्रः, मृत्युसुतः, राहुपुच्छः, विषगर्भः, वैजयन्तः, (५) अश्लेषाभव:, आर्द्रालुब्धकः, कबन्धखगः, कबन्धग्रहः, वैजयन्तकः, शिखिविकासी (इन्), (६) उपप्लवाकच: विभावसुसुत: (७) अकचनाकवासः, कबन्धनभश्चरः, कमलजतनयः, केशपाशिखचर:, हिमकरदमनः, (८) विधुवर्गविमोचनः। For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः ५५ प्रकाशकग्रहनामनी-सूर्यः, चन्द्रश्चेति द्वौ प्रकाशको ग्रहौ स्तः। ताराग्रहनामानि-भौम:, बुधः, बृहस्पति:, शुक्रः, शनिश्चैते पञ्च ताराग्रहाः सन्ति। तमःस्वरूपग्रहनामनी-राहुः, केतुश्चैतौ द्वौ तमः स्वरूपग्रहौ स्तः। शुभग्रहनामानि-अर्द्धबिम्बाधिकेन्दुः, निष्पापबुधः, गुरु:, शुक्रश्चैते शुभग्रहाः सन्ति। अतिशुभग्रहनामानि-बृहस्पति:, शुक्रः, यमक (घ) ण्टकश्चैतेऽतिशुभग्रहा: सन्ति। पापग्रहनामानि-अर्द्धबिम्बोनेन्दुः, भौम:, रविः, सपापबुधः, शनिः, राहुः, केतुश्चैते पापग्रहाः सन्ति। क्रूरग्रहनामनी-भौमः, शनिश्चैतौ द्वौ क्रूरग्रहौ स्तः। अतिपापग्रहनामानि-केतुः, गुलिकः, मान्दिः राहुश्चैतेऽतिपापग्रहाः सन्ति। गुलिकपर्यायाः-अतिपापी (इन्), गुलिकः, प्राणहरः। मान्दिप०-आर्किजः, आर्किपुत्रः, आर्किसूनुः, आर्जनिः, कालसुतः, कृष्णात्मजः, दिनकरसुतपुत्रः, पङ्गुजः, प्रेतपुरीशजः, प्रेतपुरीशसूनुः, भास्वज्जभुः, मन्दजः, मन्दपुत्रः, मन्दसुतः, मन्दोत्थः, मान्दिः, यमात्मजः, शनिसुत: शने:सूनुः, शनेस्तनूजः। प्राणपर्याया:-असुः, प्राणः, प्राणपदः। ताजिकशास्त्रीयमुन्थाग्रहप०-अन्थिहा, इन्थाः, इन्थहा, मुथा, मुन्था, मुथिहा। उपग्रहनामानि (१) काल:, (२) परिवेश: (परिधि:), (३) धूमः, (४) अर्द्धयामः, (अर्द्धप्रहर:), (५) यमघण्टक: (यमकण्टक:), (६) इन्द्रधनुः (शक्रचापः), (७) गुलिक: (मान्दिः), (८) व्यतिपातकः (व्यतीपात:), (९) ध्वजः (उपकेतुः) इत्येते नवोपग्रहा: सन्ति। ___ रव्याधेशानां नामानि-रव्यंश: (काल:) भौमांश: (मृत्युः), बुधांश: (अर्द्धप्रहरः), गुर्वश: (यमघण्टक:), शन्यंश: (गुलिको मान्दि), चैते रव्याद्यंशनामानि सन्ति। नूतनग्रहनामानि-(१) हर्शल: (इन्द्रः), (२) नेप्च्यून: (वरुणः), प्लुटो: (?), चैते नव्यग्रहाः सन्ति। एकयोक्त्या ग्रहाणां पर्यायाः रवीन्दोः पर्यायाः-गावौ, ग्रहराजौ, तिमिरारी, दर्शतौ, ध्वान्तारी, पचतौ, पीतू, पुष्पदन्तौ,. पुष्पवन्तौ, भगौ, भासन्तौ, भेनौ, हरी, उष्णहिमकरौ। चन्द्रगुर्वो:प०-गौरौ, सिन्धुजौ, सिन्धुभवौ।। ज्ञाक्यो:५०-हरिजौ। ज्ञेन्द्रोःप०-बुधौ। रवीज्ययोःप०-गोपती। रव्यारयोःप०-अरुणौ, काश्यपेयौ। तमोऽर्कयोःप०-असुरौ, अही। राहुकेत्वोःप०-अन्दुवैरिणौ, उपखगौ, उपग्रहौ, तमोग्रहौ, रवीन्दुरश्मिहरौ, रवीन्दुविमर्दनौ। भेन्द्रो:५०-भमौ। ५ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः चन्द्रेज्ययोःप०-मेज्यौ। चन्द्राच्छयो:प०-माच्छौ। गुरूभयोःप०-अनिमिषानिमिषद्विषदर्चितौ, अमात्यौ, अर्चितो, अच्यौँ, आचार्यो, उपनियौ, उपाध्यायौ, गुरू, पूजितौ, पूज्यौ, मंत्रिणौ, महितो, वन्दितौ, वन्द्यौ वाडवखगौ, विप्रो, शासितदेवदैत्यौ। शुक्रगुर्वो:प०-भेज्यौ। शुक्रशन्योःप०-शुक्ल्लाशुक्लौ, सितासितौ, सितसौरी। गुरूशुक्ररविभौमप०-द्विजराजखेचराः। सूर्यारमन्दप-विषमग्रहाः। रविभौमप०-राजग्रहो। भौमार्किप०-भूमीसूर्यपुत्रौ। भौमबुथप०-कुचन्द्रसूनू। उच्चराशिपर्यायाः-उच्चम् (पु०, न०), उच्चगृहम्, उच्चभम्, उच्चभवनम्, उच्चराशिः, उच्चक्षम्, तुङ्गम्, तुङ्गगृहम्, तुङ्गभम्, तुङ्गभवनम्, तुङ्गराशि:, तुङ्गर्भम्। ग्रहोच्चराशिनामानि–(१) मेषः, (२) वृषः, (३) मकरः, (४) कन्या, (५) कर्कः, (६) मीन:, (७) तुला, एतेऽर्कात्क्रमत उच्चराशय: सन्ति। ग्रहोच्चांशसंख्या:-दश, त्रयः, अष्टाविंशतिः, पञ्चदश, पञ्च, सप्तविंशतिः, विंशतिश्चैते रवेः क्रमादुक्तोच्चराशिषच्चांशाः सन्ति। नीचराशिपर्यायाः-अधरम्, अधरगृहम्, अधरभम्, अधरभवनम्, अधरराशि:, अधरक्षम्, निम्नम्, निम्नगृहम्, निम्नभम्, निम्नभवनम्, निम्नराशिः, निम्नक्षम्, नीच:, नीचगृहम्, नीचभम, नीचभवनम्, नीचराशि: नीचर्भम्।। ग्रहनीचराशिनामानि-(१) तुला, (२) वृश्चिकः, (३) कर्कः, (४) मीनः, (५) मकरः, (६) कन्या, (७) मेषः, एतेऽर्कात् क्रमतो नीचराशयः सन्ति, नीचांशास्तच्चांशवद बोध्या:। मूलत्रिकोणराशिपर्याया:-त्रिकोणम्, त्रिकोणगृहम्, त्रिकोणभम्, त्रिकोणभवनम्, त्रिकोणराशिः, त्रिकोणक्षम्, मूलत्रिकोणम्, मूलत्रिकोणगृहम्, मूलत्रिकोणभम्, मूलत्रिकोणभवनम्, मूलत्रिकोणराशि:, मूलत्रिकोणक्षम्। ग्रहमूलत्रिकोणराशिनामानि–(१) सिंहः, (२) वृषः, (३) मेषः, (४) कन्या, (५) धनुः, (६) तुला, (७) कुम्भः, इत्येतेऽर्कात् क्रमतो ग्रहाणां मूलत्रिकोणराशयः सन्ति। ग्रहमूलत्रिकोणांशसंख्याः -विंशतिः, सप्तविंशतिः, द्वादश, पञ्च, दश, पञ्चदश, विंशतिश्चैते रवे: क्रमान्मूलत्रिकोणांशाः सन्ति। कालपुरुषानेग्रहविभाग:-(१) शीर्ष, मुखं च, (२) गल:, (३) पृष्ठ उदरं च, (४) कर: अंघ्रिश्च, (५) कटी जघने च, (६) गुह्य मुष्कं च, (७) जानू, इत्येतेषु कालपुरुषशरीरावयवेषु एकादिसंख्याक्रमतो रव्यादिग्रहाणां विभागो बोध्यः। ग्रहयातुनामानि–(१) अस्थि, (२) रुधिरम्, (३) मज्जा, (४) त्वचा, (५) वसा, (६) वीर्यम्, (७) स्नायुश्चैते धातवोऽर्कात् क्रमात्सन्ति। For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः ग्रहवर्णनामानि-(१) रक्तः, (२) श्वेतः, (३) लोहितः, (४) हरितः, (५) पीतः, (६) सित:, (७) श्यामलः, चैते वर्णा रवे: क्रमात्सन्ति। दिगीशनामानि–(१) रविः (२) शुक्र:, (३) मङ्गलः, (४) राहुः, (५) शनि:, (६) चन्द्रः, (७) बुधः, (८) गुरुश्चैते पूर्वादीनां दिशां प्रदक्षिणक्रमेण रव्यादयोऽधिपाः सन्ति। पुरुषप्रहनामानि-रवि:, कुज: गुरुश्चैते पुरुषग्रहा: सन्ति। स्त्रीमहनामनी-चन्दः, शुक्रश्चैतौ स्त्रीग्रही स्त:। नपुंसकरहनामनी-बुधः, शनिश्चैतौ क्लीबग्रही स्तः। सजल (आर्द्र) ग्रहनामनी-चन्द्रः शुक्रश्चैतौ सजलावार्द्रग्रही स्त:। निर्जल (शुष्क) ग्रहनामानि-रवि:, मङ्गल: शनिश्चैते निर्जल (शुष्क) ग्रहाः सन्ति। सजलनिर्जलग्रहनामनी-बुधः, गुरुश्चैतौ सजलनिर्जलग्रहावर्थात्सजलराशिगौ सजलौ निर्जलराशिगौ निर्जलावित्याशयः। महावस्थानामानि-(१) वृद्धः, (२) स्तनपानम्, (३) बाल्यम्, (४) कौमारम् (व्रतस्थितम्), (५) यौवनम्, (६) मध्यः, (७) अतिवृद्धश्चैतानि ग्रहाणां वयांसीनात् क्रमाज्ज्ञेयानि। ग्रहरसनामानि-(१) कटुकः, (२) क्षारम्, (३) कटुकः, (४) कषाय:, (५) मधुरः, (६) अम्ल: (७) तीक्ष्णम्, चैतेऽर्कात् क्रमात् रसाः सन्ति।। प्रहद्रव्यनामानि-(१) ताभ्रम्, (२) मणिः, (३) सुवर्णम्, (४) शुक्तिः , (५) रौप्यम्, (६) मुक्ताफलम्, (७) लौहं चैतानीनात् क्रमाद् द्रव्याणि सन्ति। प्रहरलनामानि–(१) माणिक्यम्, (२) मुक्ता, (३) प्रवालम्, (४) पुष्परागः (५) गारुत्मतम्, (६) वज्रम्, (७) नीलञ्चैतानीनात् क्रमाद् रत्नानि सन्ति। ग्रहवखनामानि-(१) स्थूलम्, (२) रम्यनवम् (३) अग्निहतम्, (दग्धं) (४) जलहतम् (आर्द्र), (५) मध्यमम् (६) दृढम्, (७) जीर्णम्, चैतानीनात् क्रमाद् वस्त्राणि सन्ति।। ग्रहक्रीडास्थाननामानि-(१) देवालयः, (२) जलतटम्, (३) अग्निस्थानम्, (४) विहारस्थानम्, (५) कोशस्थानम, (६) शयनस्थानम्, (७) उत्करप्रदेशश्चैतानीनात्, क्रमात् क्रीडास्थानानि सन्ति। ____ग्रहाधिदेवनामानि–(१) अग्निः, (२) जलम्, (३) स्कन्दः, (४) विष्णुः, (५) शक्रः (६) शची, (७) ब्रह्मा, चैतेऽर्कात् क्रमादधिदेवा: सन्ति। सुखपदग्रहनामानि-चन्द्रः, बुधः, गुरुः, शुक्रश्चैते ग्रहाः प्रकृत्या नृणां सुखप्रदाः, स्युः। दुःखप्रदप्रहनामानि-रवि:, मङ्गलः, शनि:, राहुः, केतुश्चैतेग्रहा: प्रकृत्या नृणां दुःखप्रदा: सत्त्वगुणप्रधानग्रहनामानि-रविः, चन्द्रः, गुरुश्चैते सत्त्वगुणप्रधानग्रहाः सन्ति। रजोगुणप्रधानप्रहनामनी-बुधः, शुक्रश्चैतौ रजोगुणप्रधानग्रही स्तः। तमोगुणप्रधानग्रहनामानि-भौमः, शनि:, राहुः, केतुश्चैते तमोगुणप्रधानग्रहा: सन्ति। अहवर्णनामानि-(१) क्षत्रियः, (२) वैश्यः, (३) क्षत्रियः, (४) शूद्रः, (५) ब्राह्मणः, (६) ब्राह्मणः, (७) अन्त्यजश्चैतेऽर्कात् क्रमाद् वर्णाधिपाः सन्ति। For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः ग्रहजातिनामानि-(१) क्षत्रियः, (२) तपस्वी, (३) सुवर्णकार:, (४) ब्राह्मणः, (५) वणिक् (ज्), (६) वैश्य: (७) शूद्रश्चैता अर्कात् क्रमाद् ग्रहजातयः सन्ति। द्विपदग्रहनामनी-गुरुशुक्रश्चैतौ द्विपदौ स्तः।। चतुष्पदग्रहनामनी-भौम: शनिश्चैतौ चतुष्पदौ स्त:। पक्षिग्रहनामनी-रवि: बुधश्चैतौ विहङ्गमौ स्तः। सरीसृपाकारग्रहनाम-चन्द्रोऽयं सरीसृपाकारोऽस्ति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे ग्रहसर्गः पञ्चमः।।५।। अथ मानसर्गः-६ मानपर्यायाः-इयत्ता, परिमाणम्, परिमितिः, प्रमाणम्, (अजहल्लिङ्गम्), प्रमितिः, मानम्। मानार्थवाचकशब्दाः-(१) यौतवम् (पौतवम्) (२) द्रुवयम्, (३) पाय्यम्, चेति वयोमानार्थवाचकशब्दाः स्युः। तदुक्तममरेण-'यो (पौ) तवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् इति अम०२/९/८/५ मानभेदाः-(१) तुलामानम् (२) प्रस्थमानम्, (३) अङ्गुलिमानम्, चेति मानस्य त्रयो भेदाः स्युः। अत्राहामरसिंह:'मानं तुलाङ्गलिप्रस्थैः' इति अम०२/९/८५। हेमचन्द्रेण तु स्पष्टमुक्तम् 'तुलाद्यैः पौ (यौ) तवं मानं द्रुवयं कुडुवादिभिः। पाय्यं हस्तादिभिः' इति अभि०चि०४/ २००/८८३ मानप्रभेदाः-(१) उन्मानम्, (२) परिमाणम्, (३) प्रमाणं चेति मानस्य त्रय: प्रभेदाः स्युः। तदुक्तममरस्यामरविवेकविवृत्तौ ऊर्ध्वमानं किलोन्मान, परिमाणं तु सर्वतः। आयामस्तु प्रामणं स्यात्संख्या भिन्नार्थसर्वतः।' इति। . · अमरस्यामरविवेकटीकायाम् ९/८५/२३१ उन्मानपर्यायाः-उन्मानम्, ऊर्ध्वमानम्, तुलामानम् ‘वट्ट' 'वाट' इति च भाषा। परिमाणप०-परिमाणम्, प्रस्थमानम्, सर्वतोमानम। प्रमाणम०-अङ्गुलिमानम्, आयाम:, प्रमाणम्। शास्त्रीयमाने तुलामानभेदा' (१) गुञ्जा, (२) माषः, (३) कर्षः, (४) पलम्, (५) १. तदुक्तं नामलिङ्गानुशासने–'गुञ्जाः पश्चाद्यमाषकः। ते घोडऽशाक्षकोंऽस्त्री पलं कर्षचतुष्टयम्॥ सुवर्णविस्तौ 'हेम्नोऽक्षे' कुरुविस्तस्तु तत्पले।। तुला स्त्रियां पलशतं भार: स्याविंशतिस्तुला।। आचितो दश भाराः स्युः शाकटो भार आचितः। कार्षापण: कार्षिका: स्यात्कार्षिके ताम्रिके पणः।' इति नामलिङ्गानुशासने सुधाव्याख्यायाम् ९/८५,८६,८७,८८। ३३०॥ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः सुवर्णम, (६) कुरुविस्तः, (७) तुला, (८) भारः, (९) आचितः, (१०) शाकटभारः, (११) राजतकर्षः, (१२) ताम्रकर्षश्चैत्येते तुलामानभेदाः स्युः। गुञ्जापर्यायाः-काकचिञ्चा, काकचिञ्चिः, काकचिञ्ची, कृष्णला, गुञ्जा, रक्तिका ‘घुपुंची' इति भाषा। माषप०-माषः, माषक:, हेम, धान्यकः, “मासा' इति भाषा'। तदुक्तम्'दशार्द्धगुञ्ज प्रवदन्ति माषं मासाह्वयैः षोडशभिश्च कर्षम्।' इति लीलावती। 'गुञ्जाभिर्दशभिर्माष: शाणो माषचतुष्टयम्।' इति वैद्यकपरिभाषा। श०चि० पृ ६०१ स्तं०१। ‘षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यका। माषो गुञ्जाभिरष्टाभि: सप्तभिर्वा भवेत्क्वचित्।' इति भावप्रकाशे च ५/६/३०६ कर्षप०-अक्ष:, उदुम्बरम्, करमध्यः, कर्षः, कवलग्रह:, किञ्चित्पाणि: तिन्दुकम् पाणितलम्, पाणिमानिका, पिचुः, विडालपदकम्, षोडशिका, सुवर्णम्, हंसपदम्।' इति। तदुक्तम्___ 'ते षोडशाऽक्षः कर्षोऽस्त्री' इत्यमरसु०व्या०९/८६/३३० भिषजां व्यवहारे ‘कर्षः स्यात्तोलकद्वयम्॥' इति श०चि०२/५१८ अशीतिररक्तिकाः। 'राजनिघुटुमते-'कर्षः स्याद्दशमाषक:।' इति श०चि०१/५१९ 'कोलद्वयं तु कर्षः स्यात्स प्रोक्तः पाणिमानिका। अक्ष: पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्। बिडालपदकं चैव तथा षोडशिका मता। करमध्यो हरपदं सुवर्णं कवलग्रह: उदुम्बरं च पर्यायैः कर्षमेव निगद्यते। इति भावप्रकाश: ५/८,९,३८६। पलपर्यायाः-आम्रम्, कर्षचतुष्टयम्, चतुर्थिका, निकुञ्चकः, पलम्, प्रकुञ्चः, बिल्बम्, मुष्टिः, मुष्टी, षोडशी, सृपाटः। तदुक्तम्'शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका।। प्रकुञ्चः षोडशी बिल्बं पलमेवात्र कीर्त्यते॥ इति भावप्राकशः। ५/११/३८। 'तत्तुशास्त्र तौलकचतुष्टयम्। वैद्यके अष्टतोलकम्। लौकिके साष्टरक्तिद्विमाषकतोलक-त्रितयम्। यथा-पलं तु लौकिकैर्मानैः साष्टरक्तिद्विमाषकम्। तोलकत्रितयं ज्ञेयं ज्योतिषज्ञैः स्मृतिसम्मतम् •न्यासः ५ गुञ्जस =१ माषः। १६ माषा: = १ कर्षः। ४ कर्षाः १ पलम्। सुवर्णस्य कषे १६ माषा: = १ सुवर्णः। ४ सुवर्णाः = १ कुरुविस्तः। १०० पलानि = १ तुला। २०तुला: = १ भारः। .१०भारा: = १ आचितः। १ आचित:-१ शाकटभारः। १६ माषा: = १ राजतकर्षः।,,,, = १ ताम्रकर्ष। For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः इति तिथितत्त्वे।।' पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तिताः। इति श-चि०स्तं १ पृ ९४। सुवर्णप०-विस्तः, सुवर्णम्। अत्राह हेमचन्द्रः'विस्त: सुवर्णो हेम्नोऽक्षे' इत्यभि-चि०३/२०१। ८८४ कुरुविस्तप०-कुरुविस्तः, सुवर्णपलम्। तुलाप०-तुला, पलशतम्। भारप०-भरः, भारः। आचितप०-आचितः, आचितिः, शलाट: शाकट:, भार: शाकटीन:। तदुक्तम् 'कुरुविस्तस्तु तत्पले।। तुला पलशतं तासां विंशत्या भार आचितः। शाकट: शाकटीनश्च शलाटस्ते दशाचितः। इत्यभि०चि०३/२०११८८५ 'आचितो दशभाराः स्युः' इति हलायुधः। 'भारैर्दशभिराचितिः। इति रत्नकोषः।। 'आचित: शकटोन्मेये पलानामयुतद्वये। इति च मेदिनी। इत्यमरस्सु०व्या०९/३३१/८७ राजतकर्षप०-कार्षापणः, कार्षापणकः,कार्षिक:, राजतकर्षः। उक्तञ्च'कार्षापण: कार्षिक: स्यात् ' इत्यमरसु० व्या०९/३३१/८८। ताप्रकर्षप०-ताम्रकर्षः, ताम्रिकः, पण: (पैसा' इ०भा०)। उक्तञ्च'कार्षिके ताम्रिके पण:।' इत्यम०सु०व्या०९/३३१/८८। मागधीयमाने 'तुलामानभेदाः'-(१) त्रसरेणुः, (२) मरीचिः, (३) राजिका, (४) सर्षपः, (५) यवः, (६) गुञ्जा, (७) माषक:, (८) शाणः, (९) कोल:, (१०) कर्षः।। (१) मागधमानमाह भावमिश्र:-'सरेणुर्बुधः प्रोक्तसिंशता परमाणुभिः।। त्रसुरेणुस्तु पर्यायनाम्ना वशी निगद्यते। जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते।। षड्वंशीभिर्मरीचि: स्यात्ताभिः षड्भिश्च राजिका॥ तिसृभी राजिकाभिश्च सर्वपः प्रोच्यते बुधः। यवोऽष्ट सर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्।। षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यको। माश्चतुर्भि: शाण: स्याद्धरण: स: निगद्यते। टङ्कः स एव कथितस्तद्वयं कोल उच्यते। क्षुद्रको वटकश्चैव द्रंक्षणः स निगद्यते।।' इति भावप्रकाश: ५/३८६/३,४,५,६,७/ न्यास:३०परमाणवः = १ त्रसरेणुः। ६ वंश्यः = १ मरीचिः। ६ मरीचयः = १ राजिका। ३ राजिकाः = १ सर्वपः। ८ सर्वपा: = १ यवः। ४ यवा: = १ गुञ्जा। ६ गुञ्जाः = १ माषकः। ४ माषा: = १ शाणः। २ शाणौ = १ कोलः। २ कोलौ = १ कर्षः। For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः त्रसरेणुपर्यायाः-त्रसरेणुः, वंशी। मरीचिप०-किरणः, भानुः, मरीचि:, शेषस्तु रवौ। राजिकाप०-असुरी, कृष्णिका, क्षवः, क्षताभिजननः, राजसर्षपः, राजिका। तदुक्तम्-'क्षवः क्षुताभिजननो राजिका राजसर्षपः। असुरी कृष्णिका चासौ' इत्यभि०चि०३/ १०१/४१८/१९। सर्वपप०-श्वेतसर्षपः, सर्षपः, सिद्धार्थः। तदुक्तम्-'अथ सिद्धार्थः श्वेतसर्षपः 'इत्यभि०चि०४/१२०११८०। यव५०-तीक्ष्णशूकः, यवः, हयप्रियः। तदुक्तम्-'यवो हयप्रियस्तीक्ष्णशूकः' इत्यभि०चि०४/२६८/११७०। शाणपर्यायाः-टङ्कः, धरणः, निष्कः, शाणः, शाणकः। तदुक्तम्-'तै (मापैः) श्चतुर्धिस्तु शाणकः। टङ्कोऽस्त्री धरणम्' इति कल्पद्रौ १९०/ ५१५-१६। कोलप०-कोल:, क्षुद्रकः, द्रक्षण:, वटकः। तदुक्तम्-'शाणद्वयं कोलस्तु द्रंक्षणः। क्षुद्रको वटकः' इति कल्पद्रौ १९०/५१६। कालिङ्गीयमाने तुलामानभेदाः-(१) गौर (श्वेत) सर्षपः, (२) यव:, (३) गुञ्जा, (४) वल्ल: (५) माषः, (६) शाणः, (७) गद्याणकः, (८) कर्षः, (९) पलम्, (१०) कुडवः। शास्त्रीयमाने प्रस्थमानभेदा:'-(१) मुष्टिः, (२) कुडवः, (३) प्रस्थः, (४) आढकः, (१) प्रस्थमानमाहामर:-'अस्त्रियामाढकट्रोणौ खारी वाहो निकुञ्चकः। कुडव: प्रस्थ इत्याद्या: परिमाणार्थकाः पृथक्। (इत्यमरामरविवेकटीकायाम्।९। २३२४८८-९ कुडव इत्येकं पावशेर इति ख्यातस्य।' कुटपः इति मुकुट: कुडवो वा। कुडवप्रमाणन्तु मृद्वेणुकाष्ठलोहादेः पात्रं यच्चतुरङ्गुलम्। विरतीर्ण च तथोच्चं च तन्मानं कुडवं वदेत्। प्रस्थः' इत्येकं शेर इति ख्यातस्य' 'आद्यशब्दाच्छूपभारादिग्रहः।। यदाहुः-पलं प्रकुश्चकं मुष्टिः, कुडवस्तच्चतुष्टम्।। चत्वार: कुडव: प्रस्थश्चतुः प्रस्थं ततथाढकम्।। अष्टाढको भवेद्रोणो द्विद्रोणः शूर्प उच्यतें सार्द्धशूपों भवेत्खारी द्विशूपौ द्रोण्युदाहता।। तमेव भारं जानीयाद्वाहो भारचतुष्टायमिति।' अन्यच्च। अष्टामुष्टिर्भवेत्किञ्चिदष्टौ तु पुष्कलम्। पुष्कलानीति चत्वारि आढक: परिकीर्तितः। चतुराढको भवेद् द्रोण इत्येतन्मानलक्षणम्' इत्युक्तम्॥' इत्यमरस्यामरविवेकटीकायाम् ९/ २३३/८९। न्यास:४ मुष्टयः = १ कुडव: (कुडप:)। ४ कुडवा: = १ प्रस्थः। ४ प्रस्था: = १ आढकः। ४ आढका: = १ द्रोणः। ४ द्रोणा: = १ खारी। ५ खार्यः = १ प्रवर्तः। (प्रवर्तिका)। २०खार्य: = १ वाह: (भविका)। For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ ज्योतिर्विज्ञानशब्दकोषः (५) द्रोणः, (६) शूर्पः, (७) खारी, (८) प्रवर्तिका, (९) वाहः। मुष्टिपर्यायाः- १ मुष्टिः (पु० स्त्री०) मुष्टी, मुचुटि:, मुचुटी, मुस्तुः, संग्राहः। तदुक्तम्सम्पिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुचुट्यपि।' इत्यभि०चि०३/१३७/५९७। मुष्टिवाचकशब्दाः-आम्रम्, चतुर्थिका, निकुञ्चकम्, पलम्, प्रकुञ्चकम्, बिल्वम्, मुष्टिः, षोडशी, सृपाटः। उदमानप०-उदमान:, आढकस्य पञ्चाशत्तमो भागः। तदुक्तम्-'कुल्या स्यादष्टभिद्रोणैद्रोणपादेन चाढकः। अतोऽर्द्धशतिको भाग उदमान उदाहत:।।' इति श०चि०२/३५७। कुडवपर्यायाः-अर्द्धशरावकः, अष्टमानम्, कुटपः, कुडपः, कुडव:, पाद:, प्रस्थतुर्यांशः। 'माणा' इति। 'पौवा' इति च भाषा। प्रस्थप०-कुडवचतुष्टयम्, प्रस्थः, शेटकः, शेरः, सेरः, 'पाथा' इति। 'सेर' इति च भाषा। आढकप०-आढक:, कांस्यपात्रं, चतुःषष्टिपल:, द्रोणचतुर्थांश:, प्रस्थचतुष्टयम्, भाजनम्। द्रोणप०-अर्मणः, आढकचतुष्टयम्, उन्मानम्, कलश:, खारीतुर्यभागः, घटः, द्रोण:, नल्वणः, राशिः। खारीप०-खारः, खारि:, खारिका, खारी, द्रोणचतुष्टयम्, प्रवर्तिकपञ्चमांश:, वाहविंशत्यंशः, षण्ण्वत्यधिका चतुःसहस्रपालिका। प्रवर्त्तप०-खारिपञ्चकम्, प्रवर्त्तः, प्रवर्तिका। वाहप०-खारिविशम्, वाहः। १. मागधीयमाने तुला (प्रस्थ) मानस्य न्यास:२ कर्षों = १ शुक्तिः। २ शुक्ती = १ पलम् । २ पले = १ प्रसृतिः। २ प्रसृती = १ अञ्जलिः। २ अञ्जली = १ मानिका (कुडव:)। २ मानिके = १ प्रस्थः। ४ प्रस्थाः = १ आढकः। ४ आढका: = १ द्रोण:। २ द्रोणौ = १ शूर्पः। २ शूरॊ = १ द्रोणी। ४ द्रोण्यः = १ खारी। २०००पलानां द्विसहस्रं = १ भारः। १०० पलानां शतं = १ तुला। अथवा४ माषा = १ टङ्कः। ४ टङ्काः = १ अक्षः। ४ अक्षा: = १ विल्वम् ४ बिल्वानि = १ कुडवः।। ४ कुडवा: = १ प्रस्थाः ४ प्रस्था: १ आढकः। ४ आढका: = १ राशिः। ४ राशयः = १ गोण्यः। ४ गोण्यः = १ खारि। For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः ६३ मागधीयमाने प्रस्थ मानभेदा:-(१) कर्षः, (२) शुक्तिः, (३) पलम्, (४) प्रसूति: (५) अंजलि:, (६) कुडव:, (७) मानिका, (८) प्रस्थः, (९) आढक:, (१०) द्रोण:, (११) शूर्पः, (१२) द्रोणी, (१३) खारी, (१४) भारः, (१५) तुला, चेति मागधीयमाने प्रस्थमानभेदाः। कर्षपर्यायाः-कर्षः, कोलद्वयम्। शुक्तिप०-अर्द्धपलम्, अष्टमिका, शुक्तिः। प्रसूतिप०-अर्द्धाञ्जलिः, प्रसृतम्, प्रसृति: अञ्जलिप०-अञ्जलिः, अर्द्धशरावकः, अष्टमानम्, कुडवः। मानिकाप०-अष्टपलम्, शरावः। शूर्पप०-कुम्भः, गोणी, चतुःषष्टिशरावकः, भारः, शूर्पः। द्रोणीप०-गोणी, द्रोणी, वाहः। भारप०-पलद्विसहस्रम्, भरः, भारः। तुला प०-तुला, पलशतम्। कालिङ्गीयमाने प्रस्थभेदा:-(१) कुडवः, (२) प्रस्थः, (३) आढकश्चेत्यादयः पूर्ववन्मताः। चतुष्पलैः कुडव: स्यात्। तदुक्तम्-‘चतुष्पलैश्च कुडव: प्रस्थाद्याः पूर्ववन्मताः। इति भावप्रकाशे ५/३८७/२७। उक्त च १. 'स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा। शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका। प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीर्त्यते।।। पलाभ्यां प्रसृतिज्ञेया प्रसृतं च निगद्यते। प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः। अष्टमानं च संज्ञेय: कुडवाभ्यां च मानिका। शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः।। शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थैस्तथाढकः। भाजनं कांस्य पात्रं चतुःषष्टिपलश्च..। सः॥ चतुर्भिराढोण: कलशो नल्वणोऽर्मणः। उन्मानं च घटो राशिदोणपर्यायसंज्ञितः।। द्रोणाभ्यां शूर्पकुम्भौ च चतुः षष्टिशरावकः। शूर्पाभ्यां च भवेद् द्रोणी वाहो गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःसहस्रपलिका षण्णावत्यधिका च सा॥ पलानां द्विसहस्रं च भार एक: प्रकीर्तितः। तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः।। माषटङ्काक्षविल्वानि कुडव: प्रस्थमाढकम्। राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् इति भा. प्र. ५/३८७/१०त: १९ या। २. मतान्तरे तुलामानस्य न्यास:- ३. पुनर्मतान्तरे तुलामानस्य न्यास:४ मुष्टयः = १ कुडवः। ८ मुष्टयः =१ किञ्चित्। ४ कुडवा: = १ प्रस्थः।। ८. किञ्चित् = १ पुष्कलम्। ४.प्रस्था: = १ आढकः। ४ पुष्कलानि = १ आढकः। ८ आढका: = १ द्रोणः। ४ आढका: = १ द्रोणः। २ द्रोणौ = १ शूर्पः। १॥ सार्द्धशूर्पः = १ खारी। ४ भाराः = १ वाहः। For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ ज्योतिर्विज्ञानशब्दकोषः वराटकादीनां नामानि-(१) वराटकः, (२) काकिणी, (३) पणः, (४) द्रम्मः, (५) निष्कः, चेत्येतानि वराटकादीनां नामानि स्युः। वराटकपर्यायाः-कपर्दः, कपर्दकः, पणास्थिकः, वराटः, वराटकः, श्वेतकपर्दकः, हिरण्यः। 'कौडी' इति भाषा। काकिणीप०-काकणि:, काकणी, काकनिः, काकनी, काकिणि:, काकिणी, काकिनिः, काकिनी, एकवराटी, ‘एक कौडी' इति भाषा। पणतुर्याश:, पणपादः, पञ्चगण्डकः, वराटकानां दशकद्वयम्, उदमानचतुर्थभागः, उदमानतुर्यांशः। तदुक्तम् 'पणगण्डकयोस्तुर्य उदमानस्य काकिणी।' इति रुद्रः। रभसस्तु नान्तेष्वप्याह'पणोदमानगण्डानां तुर्यांशोऽपि च काकिनी।' इति सु०व्या०९/४५२। पणप०-कार्षापणः, पणः, वराटकानां विंशतिगण्डकः। द्रम्मप०-द्रम्मः, पणानां षोडषकः। निष्कप०-चतुः सौवर्णिकः, दीनारः, व्यावहारिकरूपकम्, षोडशद्रम्मः। तदुक्तम्'चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः।' इति श०चिं०२/१४३६। (१) वराटकादीनां मानान्याह भास्कर:- 'वराटकानां दशकं द्वयं यत्सा काकिणी ताश्च पणश्चतस्रः। ते षोडश द्रम्म इहावगम्यो द्रम्मैस्तथा षोडषभिश्च निष्कः।।' इति लीलावत्याम्। अपि च ताम्रिक: कार्षिक: पणः। इति याज्ञवल्क्यवचनेन गुङजा: पञ्जाधमाषकः, ते षोडशाक्षः कर्षोऽस्त्री' त्यमरसिंहोक्तेन च अशीतिरक्तिकापरिमितताम्र पणशब्दः सङ्केतितः। स च तावत्संख्यकैर्वराटकैर्लभ्यते इति वराटकेष्वपि तथा व्यवहारः। एतन्मूलकं भविष्यमत्स्यसूक्तयो वचनं यथा 'अशीतिभिर्वराटकैः पण इत्यभिधीयते। तैः षोडशैः पुराणं स्याद्रजतं सप्तभिस्तु तैः।' इति प्रायश्चित्तत्वे।' इति शचि०स्तं०पृ०२०६ (२) अंगुलादीनां मानान्यप्याह भास्कर:'यवोदरैरंगुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुभिः। हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोश: सहस्रद्वितयेन तेषाम्॥ स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंश:।' इति लीलावत्याम्। अनेन विधिना द्वात्रिंशत्सहस्रहस्तयोंजनमानं ज्ञेयम्। मानशाखे तु षोडशसहस्रहस्तैर्योजनमुक्तम्। तद्यथा 'द्वादशांगुलिक: शंकुस्तद्वयं तु शयः स्मृतः। तच्चतुष्कं धनुः सहसिकः। तक्चतुष्कं योजनं स्यात् ' इति श०चिं०१/४ न्यास:२०वराटका: = १ काकिणी। ४ काकिण्यः = १ पणः। १६ पणा: = १ द्रम्मः। १६ द्रम्मा: = १ निष्कः। For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः अङ्गुलमानभेदाः-(१) रज: (स्), (२) परमाणुः, (३) त्रसरेणुः, (४) ध्वंसी (वंशी), (५) बालाग्रम्, (६) लिक्षा, (७) यूका, (८) यवः, (९) अङ्गुलम्, (१०) वितस्तिः, (११) हस्तः, (१२) चापः, (दण्डः), (१३) क्रोश:, (१४) योजनम्। रजःपर्याया:-धुलिः, धूली, पांशुः, पांसुः, रज: (स्), रेणुः। ध्वंसीप -त्रसरेणुः, ध्वंसी, वंशी। वालाग्रप०-कचाग्रम् बालाग्रम्, त्रसरेण्वष्टकम्। लिक्षाप०-यूकाण्ड:, रिक्षा, लिछा, लिक्षा, लिक्षिका। यूकाप०-केशकीट:, यूका, षट्पदी। (१) उक्तञ्च'जालान्तरगते भानौ यत्सूक्ष्मं दृव्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते।' इति। वैद्यकपरिभाषया त्रिंशतपरमाणुपरिमाणं ध्वंसी। 'जालान्तरगते सूर्यकरे ध्वं (वं) सी (शी) विलोक्यों सरेणुस्तु विज्ञेयस्त्रिंशता परमाणुभिः॥' इति श०चि०२/१२२० मनुस्मृतौ तु–'त्रसरेणवोऽष्टौ विज्ञेया लिक्षका परिमाणत:।' इति मनुः। इति श०चिं०१/ १५६। अपि च–'जालान्तरगते भानौ यच्चाणुर्दश्यते रजः। तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषड्भिश्च सर्षपः।। इति श०चिं०१/१५६। अस्य न्यास: यथा६ षड्भिः परमाणुभिः = १ त्रसरेणुः। ८ त्रसरेणुभिः = १ कचाग्रम्। ८ कचाः = १ लिक्षा। ८ लिक्षाभिः = १ यूका। ८ यूकाभिः = १ यवः। ८ यवोदरैः = १ अङ्गुलम्। १२ अंगुलैः = १ वितस्ति: (शंकु:)। २ वितस्तिभ्यां वा २४ अंगुलैः = १ हस्त: (किष्कु:) २ हस्ताभ्यां = १ गज: (हस्तद्वयं)। ४ हस्तैः = १ चापः (दण्ड:)। १०हस्तैः = १वंशः। ४००० चतुःसहस्रर्हस्तैः = १ नल्वः। २०००द्विसहस्रमितैर्धनुभिः = १ क्रोशः। २ द्वाभ्यां क्रोशाभ्यां = १ गव्यूतिः। ४ चतु:क्रोश्या = १ योजनम्। मतान्तरे तु१ रजः = १ परमाणुः। ३० परमाणुः = १ त्रसरेणुः। ८ त्रसरेणवः = १ लिक्षा। पुनर्मतान्तरे१ परमाणुः = १ रजः। ४ परमाणवः = १ लिक्षा। ५ लिक्षाः = १ सर्षपः। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ ज्योतिर्विज्ञानशब्दकोषः यवप०-अश्वप्रियः, तीक्ष्णशूकः, यवः। इह षड्भिौरसर्षपैः परिमितं यवपरिमाणमुक्त मनुना–'सर्षपाः षड्यवो मध्यः' मध्यो न स्थूलो नापि सूक्ष्मो यवो भवतीत्यर्थः।। अपि च'जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः। तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषभिश्च सर्षपः। षट्सर्षपैर्यवस्त्वेको गुञ्जका तु यवैत्रिभिः।' इति श०चिं०१/१५। अङ्गलप०-अंगुलम्, शंकुद्वादशभागः, हस्तचतुर्विंशत्यंशः, अष्टसंख्ययवोदरमानम्। तदुक्तम्-अष्टभिस्तैर्भवेज्ज्यैष्ठं मध्यमं सप्तभिर्यवैः, कन्यस षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम। इति। मानं तु पावेन-'षड्यवाः पार्श्वसम्मिता:।' इति कात्यायनदर्शनात्। इति श०चि०१/ २५/ वितस्तिप०-कनिष्ठया सह विततोऽङ्गुष्ठः, द्वादशांगुलपरिमाणम्, वितस्ति:, हस्तार्द्धम्, शंकुतुल्यम्, 'वालिस्त' इति भाषा। हस्तप०-कर:, किष्कुः, पञ्चशाखः, पाणिः, शयः, हस्तः। 'हाथ' इति भाषा। ___ तदुक्तम्-'यवानां तण्डुलैरेकमंगुलं चाष्टभिर्भवेत्।। अदीर्घयोजितैर्हस्तश्चतुर्विंशद्भिरंगुलैः। इति कालिकापुराणैः, इति श०चि०२/१००२। गजप०-गजः, हस्तद्वयम्, षट्त्रिंशदंगुलपरिमितम्। चापप०-चापः, धनुः, मतान्तरे तु 'दण्ड:'। तदुक्तम्-'चतुर्विंशांगुलो हस्तस्तच्चतुष्कं धनुः स्मृतम्।' इति श०चिं०१/१२८९ वंशप०-वंशः, हस्तदशकम्, 'वाँस' इति भाषा। उक्तं च–'तथा कराणां दशकेन वंशः।' इति लीलावत्याम्। नल्वप०-किष्कुचतुःशतम्, नल्व:, हस्तचतु:शतम्। उक्तं च-नल्व: किष्कुचतुःशतम्। इत्यमरः १८/११६ अम०सु०व्या० कात्यस्तु' 'नल्व' हस्तशतम् ' इत्याह। भट्टक्षीरस्वामी तु 'नल्वं विंशहस्तशतम् ' इति दर्शितवान्। मुकुटस्तु'नल्वो विशं हस्तशतम् ' इति च दर्शितवान् इत्यमर सु०व्या०टिप्पण्याम् १८/११६ क्रोशप०-क्रोश:, क्रोशम्, क्रोशी, दण्डसहस्रद्वितयम्, सहस्रधनुः, 'कोस' इति भाषा। उक्तं च-धन्वन्तरं सहस्रं तु क्रोशः' इति वाचस्पति: इत्यमरसु०व्या०२/१/११५/ १८। 'स्यादङ्गुलं तैदशभिर्वितस्तिस्तद्युगेन च। हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः। द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुत पुनः। गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि।' इति कल्पद्रौ २०/१०३। गव्यूतिःप०-क्रोशद्वयम्, क्रोशयुगम्, गव्या, गव्यूतम्, गव्यूतिः, गोमतम्, गोरुतम्, द्विसहस्रधनुः। 'दो कोस' इति भाषा। For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः ६७ उक्तं च-'गव्यूति: स्त्री क्रोशयुगम् ' इत्यमरः। सु०व्या०२/१/११५/१८ 'धन्वन्तरसहस्र तु क्रोशः क्रोशद्वयं पुनः। गव्यतं स्त्री तु गव्यूतिगोरुतं गोमतं च तत्।' इति वाचस्पतिः। धनुर्हस्तचुष्टयम्। द्वाभ्यां धनुः सहस्राभ्यां गव्यूति: पुंसि भाषितः। इति शब्दार्णवः इत्यमरसु०व्या०२/१/११६/१८। योजनप०-चतुः क्रोशी, क्रोशचतुष्टयम्, योजनम्। उक्तं च–' योजनं परमात्मनि। चतुष्क्रोश्यां च योगे च'। इति मेदिन्याम् ९१/११-१२। दिनमानपर्यायाः-अहर्मितिः दिनप्रमाणम्, दिनमानम्, दिनमिति:, दिवसप्रमाणम्, दिवसमानम्, दिवसमितिः, धुप्रमाणम्, घुमानम्, धुमिति:, वासरप्रमाणम्, वासरमानम्, वासरमितिः। दिनार्द्धप०-अहर्दलम्, घस्रार्द्धम्, दिनखण्डम्, दिनदलम्, दिनशकलम्, दिनार्द्धम्, दिवसखण्डम्, दिवसदलम्, दिवसशकलम् दिवसार्द्धम्, वासरखण्डम्, वासरदलम्, वासरशकलम्, वासरार्द्धम्। रात्रिमानप०-रजनीप्रमाणम्, रजनीमानम्, रजनीमिति: रात्रिप्रमाणम्, रात्रिमानम्, रात्रिमिति:, निशाप्रमाणम्, निशामानम्, निशामिति:, शर्वरीमानम् तमीमानम्। अर्द्धरात्रिमानप०–अर्द्धरात्र:, निशीथः, निशीथमानम्। राज्यद्धप०-निशाखण्डम्, निशादलम्, निशार्द्धम्, निशाशकलम्, रात्रिखण्डम्, रात्रिदलम्, रात्रिशकलम्, रात्र्यर्द्धम्, शर्वरीखण्डम्, शर्वरीदलम्, शर्वरीशकलम्, शर्वर्यर्द्धम्। कालप०-अनेहा, काल:, दिष्टः, शेषस्तु कालवगें। कालमानप०-अनेहोमानम्, कालमानम्, दिष्टमितिः, समयप्रमाणम्। कालभेदौ-(१) मूर्तः, (२) अमूर्तश्चेत्येतौ कालस्य द्वौ भेदौ स्याताम्। तदुक्तम्-'प्राणादिः कथितो मूर्तस्त्र्युट्याद्योऽमूर्तसंज्ञक:'। इति सूर्यसिद्धान्ते १/११।। कालप्रभेदाः-(१) ब्राह्मम, (२) दैवम्, (३) मानवं चैते कालस्य त्रय: प्रभेदाः स्युः। मूर्त्तकालभेदाः।-(१) निमेष:, (२) काष्ठा, (३) कला, (४) घटिका, (५) मुहूर्तः, (६) दिनम् (नाक्षत्रम्), चैते मूर्तकालस्य षड्भेदाः स्युः। (१) मूर्तकालभेदानां न्यास:१८ निमेषैः = १ काष्ठा। ३०काष्ठाभिः = १ कला। ३०कलाभिः = १ घटिका। २ घटिकाभ्यां = १ मुहूर्तः। ३० मुहूर्ते: = १ दिनम् (नाक्षत्रम्)। मूर्त्तकालान्यभेदानां न्यास:१०गुर्वक्षरैः = १ असुः (प्राण:) ६ असुभिः = १ पलम्। ६० पलैः = १ घटी। ६०घटीभिः = १ दिनम् (नाक्षत्रम्) ३०दिनैः = १ मासः। १२ मासैः = १ वर्षम्। For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ ज्योतिर्विज्ञानशब्दकोषः मूर्त्तकालस्यान्यभेदाः-(१) गुर्वक्षरम्, (२) असुः, (३) पलम्,(४) घटी, (५) क्षणः, (६) दिनम् (नाक्षत्रम्), (७) मास:, (८) वर्षम्, चैते मूर्तकालस्यान्यभेदाः स्युः। तदुक्तम्-'योऽक्ष्णोनिमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्ता। त्रुटिर्निमेषैधृतिभिश्च काष्ठा तत्रिंशता सद्गणकैः कलोक्ता।। त्रिंशत्कलाऽऽी घटिका क्षण: स्यानाडीद्वयं तैः खगुणैर्दिनं च। गुर्वक्षरैः खेन्दमितैरसस्तैः षड्भिः पलं तैर्घटिकाखषडिभः। स्याद्वा घटीषष्टिरह; खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम्।। इति सिद्धान्तशिरोमणौ। अपि च–'षड्भिः प्राणैर्विनाडी स्यात्तत्वष्ट्या नाडिका स्मृता। नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्। तत्रिंशता भवेन्मासः, इति। मासै‘दशभिर्वर्ष दिव्यं तदह उच्यते। इति च-सू. सि. १/११,१२,१३। मासभेदाः-(१) चान्द्रः, (२) सौरः, (३) सावनः (४) नाक्षत्र: (आर्भः) चैते मासस्य चत्वारो भेदाः स्युः। तदुक्तम्-'दर्शावधिं मासमुशन्ति चान्द्रं सौरं तथा भास्करराशिचारात्। त्रिंशद्दिनं सावनसंज्ञमार्या नाक्षत्रमिन्दोभंगणाश्रयाच्चा' इति ग्रन्थान्तरे। 'तत्रिंशता भवेन्मास: सावनोऽकोंदयैस्तथा। ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते। मासैदशभिर्वर्ष दिव्यं तदह उच्यते। इति च सू. सि. १/१२,१३। चान्द्रमासभेदौ-(१) दर्शान्त:, (२) पूर्णिमान्तश्चैतौ चान्द्रमासस्य द्वौ भेदौ स्याताम्। तदुक्तम्-'चान्द्रस्तु द्विविधो मासो दर्शान्त: पूर्णिमान्तिमः। देवार्थे पौर्णमास्यन्तो दर्शान्तः पितृकर्मणि' इति ग्रन्थान्तरे। वर्षभेदाः-(१) ब्राह्मम्, (२) दिव्यम् (दैवम्), (३) पित्र्यम्, (पैत्रम्) (४) प्राजापत्यम् (मानवम्), (५) गौरवम् (बार्हस्पत्यं, जैवम्), (६) सौरम्, (७) सावनम्, (८) चान्द्रम् (ऐन्दवम्), (९) आर्भम् (नाक्षत्रम्), चैतानि वर्षाणां नवमानानि स्युः। तदुक्तम्-'ब्राह्यं दिव्यं तथा पित्र्यं प्राजापत्यं (मानवं) गुरोस्तथा (जैवम्)। सौरं च सावनं चान्द्रमाक्षं मानानि वै नवा' इति सू. सि. अपि च- एवं पृथङ्मानव-दैव-जैव-पैत्रा-ऽऽक्ष-सौरे-न्दव-सावनानि। ब्राह्यं च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात्। ज्ञेयं विमित्रं तु मनुष्यमानं मानैश्चतुभिर्व्यवहारवृत्तेः। एवं सौरचान्द्र-सावन-नाक्षत्रमानैश्चतुर्भिरभिर्मिश्रितैर्मनुष्यमानं ज्ञेयम् इति सि. शि.। For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ मानसर्गः तत्रैव सौरादिमासप्रयोजनमुक्तम्'वर्षायनर्तुयुगपूर्वमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात्। यत्कृच्छ्रसूतकचिकित्सितवासराद्यं तत्सावनाच्च घटिकादिकमार्भमानात्।' इति सि. शि.। प्राजापत्यब्राह्ममानयोनिमित्थम्'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्। न तत्र धुनिशोभेंदो ब्राह्यं कल्पस्ततो नृणाम्। इति सू. सि.। इह ग्रहगणिते 'विकलादिसंज्ञा:-(१) विकला, (२) कला, (३) अंश: (भागः), 'त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते।' इति श. चि. २/४२०। (४) राशि:, (५) भगणश्चैता विकलादिसंज्ञाः स्युः। __ अत्र कलौ शककारकनृप'नामानि–(१) युधिष्ठिरः, (२) विक्रमः, (३) शालिवाहन:, (१) विकलादिसंज्ञाक्रममाह भास्कर:-क्षेत्रे समाद्येन समाविभागाः स्युश्चक्रराश्यशकलाविलिप्ता:।' इति सिद्धान्तशिरोमणौ। (१) विकलादिसंज्ञामान न्यास:६०विकला: = १ कला। ६०कला: = १ अंश:। ३०अंशा: = १ राशिः। १२ राशयः = १ चक्रम्। उक्तं च-. 'विकलानां कला षष्टया तत्वष्ट्या भाग उच्यते। तत्रिंशता भवेद्राशिभंगणो द्वादशैव ते' इति सू०सि०१/२८॥ (२) शककारकनृपाणा मानानां न्यास:नृपतयः तद्वर्षाणि(१) युधिष्ठिर: ३०४४ (२) विक्रम: १३५ (३) शालिवाहन: १८००० (४)विजयाभिनन्दनः १०००० (५) नागार्जुन: ४००००० (६) कल्कि : ८२१ ४३२००० शेष पृष्ठ ७० पर For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० ज्योतिर्विज्ञानशब्दकोषः (४) विजयाभिनन्दनः, (५) नागार्जुन:, (६) कल्किश्चैते कलौ षट् शक (संवत्सर) कर्तारो नृपतयः स्युः। युगना'मानि-(१) सत्यम्, (२) त्रेता, (३) द्वापरः, (४) कलि-श्चैतानि चत्वारि युगानि स्युः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुनाः __ डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे मानसर्गः षष्ठः ॥६॥ गणनादिसर्गः-७ अङ्कवाचकशब्दाः-अङ्कः, एकद्व्यादिः, संख्या। अङ्कभेदाः-(१) एकः, एका, एकम्। (२) द्वौ, द्वे, द्वे। (३) त्रयः, तिस्रः, त्रीणि। (४) चत्वारः, चतस्रः, चतुर। (५) पञ्च (अन्) (त्रि.ब.)। (६) षट् (ए) (त्रि. न.) (७) सप्त उक्तं चयुधिष्ठिरो विक्रमशालिवाहनौ, ततस्तु राजा विजयाभिनन्दनः। ततस्तु नागार्जुनकल्किभूपतिः, कलौ षडेते शककारका नृपाः। क्रमादमीषां कृतवेदखाग्नयः, शरत्रिचन्द्रा: खखखाष्टभूमयः। ततोऽयुतं लक्षचुष्टयं च कुदस्रनागा: शकमानवत्सरा:।' इति ज्योतिर्विदाभरणे। (१) युगमानानां न्यास: ४३२००० वर्षे = कलियुगम्। ८६४०००,, = द्वापरयुगम्। १२९६०००,, = त्रेतायुगम्। १७२८०००,, सत्ययुगम्। ४३२००००,, = चतुयुगम्। ७१ महायुगैः = १ मन्वन्तरम्। ३०६७२०००० सौरवर्षैः = १मन्वन्तरम्। उक्तं च 'युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते।' इति सू०सि० १/१८ (२) जैमिनीये जातकशास्त्रे संख्याद्योतनार्थ सङ्केतमाह यथा'क, ट, प, य, वर्गभवैरिह, पिण्डान्त्यैरक्षरैरङ्काः। निञ्यचि शून्यं ज्ञेयं, तथा स्वरे केवले कथितम्॥' इति जै. टी.। अस्यार्थ: काद्या: ९, टाद्याः ९ पाद्या: ५, याद्या: ८, यथा-१ क, २ ख, ३ ग, ४ घ, ५ ङ, ६ च, ७ छ, ८ (शेष पृष्ट ७१ पर) For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः (अन्) (त्रि. ब.), (८) अष्ट (अन्) (त्रि. ब.)। (९) नव (अन्) (त्रि. ब.) इत्येतेऽङ्कानां नवभेदा: सन्ति। संख्याप०-संख्या (स्त्री), संख्यातम् (न.), संख्यानम् (न.)। संख्याभेदौ-(१) गणना, (२) अङ्कश्चैतौ संख्याया द्वौ भेदौ स्याताम्। गणनापर्यायाः-अङ्कगणितम् (न.) गणनम् (न.), गणना (स्त्री), गणितम् (न.), परिग (७० पृष्ठ से) ज, ९ झा। १८, २ ठ, ३ ड, ४ ढ, ५ ण, ६ त, ७ थ, ८ द, ९ ध।। १ प, २ फ, ३ ब, ४ भ, ५ मा १ य, २ र, ३ ल, ४ व, ५श, ६ ष, ७ स, ८ ह।। इत्यक्षरसंख्याविन्यासः। इहास्मिन् शास्त्रे वर्गभवैः कादिवर्गोत्पन्नः पिण्डानां यौगिकशब्दानां यानि अन्त्यानि अक्षराणि तैरका: बोध्या:।। नि = नकारः, त्रि= अकार:, अचि अकारादिस्वरे च शून्यं ज्ञेयम्। यत्र केवले स्वरे वर्णयोगरहिते स्वरे तत्रैव तथा (शून्य) कथितमुक्तमित्यर्थः। उदाहरणं प्रदर्शयति 'देवा ४९, धवो ४९, धीग ३९, वश ५४, स्तमौ ५६, रमा ५२, धूलि: ३९ क्रमादुष्णकरादिबिन्दवः। सालोलसंख्या ३३७ समुदायबिन्दवः इति जातकपारिजाते १०/२ यथा-दकारोऽष्टौ, वकारश्चत्वारः अत्रापि अङ्कानां वामतो गतिः' इति: परिभाषया जाता अष्टचत्वारिंशन्मिता रविबिन्दवः, एवमन्येऽपि ज्ञेयाः। महासिद्धान्ते तु संख्याद्योतनाथ सङ्केतमाह--- 'रूपात् क, ट, प, य, पूर्वा, वर्णा वर्णक्रमाद् भवन्त्यङ्काः। अनौ शून्यं प्रथमार्थे, आ छेदे, ऐ तृतीया।।१।। इति।। अस्यार्थ: 'क, ट, प, य पूर्वा वर्णा वर्णक्रमादक्षरक्रमादेकत अङ्का भवन्ति। क, का कि ... क् इत्यादिभिरेकः। ख खा, खि ......... ख् इत्यादिभिर्ती इत्यादि। अत्र व्यञ्जनेषु स्वराणां योगेन संख्यायां न भेदो भवतीति ज्ञेयम्। यथा-क = का = कि = ........, = १४ अत्रैतदुक्तं भवति। अत्र प्रथमो वर्ग:-क ख ग घ ङ च छ ज झ ञ। द्वितीयो वर्ग:-ट ठ ड ढ ण त थ द ध न। तृतीयो वर्ग:-प फ ब भ मा चतुर्थों वर्ग:-य र ल व श ष स ह। एवमत्र वर्णक्रमतोऽङ्काः वर्गाक्षरैः क्रमेण च शतस्थानीय-दशस्थानीयैकस्थानीयेत्यादिदक्षिणक्रमेण संख्या भवन्ति। 'अङ्कानां वामतो गति:' इहैषा परिभाषा नादरणीया। ञ् नौ वर्णी शून्यद्योतको स्तः। पदविग्रहे तु आ प्रथमाबहुवचनविभक्त्यर्थे। ऐ च तृतीयाबहुवचनविभक्त्यर्थ बोध्या न 'आः' 'ऐः' इति। (१) गिनती। ६ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ ज्योतिर्विज्ञानशब्दकोषः णनम् (न.), परिगणना (स्त्री.) परिगणितम् (न.), संख्या (स्त्री), संख्यानम् (न.)। अङ्कगणितभेदौ–(१) व्यक्तगणितम् (पाटी-गणितम्), (२) अव्यक्तगणितम् (बीजगणितं रेखागणितं च), इत्येतौ अङ्कगणितस्य द्वौ भेदौ, स्याताम्। गणितपर्यायाः-कृतसंख्यकम्, गणित:, परिगणितः, संख्यान:, संख्यावत् (मतु.) ! एते त्रिलिङ्गाः स्युः। संख्येय (गण्य) प०-गणनीयः, गणितव्यः, गणेयः, गण्यः, परिगणनीयः, परिगणितव्यः, परिगण्यः, संख्यातुमर्हः, संख्यातुं योग्य:, संख्यायोग्य:, संख्येयः। एते त्रिलिङ्गाः स्युः। संख्येयम् = द्रव्यम्, 'अत्राहामरसिंह:...............संख्या, संख्येये ह्यादश त्रिषु। विंशत्याद्याः सदैकत्वे सर्वा: संख्येयसंख्ययोः १/२, ९, ८३। संख्यार्थे द्विबहुत्वे स्त-स्तास्तु चानवते: स्त्रियः। पंक्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम्। २, ९, ८४ इति। अस्यार्थ: आदश दशशब्दमभिवाप्य। आङ्मर्यादाभिविध्योरित्यव्ययीभावः। 'नपुंसकादन्यत्रस्याम्' इति पक्षे टच न। एकादिका नवदशपर्य्यन्ता: संख्या: संख्येये त्रिलिङ्गा च। तेन संख्यासंख्येययोः समानाधिकरण्येन वृत्तिः। यथा-एक: पट:। एका शाटी। एकं वस्त्रम्। हि शब्दोऽवधारणे, संख्येय एव, न तु संख्यायामित्यर्थः। तेन एको विप्र इत्यादि भवति न तु विप्रस्यैक इत्यादि।' 'किन्तु' 'द्वयेकयोर्द्विवचनैकवचन' इति सूत्रे व्येकयोरितिनिर्देशात् संख्यामात्रेऽपि सम्भवः। तेन घटानां पञ्चेत्यपि स्यादिति सुभूतिः। 'वार्ताकुरेषा गुणसप्तयुक्ते'ति वैद्यकं च सङ्गच्छते। विंशतिराद्या या शतान्ता: संख्याः, संख्येयसंख्ययोर्वर्तन्ते, एकवचनान्ताश्च, यथा-विंशतिर्गावः, गवां विशंतिः। विंशत्यादीनां यदा संख्यार्थस्तदा द्विवचनबहुवचनेऽपि स्तः। यथा-वे विंशति गाव:, गवां वा तिस्रो विंशतय इति। तासु विंशत्या नवतिमभिव्याप्य स्त्रीलिङ्गाः। भिन्नलिङ्गेनापि समानाधिकरण्ये स्त्रीलिङ्गाः। यथा-विंशत्या पुरुषैः कृतम्। विशंति: कुण्डानीति। इति सुखानन्दनाथः। श.चिं. २-६८५। १-६८६। भाष्येऽपि ‘आदशभ्य: संख्या संख्येये वर्तते। ऊर्ध्वं संख्याने संख्येये च' इति। विशंति: पटाः। विंशतिः पटानाम्। शतं गावः॥ शतं गवाम् - इति क्षीरस्वामी। विंशत्याद्यास्तु संख्याशब्दा एकत्वे वर्तमाना: संख्येये संख्याने च वर्तन्ते। यथा-विंशतिर्घटां, विशतिर्घटानाम्। शतं गाव:, शतं गवाम् ' इति। यदाह वाचस्पति:-'ऊनविंशत्यादिकास्तु सर्वाः संख्येयसंख्ययोः' इति-इति हेमचन्द्राचार्यः। पंक्तेर्दशगुणोत्तरं क्रमात् शतसहस्रादि विज्ञेयम्। यथा-एकं दशगुणितं पंक्तिरुच्यते, दशपंक्तयः शतम्, दशशतानि सहस्रम्, दशसहस्राण्ययुतमित्यादि ज्ञेयम्। अ. सु. व्या. टि. ८३-३२९। यथा हि लीलावत्याम् For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३ गणनादिसर्गः एक-दश-शत-सहस्रा-युत-लक्ष-प्रत्युत-कोटयः क्रमशः। अर्बुद-मब्जं खर्व-निखर्व महापद्य-शङ्कवस्तस्मात्।। जलधि-श्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञा। संख्यायाः स्थानानां व्यवहारार्थं कृता पूर्वैः।। इति ली०व०। संख्यास्थानभेदाः-(१) एकम, (२) दश, (३) शतम् (दशदशकम्), (४) सहस्रम् (दशशतानि), (५) अयुतम् (दशसहस्राणि), (६) लक्षम् (शतसहस्राणि), (७) प्रयुतम् (दशलक्षाणि), (८) कोटिः (शतलक्षाणि), (९) अर्बुदम् (दशकोटयः), (१०) अब्जम् (शतकोटयः), (११) खर्वम् (दशाब्जानि), (१२) निखर्वम् (शताब्जानि), (१३) महापय् (दशनिखर्वाणि), (१४) शङ्खः (शतनिखर्वाणि), (१५) जलधि:, (दशशङ्कव:), (१६) अन्त्यकम् (शतशङ्कव:), (१७) मध्यम् (दशान्त्यकानि), (१८) परार्द्धम् (शतान्त्यकानि),। इति। संख्याभेदाः-(१) एकः, एका, एकम्, (२) द्वौ, द्वे, द्वे (३) त्रयः, तिस्रः, त्रीणिं (४) चत्वारः, चतस्रः, चत्वारि, (५) पञ्च, (६) षट् (५), (७) सप्त, (८) अष्ट, (९) नव, (१०) दश, (११) सप्तदश, (१८) अष्टादश, (१९) नवदश (ऊनविशतिः), इह पञ्चतो नवदशान्ता: संख्या: अन्नन्ताः त्रिलिङ्गाः स्युः। अत ऊर्ध्वः सर्वा नवनवत्यन्ता: संख्या: स्त्रीषु वर्तन्ते। यथा-(२०) विंशतिः, (२१) एकविंशतिः, (२२) द्वाविंशतिः, (२३) त्रयोविंशतिः, (२४) चतुर्विंशतिः, (२५) पञ्चविंशतिः, (२६) षड्विंशतिः, (२७) सप्तविंशतिः, (२८) अष्टाविंशतिः, (२९) नवविंशतिः (ऊनत्रिंशत्), (३०) त्रिंशत्, (३१) एकत्रिंशत्, (३२) द्वात्रिंशत्, (३३) त्रयस्त्रिंशत्, (३४) चतुस्त्रिंशत्, (३५) पञ्चत्रिंशत्, (३६) षट्त्रिंशत्, (३७) सप्तत्रिंशत्, (३८) (अष्टत्रिंशत्), (३९) नवत्रिंशत् (ऊनचत्वारिंशत्), (४०) चत्वारिंशत्, (४१) एकचत्वारिंशत्, (४२) द्वि (द्वा) चत्वारिंशत्, (४३) त्रयश्चत्वारिंशत्, (४४) चतुश्चत्वारिंशत्, (४५) पञ्चचत्वारिंशत् (४६) षट्चत्वारिंशत्, (४७) सप्तचत्वरिंशत्, (४८) अष्टचत्वारिंशत्, (४९) नवचत्वारिंशत् (ऊनपञ्चाशत्), (५०) पञ्चाशत्, (५१) एकपञ्चाशत्, (५२) द्वि (द्वा) पञ्चाशत्, (५३) त्रयःपञ्चाशत्, (५४) चतुःपञ्चाशत्, (५५) पञ्चपञ्चाशत्, (५६) षट्पञ्चाशत्, (५७) सप्तपञ्चाशत्, (५८) अष्टपञ्चाशत्, (५९) नवपञ्चाशत् (ऊनषष्टिः), (६०) षष्टिः, (६१) एकषष्टिः, (६२) द्वि (द्वा) षष्टिः, (६३) वय: षष्टिः, (६४) चतुःषष्टिः, (६५) पञ्चषष्टिः, (६६) षट्षष्टिः, (६७) सप्तषष्टिः, (६८) अष्टषष्टिः, (६९) नवषष्टिः (ऊनसप्ततिः), (७०) सप्ततिः, (७१) एकसप्ततिः, (७२) द्वि (द्वा) सप्ततिः, (७३) त्रयःसप्ततिः, (७४) चतुः सप्ततिः, (७५) पञ्चसप्ततिः, (७६) For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ ज्योतिर्विज्ञानशब्दकोषः षट्सप्ततिः, (७७) सप्तसप्ततिः, (७८) अष्टसप्ततिः, (७९) नवसप्ततिः (ऊनाशीतिः), (८०) अशीतिः, (८१) एकाशीतिः, (८२) व्य (द्वा) शीतिः, (८३) त्रयोऽशीतिः, (८४) चतुरशीतिः, (८५) पञ्चाशीतिः, (८६) षडशीतिः, (८७) सप्ताशीतिः, (८८) अष्टाशीतिः, (८९) नवाशीतिः (ऊननवतिः), (९०) नवतिः, (९१) एकनवतिः (९२) द्वि (द्वा) नवतिः, (९३) त्रयोनवतिः, (९४) चतुर्णवतिः, (९५) पञ्चनवतिः, (९६) षण्णवतिः, (९७) सप्तनवतिः (९८) अष्टनवतिः, (९९) नवनवतिः (ऊनशतम्), (१००) शतम्, इति। शून्यपर्यायाः-पूर्णम्, बिन्दुः, शून्यम्। शून्यवाचकशब्दः-आकाशनाम'। एकपर्याय:-एक: (पु०) एका (स्री), एकम् (न०)। एकवाचकशब्दाः-इन्द्रहस्तिनाम, इन्द्राश्वनाम, उक्ता (स्त्री०) (छन्दोजातिविशेष:), गणेशदन्तनाम, चन्द्रकः, चन्द्रनाम, पृथ्वीनाम, ब्रह्म (अन्) (न०), रूपम् (न०) शाली (इन्) (त्रि०), शुक्राक्षिनाम, चैते शब्दा एकवाचका विज्ञेयाः। द्विपर्यायाः-द्वौ (पु०), द्वे (स्त्री०), द्वे (न०), द्वयम्, द्विकम्, द्वितयम्, एते त्रिलिङ्गाः। द्विवाचकशब्दाः-ओष्ठौ, कर्णौ चरणौ, दस्रौ, नयने, बाहू, स्तनौ, हस्तौ चेत्येषां नामानि। अत्युक्ता (स्त्री०) (छन्दोजातिविशेष:), असिधारे, इन्द्राग्नी, उभौ, जकुटे, द्वन्द्वे, द्वैते, यात्मकम्, नदीकूले, नारदपर्वतो, पक्षी, भार्यापत्नी, यमले, यमे, यमौ, यामले, युग्मे, रामनन्दनौ, सहचरौ, चेत्येते द्विवाचकशब्दा बोध्याः। त्रिपर्यायाः-त्रयः (पुं०ब०), तिस्रः (स्त्री०ब०), त्रीणि (न०ब०), त्रयम्, त्रिकम्, त्रितयम्, एते क्लीबलिङ्गाः। त्रिवाचकशब्दाः-अनलाख्या, कालाख्या, क्रमाः, गङ्गामार्गाः, गुणाः, ग्रामाः, त्रिपुष्करा:, पुरः, पुराणि, भुवनानि, मध्या (स्त्री०) छन्दोजातिविशेषः, रामाः, लोकाख्या, विष्णुक्रमाः, शिवनयनाख्या, चेत्येते त्रिवाचकाः शब्दाः। त्रिपुष्करभेदाः-(१) भद्रातिथयः, क्रूरवारा:, (३) त्रिपादनक्षत्राणि, चैते त्रिपुस्करा: स्युः। चतुःपर्यायाः-चत्वारः (पुं०ब०) चतस्र: (स्त्री०), चत्वारि (न०ब०), द्विकृति: (स्त्री०), द्विद्विकम्, (न०), द्विवर्गः, (पु०), चतुष्कम् (त्रि०)। १. आख्या, नाम, संज्ञा इत्यादयो नामपर्याया येषां स्युस्तेषां सवें पर्यायास्ततसंख्या नामानि ज्ञेयानि। येषां शब्दानामन्ते नामपर्याया न स्युस्ते केवलं तत्संख्यावाचका बोध्या:।' इति। For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः चतुर्वाचकशब्दाः अब्धिसंज्ञा' (नाम), अश्रमा:२, उपाया: २, ऐरावतदन्तनाम, कृताः, कृतायाः (उभौ द्यूतक्रीडासाधनीभूताऽक्षशब्दितस्य चतुरङ्कभागः' इति श०चि०) जातयः (वर्णाः), प्रतिष्ठा (स्त्री०) (छन्दोजातिविशेषः), ब्रह्ममुखनाम्, यामनाम, युगानि, वेदाख्या, सुखभाव:, सेनाङ्गानि, हरिबाहवश्चेत्येते चतुर्वाचकाः, शब्दाः स्युः। पञ्चपर्यायौपञ्च (अन्) अस्य त्रिषु लिङ्गेषु त्रिषु वचनेषु च समानरूपाणि, पञ्चकम् (त्रि०)। अत्राह यादव:'घट्सज्ञा युष्म-दस्म-च्च-त्रिषु लिङ्गेष्वभेदवत्।।' इति वैजयन्ती। 'ष्णान्ता षट् १/१/ २४ षान्ता नान्ता च संख्या षट् संज्ञा स्यात्।। इति पाणिनीयेऽपि षान्ता (षष्), नान्ता (पञ्चत्रादयः) संख्या त्रिषु लिङ्गेषु वचनेषु च समानरूपाणि भवन्तीत्यर्थः। पञ्चवाचकशब्दाः अग्नयः, अर्थाः, असुसंज्ञा, इन्द्रियाख्या, एता:', पाण्डवाः', भूताः (पञ्चमहाभूताः), रुद्रमुखनाम, वाताख्या, विषयाः, शरनाम, सुप्रतिष्ठा (स्त्री०) (छन्दोजातिविशेष:), स्मरबाणा:, स्वर्गतरवश्चैत्येते पञ्चवाचकशब्दाः। घटपर्यायौषट् (ए) त्रिषु लिङ्गवचनेषु समानरूपाणि।। षट्कम् (त्रि०)। षड्वाचकशब्दाः अङ्गानि, अरिसज्ञा, ऋतुनाम, कार्तिकेयमुखनाम, गायत्री (स्त्री०) (छन्दोजातिविशेष:), गुणा:', चक्रवर्तिनः', चक्रार्द्धम्, ज्वरबाहुनाम्, तर्काः', त्रिशिरोनेत्रनाम, दर्शनानि, भदलम्, (१) समुद्रस्य सर्वे पर्यायाश्चतुः संख्यावाचका बोध्याः। चतुः समुद्रभेदाः (२) ब्रह्मचर्याश्रमः, गार्हस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासा (भैक्षुका) श्रम:-श्चेति चत्वार आश्रमाः स्युः।। (३) भेदः, दण्डः, साम (अन्), दानम् चेति चत्वार उपाया: स्युः।। (४) ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रश्चेति चतस्रो जातयः (वर्णाः), स्युः। (५) अर्थाः = विषयाः, (६) युधिष्ठरः, भीमः, अर्जुन:, नकुलः, सहदेव–श्चैते पञ्चपाण्डवाः स्युः। (७) ऊक्तं च (१) सन्धि (२) विग्रह (३) यानानि (४) संस्थाप्या (५) ऽऽसनमेव च। (६) द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्॥' इ०श०चिं०१/९१६ (८) उक्तं च-(१) मान्धाता (२) धुन्धुमारश्च (३) हरिश्चन्द्रः (४) पुरूरवाः। (५) भरतः (६) फार्तवीर्णश्च षडेते चक्रवर्तिनः।।, इति ग्रन्थान्तरे। (९) षट्तर्कभेदा: For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ज्योतिर्विज्ञानशब्दकोषः भार्द्धम्, भ्रमरपादनाम् रसा:', रागाः, वज्रकोणानि, शास्त्राणि, समयाख्या, चेत्येते षड्वाचका: शब्दाः । सप्तपर्यायौ-सप्त (अन्) (त्रि०ब०), सप्तकम् त्रि०)। सप्तवाचकशब्दाः-अश्वनाम, उष्णिक (ह) (छन्दोजाति विशेष:), ऋषिसंज्ञा द्वीपा:२, धान्यानि, नृपाः३, पर्वताख्या, पातालाख्या, भारतीयकुलाचला:, राज्याङ्गानि , लोका:, बह्निशिखा: (जिह्व:), वायवः, वारा:, समुद्राः, सूर्याश्वाः, स्वराश्चेत्येते सप्तवाचकशब्दाः। अष्टपर्याया:-अष्ट (अन्), (त्रि०ब०), अप्टकम् (त्रि०), चतुर्द्विकम् (त्रि०), द्विघन: (पु०), द्विचतुष्कम् (त्रि०)। अष्टवाचकशब्दाः-अनुष्टुव् () (स्त्री०) (छन्दोजातिविशेष:), कुलाचला:, दिक्पाला: (लोकपाला:), दिग्गजाः, मङ्गलानि', योगाङ्गानि', वसवः, शिवमूर्तयः, सर्पाख्या, सिद्धयः हस्त्याख्या, चैतेऽष्टवाचकशब्दाः। नवपर्यायाः-नव (अन्), (त्रि०ब०), त्रिकृत्तिः (स्त्री०), त्रित्रिकम् (त्रि०), त्रिवर्ग: (पु०), नवकम् (त्रि०)। (१) मधुरः, अम्लः, लवणः, कटुकः, कषाय, श्चैते षड्रसाः स्युः। (२) जम्बूद्वीपः, प्लक्षद्वीपः, शाल्मलिद्वीपः, कुशद्वीपः, क्रौञ्चद्वीपः, पुष्करद्वीप-चैते सप्तद्वीपा: स्युः। (३) तदुक्तं ग्रन्थान्तरे (१) भरता (२) र्जुन (३) मान्धात (४) भगीरथ (५) युधिष्ठीराः। (६) सगरो (७) नहुषश्चैव सप्तैते चक्रबर्तिनः।' इति। (४) उक्तञ्च कामन्दकीयेस्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत्। परस्परोपकारीदं सप्ताङ्ग राज्यमुच्यते।।' इति श०चिं०१/९९। (५) मङ्गलभेदाः-(१) ब्राह्मणः, (२) गौः, (३) अग्निः (४) सुवर्णम्, (५) धृतम् (६) सूर्यः, (७) जलानि, (८) राजा, चैतान्यष्टौ मंगलानि स्युः।। उक्तं च–'मत्स्त्य सूक्त महातंत्र ४३ पटले'लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणे गौर्हताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः। एतानि सततं पश्येत्रमस्येदर्चयेततः। प्रदक्षिणं तु कुर्वीत तथा चायुर्न हीयते॥' इति। (६) (१) यम (२) नियमा (३) सत (४) प्राणायाम (५) प्रत्याहार (६) धारणा (७) ध्यान (८) समाधयः इत्येतात्यष्टौ योगाङ्गानि स्युः। For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनाादिसर्गः ७७ नववाचकशब्दाः- अङ्काः, गाव:क (गो), ग्रहाख्या, छिन्नरावणमस्तकनाम, नन्दा:', निधिसज्ञा, बृहती (स्त्री०) (छन्दोजातिर्विशेष:), भारतीयवर्षाणि (भूखण्डानि), रन्ध्रनाम', रसा: , वर्षाणि', व्याघ्रीस्तना, चेत्येते नववाचकशब्दाः। दशपर्यायाः-दश (अन्), (त्रि०ब०), दशकम् (त्रि०), दशत् (द्) (स्त्री०), दशतयः (त्रि०), द्विपञ्चकम् त्रि०),॥ दशवाचकशब्दाः-अवस्थाः, आशाख्या, करङ्गुलयः, कृष्णावताराः, चन्द्राश्वाः, पंक्ति: (स्त्री०) (छ०जा०वि०), रावणमौलिनाम, विश्वदेवाः, शम्भुवाहुनाम, सुशाणश्चेत्येते, दशवाचकशब्दाः। एकादशपर्यायाः-एकादश (अन्) (त्रि०ब०), एकादशकम् (त्रि०), एकाधिकदश (त्रि०) एकादशवाचकशब्दाः-कुरुराजसेनाः, त्रिष्टुब (भ) (स्त्रि०) (छ०जा०वि०), शिवनाम, चेत्येते एकादशवाचकशब्दाः। द्वादशपर्यायाः-द्वादश (अन्) (त्रि०ब०), त्रिचतुष्कम् (त्रि०), द्विदश (अन्) (त्रि०ब०), द्विषट् (ए) (त्रि०ब०) द्विषट्कम् (त्रि०), व्यधिकदश (अन्) (त्रि०ब०)। द्वादशवाचकशब्दाः-कार्तिकेयनेवबाह्वोर्नाम, चक्रम् (न०), जगती (त्रि०) (छ०जा०वि०) भगणनाम, भावाः, मासाः, रविनाम, राजमण्डलानि, राशयः, राशिगणनाम, संक्रान्तयः, साध्याः, सारिकोष्ठानि चेत्येते, द्वादशवाचकशब्दाः। (क) गो भेदा:(१) नन्दभेदोः। (२) भारतीयभूखण्डभेदाः-(१) ऐन्द्रम्, (२) कशेरुशकलम्, (३) ताम्रपर्णम्, (४) गभस्तिमत्, (५) कुमरिकाख्या (भरतखण्डम्) (अत्रैव वर्णव्यवस्था), (६) नागम्, (७) सौम्यम्, (८) वारुणम्, (९) गान्धर्वम् चैते नव भारतीयवर्षभेदाः। (३) रन्ध्रपर्याया:-छिद्रम्, द्वारम्, रन्ध्रम्। रन्ध्रभेदाः-(२) नेत्र (२) श्रवण (२) नासानां द्वे द्वे रन्ध्र प्रकीर्तिते। (१) मुख (१) मेहन (१) पायूनामेकैकं रन्ध्रमुच्यते।' इति भावप्रकाशे। २/३१४/५७। (४) उक्तं च शृङ्गार-हास्य-करुणा, रौद्र-वीर-भयानका:। बीभत्सा-द्भुत-शान्ताश्च रसा भावा पुनस्त्रिधा। इत्यभिधानचिन्तामणौ पृ०७४, २९४-५। (५) वर्षभेदा:-(१) भारतवर्षम् (नाभिवर्षम्) (अजनाभवर्षम्), (२) किन्नरवर्षम्, (३) हरिवर्षम्, (४) कुरुवर्षम्, (५) हिरण्मयवर्षम्, (६) रम्यकवर्षम्, (७) भद्राश्ववर्षम्, (८) केतुमालवर्षम्, (९) इलावृतवर्षम्, चैतानि नव वर्षाणि स्युः। For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७८ ज्योतिर्विज्ञानशब्दकोषः त्रयोदशपर्यायाः - त्रयोदश, त्र्यधिकदश, सानलदर्श, एतेऽन्नन्ता:, त्रिलिङ्गाः । त्रयोदशवाचकशब्दाः - गुणाः ', ताम्बुलानि, विश्वेदेवाः, विश्वघत्रपक्षः श्चैते त्रयोदशवाचकशब्दाः। चतुर्दशपर्यायाः - चतुर्दश (अन्) (त्रि०ब०), चतुरधिकदश (अन्) (त्रि०ब०), द्विसप्त (अन्) (त्रि०ब०), द्विसप्तकम् ( त्रि०)। Acharya Shri Kailassagarsuri Gyanmandir - चतुर्दशवाचकशब्दाः – इन्द्रनाम, त्रिदिवा:, ध्रुवतारकाः, भुवनानि, मनवः, रत्नसञ्ज्ञा, राजानः, विद्या:, वैकुण्ठाः, शक्वरी (स्त्री०) (छ०जा०वि०) चेत्येते चतुर्दशवाचकाः शब्दाः । पञ्चदशपर्यायाः - पञ्चदश (अन्) (त्रि०ब०), पञ्चाधिकदश (अन्) (त्रि०ब० ), त्रिपञ्च (अन्) (त्रि०ब०), त्रिपञ्चकम् (त्रि०), सेषुदश (अन्) (त्रि०ब०)। पञ्चदशवाचकशब्दाः -- अतिशक्वरी (स्त्री०) (छ०जा०वि०) तिथिसञ्ज्ञा, दिनाख्या, सामिधेनी, चेत्येते पञ्चदशवाचकशब्दाः । षोडशपर्यायाः - षोडश (अन्) (त्रि०ब०), षोडश ( पु०ब०), नित्यबहुवचनान्ताः, एकाधिक पञ्चदशसंख्या, चतुश्चतुष्कम् (त्रि०), द्व्यष्ट (त्रि०ब०), षडधिकदश (अन्) (त्रि०ब० ) । षोडशवाचकशब्दा:- अष्टिः (स्त्री०) (छ०जा०वि०), कर्कटपादाः (पुं०) कला: (स्त्री०), चन्द्रकला : (स्त्री०), चतुष्कृतिः (स्त्री०), चतुर्वर्ग: (पु०), नृपाश्चेत्येते षोडशवाचकाः शब्दाः । सप्तदशपर्यायाः -- सप्तदश, सप्ताधिकदश, सागदश एतेऽन्नन्ता: त्रिलिङ्गाः । (१) उक्तं च (१) मानुष्य, (२) वरवंशजन्म, (३) विभवो, (४) दीर्घायु, (५) रारोग्यना, (६) सन्मित्रं, (७) सुसुतः, (८) सती प्रियतमा, (९) भक्तिश्च नारायणे। (१०) विद्वत्त्वं, (११) सुजनत्व, (१२) मिन्द्रियजयं, सत्पात्रदाने रतिस्ते पुण्येन विना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ इति ग्रन्थान्तरे । (२) विश्वेदेवभेदा: - (१) ऋतु, (२) दक्ष:, (३) सत्य:, (४) वसु:, (५) काम:, (६) काल:, (७) धूरि:, (८) लोचन:, (९) पुरूरव. (१०) आर्द्रव, (११) धनु:, (१२) रुचि:, (१३) रुद्रश्चैते त्रयोदश विश्वेदेवाः सन्ति । तदुक्तं हेमाद्री शंखबृहस्पती दृष्टिश्राद्धे ऋतूदक्षौ सत्यौ नान्दीमुखे वसू । सापिण्ड्यके कामकालौ तीर्थे च धूरिलोचनौ ।। पुरूरवाद्रवौ चैतौ पार्वणे समुदाहृतौ । हेमश्राद्धे धनरुची कथ्येते विश्वदेवकौ।। एकोद्दिष्टे रुद्रसंज्ञो विश्वेदेवास्त्रयोदश इति ।। For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणनादिसर्गः ७९ सप्तदशवाचकशब्दा:- - अत्यष्टिः (स्त्री०) (छं०जा०वि०), धान्यानि, मेघनाम' चैते Acharya Shri Kailassagarsuri Gyanmandir सप्तदशवाचकशब्दाः । अष्टादशर्यायाः - 'अष्टादश, अष्टाधिकदश, सेभदश चैतेऽन्नन्ता: त्रिलिङ्गाः । द्विनवकम् (त्रि०) त्रिषट्कम् ( त्रि०)। अष्टादशवाचकशब्दाः – खगयुक् (ज्) ग्रहद्वयम्, द्वीपा २, धान्यानि, धृतिः (स्त्री० ) (छ०जा०वि०), पुराणानि, विद्या: ५, स्मृतय' श्चेत्येते ऽष्टादशवाचकशब्दाः । एकोनविंशतिपर्यायाः - ऊनविंशतिः, एकाद्वनविंशतिः, एकान्नविंशतिः, एकोनविंशतिश्चैते स्त्रीलिङ्गाः, नवदश, नवाधिकदश, साङ्कदश चैतेऽन्नन्तास्त्रिलिङ्गाः । एकोनविंशतिवाचकशब्दः - अतिधृतिः (स्त्री०) (छं०जा०वि०), विंशतिपर्यायाः - विंशकम् (त्रि०), विंशत्, विंशतिः, विंशतिका, विंशती चैते स्त्रीलिङ्गाः । चतुःपञ्चकम् (त्रि०), द्विदशकम् (त्रि०), द्विदशतः परिमाणमस्य । विंशतिवाचकशब्दा: - अङ्गुलिनाम, आशाद्वयम् काष्ठायुक् (ज्), कृतिः (स्त्री० ) (छं०जा०वि०), नखाख्या, रावणहस्तनाम, चैते विंशतिवाचकशब्दाः । एकविंशतिपर्यायाः - एकविंशत्, एकविंशतिः, एकाधिकविंशतिश्चैते स्त्रीलिङ्गाः । त्रिसप्त (अन्) (त्रि०ब०), त्रिसप्तकम् (त्रि०)। एकविंशतिवाचकशब्दा: - प्रकृति: (स्त्री०) (छं०जा०वि०), 'मूर्छना: (स्त्री०), समिन्नाम्', . स्वर्गाख्या' विकृति: (स्त्री) (छ०जा०वि०)। चेत्येते एकविंशतिवाचकशब्दाः । द्वाविंशतिपर्यायाः - द्वाविंशत्, द्वाविंशतिः, द्व्यधिकविंशतिश्चैते स्त्रीलिङ्गाः । द्वाविंशतिवाचकशब्दा: -आकृति: (स्त्री०) (छं०जा०तव०), जातयः १० (स्त्री०), रुद्रयुक् (ज्), शिवद्वयम् ' चैते द्वाविंशतिवाचकशब्दाः । त्रयोविंशतिपर्यायाः – त्रयोविंशत् ' त्रयोविंशतिः, त्र्यधिकविंशतिः, साग्निविंशत्, चैते - स्त्रीलिङ्गाः । (१) मेघभेदाः। (३) एषां भेदा अन्यत्र । (५) एषां भेदा अन्यत्र | (७) आसां भेदा अन्यत्र । (९) स्वर्गभेदाः। त्रयोविंशतिवाचकशब्दः - विकृति: (स्त्री) (छ०जा०वि०) चतुर्विंशतिपर्यायाः - चतुर्विंशत्, चतुर्विंशतिः, चतुरधिकविंशतिश्चैते स्त्रीलिङ्गाः, चतुःषट्कम् (त्रि०), त्र्यष्टकम् (त्रि ० ) । (२) एषां भेदा अन्यत्र । (४) एषां भेदा अन्यत्र ॥ (६) एषां भेदा अन्यत्र | (८) समिद्भेदाः । (१०) आसां भेदा अन्यत्र । For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः चतुर्विंशतिवाचकशब्दाः-जिननाम, रवियुक् (ज्), सङ्कति: (स्त्री०) (छ० जा०वि०), सिद्धा:', सूर्यद्वयम्, चैते चतुर्विशतिवाचकशब्दाः। ____ पञ्चविंशतिपर्यायाः-पञ्चविंशत्, पञ्चविंशतिः, पञ्चाधिकविंशतिश्चैते स्त्रीलिङ्गाः। पञ्चपञ्चकम् (त्रि०)। पञ्चविंशतिवाचकशब्दाः-अतिकृति:, अभिकृति-श्वेमौ स्त्रीलिङ्गौ (छ०जा०वि०), तत्त्वानिर, पञ्चकृति: (स्त्री०), पञ्चवर्ग: (पुं०), चैते पञ्चविंशतिवाचकशब्दाः। षड्विंशतिपर्यायाः-षड्विंशत्, षड्विंशतिः, षडधिकविंशतिः, साङ्गविंशतिश्चैते स्त्रीलिङ्गाः। षड्विंशतिवाचकशब्दाः-अहोकृतिः, उत्कृतिश्च स्त्रीलिङ्गौ (छं०जा०वि०), विश्वद्वयम्, विश्वयुक् (ज्), विश्वयुगम् (त्रि०), चैते षड्विशतिवाचकशब्दाः । सप्तविंशतिपर्यायाः-सप्तविंशत्, सप्तविंशतिः, सप्ताधिकविंशतिः, सागविंशति,श्चैते स्त्रीलिङ्गाः, त्रिनवकम् (त्रि०),।। सप्तविंशतिवाचकशब्दौ-त्रिघन:, नक्षत्रनाम, चैतौ सप्तविंशतिवाचकशब्दौ। अष्टाविंशतिपर्यायाः-अष्टाविंशत्, अष्टाविंशतिः, अष्टाधिकविंशतिः, सेभविंशति,श्चैते स्त्रिलिङ्गाः। अष्टाविंशतिवाचकशब्दाः-इन्द्रद्वयम्, इन्द्रयुक्, इन्द्रयुगम्, मनुद्वयम्, मनुद्वितयम्, मनुयुक्, मनुयुगम्, मोहश्चेत्येतेऽष्टाविंशतिवाचकशब्दाः। ___ऊनत्रिंशत्पर्यायाः-ऊनत्रिंशत्, ऊनविंशतिः, एकादूनत्रिंशत्, एकान्नत्रिंशत्, एकोनत्रिंशत् चैते (स्त्री०)। त्रिंशत्पर्यायाः–त्रिंशत्, विंशतिः, साशाविंशतिश्चैते स्त्रीलिङ्गाः। त्रिदशकम् (त्रि०), पञ्चषट्कम् (त्रि०), त्रिदशतः परिमाणमस्य। त्रिंशद्वाचकशब्दाः-अहर्द्वयम्, तिथिद्वयम्, तिथियुक्, दिनयुक्, धुद्वितयम् चैते त्रिंशद्वाचक शब्दाः । एकत्रिंशत्पर्यायाः-एकत्रिंशत्, एकत्रिंशतिः, एकाधिकत्रिंशतिः, सेशविंशति चैते स्त्रीलिङ्गाः। द्वात्रिंशत्पर्यायाः-द्वात्रिंशत्, द्वात्रिंशतिः, व्यधिकत्रिंशति-श्चैते स्त्रीलिङ्गाः, चतुरष्टकम् (त्रि०)। द्वात्रिंशद्वाचकशब्दाः-अष्टिद्वयम्, दन्तनाम, नृपयुक्, चैते द्वात्रिंशद्वाचकशब्दाः। त्रयस्त्रिंशत्पर्याया:-त्रयस्त्रिंशत्, त्रयस्त्रिंशतिः, त्र्यधिकत्रिंशतिः, सविश्वविंशतिः चैते (स्त्री०) त्रयस्त्रिंशद्वाचकशब्दाः-देवाख्या, रुद्रत्रिकम्, शिवत्रितयं, चैते त्रयस्त्रिंशद्वाचकशब्दाः। चतुस्त्रिंशत्पर्यायाः-चतुस्त्रिंशत्, चतुर्विंशतिः, चतुरधिकत्रिंशत्, सेन्द्रविंशतिः चैते स्त्री। (१) सिद्धभेदा: (२) तत्त्वभेदा: For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनाादिसर्गः ८१ चतुस्त्रिंशद्वाचकशब्दाः-अत्यष्टिद्वयम्, घनयक, मेघगं, चैते चतस्त्रिंशद्वाचकशब्दाः। पञ्चत्रिंशत्पर्यायाः-पञ्चत्रिंशत्, पञ्चत्रिंशतिः, पञ्चाधिकत्रिंशतिः, सतिथिविंशतिः, सतत्त्वपंक्तिश्चैते स्त्रीलिङ्गाः, पञ्चसप्तकम् (त्रि०)। षट्त्रिंशत्पर्याया:-ट्त्रिंशत्, षट्विंशतिः, षडधिकत्रिंशति, श्चैते स्त्रीलिङ्गाः चतुर्णवकम् (त्रि०), नवचुतष्कम् (त्रि०), षट्पट्कम् (त्रि०)। षट्त्रिंशक्षचकशब्दाः-तुषिताः, धृतिद्वयम्, पुराणयुक्, रागिण्यः, विद्यायुगम्, षट्कृतिः, षड्वर्गः, स्मृतिद्वयम् चैते षट्त्रिंशद्वाचकशब्दाः॥ ___ सप्तत्रिंशत्पर्यायाः-सप्तत्रिंशत्, सप्तविंशतिः, सप्ताधिकत्रिंशतिः, साम्बुदविंशतिश्चैते स्त्रीलिङ्गाः। अष्टत्रिंशत्पर्यायाः-अष्टत्रिंशत्, अष्टात्रिंशत्, अष्टविंशतिः, अष्टाविंशतिः, अष्टाधिकत्रिंशतिचैते स्त्रियाम्। ___ अष्टत्रिंशद्वाचकशब्दाः-अतिधृतिद्वयम्, अतिधृतियुक्, अतिधृतियुगम् (त्रि०), चैतेऽष्टत्रिंशद्वाचकशब्दाः। ___ ऊनचत्वारिंशत्पर्यायाः-ऊनचत्वारिंशत्, एकादूनचत्वारिंशत्, एकान्नचत्वारिंशत, एकोनचत्वारिंशत्, नवत्रिंशतिश्चैते स्त्रियाम्। चत्वारिंशत्पर्याया:-अष्टपञ्चकम् (त्रि०), चतुर्दशकम् (त्रि.), चत्वारिंशत् (स्त्री), पश्चाष्टकम् (त्रि०) चतुर्दशतः परिमाणमस्या चत्वारिंशद्वाचकशब्दाः-कृतिद्वयम्, कृतियुक्, नखद्वयम्, नखरयुगम् चैते त्रिलिङ्गाः, चत्वारिंशद्वाचकशब्दाः। एकचत्वारिंशत्पर्याया:-एकचत्वारिंशत्, एकाधिकचत्वारिंशत्, सेशत्रिंशत्, सस्वर्गविंशत्, स्त्रियाम्। द्विचत्वारिंशत्प०-द्वाचत्वारिंशत्, द्विचत्वारिंशत्, द्वयधिकचत्वारिंशत्, सेनत्रिंशत् स्त्रियाम्। द्वाचत्वारिंशद्वाचकशब्दाः-प्रकृतियुक्, मूर्च्छनाद्वयम्, स्वर्गयुगम् चैते त्रिलिङ्गाः द्वाचत्वारिंशद्वाचकशब्दाः। त्रयश्चत्वारिंशत्पर्यायाः--त्रयश्चत्वारिंशत्, त्रिंचत्वारिंशत्, त्यधिकचत्वारिंशत्, सविश्वत्रिंशत् स्त्रियाम्। चतुश्चत्वारिंशत्पर्याया:-चतुश्चत्वारिंशत्, चतुरधिकचत्वारिंशत्, ससिद्धविंशतिः, सेन्द्रविंशत् स्त्रियाम्। रुद्रचतुष्कम् (त्रि०)। चतुश्चत्वारिंशद्वाचकशब्दाः-आकृतिद्वयम्, आकृतियुक्, जातिद्वितयम्, जातियुगं चैते त्रिलिङ्गाश्चतुश्चत्वारिंशद्वाचकशब्दाः। पञ्चचत्वारिंशत्पर्यायाः-पञ्चचत्वारिंशत्, पञ्चाधिकचत्वारिंशत् स्त्रियाम्, नवपञ्चकम्, पञ्चनवकम्, तिथित्रिकम् चैते त्रिलिङ्गाः। षट्चत्वारिंशत्पर्यायाः-षट्चत्वारिंशत्, षडधिकचत्वारिंशत्, साष्टित्रिंशत् स्त्रियाम्। षट्चत्वारिंशद्वाचकशब्दाः-विकृतिद्वयम्, विकृतियुक्, विकृतियुगम् चैते त्रिलिङ्गाः। सप्तचत्वारिंशत्पर्यायाः-सप्तचत्वारिंशत्, सप्ताधिकचत्वारिंशत्, सर्भविंशति: स्त्रियाम्। For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२ ज्योतिर्विज्ञानशब्दकोषः _अष्टचत्वारिंशत्पर्यायाः-अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्, अष्टाधिकचत्वारिंशत् स्त्रियाम्। अष्टषट्कम्, षडष्टकम् चैतो त्रिलिङ्गौ। अष्टचत्वारिंशद्वाचकशब्दाः-जिनद्वयम्, जिनयुक्, सिद्धद्वितयम्, सिद्धयुगम् चैते त्रिलिङ्गाः। एकोनपञ्चाशत्पर्यायाः-ऊनपञ्चाशत्, एकादूनपञ्चाशत्, एकानपञ्चाशत्, एकोनपञ्चाशत्, नवचत्वारिंशत् स्त्रियाम्। ऊनपञ्चाशद्वाचकशब्दाः-ताना: (पुं०ब०), मरुद्गणः (पु०), सप्तकृति: (खि०), सप्तवर्ग (पुं०) श्चैते ऊनपञ्चाशद्वाचकशब्दाः। पञ्चाशत्पर्यायाः-पञ्चाशत्, दशाधिकचत्वारिंशत् स्त्रियाम्। पञ्चदशकम् (त्रि०) पञ्चदशत: परिमाणमस्य। पञ्चादशद्वयाचकशब्दाः-अतिकृतिद्वयम्, अभिकृतिद्वयम्, तत्त्वयुगम् चैते त्रिलिङ्गाः। एकपञ्चाशत्पर्यायाः-एकपञ्चाशत् (स्त्री०), एकाधिकपञ्चाशत् (स्त्री०), अत्यष्टित्रिकम् (त्रि०), मेघत्रिकम् त्रि०)। द्वापञ्चाशत्पर्यायाः-द्वापञ्चाशत्, द्विपञ्चाशत्, व्यधिकपञ्चाशत् स्त्रियाम्। त्रयःपञ्चाशत्पर्याया:-त्रय:पञ्चाशत्, त्रिपञ्चाशत्, त्यधिकपञ्चाशत् स्त्रियाम्। चतुःपञ्चाशत्पर्यायाः-चतुःपञ्चाशत्, चतुरधिकपञ्चाशत्, स्त्रियाम्। नवषट्कम् (त्रि०), षण्णवकम् (त्रि०)। चतुःपञ्चाशद् वाचकशब्दाः-धिष्ण्ययुक्, नक्षत्रद्वयम्, भयुगम् (त्रि०)। पञ्चपञ्चाशत्प०–पञ्चपञ्चाशत्, पञ्चाधिकपञ्चाशत्, सतिथिचत्वारिंशत् (स्त्रियाम)। षट्पञ्चाशत्पर्यायाः-षट्पञ्चाशत्, षडधिकपञ्चाशत् स्त्रियाम्। अष्टसप्तकम् (त्रि०), सप्ताष्टकम् (त्रि.)। सप्तपञ्चाशत्प०-सप्तपञ्चाशत्, सप्ताधिकपञ्चाशत् स्त्रियाम्॥ अतिधृतित्रिकम्। त्रि०)। अष्टपञ्चाशत्प०-अष्टपञ्चाशत्, अष्टापञ्चाशत्, अष्टाधिकपञ्चाशत् स्त्रियाम्। एकोनषष्टिप०-ऊनषष्टिः, एकादूनषष्टिः, एकात्रषष्टिः, एकोनषष्टिः, नवपञ्चाशत् स्त्रियाम्। षष्टिप०-षष्टिः (स्त्री०) एकाधिकोनषष्टिः (स्त्री०) षड्दशकम् (त्रि०), षड्दशतः परिमाणमस्य। एकषष्टिप०–एकषष्टिः, एकाधिकषष्टिः स्त्रियाम्। द्विषष्टिप०-द्वाषष्टिः, द्विषष्टिः, व्यधिकषष्टिः (स्त्री०)। त्रयःषष्टिप०-त्रयःषष्टिः, त्रिषष्टिः, व्यधिकषष्टिः स्त्रियाम्। नवसप्तकम् (त्रि०), सप्तनवकम् (त्रि०)। चतुःषष्टिप०-चतुःषष्टिः, चतुरधिकषष्टिः स्त्रियाम्। अष्टाष्टकम्, (त्रि०), षोडशचतुष्कम् (त्रि०)। चतुःषष्टिवाचकशब्दाः-अष्टकृतिः (स्त्री०), अष्टवर्गः (पुं०), आभास्वरा: (पुं०ब०), कला: (स्त्री०ब०), चतुर्घन: (पुं०), दन्तद्वयम् (त्रि०)। For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणनादिसर्गः ८३ पञ्चषष्टिपर्यायाः --- पञ्चषष्टिः (स्त्री०), पञ्चाधिकषष्टि: (स्त्रि०), त्रयोदशपञ्चकम् (त्रि०)। षट्षष्टिप० – षट्षष्टि: (स्त्रि०), षडधिकषष्टिः (स्त्री०)। एकादशषट्कम् (त्रि० ) । सप्तषष्टिप० – सप्तषष्टिः (स्त्रि०) सप्ताधिकषष्टिः (स्त्री०)। अष्टषष्टिप० - अष्टषष्टिः, अष्टाषष्टिः, अष्टाधिकषष्टिः (स्त्री० ) । एकोनसप्ततिप० – ऊनसप्ततिः, एकादूनसप्ततिः, एकान्नसततिः, एकोनसप्ततिः, नवषष्टिः स्त्रियाम् । सप्ततिप० – सप्ततिः (स्त्रि०), एकाधिकोनसप्ततिः (स्त्री०), सप्तदशकम् ( त्रि०), सप्तदशतः परिमाणमस्य । Acharya Shri Kailassagarsuri Gyanmandir एकसप्ततिप० - एकसप्ततिः, एकाधिकसप्ततिः (स्त्री०)। एकसप्ततिवाचकशब्दाः -- मन्वन्तरम् (न०)। द्विसप्ततिप० - द्वासप्ततिः, द्विसप्ततिः द्व्यधिकसप्ततिः (स्त्री०), अष्टनवकम् द्वादशषट्कम्, नवाष्टकम् (त्रि०)। त्रिसप्ततिप० - त्रयः सप्ततिः, त्रिसप्ततिः, त्र्यधिकसप्ततिः (स्त्री० ) । 0 चतुःसप्ततिप० - चतुःसप्ततिः, चतुरधिकसप्ततिः (स्त्री० ) पञ्चसप्ततिप० - पञ्चसप्ततिः, पञ्चाधिकसप्ततिः (स्त्री०), पञ्चदशपञ्चकम् (त्रि०)। षट्सप्ततिप -षट्सप्ततिः, षडधिकसप्ततिः (स्त्री० ) । सप्तसप्ततिप० – सप्तसप्ततिः, सप्ताधिकसप्ततिः (स्त्री०), एकादशसप्तकम् (त्रि०)। अष्टसप्ततिप० - अष्टसप्ततिः, अष्टासप्ततिः, अष्टाधिकसप्ततिः (स्त्री० ) । ऊनाशीतिप० – ऊनाशीतिः, एकादूनाशीतिः, एकान्नाशीतिः, एकोनाशीतिः, - नवसप्ततिः (स्त्री०)। अशीतिप० – अशीतिः, एकाधिकोनाशीतिः (स्त्री०), अष्टदशकम्, दशाष्टकम्, विंशतिचतुष्कम्, षोडशपञ्चकम् त्रि०) । अष्टदशतः परिमाणमस्य । एकाशीतिप० - एकाशीतिः, एकाधिकाशीतिः (स्त्री०), नवनवकम् (त्रि०)। एकाशीतिवा ० – नवकृति: (स्त्री०), नववर्ग: (पुं० )। द्व्यशीतिप० - द्व्यशीतिः, द्व्यधिकाशीतिः (स्त्री० ) । त्र्यशीतिप० - त्र्यशीतिः, त्र्यधिकाशीतिः (स्त्री० ) । चतुरशीतिप० - चतुरधिकाशीतिः (स्त्री०), द्वादशसप्तकम् ( त्रि०)। पञ्चाशीतिप० – पञ्चाशीतिः, पञ्चाधिकाशीतिः (स्त्री०), सप्तदशपञ्चकम् (त्रि०)। षडशीतिप० - षडशीतिः, षडधिकाशीतिः (स्त्री) | सप्ताशीतिप० -- सप्ताशीतिः, सप्ताधिकाशीतिः (स्त्री) । अष्टाशीतिप० - अष्टाशीतिः, अष्टाधिकाशीतिः (स्त्री०), एकादशाष्टकम् (त्रि०)। For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ ज्योतिर्विज्ञानशब्दकोषः ऊननवतिप०-नवनवतिः, एकाद् ऊनवतिः, एकाननवतिः, एकोननवतिः, नवनवतिः (स्त्री०)। नवतिप०-एकाधिकोननवतिः, नवतिः, नवतिका, नवती (स्त्री०)। दशनवकम्, नवदशकम्, अष्टादशपञ्चकम् (त्रि०), नवदशत परिमाणमस्य। एकनवतिप०-एकनवतिः, एकाधिकनवति: (स्त्री)। द्विनवतिप०-द्वानवतिः, द्विनवतिः, द्वयधिकनवतिः (स्त्री)। त्रिनवतिप०-त्रयोनवति:, त्रिनवतिः, त्र्यधिकनवतिः (स्त्री०)। चतुर्णवतिप०-चतुर्णवति:, चतुरधिकनवतिः (स्त्री०)। पञ्चनवतिप०-पञ्चनवतिः, पञ्चाधिकनवतिः (स्त्री०) ऊनविंशत्पञ्चकम् (त्रि०)। षण्णवतिप०-षण्णवतिः, षडधिकनवतिः (स्त्री०), दन्तत्रिकम्, द्वादशाष्टकम्, रदत्रितयम् (त्रि०)। सप्तनवतिप०-सप्तनवतिः, सप्ताधिकनवति: (स्त्री०)। अष्टनवतिप०-अष्टनवतिः, अष्टानवतिः, अष्टाधिकनवतिः (स्त्री०)। एकोनशतप०-ऊनशतम्, एकाद् ऊनशतम्, एकानशतम्, एकोनशतम्, एकादशनवकम् (त्रि०) नवनवतिप०(स्त्री०), देवत्रयम्, सुमनस्त्रितयम् (त्रि०)। शतप०-शतम् (न०), दशतिः (स्त्री०), दशदशकम् (त्रि०), दशदशतः परिमाणमस्य। शतवाचकशब्दाः-इन्द्रयज्ञाः, दशकृति:, दशवर्गः, धृतराष्ट्रपुत्राः, पद्मदलानि, पुरुषायूंषि, रावणाङ्गुल्यः, शतभिषक्तारकाश्चैते शतवाचकाः शब्दाः। विंशत्युत्तरशतद्वयस्य षट्त्रिंशदुत्तरशतद्वयस्य वा पर्यायः-महाराजिका: (पुं०ब०)। षष्ट्युत्तरशतत्रयपर्यायाः-भगणभागाः, भगणलवा:, भगणांशका:, भगणांशाः, भचक्रभागाः, भचक्रलवा: भचक्रांशकाः, भचक्रांशाः। सहस्रप०-सहस्रम्, दशशतम्, दशघ्नशतम् (त्रि०)।। सहस्रवाचकशब्दाः-अनन्तशीर्षाः, अर्जुनहस्ता:, इन्द्रचक्षूषि, जाह्नवीपथा:, पद्मदलानि, भागीरथीवक्त्राणि, रविकराः, रविबाणा:, वेदशाखाश्चैते सहस्रवाचका: शब्दाः सन्ति। द्विशतपर्याया:-द्विशतम्, शतद्वयम्, शतयुगम् (न०)। त्रिशतप०-त्रिशतम्, शतत्रयम् (न०)। द्विसहस्रप०-द्विसहस्रम्, सहस्रद्वयम् (न०)। अयुतप०-अयुतम् (न०), दशसहस्राणि (न०ब०)। पूर्णार्थकैकप०-आदिम: (पुं०),आदिमा (स्त्री०), आदिमम् (न०), आद्य: (पुं०), आद्या (स्त्री०), आद्यम् (न०), 'प्रथमः (पुं०), प्रथमा (स्त्री), प्रथमम् (न०), प्रथमा = प्रतिपदा तिथिविशेषः। पूर्णार्थकद्विप०--'द्वितीय: (त्रि०), द्वितीया (स्त्री०), ति०वि०। - (१) 'पहिला = पहिली' इति भाषा। (२) दूसरा = दूसरी इति भाषा। For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः पूर्णार्थकत्रिप-'तृतीयः (त्रि०), तृतीया (स्त्री०), ति०वि०। पू० चतुःप०-चतुर्थः (त्रि०), चतुर्थी (स्त्री०), ति०वि०। पू० पञ्चप०-पञ्चम (त्रि०), पञ्चमी (स्त्री०), ति०वी०। पू० षट्प० - षष्ठ: (त्रि०), षष्ठी (स्त्री०), ति०वि०॥ पू०सप्तप०- सप्तमः०(त्रि०) सप्तमी (स्त्री०), ति०वि०।। पू० अष्टप०-अष्टम: (त्रि०), अष्टमी (स्त्री०) ति०वि०। पू० नवप०-नवम:" (त्रि०), नवमी (स्त्री०), ति०वि०। पू० दशप०-दशम: (त्रि०), दशमी (स्त्री०), ति०वि०। पू० एकादशप०-एकादशः', एकादशकः, एकादशतम: (त्रि०), एकादशी (स्त्री०), तिथिविशेषः। पू० द्वादशप०-द्वादश:.., द्वादशकः, द्वादशतमः (त्रि०), द्वादशी (स्त्री०), ति०वि०। पू० त्रयोदशप०-त्रयोदश:११, त्रयोदशक:, त्रयोदशतमः (त्रि०), त्रयोदशी (स्त्री०), तिथिविशेषः। पू० चतुर्दशप०-चतुर्दश:१२ चतुर्दशकः, चतुर्दशतम: (त्रि०)। चतुर्दशी (स्त्री०), ति०वि०। प.पंचदशप०-पञ्चदशः, पञ्चदशकः, पञ्चदशतमः (त्रि०), पञ्चदशी (स्त्री०) अमावास्या, पूर्णमासी। पू० षोडशप०-षोडश:१४ षोडशकः, षोडशतमः (त्रि०)। पू० सप्तदशप०-सप्तदशः, १५सप्तदशकः, सप्तदशतमः (त्रि०)। पू० अष्टादशप०-अष्टादश:१६ अष्टादशकः, अष्टादशतम: (त्रि०)। पू० एकोनविंशति-ऊनविंशः, ऊनविशतितमः, एकोनविंशः, एकोनविंशत्तमः, एकोनविंशतितमः (त्रि०)। पू०विंशतिप०-विंशः,१८ विशत्तमः, विंशतितमः (त्रि०)। (१) तीसरा = री इति भाषा। (२) चौथा = थी इ. भा.। (३) पाँचवाँ = वी इ. भा.। (४) छठा = ठी इ. भा.। (५) सातवां = इति भाषा। (६) आठवां = वी (इ.भा.) (७) नवां = वीं (इ. भा)। (८) दसवां = वीं (इ.भा.) (९) ग्यारहवां = वीं (इ. भा.) (१०) बारहवाँ = वीं (इ. भा.) (११) तेरहवां = (इ. भा.) (१२) चौदहवाँ वीं (इ. भा.) (१३) पन्दरहवां = वीं (इ. भा.)। (१४) सोलहवाँ = वीं (इ. भा.)। (१५) सत्रहवां = वीं (इ. भा.) (१६) अट्ठारहवां = वीं (इ. भा.) (१७) उन्नीसवां = वीं (इ. भा.) (१८) बीसवां = वीं (इ. भा.)। For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोष: पूर्णार्थकविंशतिप ० – एकविंशः, एकविंशत्तम:, एकविंशतितमः (त्रि० ) । पू० द्वाविंशतिप० - द्वाविंश:, द्वाविंशत्तम:, द्वाविंशतितमः (त्रि ० ) । पू० त्रयोविंशतिप ० - त्रयोविंश:, त्रयोविंशत्तम:, त्रयोविंशतितमः (त्रि० ) । पू० चतुर्विंशतिप ० - चतुर्विंशः, चतुर्विंशत्तमः, चतुर्विंशतितमः (त्रि०)। पू० पंचविशतिप० – पंञ्चविंशः, पञ्चविशत्तमः पञ्चविंशतितमः (त्रि ० ) । पू० षड्विंशतिप ० - षड्विंश: षड्विशत्तमः, षड्विशतितमः (त्रि ० ) । पू० सप्तविंशंतिप० - सप्तविंशः, सप्ततविंशत्तमः सप्तविंशतितमः (त्रि०)। पू० अष्टाविंशतिप ० - अष्टाविंशः, अष्टाविंशत्तमः अष्टाविंशतितमः (त्रि ० )। पू० ऊनत्रिंशत्प ० - ऊनत्रिंश: ऊनत्रिंशत्तमः, एकोनत्रिंशः, एकोनत्रिंशत्तमः (त्रि०) || पू० त्रिंशत्प ० - त्रिंशः, त्रिंशत्तमः (त्रि०)। - पू० एकत्रिंशत्प ० - एकत्रिंशः, एकत्रिंशत्तमः (त्रि०)।। पू० द्वात्रिंशत्प ० - द्वात्रिंशः, द्वात्रिंशत्तमः (त्रि०)। 2 , पू० त्रयस्त्रिशत्प० - त्रयस्त्रिंश: त्रयस्त्रिशत्तमः (त्रि०)। पू० चतुस्त्रिंशत्प ० - चतुस्त्रिंशः, चतुस्त्रिंशत्तमः (त्रि०)। पू० पञ्चत्रिंशत्प ० - पञ्चत्रिंशः, पञ्चत्रिंशत्तमः (त्रि०)। पू० षट्त्रिंशत्प ० - षट्त्रिंशं:, षट्त्रिंशत्तमः (त्रि ० ) । Acharya Shri Kailassagarsuri Gyanmandir पू० सप्तत्रिंशत्प ० – सप्तत्रिंशः, सप्तत्रिंशत्तमः (त्रि०) | पू० अष्टत्रिंशत्प ० - अष्टत्रिंशः, अष्टात्रिंशः, अष्टत्रिंशत्तमः अष्टात्रिंशत्तमः (त्रि.) पू० ऊनचत्वारिंशत्प ० – ऊनचत्वारिंशः, ऊनचत्वारिंशत्तमः एकोनचत्वारिंशः, एकोनचत्वारिंशत्तमः (त्रि ० ) । पू० चत्वारिंशत्प ० - चत्वारिंशः, चत्वारिंशत्तमः (त्रि ० )। पू० एकचत्वारिंशत्प ० – एकचत्वारिंशः, एकचत्वारिंशत्तमः (त्रि०) | पू० द्विचत्वारिंशत्प ० - द्वाचत्वारिंशः, द्वाचत्वारिंशत्तम:, द्विचत्वारिंशत्तमः (त्रि० ) । पू० त्रयश्चत्वारिंशत्प ० – त्रयश्चत्वारिंशः, त्रयश्चत्वारिशत्तम:, त्रिचत्वारिंशः, त्रिचत्वारिंशत्तमः (त्रि०)। पू० चतुश्चत्वारिंशत्प ० - चतुश्चत्वारिंशः चतुश्चत्वारिंशत्तमः (त्रि ० ) । पू० पञ्चचत्वारिंशत्प ० – पञ्चचत्वारिंशः, पंचचत्वारिंशत्तमः (त्रि० ) । पू० षट्चत्वारिंशत्प ० - षट्चत्वारिंशः, षट्चत्वारिंशत्तमः । (त्रि०) । पू० सप्तचत्वारिंशत्य० – सप्तचत्वारिंशः, सप्तचत्वारिंशत्तमः (त्रि ० ) । पू० अष्टचत्वारिंशत्प० – अष्टचत्वारिंशः, अष्टचत्वारिंशत्तमः अष्टाचत्वारिंशः, अष्टाचत्वारिंशत्तमः (त्रि ० ) । पू० ऊनपञ्चाशत्प ० – ऊनपञ्चाशः, ऊनपञ्चाशत्तमः, एकोनपञ्चाशः, एकोनपञ्चाशत्तमः त्रि०)। For Private and Personal Use Only , Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः पू०पञ्चाशत्प०-पञ्चाशः, पञ्चाशतमः (त्रि०)। पू० एकपञ्चाशत्प०-एकपञ्चाशः, एकपञ्चाशत्तम: (त्रि०)। पू० द्विपञ्चाशत्प०-द्वापञ्चाशः, द्वाषञ्चाशत्तमः, द्विपञ्चाशः, द्विपञ्चाशत्तमः (त्रि०)। पू० त्रिपञ्चाशत्प०-त्रय:पञ्चाशः, त्रय:पञ्चाशत्तमः, त्रिपञ्चाचांशः, त्रिशपञ्चाशत्तमः (वि०) पू० चतुःपञ्चाशत्प०-चतुःपञ्चाशः, चतु:पंचाशत्तमः (त्रि०)। पू० पञ्चपञ्चाशत्प०-पञ्चपञ्चाशः, पञ्चपञ्चाशत्तम: (त्रि०) पू० षट्पञ्चाशत्प०-षट्पञ्चाशः, षट्पञ्चाशत्तमः (त्रि०), षट्पञ्चाशिका (स्त्री०)।। पू० सप्तपञ्चाशत्प०-सप्तपञ्चाशः, सप्तपञ्चाशत्तमः (त्रि०)। पू० अष्टपञ्चाशत्य०-अष्टपञ्चाशत्तमः, अष्टपञ्चाशः, अष्टापञ्चाशः, अष्टापञ्चाशत्तम: (त्रि०)। पू० ऊनषष्टिप०--ऊनषष्टः, ऊनषष्टितमः, एकोनषष्टिः, एकोनषष्टितमः (त्रि०) पू० षष्टिप०--षष्टः, षष्टितमः (त्रि०)। पू० एकषष्टिप०-एकषष्ठः, एकषष्टितमः, (त्रि०)। पू० द्विषष्टिपर्यायाः-द्वाषष्टः, द्वापष्टितमः, द्विषष्टः द्विषष्टितमः (त्रि०)। पू० त्रिषष्टिप०-त्रयः षष्टः, त्रयः षष्टितमः, त्रिषष्टः, त्रिषष्टितमः (त्रि०)। पू० चतुःषष्टिप०-चतुःषष्टः, चतुःषष्टितमः (त्रि०)। पू पञ्चषष्टिप०-पञ्चषष्टः, पञ्चषष्टितमः, (त्रि०)। पू० षट्षष्टिप०-षट्षष्टः, षट्षष्टितमः, (त्रि०)। पू० सप्तषष्टिप०-सप्तषष्टः, सप्तषष्टितमः, (त्रि०)। पू० अष्टषष्टिप०-अष्टषष्टः, अष्टषष्टितमः, अष्टाषष्टः, अष्टाषष्टितमः (त्रि०)। पू० ऊनसप्ततिप०-ऊनसप्तत: ऊनसप्ततितमः, एकोनसप्तः, एकोनसप्ततितमः (त्रि०)। पू० सप्ततिप०-सप्तत:, सप्ततितमः (त्रि०)। पू० एकसप्ततिप०-एकसप्ततः, एकसप्ततितमः (त्रि०)। पू०द्विसप्ततिप०-द्वासप्ततः, द्वासप्ततितमः, द्विसप्ततः, द्विसप्ततितमः (त्रि०)। पू० त्रिसप्ततिप०-त्रयःसप्ततः, त्रयःसप्ततितमः, त्रिसप्ततः, त्रिसप्ततितमः (त्रि०)। पू० चतुःसप्ततिप०-चतुःसप्तत:, चतुःसप्ततितमः (त्रि०)। पू० पञ्चसप्ततिप०-पञ्चसप्ततः, पञ्चसप्ततितमः (त्रि०)। पू० षट्सप्ततिप०-षट्सप्ततः, षट्सप्ततितमः (त्रि०)। पू० सप्तसप्ततिप०-सप्तसप्ततः, सप्तसप्ततितमः (त्रि०)। पू० अष्टसप्ततिप०-अष्टसप्ततः, अष्टसप्ततितमः, अष्टासप्तत:, अष्टासप्ततितमः (त्रि०)। ७ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ ज्योतिर्विज्ञानशब्दकोषः पू० ऊनाशीतिप० --ऊनाशीत:, ऊनाशीतितमः, एकोनाशीत: एकोनाशीतितमः (त्रि०)। पू० अशीतिप० --अशीतः, अशीतितमः (त्रि०)। पू० एकाशीतिप० --एकाशीतः, एकाशीतितमः (त्रि०)। पू० व्यशीतिप०-द्वयशीतः, व्यशीतितमः (त्रि०)। पू० त्र्यशीतिप० -त्र्यशीत:, त्र्यशीतितमः (त्रि०)। पू० चतुरशीतिप०-चतुरशीतः, चतुरशीतितमः (त्रि०)। पू०पञ्चाशीतिप०-पञ्चाशीत:, पञ्चाशीतितमः (त्रि०)। पू० षडशीतिप०-षडशीतिः, षडशीतितमः (त्रि०)। पू० सप्ताशीतिप०-सप्ताशीतिः, सप्ताशीतितमः (त्रि०)। पू० अष्टाशीतिप०-अष्टाशीतिः, अष्टाशीतितमः (त्रि०)। पू० ऊननवतिप०-ऊननवतः, ऊननवतितमः, एकोननवतः, एकोननवतितमः (त्रि०)। पू० नवतिप०-नवतः, नवतितमः (त्रि०)। पू० एकनवतिप०-एकनवतः, एकनवतितमः (त्रि०)। पू०द्विनवतिप०-द्वानवतः, द्वानवतितमः, द्विनवतिः, द्विनवतितमः (त्रि०)। पू० त्रिनवतिप० -त्रयोनवत:, त्रयोनवतितमः, त्रिनवतिः त्रिनवतितमः (त्रि०)। पू० चतुर्णवतिप०-चतुर्णवतः, चतुर्णवतितमः (त्रि०)। पू० पञ्चनवतिप०-पञ्चनवतः, पञ्चनवतितमः (त्रि०)। पू० षण्णवतिप०-षण्णवतः, षण्णवतितमः (त्रि०)। पू० सप्तनवतिप०-सप्तनवतः, सप्तनवतितमः (त्रि०)। पू० अष्टनवतिप०-अष्टनवत:, अष्टनवतितमः, अष्टानवतः, अष्टानवतितमः (त्रि०)। पू० नवनवतिप०-ऊनशततमः एकोनशततमः, नवनवतः, नवनवतितमः (त्रि०)। पू० शतप०-शततमः (त्रि०)। शतस्य पूरणे। प्रकारार्थवाचकसंख्याशब्दाः-द्विधा, द्वेधा, द्वैधा, चैतेऽव्ययाः। द्वैविध्यम् (न०), (द्विप्रकारम्)। विधा, त्रेधा, त्रैधा, चैतेऽव्ययाः। त्रैविध्यम् (न०) (त्रिप्रकारम्)। चतुर्धा (अ०) (चतुः प्रकारम्)। पञ्चधा (अ०) (पञ्चप्रकारम्)। षट्धा, षोढा उभावव्ययौ (षट्प्रकारम्)। सप्तधा (अ०) (सप्तप्रकारम्), अष्टधा (अ०) (अष्टप्रकारम्), नवधा (अ०) नवप्रकारम् (एवमग्रे ऊहनीयाः)। संख्यावाचशब्दानां क्वचिद्विशेषरूपाणि-सप्ताह: (पुं०) (सप्तदिवसा:) (सप्तदिनात्मक: काल:)। नवाहः (पुं०) (नवदिवसा:) (नवदिनात्मक: काल:)। एकद्वौ (त्रि०) (एको वा द्वौ वा)। द्वित्रा: ((त्रि०)। (द्वौ वा त्रयो वा) परिमाणं येषां तेषु बहुवचनान्तोऽयम्। त्रिचतुरा: (त्रि०)। (त्रयो वा चत्वारो वा)। त्रिपश्चा: (त्रि०) त्रयो वा पञ्च वा)। For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनाादिसर्गः चतुःपञ्चा: (त्रि०) (चत्वारो वा पञ्च वा)। पञ्चषा: (त्रि०) (पञ्च वा षड्वा) परिमाणं येषां तेषु बहुवचनान्तोऽयम् (पाँच या छः इति भाषा)।। षट्सप्ताः (त्रि०) (षट्वा सप्त वा)। सप्ताष्टा: (त्रि०) (सप्त वा अष्ट वा)। एवमग्रे। द्विकृत्व: (अ.०) (द्विवारम्)।। त्रिकृतव: (अ०) (त्रिवारम्)। चतु:कृत्वः (अ०) (चतुर्वारम्), एवमग्रेऽपि।। __'सर्वपर्याया:-अखण्डः, अखिलः, अनून:, अनूनकः, अन्यूनः, अशेषः, कृत्स्न:, नि:शेषः, निखिलः, न्यक्ष:, पूर्णः, विश्वः, सकल:, समः, समग्रः, समस्तः, सर्वश्चैते वाच्य(त्रि०) लिङ्गा:स्युः।। ____ २ पादोनप० -त्र्यंघ्यूनः, चरणोन:, त्रिचरण:, त्रिपद: त्रिपाद:, त्र्यंघ्रिः, पदोनः, पादोन:, विचरणः, विपदः, विपादः, व्यंघ्रिश्चैते त्रिलिङ्गाः स्युः। अर्धप०-अर्ध: (त्रि०), खण्ड: (पुं०न०), खण्डलम् (न०), दलम् (न०) नेम: (पुं०), भित्तम् (न०), शकलम् (पुं०न०), शल्कम् (न०)। 'दलितप०-अर्धितः, खण्डितः, दलितश्चैते त्रिलिङ्गाः। 'सार्द्धप०.-सखण्डः, सखण्डलम्, सदलम्, सनेमः, सभित्तम्, सशकलम्, सार्द्धम्। 'साद्वप०-सचरणः, सपदः, सपादः, सांघ्रिः। चतुर्थांशप०-अंघ्रिः, अर्धार्थः, चतुर्थभागः, चतुर्थाशः, चरणः, तुरीय: तुरीयकः, पदः, पादः। 'अंशप०-अंश:, भागः, वण्टः, वण्टकः। संख्यानाम्नां विषये विशेषसूचना विविधग्रन्थेषु गुणाः, अग्नयश्च त्रयः। समुद्राश्चत्वारः। वायवः पञ्च। कालाः, रसाश्च षट्। द्वीपा: सप्त। विश्वेदेवा एकादश। भुवनानि चतुर्दश।। कलाः, नृपाश्च षोडश। मेघा: सप्तदश। धान्यानि अष्टादश। शेषसंख्या: समानाः। अङ्कन्यासवाचकशब्दाः-अङ्कनिवेशनम्, अङ्कन्यासः, अङ्कस्थापनम्। अङ्कन्यासविधिप०-अङ्कन्यासक्रमः, अङ्कन्यासनियम:, अङ्कन्यासविधिः। अत्र गणितविदां सम्प्रदायागतपरिभाषाअङ्कानां वामतो गतिः।, इति। अङ्कानां स्थापनं सव्य--(वाम) क्रमेण कर्तव्यमित्यर्थः। अत्रोदाहरणं प्रदर्शयतिआकाशपक्षक्षितिसम्मिता: समा: पूर्णायुरुक्तं मनुजस्य हस्तिनः। इतिग्रं० का०1 आकाश: शून्यम्, पक्षौ द्वौ, क्षिति: एका, चैतेषामङ्कानां सव्य-(वाम) क्रमेण स्थापनमित्यम् -१२०अर्थाद् विशत्युत्तरशतं समानां मनुजस्य नरस्य हस्तिनश्च पूर्णायु: परमायुरुक्तं कथितम्। एवं सर्वत्र बोध्यम्। १. सब, सारा। २. तीन पाद, (पौन, पौणा), ३. आधा, दोपाद। ४. आधा किया हुआ। ५. अर्धयुक्त (ड्योढ़ा) एक ६. चतुर्थांश युक्त (सवैया) एक ७. चौथा भाग (पौवा)। ८. बाँट (हिस्सा)। For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः __ 'संङ्कलनवाचकशब्दाः-संयोगः, संगूढः, मेलः, योगश्चैते पुंसि। युति:स्त्रियाम्। ऐक्यम्, मिलनम्, मिलितम्, मेलनम्, मेलितम्, योजनम्, योजितम्, संयोजनम्, संयोजितम्, सङ्कलनम्, सङ्कलितं चैते क्लीबे, अन्वितः, आढ्य:, उपाहितः, प्रयुक्तः, प्रयुतः, प्रयोज्य:, युक्तः, युक्, युज्य:, युतः, योज्य:, संयुक्तः, संयुक्, संयुत:, संयोज्य:, समन्वितः, समाढ्यः, समेत:, सहितश्चैते त्रिषु। योगफलप०–योगफलम् (न०), सङ्कलित:, (त्रि०) सङ्कलनप्रकारमाह भास्कर:कार्य: क्रमादुत्क्रमतोऽथवाङ्कयोगो यथास्थानकमन्तरं वा।' इति ली.व.। व्यवकलनवाचकशब्दाः-वियोग: (पु०), वियुति: (स्त्री०), परिशोधनम्, परिशोधितम्, वर्जनम्, वर्जितम्, वियोजनम्, वियोजितम्, विवर्जनम्, विवर्जितम्, विश्लेषितम्, विश्लेष्यम्, व्यवकलनम्, व्यवकलितम्, संशोधनम्, संशोधितम् चैते क्लीबे। अपास्यः, ऊनः, ऊनित:, न्यूनः, पतितः, परिशोधितः, परिशोध्यः, रहितः, वियुक्तः, वियुक्, वियुतः, वियोज्य:, विरहित:, विवर्यः, विशोधितः, विशोध्यः, विहीन:, शुद्धः, शोधित:, शोध्यः, संविहीनः, संशुद्धः, संशोध्य-श्चैते त्रिषु। "वियोगफलप०-वियोगफलम् (न०), व्यकलित: (त्रि०)। अत्र व्यवकलनप्रकारमाह भास्कर:कार्यः क्रमादुत्क्रमतोऽथवाङ्कयोगो यथास्थानकमन्तरं वा।' इति ली०व०। "गुणनवाचकशब्दाः-घात: वधश्चैतौ पुंसि। निघ्नी, विनिघ्नी, हतिश्चैते स्त्रियाम्। गुणनम्, ताडनम्, ताडितम्, निहननम्, पिण्डनम्, विवर्द्धनम्, संगुणनम्, सन्ताडनम्, संवर्द्धनम्, हननं चैते क्लीबे। अभिहतः, अभ्यस्तः, आहतः, उपाहतः, क्षुण्णः, गुणः, गुणित:, गुण्यः, निहतः, पिण्डित:, पूरित:, प्रणिघ्नः, विगुणित:, विनिघ्नः, विनिहतः, विवर्द्धितः, संवर्द्धित:, संगुणितः, संताडित:, सुताडितः, सम्पिण्डित: हतश्चैते त्रिषु। 'गुणनफलप०-गुणनफलम् (न.), गुणित: (त्रि)। अत्र गुणनप्रकारमाह भास्कर:गुण्यान्त्यमकं गुणकेन हन्यादुत्सारितेनैव पुनश्च राशिम् इति ली. व.। "भजनवाचकशब्दाः-भागः, विभाग-श्चैतौ पुंसि। भजनम्, विभाजनम्, हरणं चैते क्लीबे। अपनीतः, अपहतः, उद्धृतः, परिभाजित:, परिहत्, परिहतः, भक्तः, भाजितम्, विभक्तः, विभाजित:, विभाज्य: विहत्, विहतः, संविहतः, समुद्धृतः, हार्य्य:, हत्, हतश्चैते त्रिषु। भजनफलप०-भजनफलम् (न०), विभाजित: (त्रि)। १. जोड़ना २. जोड़, जोड़किया हुआ, ३. घटाना ४. अन्तर, घटाया हुआ ५. गुणना ६. गुणितसंख्या, गुणा हुआ। ७. भाग देना ८. मिला, मिला हुआ। For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः इह भजनप्रकारमाह भास्कर:भाज्याधरः शुद्ध्यति यद्गुणः स्यादन्त्यात्फलं तत्खलु भागहारे।' इति ली. व.। लब्धिवाचकशब्दाः-लाभ: (पुं०)। अवाप्ति:, प्राप्ति:, लब्धिः, समवाप्तिश्चैते स्त्रियाम्। अवाप्तम्, प्रापणम्, फमम्, भजनफलम्, भागफलम्, लभनम्, चैते क्लीबे। आप्तः, प्राप्त:, लब्धश्चैते त्रिषु। क्वचिद्भजनवाचकशब्दाः--अवाप्त:, आप्तः, आप्ति:, फलम्, लब्धम्, लब्धिश्चेत्यादय: शब्दाः क्वचिद्भजनार्थेऽपि प्रयुज्यन्ते। उदाहरणानीह अमरफलाधिमासयुक्तमिति। 'अब्धिषडङ्कलब्धैरूनाहैरिति। 'क्विभाब्जैरवाप्तांशयोग इति च ग्रहलाघवे। शेषवाचकशब्दाः-अवशिष्टः, अवशेषः, अवशेषितः, उच्छिष्टः, उर्वरितः, परिशिष्टः, परिशेषः, परिशेषित:, शेष: शेषितश्चैते त्रिषु। एते क्वचिद् भजनार्थमपि प्रयुज्यन्ते। निःशेषपर्यायाः-नि:शेषः, निरवशिष्टम्, निरवशेषः, निरवशेषितश्चैते त्रिषु। तष्टवाचकशब्दाः-कृशः, कृशारव्यकः, क्षयितः, तक्ष्यम्, तनु, तनूकृतम्, तष्टः, त्वष्टः, सूक्ष्मकृतश्चैते त्रिषु। सूक्ष्मीकरणम् (न०)। अन्तरवाचकशब्दाः---अन्तरम् (न०), अन्तरितः (त्रि०), छिद्रम्, रन्ध्रम्, विलम्, विवरम् चैते क्लीबे। * योज्यादीनां नामानि-१. योज्यः, (२) योजकः, (३) वियोज्य: (शोध्यः), (४) वियोजकः (शोधकः), (५) गुण्यः, (६) गुणकः, (७) भाज्यः, (८) भाजकश्चैते पुंल्लिङ्गाः। ___* सङ्कलनीयवाचकशब्दाः-परियोजनीयः, परियोजितव्यः, परियोज्यः, प्रयोजनीय:, प्रयोजितव्यः, प्रयोज्य:, योजनीयः, योजितव्यः, योज्य:, सङ्कलनीयः, सङ्कलितव्यः, सङ्कल्य:, संयोजनीयः, संयोजितव्यः, संयोज्यश्चैते त्रिषु। * वियोजनीयवाचकशब्दाः---पतनीयः, पतितव्यः, पात्यः, परिशोधनीयः, परिशोधितव्यः, परिशोध्यः, वियोजनीयः, वियोजितव्य:, वियोज्य:, विशोधनीयः, विशोधितव्यः, विशोध्यः, व्यवकलनीयः, व्यवकलितव्यः, व्यवकल्यः, शोधनीयः, शोधितव्यः, शोध्यः, संशोधनीयः, संशोधितव्यः, संशोध्यश्चैते त्रिषु। __ * १. वह अंक जिसमें कोई अंक जोड़ा जाय २. वह अंक जो किसी अंक में जोड़ा जाय ३. वह अंक जिसमें से कोई अंक घटाया जाय। ४. वह अंक जो किसी अंक में घटाया जाय ५. वह अंक जो किसी अन्य अंक से गुणा किया जाय ६. वह अंक जिससे कोई अंक गुणा किया जाय ७. वह अंक जिसमें किसी अंक से भाग दिया जाय ८. वह अंक जिससे किसी अंक में भाग दिया जाय। १. जोड़ने योग्य अंक २. घटाने योग्य अंक। For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९२ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः ? अन्तरितवाचकशब्दाः'–अन्तरितः, परिशोधितः, विशोधितः, शोधित:, संशोधिश्चैते त्रिषु। गुणनीयवाचकशब्दाः २ - गुणनीयः, गुणितव्यः, गुण्यः, ताडनीयः, ताडितव्यः, ताड्यः, संगुणनीय:, संगुणितव्यः, संगुण्यः, संताडनीयः, संताडितव्यः, संताड्यः, हननीयः, हन्तव्यः, हयश्चैते त्रिषु। भजनीयवाचकशब्दाः ३ - परिभजनीयः, परिभजितव्यः, परिभज्यः, परिभाजनीय, परिभाजितव्यः, परिभाज्य:, परिहरणीयः, परिहर्तव्यः, परिहार्य:, भजनीय:, भजितव्य:, भज्यः, भाजनीयः भाजितव्यः, भाज्य:, विभजनीय:, विभजितव्य:, विभज्यः, विभाजनीयः, विभाजितव्यः, विभाज्य:, हरणीय:, हर्तव्य:, हार्यश्चैते (त्रिषु)। उत्सृष्ट' (परित्यक्त) वाचकशब्दा: - उज्झितः, उत्सृष्टः, कृतत्यागः, त्यक्तः, धूतः, परित्यक्तः, परिवर्जितः, प्रोज्झित:, मुक्तः, वर्जितः, विधुतः, विधूतः विवर्जितः, विहीनः, समुज्झित:, हीनश्चैते त्रिषु । त्यागप ० ५ - छोरणम् (न०), त्यजनम् (न०), त्याग: (पु० ), परित्यजनम् (न०), परित्याग: (पु०), परिवर्जनम् (न०), वर्जनम् (न० ), विवर्जनम् (न० ) । Acharya Shri Kailassagarsuri Gyanmandir त्याज्य' पर्यायाः - अपनेयः, त्यक्तव्यः, त्यजनीयः, त्यागयोग्यः, त्यागार्हः, त्याज्यः, परिवर्जनीयः, परिवर्जितव्यः, परिवर्ज्य:, वर्जनीयः, वर्जितव्यः, वर्ज्य:, विवर्जनीय:, विवर्जितव्य:, विवर्ज्य:, हातव्य:, हातुंयोग्यः, हेयश्चैते त्रिषु । पृथक्प ० ७ – पृथक् (अ०), पृथक् स्थापितम्, (त्रि०), अनष्टम् ( त्रि०), अविनष्टम् (त्रि०) || द्विष्ठप ० ' - द्विष्ठ: (त्रि०), स्थानद्वये स्थापितम् । त्रिष्ठप ० ' — त्रिष्ठ:, (त्रि०), स्थानत्रये स्थापितम् । ० आवृत्तिप - आवृत्तिः (त्रि०), गुण: (पुं०), यथा षड्गुणः । प्राप्त १प० -आप्त:, आसादितः, प्राप्तः, भावितः, भूतः, लब्धः, विनश्चैते त्रिषु ॥ प्राप्तव्य२प० – प्रापणीयः, प्राप्तव्यः, प्राप्य:, लब्धव्यः, लभनीयः, लभ्यश्चैते त्रिषु। परिगण्याव्ययपर्यायाः १३ गणयित्वा, परिगणय्य, सङ्गण्य्य, परिगण्य, सङ्गण्य, चैतेऽव्ययाः । संयोज्याव्ययवाचकशब्दाः १४ – एकीकृत्य, नियोज्य, मिलित्वा, मेलयित्वा, संयोज्य, समेत्य, सम्मिल्य, सम्मेल्य, चैतेऽव्ययाः । १. घटाया हुआ, ३. विभाग करने योग्य, बाँटने योग्य ५. छोड़ना ७. अलग रखना, अलग रखा हुआ ९. तीन स्थान में रखा हुआ ११. पाया या मिला हुआ १३. गिनकर २. गुणन, गुणा करने योग्य ४. छोड़ा छोड़ा हुआ ६. छोड़ने योग्य ८. दो स्थान में रखा हुआ १०. गुना, छः गुना १२. मिलने योग्य। १४. जोड़कर For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः वियोज्याव्ययवाचकशब्दाः'-अपनीय, अपास्य, परिशोध्य, शोधयित्वा, वियोज्य, विशोध्य, व्यवकल्य, संशोध्य, चैतेऽव्ययाः। गुणयित्वाऽव्ययवाचकशब्दा:२-अभिहत्य, गुणयित्वा, गुणित्वा, ताडयित्वा, निहत्य, प्रणिहत्य, विनिहत्य, संहत्य, सङ्गणय्य, सन्ताड्य, सम्पिण्ड्य, हत्वा, चैतेऽव्ययाः। हृत्वाऽव्ययवाचकशब्दाः- छित्त्वा, परिहत्य, भक्त्वा, भक्त्वा, भाजयित्वा, विभज्य, विभाज्य, विहत्य, संविभज्य, संविभाज्य, संविहत्य, हत्वा, चैतेऽव्ययाः। त्यक्त्वाऽव्ययवाचकशब्दा:'-अपनीय, अपहाय, त्यक्त्वा, परित्यज्य, परिहत्य, प्रोज्झ्य, वर्जयित्वा, विवर्य, विहाय, सन्त्यज्य, हित्वा, चैतेऽव्ययाः। सम्प्राप्याऽव्ययवाचकशब्दाः५-अधिगम्य, प्रापय्य, प्राप्य, सम्प्राप्य, संलभ्य, चैतेऽव्ययाः। कृत्वाऽव्ययवाचकशब्दाः-कारयित्वा, कृत्वा, विधाय, संविधाय। प्राप्तिप०-आय: (पु०), लाभ: (पुं०), आप्ति: (स्त्री०), उपलब्धि: (स्त्री०), प्राप्ति: (स्त्री०), लब्धि: (स्त्रि०), वित्ति: (स्त्रि०), फलम् (न०)। व्ययप०-अर्थवर्तनम् (न०), अर्थात्ययः, अर्थापगमः, अर्थापचयः, वित्तापगमः, वित्तात्ययः, वित्तापचयः, व्यय-श्चैते पुंल्लिङ्गाः। धनप०-अक्षयम्, अनृणम्, धनम्, स्वम्। ऋणप०-अधनम्, अस्वम् , ऋणम्, क्षयम्। धनाधनपर्याया:-धनक्षयम्, धनर्णम्, धनाधनम्, स्वर्णम्। योगप०-ऋणर्णयुतिः, क्षयक्षययुतिः, धनधनयुतिः, धनान्तरम्, स्वर्णान्तरम्, स्वस्वयुतिः। तदुक्तं बीजगणितेयोगे युति: स्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः। इति। खण्डगुणनप०-खण्डगुणनम् (न०), गुणनविशेषः। अत्राहभास्कर:गुण्ययस्त्वधोऽधो गुणखण्डतुल्यस्तैः खण्डकै: संगुणितो युतो वा।' इति लीलावत्याम्। अपवर्तकप० -अपवर्तकः (त्रि०)। अपवर्तनप०-अपवर्तनम् (न०)। अपवर्त्यनप०१०-अपवर्त्यः (त्रि०)। १. घटा कर, २. गुन कर ३. भाग देकर, ४. छोड़कर ५. पाकर, ६. मिलना, लाभ, आमदनी, ७. खरच, उठाव। ८. वह संख्या जिससे अन्य दो या अधिक संख्याओं को भाग देने पर शेष कुछ न रहे ९. बड़ी संख्याओं को संक्षेप करना, लाघव, उलटफेर, पलटावा १०. जिस संख्या को दूसरी किसी संख्या से भाग देने पर कुछ न बचे वह उस संख्या का 'अपवर्त्य' कहलाता है। For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः तदुक्तं भास्करण‘समेन केनाप्यपवर्त्य हारभाज्यौ भवेद्वा सति सम्भवे तु। इति ली०व। अपवर्तितप०१-अपवर्तित: (त्रि०)। तथा च भास्कर:'मिथो हराभ्यामपवर्तिताभ्यां यद्वा हरांशौ सुधियात्र गुण्यौ। इ०ली०ब०। सवर्णनप०२-सवर्णनम् (न०)। तदुक्तं भास्करण'लवा लवघ्नाश्च हरा हरघ्ना भागप्रभागेषु सवर्णनं स्यात्। इति ली०व०। अंशप०३-अंश: (पुं०), लव: (पुं०), भाज्याङ्कः (पुं०)। राशिप०-राशि: (पुं०), पुञ्ज: (पुं०), समूहः (पुं०)। हरप०५-छिद्, छेदः (पुं०) छेदनम् (न०), भाजकः, विभाजकः, हर:, हारश्चैते पुंसि। समच्छेदप०६-समच्छिद्, समच्छित्ति: (स्त्री०), समच्छेदः (पुं०), छेदसाम्यम् (न०)। उक्तं च भास्करणअन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवम्। मिथो हराभ्यामपवर्तिताभ्यां यद्वा हरांशौ सुधियात्र गुण्यौ।' इति लीलावत्याम्। शम्भुहोराप्रकाशेऽपि'निघ्नावन्योन्यश्च हारैर्हरांशावेवं राश्योश्छेदसाम्यं भवेद्वा। सच्छिष्याणां सम्यगेवं मयात्र बोधायैतत्प्रोक्तमन्ततर्दशासु।। इति पुञ्जिराजः। वर्गपर्याया:-कृति: (स्त्री०), वर्गः (पु०), समद्विघात: (पुं०), (सदृशद्विराशिघातो: वा स्वगुणोऽङ्को वर्ग इत्यर्थः)। वर्गानयनविधिं प्राह भास्कर:'समद्विघात: कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवों द्विगुणान्त्यनिघ्नाः। स्वस्वोरिष्टाच्च तथापरेऽङ्कास्त्यक्वाऽन्त्यमुत्सार्य पुनश्च राशिम्।। इ०ली०व०। वर्गसंख्यायामुपरि विषम (1) सम (-) रेखास्थानप्रकार उक्तो ग्रन्थान्तरे अन्त्यं यावदिहेच्छाङ्कादूर्ध्व (1) तिर्यस्थ (-) रेखया। संज्ञ: स्थानाङ्ककानां च विषमाख्यं समं क्रमात्।।' इति। यथा न्यासः-२५७८ वर्गमूलपर्यायाः-पद्म, मूलम्, वर्गमूलं चैते क्लीबे। वर्गमूलानयनप्रकारं प्राह भास्कर:'त्यक्त्वाऽन्त्याद्विषमात्कृतं द्विगुणयेन् मूलं समे तद्धृते, १. पलंटी हुई या बदली हुई संख्या। २. अंशों से अंशों को गुणना एवं हरों से हरों को गुणना उसे 'सवर्णन' कहते हैं। ३. भिन्न की लकीर के ऊपर की संख्या या राशि। ४. भिन्न की लकीर के ऊपर तथा नीचे की संख्या, ५. भिन्न की लकीर के नीचे की संख्या। ६. भिन्न की लकीर के नीचे की गुणी हुई समान संख्या। For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५ गणनाादिसर्गः त्यक्त्वा लब्धकृतिं तदाद्यविषमात् लब्धं द्विनिघ्नं न्यसेत्। पंक्तयां पंक्तिहते समेऽन्त्यविषमात् त्यक्त्वाऽऽप्तवर्ग फलं, पंक्त्यां तद्विगुणं न्यसेदिति मुहुःपंक्तेर्दलं स्यात्पदम्।। इति ली.व.। आर्यभट्टीयेऽपिभागं हरेदवर्गान्नित्यं द्विगुणेन वर्गमूलेन। वर्गाद्वगें शुद्ध लब्धं स्थानान्तरे मूलम्।। इति आ. भ.। घनपर्यायाः-घन: (पुं०न०), वृन्दम् (त्रि०)। समत्रिधात: (पुं०), समत्रिराशिहति:, वों वर्गमूलाहतो वा। तदानयनप्रकारं प्राह भास्कर:समत्रिघातश्च घन: प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्ग:। आदित्रिनिघ्नस्तत आदिवर्गस्यन्त्याहतोऽथादिघनश्च सर्वे।। स्थानान्तरत्वेन युता घन:स्यात् प्रकल्प्य तत्खण्डयुगं ततोऽन्त्यम्। एवं मुहुर्वर्गधनप्रसिद्धावाद्यङ्कतो वा विधिरेष कार्य:।। घनमूलप०-घनमूलम् (न०) तदानयनप्रकारं प्राह भास्करःआद्यं धनस्थानमथाघने द्वे पुनस्तथान्त्याद् घनतो विशोध्य। घनं पृथक्स्थं पदमस्य कृत्या विघ्नयां तदाऽऽद्यं विभजेत्फलं तु।। पक्त्यां न्यसेत्तत्कृतिमन्त्यनिघ्नीम् विघ्नीं त्यजेत्तत्प्रथमात्फलस्य। घनं तदाद्याद् घनमूलमेवं पङ्क्तिर्भवेदेवमत: पुनश्च।। त्रैराशिकपर्यायाः-अनुपात: (पुं०), अनुपातकम् (न०), त्रैराशिकम् (न०)। त्रैराशिकगणितविधिमाह भास्कर:'प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्त: फलमन्यजातिः। मध्ये तदिच्छाहतमाघहत्स्यात् इच्छाफलं व्यस्तविधिर्विलोमे।। (इति ली.व.।) 'प्रमाणम् फलम्, इच्छा चेत्येतत् त्रैराशिकम्। पराशरहोरायामपिप्रमाणमिच्छा तुल्यं च स्थाप्यमाद्यन्तयोर्द्वयोः। मध्ये फलेऽन्यजाती च सगुणेदिच्छया द्विजः।। प्रमाणा संस्फुटफलं तदाख्यमनुपातकम्।' इति अनुपातं पुंस्याह वराहः'नीचेऽतोऽर्द्ध ह्रसति ततश्चन्तरस्थेऽनुपात:' इति बृ० जा०। (१) त्रैराशिकम्, (२) व्यस्तत्रैराशिकम्, चैतौ त्रैराशिकस्य द्वौ भेदौ स्याताम्। तल्लक्षणादिकं आह भास्कर:'इच्छा वृद्धौ फले यसौ ह्रासे वृद्धिः फलस्य तु। व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणितकोविदैः।।। जीवानां वयसो मौल्ये तौल्ये वर्णस्य हेमनि। भागहारे च राशीनां व्यस्तं त्रैराशिकं भवेत्।। (इति ली. व.।) For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः (१) पञ्चराशिकम्, (२) सप्तराशिकम्, (३) नवराशिकम्। एवमग्रेऽपि। इह पञ्चराशिकादौ करणसूत्रमाह भास्कर: पञ्चसप्तनवराशिकादिके अन्योन्यपक्षनयनं फलमिच्छदाम्॥ . संविधाय बहुराशिजे वधे स्वल्पराशिवधभाजिते फलम्।। इति ली. व.। गणितशुद्धिपर्यायः-गणितशुद्धि: (स्त्री०)। तत्प्रकारमाह बीजदत्त:गुण्ये गुणे नवहते परिशेषघाते नन्दैर्हते भवति यः परिशेषराशिः। घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्।। इति ग्रन्थान्तरे। पाटीगणितेऽपि'हाराप्त्या नवशेषस्तद्यत्तेनाढ्यशेषनवशेषः। भाज्याङ्को नवशेषस्तुल्य: स्यात्तदा शुद्धः।।' इति। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे गणनासर्गः सप्तमः ॥७॥ अथ ग्रहगणितसर्गः-८ ग्रहपर्यायाः-खगः, खचरः, ग्रहः, नभश्चरः शेषपर्यायास्तु ग्रहवर्गे द्रष्टव्यः। ग्रहभेदाः-(१) प्रकाशकग्रहौ, (२) ताराग्रहाः, (३) तमः स्वरूपग्रहो। इति ग्रहाणां त्रयो भेदा:स्युः। प्रकाशकग्रहनामनी-सूर्यः, चन्द्रः। ताराग्रहनामानि-भौमः, बुधः, गुरुः, शुक्रः, शनिः। तमः स्वरूपग्रहनामनी-राहुः, केतुः। ग्रहगणितपर्यायाः-रवचरगणितम्, ग्रहगणितम्, धुचरगणितम्। १. भारते ग्रहगणितस्य त्रयोभेदाः। १. सिद्धान्त:, २. तंत्रम्, ३. करणम्, चेति त्रयोभेदाः स्युः। सिद्धान्तस्यापि त्रयः पक्षाः। १. सूर्यसिद्धांत:, २. आर्यसिद्धान्त:, ३. ब्रह्मसिद्धांतश्चेति त्रय: पक्षाः। इह सिद्धांते सृष्ट्यादितोऽहर्गणानयनमुक्तम्। तंत्रे युगादितस्तत्। करणे तु शकादितस्तदानयनं ज्ञेयम्। सृष्ट्याद्यहर्गणभवग्रह उदयान्तरसंस्कारेण संस्कृतः कार्यस्तदा लङ्का (रेखास्थनगर) मध्यमाकोंदयकालिकमध्यमग्रह: स्यात्।। तदुक्तं भास्करण'दशशिर: पुरिमध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः।' इति सि०शि०। अस्मिन् ग्रहे चरसंस्कारो देयस्तदा रेखाकोंदयकालीनमध्यमग्रहः स्यात्। यद्यभीष्टो ग्रामो रेखाया (भूमध्यरेखायाः) बहि:स्थितस्तदा रेखान्तरसंस्कारः प्रोक्तः। स च यथाह रेखा स्वदेशांतरयोजनघ्नी गतिम्रहस्याभ्रगजैर्विभक्ताः। लब्धं विलिप्ता: खचरे विधेया: प्राच्यामृणं पश्चिमतो धनं ताः, इति करणकुतूहले। अनेन संस्कारेण स्वाभीष्टग्रामे मध्यमाकोंदयकालिको मध्यमग्रह: स्यात्। अथवा स्वदेशीयमध्यमग्रहः स्यात्। एवं तंत्रसोऽपि मध्यमग्रहानयनं ज्ञेयमिति। For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७ ग्रहगणितसर्गः स्पष्टग्रहसाधनाय विकलादिभेदा:-(१) विकला, (२) कला, (३) अंश:, (४)राशि:, (५)भगणार्द्धम्, (६) चक्रम्, (७) भगणांशः। इति विकलादयः सप्तभेदाः। विकलापर्यायाः-विकला, विकलिका, विलिप्ता, विलिप्तिका, कलाषष्टिभागेकभाग:, विकलाचिह्नम् (")। कलाप०–कला, कलिका, लिप्ता, लिप्तिका, षष्टिविकलोन्मिता, अंशषष्टिभागैकभाग:, कलाचिह्नम् ()। अंशप०-अंश:, अंशकः, भागः, भागकः, लव:, लवकः, षष्टिकलोन्मिता:, राशित्रिंशद्रागैकभागः। अंशचिह्नम् (')। राशिप०-अपमण्डलार्काश, भम्, राशि:, शेषपर्याया राशिपर्याये द्रष्टव्याः। भगणार्द्धप०–चक्रदलम्, चक्रार्द्धम्, भगणार्द्धम्, भदलम्, भार्द्धम्, भषट्कम्, राशिदलम्, राशिषट्कम्, राश्यर्द्धम्। भगणप०-चक्रम्, पर्ययगणः, भगणः, भचक्रम्, भसंघ:, राशिगणः, राशिचयः, राशिसमूहः, षष्ट्युत्तरशतत्रयभागाः। भगणांशप०-भगणलवाः, भगणभागाः, भगणांशकाः, भगणांशाः, राशिगणभागाः, राशिगणलवा:, राशिगणांशकाः, राशिगणांशाः।। भचक्रकलाप०-भचक्रकला, भचक्रकलिका, भचक्रलिप्त, भचक्रलिप्तिका। विकलागणप०-विकलागणः, विलिप्तागण:, विमौरिकगण:। 'समूहप०-आकरः, उत्करः, ओघ:, कदम्बकम्, कलापः, काण्डम्, कूटम्, गणः, चक्रम्, चक्रवाल:, चयः, जटा, जातम्, जालम्, जालकम् , निकरः, निकुरम्बम्, निचयः, निवहः, पटलम्, पटली, पिण्डः, पुञ्जः, पुञ्जकः, पुञ्जी, पूगः, पेटकम्, प्रकरः, प्रचयः, मण्डलम्, राशि:, राशी, वारः, विसरः, वृन्दम्, व्यूहः, व्रजः, व्रातः, संहतिः, संघ:, संघात:, सञ्चयः, सन्दोहः, समवायः, समुदयः, समुदाय:, समूहः, स्कन्धः, स्तोमः। वर्षगणप०-अब्दगणः, वर्षगणः, शकगणः, शरद्गणः, संवत्सरगणः। चक्रप०-गणः, चक्रम्, व्रज: कतिवर्षावध्यात्मकः कालः। मासगणप०-मागणः, मासगणः, माश्चय:, मासचयः, मासनिचयः, मासपिण्ड:, मासव्रजः, माससंघ:, माससञ्चयः, मासौघः। अवमदिनपर्यायाः-अवम:, अवमतिथि:, अवमदिनम्, ऊनदिनम्, ऊनाहः, क्षयाहः, तिथिक्षयः, तिथिप्रणाश:, तिथ्यन्तस्पृष्टैकदिनवारः, न्यूनाहः, हीनः । अहर्गणप०-अहःसंघ:, अह्नांचयः, अह्नांनिचयः, अहर्गणः, गणः, घस्रसंघ:, घस्रोधः, १. इहास्य पर्याया यौगिकशब्दसिद्ध्यर्थं प्रोक्ताः। . २. करणारम्भकालीनशकवर्षेण रहितोऽभीष्टशकाब्दो जातो वर्षगण इति। For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः दिनगणः, दिनचयः, दिननिचयः, दिवृन्दम्, दिनव्रजः, दिनसंघ:, दिनसञ्चयः, दिनौघ:, दिवसगणः, दिवसनिकरः, दिवसब्रजः, दिवसत्रात:, दिवागणः, दिवाचयः, दिवाव्रजः, धुचयः, धुपिण्डः, धुराशिः, धुवृन्दम्, धुव्रजः, धुगणः, वासरनिवहः, वासरवृन्दम्, वासरसञ्चयः, वासरोघः। अहर्गणभेदौ-(१) औदयिकदिनगण:, (२) सावयवदिनगणः। औदयिकदिनगणपर्यायाः-औदयिकदिनगणः, निरवयवदिनगणः, प्रात:कालीनदिनगणः। सावयवदिनगणप०-साभीष्टकालिकदिनगणः, सावयवदिनगणः, सेष्टकालीनदिनगणः। अहर्गणजखगप०-अहर्गणजखगः, दिनगणभवखेट:, धुगणोद्भवग्रहः, वासरौघभवखचरः। क्षेपक प०-क्षेपः, क्षेपकः। घुवक प०-ध्रुवः, ध्रुवकः। चक्रघूव प०-चक्रगुणितध्रुवः, चक्रघ्नध्रुवः, चक्रनिघ्नध्रुवः, चक्रहतध्रुवकः। संस्कारप०-भावना, वासना, संस्कारः। संस्कारभेदाः-(१) उदयान्तरम्, (२) रेखान्तरम्, (३) चरान्तरम्, (४) भुजान्तरम्, (५) बीजान्तरम्, (६) आकर्षणम्। चैते षट्संस्कारा: स्युः। देशान्तरसंस्कारभेदौ-(१) प्रागपरम् (रेखान्तरम्), (२) याम्योत्तरम् (चरान्तरम्), चैतौ द्वौ संस्कारौ स्याताम्। योजन पर्यायाः-क्रोशचतुष्टयम्, चतुष्क्रोशम्, चतुष्कोशी, योजनम्। भूप०-भूः, भूमिः, शेषपर्यायास्तु भौमपर्यायेषु द्रष्टव्याः। परिधिप०-कक्षा, परिधिः, मण्डलम्, वृत्तम्, वृत्ताकारपथः। १,२. करणग्रन्थेऽत्राचार्यैर्मध्यमग्रहानयनार्थद्वे संज्ञे कल्पिते 'क्षेपको' ध्रुवकश्चेति। क्षेपको नाम करणारम्भकाले लङ्कामध्यमाकोंदये यो मध्यमग्रहः स ग्रहस्य क्षेपकः। एकचक्रदिनगणभवमध्यमग्रह: परमदिनगणभवमध्यमग्रहो वा 'ध्रुवक' इति ज्ञेयः। ३. सोऽभीष्टचक्रेण गुणितो जातश्चक्रनिघ्नध्रुवकः। स्वक्षेपक:, चक्रनिघ्नध्रुवकः, 'दिनगणभवग्रहश्चैषां त्रयाणां योगसमा उज्जयिनीरेखायां मध्यमाकोंदयसमये मध्यमभौमबुधशुक्रा भवेयुः। गुरुशन्योरतिदूरस्थत्वात्तयोराकर्षणसंस्कारोऽपि विधेयः।। रवौ तु देशांतरसंस्कार: कर्तव्यः। चन्द्रविशेष:-पूर्वपरामृष्टग्रहगणवच्चन्द्रोऽप्युक्तप्रकारानीतो लङ्कायां मध्यमाकोंदयकालीनो मध्यम एव ज्ञेयः। स च रेखान्तर-चरान्तर-बीजो दयान्तरभुजान्तराणि एभिः संस्कृतः प्रात:काले औदयिको मध्यमचन्द्र: स्यात्। राहुचन्द्रोच्चयोरपि बीजसंस्कारो देयः। ग्रहलाघवे त चक्रनिघ्नध्रुवक ऋणमस्ति। तेन तत्राप्यस्वं कार्यम् । शेषक्रिया प्राग्वज्ज्ञेया। ४. योजनज्ञानं मानवर्गे द्रष्टव्यम्। For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ग्रहगणितसर्गः भूपरिधिप' ० – कुपरिधि:, भूकक्षा, भूपरिधि:, भूभगोल:, भूमण्डलम्, भूमिगोलपरिधि:, भूवृत्तम्, भूवेष्टनम्, महीमण्डलम्, महीवृत्तम्। भूव्यासप० - कुविस्तृति:, भूकर्ण, भूविस्तृति:, भूव्यासः, महीव्यासः, मेदिनीविस्तृतिः । भूव्यासार्द्धप० – कुविस्तृतिदलम्, भूवेष्टनार्द्धम्, भूव्यासार्द्धम्। रेखाप० – रेखा, रेषा । रेखायोजनप० – रेखाचतुष्क्रोशम्, रेखाचतुष्क्रोशी, रेखायोजनम् । रेखांशप ० – रेखाभागाः, रेखालवा:, रेखांशका:, रेखाशाः । , Acharya Shri Kailassagarsuri Gyanmandir भूमध्यरेखाप० – कुमध्यरेखा, भूमध्यरेखा, भूमिमध्यरेखा, महीमध्यरेखा, मेदिनीमध्यरेखा । रेखा भूमिप ० - रेखाकु:, रेखाभूः रेखाभूमिः, भूमध्यरेखापुरम्, भूमध्यरेखानगरम्, लंकासुमेर्वार्मध्यसूत्रगतदेशः, वारप्रवृत्तिस्थलम् । २ भूमध्यस्थरेखापुरनामानि - लंकार, देवकन्या, काञ्ची । कल्लिकोटम् , मड्केरिपुरम्, ४, चिकमङ्गलूरम', हरिहरम्', वागलकोटम्', माहिष्मती' च, 'सह्यकुलाचलः, सोलापुरं च, १९ असायिपुरम्, बिड १२ च १३ भुसावलम् १४उज्जयिनी, १५कोटपुरम् (कोटा), "टोंकम्, "जयपुरम्, “रोहितकम्, "जालन्दरम् २० स्थानेश्वरम्, कुरुक्षेत्रं च, २२ हिमालयः, सुमेरुः । ९९ भूमिकक्षा, १. भूपरिधिव्यासावाह भास्करः 'प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धयः ४९६७ तद्व्यासः कुभुजाङ्गसायकभुवः १५८१ इति सि०शि० । २. कुमध्ये वर्त्तते। ३. मल्ल्यालदेशे समुद्रतीरस्थम्। ४. कुर्गप्रान्ते (५, ६, ७, ८ ) घटप्रभा तीरवर्तिमैसूरराज्ये कर्नाटदेशे। (९, १०) (महाराष्ट्रदेशे ) विदर्भापरपर्यायवहाडदेशादपि निकट एव वरीवर्ति। गोदावर्य्यां नातिदूरप्रदेशे । ११, १२ निजामराज्यमध्ये । इमे भारतवर्षदक्षिणभागे। (१३) खानदेशे, (१४) मालवप्रान्ते । मध्यभागे । १५, १६, १७ राजपुतानाराज्ये (१८, १८, २०, २१) पञ्चनद (पंजाब) प्रान्ते। (२२, २३) इमे भारतवर्षोतरदिग्भागे । इह तु सिद्धान्तशेखरे विशेष: लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सित: षडास्यः । श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ।। स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम्। श्रीगर्गराटं च सरोहितार्क्षस्थानेश्वरं शीतगिरिः सुमेरुः ।। इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति । अन्यानि रेखास्थितिभानि लोके ज्ञेयानि तज्ज्ञैः पुटभेदनानि ।। इति । For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०० www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः लङ्कापर्यायाः – दशशिरः पुरी, रक्षसांपुरी, राक्षसालयः, रावणराजधानी, लंका । देवकन्याप० – कन्या, कन्याकुमारी, कुमारी, देवकन्या, देवसुतापुरी । काञ्चीभेदौ – (१) शिवकाञ्ची, (२) विष्णुकाञ्ची। माहिष्मतीपर्यायाः - चैद्यपुरी, माहिष्मती, शिशुपालनगरी । सह्यकुलाचलप ० – सह्यकुलपर्वत:, सह्यकुलाचलः, सह्यकुलाद्रिः । उज्जयिनीप ० - अवन्तिका, अवन्ती, उज्जयनी, उज्जयिनी, विशाला। कुरुक्षेत्रप० – कुरुक्षेत्रम् | हिमालय: प० - पार्वतीगुरुः, शीतगिरिः, हिमाचल:, हिमाद्रिः, हिमालयः । मेरुप ० – देवौक:, मेरुः, सुमेरुः, सुरालयः । शेषं तु देववर्गे । मध्यमग्रहप ०- -अस्पष्टग्रहः, अस्फुटखगः मध्यनभश्चरः, मध्यमग्रहः, मध्यमद्युचरः । मध्यमग्रहभेदाः—(१) तात्कालिकमध्यमग्रहः, (२) स्वपुरौदयिकमध्यमग्रहः, (३) लंकामध्यमार्कोदयकालिकमध्यमग्रहः । गतिपर्यायाः - इतिः, गतिः जव:, भुक्तिः । मध्यमगतिप ० ' - मध्यगतिः, मध्यभुक्तिः, मध्यमगतिः, मध्यमजव:, मध्यमभुक्तिः, मध्यमेतिः । Acharya Shri Kailassagarsuri Gyanmandir ग्रहतनुप ० २ – ग्रहतनुः, ग्रहदेहः, ग्रहवपुः, ग्रहशरीरम् । तात्कालिकमध्यमग्रहप ० – इष्टकालीनमध्यमग्रहः, तात्कालिकमध्यमग्रहः, सावयवदिनगणभवमध्यमग्रहः । स्वपुरौदयिकमध्यमग्रहप ० - औदयिकमध्यमग्रहः, प्रातः कालीनमध्यमग्रहः, स्वपुरौदयिकमध्यमग्रहः । लङ्कामध्यमार्कोदयकालिकमध्यमग्रहप ० - रेखास्थनगरमध्यमार्कोदयकालीनमध्यमग्रहः, लङ्कामध्यमार्कोदयकालिकमध्यमग्रहः । (१) रव्यादीनां मध्यमगतयः कलादिकाः । सू० चं० मं० बु० गु० शु० श० ५९ ७९० ३१ ५९ ५ ५९ २ ८ ३५ २६ ८ ८ ग्रहलाघवीयबुधकेन्द्रगतिः १८६ / २४, शुक्रकेन्द्रगति: ३७/० केतकीयबुधकेन्द्रगतिः २४५ / ३२, शुक्रकेन्द्रगति: ९६/८ ० ० रा० चं० २ ३ ११ ४१ For Private and Personal Use Only उ० ग्रहाः ६ कला: विकला: (२) महाभास्करीये - ग्रहतनुसाधनं यथा- षष्ट्युत्तरशतत्रयनिघ्नो वर्षगणो ग्रहतनुः (देहः) स्यात् । तेन समेता विहगा ध्रुवका उक्ता: । Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१ ग्रहगणितसर्गः मन्दपर्यायाः-मन्दम्, मृदुः। शीघ्रप०-अरम्, अविलम्बितम्, आशु, क्षिप्रम्, चञ्चलम्, चपलम्, चलम्, तूर्णम्, त्वरितम्, द्रुतम्, लघु, शीध्रम्, सत्वरम्। शीघ्रवाचकाव्ययशब्दाः-अञ्जसा, अरम्, अह्राय, आशु, झटिति, द्राक्, मंक्षु, सपदि, साक्। वेगपर्यायाः-जव:, तरः (अस्) (न०), प्रसरः, रय:, रंह: (अस्) (न०), वाज:, वेगः, स्यदः। उच्चपर्यायाः-उच्चम्, उच्छ्रितम्, उदग्रम्, उद्धरम्, उन्नतम्, तुङ्गम्, प्रांशु। केन्द्रम् =- केन्द्रम्, ग्रहोच्चान्तरम्, वृत्तमध्यम्। तदुक्तम् :वृत्तस्य मध्यं किल केन्द्रमुक्तं केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्।।, इति सिद्धान्तशिरोमणौ। केन्द्रांशप-केन्द्रभाग: केन्द्रलव:, केन्द्रांश:, केन्द्रांशकः। केन्द्रभेदौ-(१) मन्दकेन्द्रम्, (२) शीघ्रकेन्द्रम्, चैतौ केन्द्रस्य द्वौ भेदौ स्याताम्। केन्द्रान्यभेदाः-(१) आकर्षणकेन्द्रम्, (२) च्युतिकेन्द्रम्, (३) तिथिकेन्द्रम्, चैते केन्द्रस्यान्ये भेदाः स्युः। मन्दकेन्द्रपर्यायौ-मन्दकेन्द्रम्, मृदुकेन्द्रम्। शीघ्रकेन्द्र पर्यायाः-आशुकेन्द्रम्, ग्रहोनचलोच्चम्, चञ्चलकेन्द्रम्, चलकेन्द्रम्, तूर्णकेन्द्रम्, द्रुतकेन्द्रम्, द्राक्केन्द्रम्, द्वाक्केन्द्रकम्, शीघ्रकेन्द्रम्। उच्चभेदौ-(१) मन्दोच्चम् (२) शीघ्रोच्चम्, चैतो द्वौ उच्चभेदौ स्याताम्। मन्दोच्चपर्यायाः-मन्दतुङ्गम्, मन्दोच्चम्, मृदुतुङ्गम्, मृदूच्चम्। (१) ग्रहोच्चान्तरम्, गोलमध्यस्थानम्, वृत्तमध्यम्, वृत्तक्षेत्रमध्यस्थलं वा। (२) सिद्धांतशिरोमणौ केतकीग्रहणिते च मन्दोच्चोनग्रहो मन्दकेन्द्रं भवति। सूर्यसिद्धांते ग्रहलाघवे च ग्रहोनमन्दोच्चं मन्दकेन्द्रं भवति। (३) केतकीग्रहगणिते मन्दस्फुटाकोंनमन्दस्पष्टग्रह: शीघ्रकेन्द्रं भवति। सूर्यसिद्धांते सिद्धांतशिरोमणौ च ग्रहोनशीघ्रोच्चं शीघ्रकेन्द्रं भवति। ग्रहलाघवे तु मध्यमभौमार्कीज्यविहीनमध्यमार्कस्तेषां शीघ्रकेन्द्रं भवति। (४) केतकीयग्रहगणिते ग्रहाणां राश्यादयो मन्दोच्चाः। ग्र० रविः भौमः बुधः गुरः शुक्र: शनि: रा० २ ४७ ५९ ८ अं० १८ ११ २३ २०१७ ८ क० ४१ ४१ २६ १३ ४० २७ वि० ० ० ० ० (शेष पृष्ठ १०२ पर देखें) ग. For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ज्योतिर्विज्ञानशब्दकोषः शीघ्रोच्चप०-आशुतुङ्गम्, आशूच्चम्, चलतुङ्गम्, चलोच्चम्, द्राक्तुङ्गम्, द्रागुच्चम्, शीघ्रतुङ्गम्, शीघ्रोच्चम्। पदप०-पदम्, स्थानम्, राशित्रयात्मकम्। पदभेदौ-(१) विषमपादम्, समपदम्, चैतौ द्वौ पदभेदौ स्याताम्। विषमपदवाचकशब्दाः-अयुक (ज्), अयुग्मम्, असमम्, असमानम्, ओजः, विषमम्, विषमसंख्या। तदुक्तम्'ओजेनौजः समः पादे' इति भरतादयः, इति श०र्चि० १/४४२। समपदवाचकशब्दाः-अनोज:, नौजः, युक् (ज्), युग्मम्, समानम्। त्रिभपर्यायाः-त्रिभम्, भत्रयम् भत्रयसमुदायः, राशिवयम्, राशिवयसमुदायः। भुजप०-दोः (स्) (पुं०न०), प्रविष्टः, बाहुः (पुं० स्त्री०), भुजः (पुं० स्त्री०) वाहा (स्त्री०)। भुजभेदाः-(१) त्रिभाल्यकेन्द्रम्, (२) त्रिभाधिकषड्भोंनकेन्द्रम, (३) षड्भाधिकषड्भोनकेन्द्रम्, (४) नवभाधिकभचक्रच्युतकेन्द्रम् चेत्येते भुजस्य चत्वारो भेदा: स्युः।। भुजांशपर्यायाः-भुजभागः, भुजलव:, भुजांशः, भुजांशकः। स्वभा = कर्णः, श्रुतिः, श्रवणम्। कर्णप०-ध्वनिग्रहः, पैजूषः (पुं०न०), महानादः, वचोग्रहः, शब्दग्रहः, शब्दाधिष्ठानम्, श्रवणम्, श्रवः (स्) (न०), श्रुति: (स्त्री०), श्रोत्रम् (पुं० न०)। कर्णभेदौ-(१) मन्दकर्णः, (२) शीघ्रकर्णश्चैतौ द्वौ कर्णस्य भेदौ स्याताम्। (पृष्ठ १०१ का शेषांश) बुधशुक्रयोस्तु। मध्यमाधिकारोक्तविधिना तयोः शीघ्रकेन्द्रे साधनीये। भौमार्कीज्यानां मध्यमरविरेव शीघ्रोच्चम् स्यात्। ज्ञसितयोस्तु पूर्वागते शीघ्रकेन्द्रे मध्यमरविणा सहिते तयोः शीघ्रोच्चे स्याताम्। 'तदुक्तम्'-मध्यमार्कसहितं चलकेन्द्रं स्याद्वधस्य' सितस्य च चलोच्चम्। मेदिनीतनयजीवशनीनां मध्यमार्क उदितं तु चलोच्चम्।।' इति ग्रन्थांतरे। (५) ग्रहलाघवीयग्रहगणिते ग्रहाणां मन्दोच्चराशयः। ग्र० रविः भौमः बुधः गुरुः शुक्र: शनि: अं० १८ ० ० ० ० ० (१) अयुग्मे पदे यातं भुज: स्यात्। युग्मे तु एष्यं भुजः स्यात्। ग्रहलाघवे तु कथितम्-दोस्त्रिभोनं त्रिभोर्ध्व विशेष्यं रसैश्चक्रतोऽङ्काधिकं स्यादिति। For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहगणितसर्गः १०३ 'मन्दकर्णप०-मन्दकर्णः, मन्दश्रुतिः, मृदुकर्णः, मृदुश्रुतिः, मृदुश्रवः (अस्) (न०)। मध्यममन्दकर्णप०-मध्यममन्दकर्ण: मध्यममृदकर्णः।। स्पष्टमन्दकर्णप०-स्पष्टमन्दकर्णः, स्पष्टमृदुकर्णः, स्फुटमन्दकर्णः, स्फुटमृदुकर्णः। 'शीघ्रकर्णप०-आशुकर्णः, चलकर्णः, द्राक्कर्णः, द्राक्श्रुति:, शीघ्रकर्णः। स्पष्टशीघ्रकर्णप०–स्पष्टचलकर्णः, स्पष्टद्राक्कर्णः, स्पष्टशीघ्रकर्णः, स्पष्टाशुकर्णः, स्फुटचलकर्णः, स्फुटद्राक्श्रुतिः, स्फुटशीघ्रकर्णः, स्फुटाशुकर्णः। कर्णान्यभेदाः-(१) अक्षकर्णः (पलकर्णः), (२) अभिमतकर्णः (इष्टकर्णः), (३) उवृत्तकर्णः, (४) उन्मण्डलकर्णः, (५) कलाकर्ण: (लिप्ताश्रुतिः) (६) छायाकर्ण: (भाकर्णः), (७) धुदलकर्णः (मध्याह्नकर्णः), (८) मध्यकर्णः, (९) योजनकर्णः, (१०) विषुवत्कर्णः, (११) समकर्णः, (१२) सममण्डलकर्ण: (समवृत्तकर्णः) चैते कर्णस्यान्ये भेदाः स्युः। परिधिभेदौ-(१) मन्दपरिधिः, (२) शीघ्रपरिधिश्चैतौ द्वौ परिधिभेदौ स्तः। विभापर्यायाः-कोटिः, कोटी, विभा। कोटिप० --कोटिः, कोटी, बाहुहीनत्रिभम्, भुजोनत्रिभम्। तदुक्तम्दिक्सूत्रसम्पातगतस्य शंकोश्छायाग्रपूर्वापरसूत्रमध्यम्। दोर्दो: प्रभावर्गवियोगमूलं ‘कोटि'नरांत्यागपरा तत: स्यात्।। इति सिद्धान्तशिरोमणौ। कोट्यंशप०-कोटिभागः, कोटिलयः, कोट्यंशः, कोट्यंशकः। रविमन्दकर्णप० -रविमन्दकर्णः, रविमृदुश्रवः, रविमृदुश्रुतिः। चन्द्रमन्दकर्णप०५-चन्द्रमन्दकर्णः, चन्द्रमृदुश्रवः, चन्द्रमृदुश्रुतिः। ज्यापर्यायाः-गव्या, गुणः, गुणा, जीवा, ज्यका, ज्या, द्रुणा, धनुर्गुणः, पतञ्चिका, पतञ्जिका, प्रतिकाय:, प्रत्यञ्चा, बाणासनम्,मारवम्, मौर्विका, मौर्वी, व्यधः, शिञ्जा, शिञ्जिनी, शिळ्या, सिञ्जा, सिञ्जिनी। ज्याद्धप०–जीवाखण्डम्, जीवादलम्, जीवार्द्धम्, ज्याखण्डम्, ज्यादलम्, ज्यार्द्धम्, ज्याशकलम् मौर्वीदलम्। (१) ग्रहसूर्ययोरन्तरं मन्दकर्णः। (२) भूमिग्रहयोरंतरं शीघ्रकर्णः। अथवाभूमिमध्याद् ग्रहावधिर्यदन्तरं स एव शीघ्रकों ज्ञेयः। (३) राशिचक्रतृतीयांश: कोटिः। अथवाविमण्डलापमण्डलान्तरं कोटि: सा विक्षेपतुल्या भवति। (४) पृथिवीसूर्ययोरंतरम् ‘सूर्यमन्दकर्णः'। (५) भूमीन्द्वोरंतरं चंद्रमन्दकर्णः। ८ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ ज्योतिर्विज्ञानशब्दकोषः ___ ज्याभेदाः-(१) अक्षज्या, (२) अग्रज्या, (३) अर्द्धज्या, (४) इष्टत्रिज्या:, (५) उत्क्रमज्या, (६) कुगुणा, (कुजीवा, कुज्या, क्षितिज्या) (७) कोटिगुणा, (कोटिजीवा, कोटिज्या, लम्बज्या), (८) क्रमज्या, (९) क्रान्तिज्या (अपमज्या), (१०) चरज्या (चरदलज्या), (११) जिनांशजीवा, (१२) त्रिगुणा (त्रिजीवा, त्रिज्या, त्रिभज्या), (१३) दिग्ज्या, (१४) दृग्ज्या, (१५) धुजीवा (धुज्या', घुमौर्वी), (१६) नतज्या, (१७) परमक्रान्तिज्या (परमापमज्या), (१८) भुजज्या (दोा, बाहुज्या), (१९) लम्बज्या चैते ज्याया भेदाः स्युः। धनुः पर्यायाः- अस्त्रम्, आयुधाग्र्यम्, आसः, इष्वासः, काण्डम्, कार्मुकम्, कोदण्डम, गुणी, चापः, तारकम्, तृणता, त्रिणता, द्रुणम्, धनु (न०), धनुः (पुं० स्त्री०), धनुः (उस्) (अस्त्री), धनू: (स्त्री०) धन्वम्, धन्व (अन्), शरारोप:, शरावापः, शरासनम्, शेष:, सरासनम्, स्थावरम्। करणग्रन्थेष्वङ्कभेदौ-(१) मन्दांकः, (२) चलांकश्चैतावंकानां द्वौ भेदौ स्तः। मन्दाङ्कपर्यायाः-मन्दांकः, मान्दः, मृद्वंकः। शीघ्राङ्कप०३-चञ्चलांकः, चलः, चलांकः, शैघ्रः, शीघ्रांकः। मन्दफलप०-मन्दफलम्, मन्दसंज्ञफलम्, मान्दम्, मृदुफलम्, मृदुसज्ञफलम्। शीघ्रफलप०-आशुफलम्, चञ्चलफलम्, चलफलम्, द्राक्फलम्, शीघ्रफलम्, शैघ्यम्। स्पष्टपर्यायौ-स्पष्टम्, स्फुटम्।। मन्दस्पष्टरविप०-मन्दस्पष्टरविः, मन्दस्पष्टार्कः, मृदुस्फुटरविः, मृदुस्फुटार्कः। तदुक्तम्'मृदुसज्ञफलेन मध्यमस्तरणि: संस्करणीय उक्तवत्। स्फुटतामुपयाति मध्यमस्तरणिर्मन्दफलेन केवलम्।। इति केतकीग्रहणगणिते। (१) धुज्यानाम क्रांतिकोटिज्या। (२) लम्बज्या नाम अक्षकोटिज्या। इति ज्योतिर्विदां परिभाषा सुप्रसिद्धा। (३) भौमादीनां प्रथमद्वितीयशीघ्रफलयोः साधने यदा गताङ्कस्यापेक्षया भोग्याङ्कोऽधिकस्तदा तदंतर चयः। यदा गताङ्कस्यापेक्षया भोग्याङ्कोऽल्पस्तदा तदंतरं क्षयः। चयक्षयाभ्यामन्तराभ्यां शेषांशादिकं गुणितं पञ्चदशविभक्तं तदा यत्फलं लभ्यते तदा चयेऽन्तरे तद्भोग्यांके योज्यं क्षयेऽन्तरे तु भोग्यांके वियोज्यं ततो दशभक्तमंशादिकं शीघ्रफलं स्यात्। प्रथमशीघ्रकलार्द्ध द्वितीयशीघ्रफलम् सर्वं मध्यमग्रहे मेषादौ शीघ्रकेन्द्रे तद् धनं तुलादौ तु ऋणं कार्यम्। For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहगणितसर्गः १०५ मन्दस्पष्टग्रहप०१-मन्दस्पष्टग्रहः, मन्दस्फुटग्रहः, मृदुस्पष्टग्रह:, मृदुस्फुटग्रहः। अयनप०-अयनम्, चलम्, चलनम्। अयनांशप०२-अयनभागः, अयनलव:, अयनांश:, अयनांशकः, चलभागः, चललव:, चलांशः, अयनचलनभागः, अयनचलनः, अयनचलनलव:, अयनचलनांश:, अयनचलनांशकः। सम्पातार्कप०--सम्पातार्कः, सायनार्कः। छायाप०-आभा, छाया, दीप्तिः, द्युतिः, प्रभा, भा, विभा। पलभाप०३-अक्षः, अक्षच्छाया, अक्षप्रभा, अक्षभा, अक्षाभा, पलच्छाया, पलप्रभा, पलभा, पलविभा, पलाभा, विषुवच्छाया, विषुवत्प्रभा, विषुवद्भा, विषुवती, विषुवतीच्छाया, वैषुवती, शंकुतलगतच्छाया। चरप०-चरम्। चरखण्डप०५-चरखण्डम्, चरखण्डकम्, चरदलम्, चरभित्तम्, चरशकलम्, चरार्द्धम्। स्पष्टरविप०-स्पष्ट रवि:, स्पष्टार्कः, स्फुटरवि:, स्फुटार्कः। स्पष्टग्रहप०६-स्पष्टखगः, स्पष्टग्रहः, स्फुटखगः, स्फुटग्रहः। रविमन्दकेन्द्रपर्यायाः-रविमन्दकेन्द्रम्, रविमृदुकेन्द्रम्, सूर्यमन्दकेन्द्रम्, सूर्यमृदुकेन्द्रम्। रविमन्दफलप०-रविमन्दफलम्, रविमृदुफलम्, घुमणिमन्दफलम्। स्वर्णताप०-धनर्णता, धनर्णत्वम्, धनाधनम्, स्वक्षयत्वम्, स्वर्णता, स्वास्वता। तदुक्तम्'केन्द्र स्यात्स्वमृणं फलं क्रियतुलाद्ये' इति। अपि च'गतौ धनर्णं केन्द्रे कुलीरमृगषट्कगते' इति च ग्रहलाघवे २/२। चन्द्रकेन्द्रभेदाः-(१) च्युतिकेन्द्रम् (२) तिथिकेन्द्रम् (३) मन्दकेन्द्रम्, (४) राहुकला, चैते चन्द्रकेन्द्रभेदाः स्युः। (१) मंदस्पष्टग्रहोविक्षेपवृत्ते अर्थात् स्वकक्षायां तिष्ठति। (२) वेदाब्ध्यब्यून: खरसहतः शकोऽयनांशाः। इति ग्रहलाद्यवे २। (३) एवं विषुवतिच्छाया स्वदेशे या दिनार्द्धजा दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा। 'इति सूर्यासिद्धांते ३/१२।' 'ग्रंथांतरे तु' चन्द्राश्विनिघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोऽक्ष:।' इति। (४) लङ्काकोंदयरेखाकोंदययोरंतरं चरं स्यात्। उन्मण्डलक्षितिजयोर्यदंतरं तच्चरं वा। स्वदेशनिरक्षदेशयोः सूर्योदयकालयोरंतरं चरसमानम्। स्वस्वदेशे क्षितिजे रव्युदयात्तद्देशीयाकोंदयांतरं चरखण्डसमानम् इति। अथवा 'क्रान्त्यक्षभागाहतिपञ्चमांशश्चरं पलात्मकं गगना चराणाम्।' इति ग्रंथांतरे। (५) 'त्रिष्ठा हता स्युर्दशभिर्भुजङ्गर्दिग्भिश्चरार्द्धानि गुणोद्धृतांत्या।' इति ग्र०ला०२/२१ (६) स्पष्टग्रहः क्रांतिवृत्ते तिष्ठति तेन क्रांतिवृत्तीयो ग्रहो भवति। For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ ज्योतिर्विज्ञानशब्दकोषः चन्द्रफलभेदाः-(१) च्युतिफलम्, (२) तिथिफलम्, (३) मन्दफलम्, (४) राहुकलाफलं, चैते चन्द्रफलभेदाः। गतिमन्दफलप०-गतिमन्दफलम्, गतिमृदुफलम्, भुक्तिमन्दफलम्, भुक्तिमृदुफलम्। मन्दस्पष्टगतिप०–मन्दस्पष्टगतिः, मन्दस्पष्टा, मृदुस्फुटा, मन्दस्पष्टभुक्ति:, मृदुस्फुटगतिः, मृदुस्फुटभुक्तिः। भौमादीनां केन्द्रभेदाः-(१) प्रथमशीघ्रकेन्द्रम्, (२) मन्दकेन्द्रम्, (३) द्वितीयशीघ्रकेन्द्रम्, चैते भौमादीनां केन्द्रभेदाः स्युः। भौमादीनां फलभेदाः-(१) प्रथमशीघ्र फलार्द्धम्, (२) मदफलम् (३) द्वितीयशीघ्रफलाखिलम्, चैते भौमादीनां फलभेदाः स्युः। तदुक्तम्'प्राङ्मध्यमे चलफलस्य दलं विदध्यात्तस्माच्च मान्दमखिलं विदधीत मध्ये। द्राक्केन्द्रकेऽपि च विलोममतश्च शीघ्रं सर्वं च तत्र विदधीत भवेत्स्फुटोऽसौ।। इति ग्रहलाघवे । भौमादीनां गतिफलभेदाः-(१) मन्दगतिफलम्, (२) शीघ्रगतिधनफलम्, (३)" शीघ्रगत्यृणफलं चैते गतिफलभेदाः स्युः। भौमादीनां गतिभेदाः-(२) मध्यमगति: (ग्रहमध्यभुक्तिः, (२) मन्दगति: (मन्दपरिस्फुटा, मृदुस्फुटा:), (३) शीघ्रगति: (शीघ्रभुक्तिः, द्राक्केन्द्रभुक्तिः), (४) वक्रगतिः (कुटिलभुक्तिः), (५) स्पष्टगति: (स्फुटभुक्तिः), (६) दैनिकीगति: (धुगति:), (७) तात्कालिकीगतिश्चैते गतिभेदाः स्युः। भौमादीनां गतेरन्यप्रभेदौ-(१) ऋजुगतिः, वक्रगतिश्चैतो द्वौ भेदौ स्तः। ऋजुगतिप्रभेदाः-(१)मन्दा, (२) मन्दतरा, (३) समा, (४) शीघ्रा, (५) शीघ्रतराश्चैते ऋजुगतेः पञ्चप्रभेदाः स्युः। वक्रगतिप्रभेदाः-(१) वक्रा (वक्रगतिः), (२) अनुवक्रा, (३) कुटिला, चैते वक्रगतेस्त्रयः प्रभेदाः स्युः। तदुक्तम्वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा। तथा शीघ्रा शीघ्रतरा ग्रहाणां चाष्टधा गतिः।।' इति सूर्यतिद्धान्ते। मतान्तरे तुग्रहाणां षोढागतिनामानि-पूर्वापरा। याम्योत्तरा। ऊर्ध्वाधरा चेति षोढा गतय:स्युः। उदयवाचकशब्दाः-उदयः, उदितः, उदगमः, दर्शनम्, दृश्य:, समुदयः, समुद्गमः। उदयिवाचकशब्दाः-अनस्तगतः, असूर्यगः, उदयी (इन्), दिवाकरकरव्यासाङ्गमुक्तिः, दृश्ययातः, स्फुरत्प्रभः, अस्तप०-अदर्शनम्, अदृश्यः, अस्तम्, अस्तमनम्, अस्तमयः, मुषितः, मूढः, मौढ्यः, लोपः। अस्तगतप०-अंशुमदंशुसङ्कुलः, अंशुलीन:, अर्ककराभितप्तः, अर्कोपगतः, आदित्यरश्मिपरिभूतः, क्षीणकरः, तिग्मांशुलुप्तद्युतिः, दिनकरलुप्तमयूखः, दिनकरकराभितप्तः, For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ग्रहगणितसर्गः दिनकरोनकर, दिनेशकरलुप्तः, दिनेशकान्त्याभिहतः, दिनेशकिरणच्छन्नः, दिनेश्वरकरच्छन्नः, दिवाकरकरच्छन्नः, भास्वल्लुप्तज्योतिः, रविकरच्छन्नः, रविकराभिहतः, रविकिरणमुषितदीप्तिः, रविग, रविमुषिततनुः, रविलुप्तकरः, रविलुप्तरोचिः, लुप्तः, लुप्तकरः, विकर्तनकरच्छन्नः, सूर्यकिरणलुप्तः, सूर्यप्रविष्ट, सूर्याशुलुप्तः, सूर्यमयूखलुप्तः, सूर्यलुप्तकिरण, सूर्योच्छिन्नद्युतिः । www.kobatirth.org वक्रप० - अनृजुः, अरालम्, आविद्धम्, ऊर्मिमत् ( मतुप् ), कुञ्चितम् कुटिलम्, नतम्, भङ्गुरम्, भुग्नम्, वक्रम्, वृजिनम्, वेल्लितम् । Acharya Shri Kailassagarsuri Gyanmandir क्रिप ० – अनृजुगः, अनृजुगतिः, वक्रगः, वक्रगतिः, वक्रस्थ:, वक्री (इन्) । मार्गप ० – अजिह्यः, अनुलोम:, अवक्रः, ऋजुः, प्रगुणः मार्गः । मार्गिप ० - ऋजुगः, ऋजुगतिः, ऋजुभुक्तिः, मार्गगः, मार्गी (इन्)। पूर्वोदयपर्यायाः -- ऐन्द्रयुदयः, ऐन्द्रयुद्गमः पूर्वदर्शनम्, पूर्वोदय, पूर्वोद्गमः, प्रागुदयः, प्राग्दर्शनम्, प्राचीदर्शनम्, प्राच्युदयः, प्राच्युद्गमः । 'पूर्वास्तप० – पूर्वलोप:, पूर्वादर्शनम्, पूर्वास्तम्, पूर्वास्तमनम्, प्रागदर्शनम्, प्रागस्तम्, प्रागस्तमनम्, प्राग्लोपः, प्राचीलोप:, प्राच्यदर्शनम्, प्राच्यस्तम्, प्राच्यस्तमनम्। 'प्राक्कुजप ० 0 पश्चिमोदयप ० - तोयदर्शनम्, तोयोदयः तोयोद्गमः, पश्चिमदर्शनम्, पश्चिमोदय:, पश्चिमोद्गमः, प्रतीचीदर्शनम्, प्रतीच्युदयः, प्रतीच्युद्गमः, प्रत्यगुदयः प्रत्यगुद्गमः प्रत्यग्दर्शनम्, वारुणीदर्शनम्, वारुण्युदयः, वारुण्युद्गमः । पश्चिमास्तप ० -तोयलोपः तोयादर्शनम्, तोयास्तम्, तोयास्तमनम्, पश्चिमलोपः, पश्चिमादर्शनम्, पश्चिमास्तम्, पश्चिमास्तमनम्, प्रतीचीलोप:, प्रतीच्यदर्शनम् प्रतीच्यस्तम्, प्रतीच्यस्तमनम्, प्रत्यगदर्शनम्, प्रत्यगस्तम्, प्रत्यगस्तमनम्, प्रत्यग्लोपः, वारुणीलोप:, वारुण्यदर्शनम्, वारुण्यस्तम्, वारुण्यस्तमनम्। -अल्पगः, अल्पगतिः, लघुगः, लघुगतिः । " 10 १०७ अल्पगतिप 01 भूरिगतिप० – अधिकगः, अधिकगतिः, भूरिगः, भूरिगतिः, भूरिजव:, भूरिभुक्तिः । - शीघ्रगतिप ० – शीघ्रग:, शीघ्रगतिः, शीघ्रभुक्तिः, शैध्यगः, शैध्यगतिः, शैत्र्यभुक्तिः । 'कुजप ० – कुजम्, क्षितिजम्, गर्भक्षितिजम् । उदयक्षितिजम्, प्राक्कुजम् प्राक् क्षितिजम्, हरिजम् । (१, ४) भौमादीनां पञ्चताराग्रहाणां प्राच्यामुदयः, प्रतीच्यामस्तो ज्ञेयः । (२, ३) बुधभृग्वोस्तु पूर्वस्यामस्तः पश्चिमायामुदयोऽपि ज्ञेयः । (५) खगोले आकाशमध्यान्त्रवत्यंशांतरं तिर्य्यग्वृतम्। स्वे स्वे कुजेऽर्कस्य समुद्रम: (उदय:), स्यात् । (६) क्षितजवृत्तस्य पूर्वदिग्देशः (७) तथा च प्रयोगः– यद्वाद्राशिर्व्रजति हरिजं गर्भमोक्षस्तु तद्वत् इति वराहः । For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ ज्योतिर्विज्ञानशब्दकोषः 'प्रत्यक्कुजप०-अस्तक्षितिजम्, पश्चिमक्षितिजम्, प्रत्यक्षितिजम्, प्रत्यककुजम्। 'निरक्षप०-निरक्षदेशः, पलभाशून्यदेश:, व्यक्षदेशः। साक्षप०-साक्षदेश: पलभासहितदेशः, सपलदेशः । अक्षप०-अक्षः, पलः। अक्षांशप०-अक्षभागः, अक्षलव:, अक्षांश:, अक्षांशक:, पलभागः, पललव:, पलांश:, पलाशंकः, खमध्यानतांश: (दक्षिण:)। अंशभेदाः-उन्नतांश:, क्षेत्रांश: (क्रान्तिवृत्तस्थांश:) दिगंशः, नतांश: (क्रान्त्यक्षजसंस्कृतिः), लम्बांश: (क्षितिजादुनतांश: सौम्यः), तूलांश:, यंत्रांश:, यंत्रजोत्रतांश:, अभिमतयंत्रांश:, भुजांश:, कालांश: (क्षणांश:)। लकोदयपर्यायाः-लङ्कोदया:, लङ्कोदयप्राणा:, लंकोदयासवः, निरक्षोदया:, व्यक्षोदयाः । तदुक्तम्लंकोदया विघटिका गजभानि गोऽङ्कदस्रास्त्रिपक्षदहना: इति ग्रहलाघवे ४/१। स्वोदयप०-स्वभोदया:, स्वराश्युदया:, स्वोदया:, स्वोदयप्राणाः, स्वोदयासवः, गृहोदया:, उदयप्राणा:, उदयासव:, भोदया:, राश्युदया:। तदुक्तम्'क्रमगोत्क्रमस्था:। हीनान्विताश्चरदलैः क्रमगोत्क्रमस्थै । मेषादितो धटतउत्क्रमतस्त्विमे स्युः।। स्वोदयाः' इति शेषः। इति ग्रहलाघवे ४/१। भुक्तांशप०-इतभागः, इतलवः, इतांश:, इतांशकः, गतभागः, गतलवः, गतांश:, गतांशकः, भुक्तभागः, भुकालव:, भुक्तांश:, भुक्तांशकः, यातभागः, यातलवः, यातांश:, याताशंकः। भोग्यांशप०-एष्यभागः, एष्यलव:, एष्यांश:, एष्यांशकः, गम्यभागः, गम्यलव:, गम्यांश:, गम्यांशकः, भोग्यभाग:, भोग्यलव:, भोग्यांश:, भोग्यांशकः, येयभागः, येयलव:, येयांशः, येयांशकः। भुक्तकालप०-इतकालः, गतकालः, भुक्तकालः, यातकालः। भोग्यकालप०-एष्यकाल:, गम्यकालः, भोग्यकालः, येयकाल:। (१) क्षितजवृत्तस्य पश्चिमदिक् प्रदेशः। (२) चतस्रो नगर्योऽक्षरहितास्ताश्च यथा-कुमध्ये 'लङ्का' इयं भारतवर्षे दक्षिणे वर्तते। अस्याः प्राक् (पूर्व) 'यमकोटि:' सा भद्राश्च वर्षे तिष्ठति। पश्चिमे केतुमालवर्षे रोमक: (रोमकपत्तनम)। ततोऽधः सिद्धपुरम् (सिद्धपुरी)। अस्याः सौम्ये (उत्तरे) कुरुवर्षे सुमेरुः, तत्र सुरसिद्धसंघा वसन्ति। तस्या याम्ये वडवानलः, तत्र औवें सदैत्या: सर्वे नरका: सन्ति। लङ्कापुरेऽर्कस्य यदोदयस्तदा यमकोटिपुर्यां दिनार्द्धम्। सिद्धपुरेऽस्तकालोऽध:। तदा रोमके रात्रिदलम्। उक्ताश्चत्तस्रो नगयों भूवृत्तपादविवरा अन्योन्यं प्रतिष्ठिताः। तासामुपरितो विषुवस्थो दिवाकरो याति। तासु विषुवच्छाया ध्रुवस्योन्नतिश्च न दृश्यते। तत्र दिवामानं रात्रिमानं च त्रिशन्नाडिकाः, इति सूर्यसिद्धांतमतम्। इति राजा राधाकांतशब्दकल्पद्रुमे। इ० शर्चि०। For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०९ ग्रहगणितसर्गः इष्टघटीप०-अभिमतघटिका, अभिमतघटी, अभिमतनाडिका, अभिमतनाडी, इष्टघटिका, इष्टघटी, इष्टनाडिका, इष्टनाडी, अभीष्टघटी, अभीष्टनाडी। लग्नप०-उदयः, उद्गमः, लग्नम्, विलग्नम्। शेषपर्यायास्तु तनुभावे द्रष्टव्याः। अस्य सलक्षणपर्यायानाह'सूचीमुखो द्वादशभिस्तथांगुलैरध: पृथुस्तिष्ठति यो महीतले। विना निखातं गजदन्तनिर्मितः कीलः स शंकुर्नर इत्युदीरितः।। इति ग्रन्थान्तरे। शंकुभेदा:-अभीष्टोन्मण्डलशंकुः, इष्टशंकु:, उन्मण्डलना (उन्मण्डलशंकुः), कोणशंकु:, दिनार्द्धशंकु:, (धुदलशंकु:, मध्याह्रशंकुः), समनर: (समना), समवृत्तशंकुः (सममण्डलशंकु:, समशंकु:)। अहोरात्रपर्यायाः-अहोरात्रः, अहर्निशम्, दिवारात्रम्, शेषन्त्वन्यत्र। ___ अहोरात्रभेदाः-(१) दिनार्द्धम्, (२) दिनमानम् (३) रात्र्यर्द्धम् (निशीथ:), (४) रात्रिमानं चैतेऽहोरात्रभेदाः स्युः। कपालभेदौः-(१) पूर्वकपालम् (२) परकपालम्, चैतौ द्वौ कपालभेदौ स्याताम्। 'पूर्वकपालपर्यायौ-पूर्वकपालम्, प्राक्कपालम्। परकपालप०-अपरकपालम्, परकपालम्, प्रत्यक्कपालम्, परत्रकपालम्। नतकालप०-नतः, नतकालः, नतसमयः। उन्नतकालप० ---उन्नतः, उन्नतकालः, उन्नतसमयः। उक्तं च'यात: शेषः प्राक्परत्रोन्नत: स्यात्कालस्तेनोनं धुखण्डं नत: स्यात्। इतिग्रहलाघवे ।। नतभेदौ-(१) पूर्वनतः, (२) पश्चिमनतश्चैतौ नतस्य द्वौ भेदौ स्तः। पूर्वनतपर्यायौ-पूर्वनतः, प्राङ्नतः। पश्चिमनतप०-पश्चिमनतः, प्रत्यङ्नतः। उन्नतभेदौः-(१) पूर्वोन्नतः, पश्चिमोन्नतश्चैतावुन्नतस्य द्वौ भेदौ स्तः। पूर्वोत्रतपर्यायौः-पूर्वोन्नतः, प्रागुन्नतः। पश्चिमोन्नतप०-पश्चिमोन्नतः, प्रत्यगुन्नतः। आक्षकालप०-आक्षः, आक्षकालः, आर्भसमयः, औदयिकः, नाक्षत्र:, नाक्षत्रकाल:, नाक्षत्रसमयः, विषुवकालः। अक्षक्षेत्रप०-अक्षक्षेत्रम्, पलक्षेत्रम्। 'अग्राप०-अग्रा। अप्रापखण्डप०-अग्राग्रखण्डम्, अग्रादिखण्डम्। (१) सूर्योदयाद् दिनार्द्ध पर्यन्तं पूर्वदलम्, प्राक्कपालं स्यात्। (२) मध्याह्नादुपरि सूर्यास्तपर्यन्तं पश्चिमदलं तदपरं पश्चिमकपालम्। (३) ग्रहाणामुन्मण्डलोदयसमये तेषामाक्षकाल: आर्भकालो नाम विषुवकालो ज्ञेयः। (४) क्षितिजे अहोरात्रवृत्तसममण्डलयोर्मध्यभागस्य या ज्या सा 'अग्रा' ज्ञेया। For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११० ज्योतिर्विज्ञानशब्दकोषः लम्बप ० - लम्बः, दीर्घम्, क्षेत्रादौ लम्बमानरेखासूत्रं वा । तदुक्तम् 'पश्येज्जलादौ प्रतिबिम्बितं वा खेटं दृगौच्च्यं गणयेच्चलम्बम् । तल्लम्बपातम् ' इति ग्रहलाघवे ४ | क्रान्तिपर्यायाः - अपक्रान्तः, अपक्रमः, अपमः, अपमण्डलम्, अपवृत्तम्, क्रमणम्, क्रान्तिः । स्पष्टक्रान्तिप० - अपक्रम:, स्पष्टक्रान्ति:, स्पष्टापमः, स्फुटक्रान्ति:, स्फुटापमः । -अपममण्डलम्, क्रान्तिमण्डलम्, क्रान्तिवृत्तम्, नाडीवृत्तम्। अपममण्डलप० www.kobatirth.org - हरप ० - हरः, हारः । इष्टहरप ० - अभिमतहरः, अभिमतहार: अभीष्टहरः, अभीष्टहार:, इष्टहर:, इष्टहार: । इष्टच्छायाप० – इष्टच्छाया, इष्टभा। गोलप ० – गोलम्, मण्डलम् । तदुक्तम्'गोलं श्रोतुं यदि तव मतिर्भास्करीय शृणु त्वम् } इति सिद्धान्तशिरोमणौ । गोलभेदा: - ( १ ) खगोल:, (२) ग्रहगोल:, (३) दृग्गोल:, (४) भगोल:, (५) भूगोल चैते गोलभेदाः स्युः । खगोलपर्यायाः - आकाशमण्डलम्, खगोल:, व्योमकक्षा । उक्तञ्च 'ब्रह्माण्डमध्ये परिधिस्तुल्यवृत्तमानं व्योमकक्षोच्यते । । ' इति । ग्रहगोलप ० - ग्रहकक्षा, ग्रहगोल:, भमण्डलम्, Acharya Shri Kailassagarsuri Gyanmandir ग्रहमण्डलम् । उक्तं च 'ब्रह्माण्डमध्ये परिधिव्र्व्योमकक्षाऽभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा । मन्दामरेज्यभूपुत्रसूर्यशुक्रन्दुजेन्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः । ' इति सूर्य सिद्धान्ते । 'भचक्रप० – आकाशकक्षा, नक्षत्रकक्षा, नक्षत्रगोल:, भकक्षा, राशिचक्रम् । (१) तदुक्तं वह्निपुराणे भेदनामाध्याये श०चि०२.४०५ यथा-भ्रमावर्ती भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः। आराचक्रे त्विन्दुभौमो शुक्रजीवशनैश्चराः । राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः । यदा दिक्षुसु अष्टासु मेरोर्भूगोलकोद्भवा ।। छाया भवेत्तदा रात्रिः स्याच्च तद्विरहाद्दिनम् । सूर्येन्द्वोरुपरागस्तु गोलच्छायया भवेत् ।। अन्योन्ययोस्त्रयोरे ब ग्रासमोक्षौ तु जायेते तत्रात : पूर्वपश्चिम || . कारणात्। For Private and Personal Use Only भगोल:, भचक्रम्, (शेष पृष्ठ १११ पर) Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहगणितसर्गः १११ क्षेपवृत्तप०-क्षेपवृत्तम्, विक्षेपमण्डलम्, विक्षेपवृत्तम्। विषुवप०-वासन्तिकम्, महाविषुसंक्रान्ति:, विषुवम्, विषुवत्, समरात्रिंदिवाकाल:। कक्षाच्युतिप०-कक्षाच्युतिः। केन्द्रच्युतिप०-केन्द्रच्युतिः। इष्टहतिप०-अभीष्टच्छेदः, इष्टहतिः। यष्टिप०-यष्टिः। इष्टयष्टिप०–इष्टयष्टिः। 'दङमण्डलप०-दृक्क्षेपमण्डलम्, दृङ्मण्डलम्। विषुवन्मण्डलप०–नाडिकामण्डलम्, नाडीमण्डलम्, नाडीवृत्तम्, विषुवनेखा, विषुवद्वृत्तम्, विषुवन्मण्डलम्। 'उन्मण्डलप०-उन्मण्डलम्, उन्मण्डलवृत्तम्, लङ्काक्षितिजम्। सममण्डलप०--विमण्डलम्, सममण्डलम्, याम्योत्तरमण्डलम् (पूर्वपराश्रिता रेखा)। अत्राह भास्करः प्राक्पश्चिमाश्रिता रेखा प्रोच्यते समण्डलम्। उन्मण्डलं च विषुवन्मण्डलं परिकीर्तितम्।। इति सिद्धान्तशिरोमणौ। दिक्प०-आशा, दिक् (श्) दिशा, शेषास्त्वन्यत्र। दिग्भेदाः-(१) अपरा (पश्चिमा), (२) पूर्वा (प्राची), (३) उदक् (उदीची), (४) याम्या (अवाची), चैताश्चतस्रो दिश: स्युः। (पृष्ठ ११०का शेष) तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना' इत्यादि। अस्य भचक्रस्य भ्रमणव्यवस्थामाह भास्कर:-(सिद्धांत शिरोमणौ) 'निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ। तदाश्रितं खे जलयंत्र वत्सदा भ्रमदभचक्रं निजमस्तकोपरि। उदग्दिशं याति यथा यथा नरस्तथा तथा खानतमृक्षमण्डलम्। उदग् ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजा: पलांशकाः। योजनसंख्या भांशै ३६०गुणिता कुपरिधि ४९६७ हृता भवन्त्यंशाः भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम्। (२) नक्षत्रकला–नक्षत्राधिष्ठितगोलमध्यवृत्तम्। (१) खस्वस्तिके चाधः स्वस्तिके चान्तः कीलकां कृत्वा समं प्रोतं श्लथं दृग्वलयं कार्यम्। (२) तयोरेव पूर्वापरसम्पातयोर्विलग्नं, याम्योत्तरवृत्ते खस्वस्तिकाद् दक्षिणतोऽधः, स्वस्तिकादुत्तरतोऽक्षांशान्तो यद्वृत्तं निबध्यते तद् 'विषुवद्' 'वृत्तम्'। षष्टयाऽत्र नाडीवलम् विदध्यात्। इति। (३) क्षितिजवृतम्, निरक्षदेशस्य क्षितिजवृत्तम्, अहोरावृत्तं च दिनरात्र्योवृद्धिक्षयकारणं वा। इति। For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ ज्योतिर्विज्ञानशब्दकोषः तदुक्तम् वृत्ते समभूगते तु केन्द्रस्थितशङ्कोः क्रमशो विंशत्युपैति। छायाग्रमिहापरा च पूर्वा ताभ्यां सिद्धतिमेरुदक् च याम्या।। इति ग्रहलाघवे ।। दिग्वलनप०-दिग्वलनम्, आशावलनम्, ककुबद्वलनम्, काष्ठावलनम्। यंत्रप०-यन्त्रम्, दारूयन्त्रादि, 'कल' इति भाषा। यंत्रभेदाः-(१) गोल:, (२) नाडीवलयः, (३) यष्टिः, (४) शङ्कः, (नरयन्त्रम्), (५) घटीयन्त्रम्, (६) चक्रम्, (७) चापः, (८) तुर्यम् (तुरीयम्), (६) फलकम्, (१०) धी:, (११) सर्वतोभद्रः (१२) कपालकयन्त्रम्, (१३) नायिकायन्त्रम् चैते यन्त्रभेदाः स्युः। 'घटीयन्त्रपर्यायाः-घटिका, घटी, घटीयन्त्रम्, ताम्रिका, ताम्री, नाडिका, नाडी, मान(१) घटीयन्त्रं अर्थाज्जलघटीस्थापनक्रियामाह नारद:पूर्व सञ्चिन्त्य गणितं शास्त्रोक्तं लग्नमानयेत्। तल्लग्नं जलयंत्रेण दद्याद ज्यौतिषिकोत्तमः।। षडंगुलमितोत्सेधं द्वादशांगुलमायतम्। कुर्यात्कपालवत्ताम्रपात्रं च दशभिः फलैः।। पूर्ण षष्ट्या त्वथ पलैः षष्टिर्मज्जति वासरात्। मासमात्रश्यंश १ १/३ युतस्वर्णवृत्तशलाकया।। चतुर्भिरंगुलैरायतया विद्धमिति स्फुटम्। ताम्रपात्रः जलैः पूर्णे मृत्पात्रे वा ऽथवा शुभे।। गंधपुष्पाक्षतैः सार्द्धरलंकृत्य प्रयत्नतः।। तण्डुलस्थे स्वर्णयुते वस्त्रयुग्मेन वेष्टिते॥ मण्डलाद्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत्। मंत्रेणानेन पूर्वोक्तलक्षणं यंत्रमुत्तमम्॥ इति। अथवा एकान्तपक्षेऽनिलवर्जितेऽस्मिन् दध्यक्षतैः पूजितमण्डले च। कुण्डेऽम्बुपूणे घटिका प्रवाह्या सूर्याद्धबिम्बे उदितेऽस्तगे वा।।' अत्र मंत्र:'मुख्यं त्वमसि यंत्राणां ब्रह्मणा निर्मितं पुरा। भ (शि) वाभ (शि) वाय मानां कालसाधक कारणम्।। इति ज्यौतिषकल्पद्रुमे तु यथा'कुम्भार्द्धकृतिशुद्धताम्रदर्शभिः पात्रं पलैर्निर्मितं शंक्कार्नोन्ननिशंकुविस्तृतिरिदं मासाङ्गुलैरायतम्। विद्धा हेमशलाकया सुसलिले उन्मज्य तस्किन् घटी उन्मज्या खलुषष्टिवारपठिते श्लोकेन सा पूर्यते।। इति। (शेष पृष्ठ ११३ पर) For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११३ ग्रहगणितसर्गः रन्ध्रा, मेरुका, यामघोषिणी, यामनाडी, विकालिका, षष्टिदीर्घाक्षरोच्चारा। तदुक्तम् केशवे पृ ४०७ श्लो २१,२२ () षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी। नाडी च नाडिकायामनाडी स्याद्यामघोषिणी।। विकालिका मानरन्ध्य ताम्रिकाऽपयथ तद द्वयम्॥ इति। (पृष्ठ ११२ का शेष) अस्य यन्त्रस्य व्यासोऽर्काङ्गलात्मकः, उन्नतिः षडंगुलप्रमिता विधेया। इह पञ्चभिर्गुञ्जाभिरेको माष:, अस्य चतुः षष्ट्या पलमेकं भवति। सत्र्यंशमाषमात्र १/१/३ स्वर्णस्य चतुरंगुलप्रमिता शला: का कार्या तया तत्पात्रं विद्धं जलघटी भवतीति। ज्योतिर्विदाभरणेऽपिगुर्वक्षराणामुदितं च षष्ट्या, पलं पलानां घटिका किलेका।' इति।। ग्रन्थान्तरेऽपिशीर्षे प्रसूतेपटिका निधेया कालोऽतिसूक्ष्मः कथितो मुनीन्द्रः। इत्थं घटीयन्त्रविधानमाद्यैरुदीरितं सूक्ष्मफलावबुध्य।। यंत्रर्दिवासाधनमेव कैश्चिनिटसाधनं कैश्चिदिह प्रयुक्तम्। प्रसाध्यते येन दिवानिशांतं मुख्यं घटीयत्रमहं प्रवक्ष्ये।। दशपला तुलयोत्तमशुल्बजा घटदलाकृतिरुच्छ्रयताऽङ्गुलैः। रसमितैर्विसृतार्कमितांगुलैः समघना तु घटी समुदीरिता।। चतुर्भिव्रीहिभिर्गुआ त्रिगुञ्जा वल्ल उच्यते। वल्लैः षोडभिर्गद्यं गद्यैः षोडशभिः पलम्।। तौल्यै तु सार्द्धद्वयमाषहेम्नो दशार्द्धगुञ्ज प्रवदन्ति माषम्। शला विधेया चतुरंगुलाऽऽर्यैस्तलैस्तु घट्या विवरं विधेयम्।। इति। विष्णुपुराणे तु घटिकाज्ञानोपायो यथानिमेषो मानुषो यो यं मात्रामात्रप्रमाणकः। तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला।। नाडिका तु प्रमाणेन कलादश च पञ्च च। उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश।। हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरंगुलैः। मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः।। इति (शेष पृष्ठ ११४ पर) For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ ज्योतिर्विज्ञानशब्दकोषः त्रिकाण्डशेषेऽपि पृ०२७२ श्लोक ६४ अथ ताम्री स्यान्मानरन्ध्रा विकालिका।। इति। नलिकापर्यायाः-नल:, नलकसुषिरम्, नलिका, नलिकाबन्धः। छिद्रप०-छिद्रम्, रंन्ध्रम्, सुषिरम्। इह नलिकाछिद्रतो ग्रहदर्शनहेतुमाह भास्कर:--'दर्शयेद्दिविचरं दिवि के वाऽनेहसि धुचर' दर्शनयोग्य। पूर्वमेव विरचय्य यथोक्तं रञ्जनाय सुजनस्य नृपस्य।। इति सि०शि०। 'दृग्ग्रहप०-दृक्खगः, दृक्खचरः, दृग्ग्रहः, दृग्धुचरः। दृक्कर्मप०-दृक्कर्म, दृष्टिकर्म। दक्कर्मलवप०-दृक्कर्मलवः, दृष्टिकर्मलवः। प्राग्दृग्ग्रहप०-पूर्वदृग्ग्रहः, प्राग्दृग्ग्रहः। पश्मिदृग्ग्रहप०-पश्चिमदृग्ग्रहः, प्रत्यग्दृग्ग्रहः। 'ताराग्रहकुजलम्वनप०-ताराग्रहकुजलम्बनम्। ताराभेदाः-(१) प्रजापतिः, (२) मृगव्याध: (व्याध:), (३) ब्रह्महद् (ब्रह्महृदय:), (४) अग्नि: (हुतभुक्) (५) अगस्त्यः , (६) अपांवत्स: (आप:), (७) लुब्धकः (लुब्धः), (८) इन्द्रः (नेप्च्यून:), (९) वरुणः (हर्शल), (१०) अभिजित् (ब्राह्मम्) चैते दशतारा अपि नभसि दृश्यन्ते। (पृष्ठ ११३ का शेष) नैमित्तिकलयं प्रपञ्चयिष्यन् निमेषादिक्रमेण प्रथमांशोक्तेमेव कल्पप्रमाणमनुस्मारयति निमेष: इति सप्तभिः। मात्रैव मात्रं प्रमाणं यस्य। एकमात्रलघ्वक्षरोच्चारणकालसम्मितो हि निमेष:निमेषकाल तुल्या हिम मात्रा लध्वक्षरं च यत्।' इति ब्राह्माण्डोक्तेः।। नाडिकाज्ञानोपायमाहउन्मानेनेति साढेन। अभ्भ स उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम्। अर्द्धन योगेन त्रयोदश सार्द्धत्रयोदशेत्यर्थः। उन्मानरूपेण घटितानि सार्द्धद्वादशपलानि सा नाडिका। सार्द्धद्वादशपलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः। किं प्रमाणं तत्पात्रं कार्यं तदाह। ___ 'मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः।' इति सार्द्धद्वादशपल जलेन हि मागधदेशप्रस्थः प्रपूर्यते। तत्प्रमाणं पात्रं कार्यमित्यर्थात्सिद्धम्। ननु तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरिच्छेद्यत्कात्कालस्येत्याशंक्य क्रियासिद्धयै प्रस्थादि विशिनष्टि। हेमेति। माष: पञ्चगुञ्जः। हेम्नो माषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः कृतच्छिद्रा। एतदुक्तं भवति। सार्द्धद्वादशपलताम्रमयं मागधप्रस्थसम्मितमूयित पात्रं चतुर्माषचतुरंगुलहमशलाकया कृताधश्छिद्रं जले स्थापितं तेन च्छिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिकेति। तथा च शुक: द्वादशार्द्धपलोन्मानं चतुर्भिश्चतुरंगुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतमिति। इति तट्टीकायां श्रीधर स्वामिनः। इति श०चिं० २।८६३। (१) दृक्कर्मदत्तो ग्रह आकाशे दृग्गोचरो भवति। (२) भौमादीनां कुजलम्बनानि (क्षितिजलम्बनानि) नाम स्वस्वोदयास्तकाले लम्बनानि स्युः। For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ ग्रहगणितसर्गः गतपर्यायाः-अतीतः, इतः, गतः, प्रगत:, यातः, व्यतीतः। गम्यपर्या०-अगतः, एष्यः, गम्यः, भविता, भाव्यः, येयः। तात्कालिकप०-तत्कालजः, तत्कालभवः, तात्कालिकः, तात्कालीनः। 'पर्वप०-पर्व (अन्), (न०) पूर्णिमाप्रतिपत्सन्धिः , दर्शप्रतिपत्सन्धिः । पर्वान्तप०-अमान्तः, कृष्णगम:, कृष्णान्त:, दर्शान्तः, पर्वविरामः, पर्वविरामकाल:, पर्वान्त:, पौर्णमास्यन्त:, शुक्लगमः, सितान्त:, सूर्येन्दुसङ्गमान्तः। तिथिविरामप०-तिथिविरतिः, तिथिविरामः, तिथ्यन्तः, तिथ्यपाय: स्फुटतिथ्यवसानम्। प्रतिपदन्तप०-प्रतिपदन्तः, प्रतिपद्मः।। विराङ्खर्कप०-विपात:, विपातार्कः, विराह्वर्कः, व्यगुः, व्युगुरविः, व्यग्वर्कः। विराहुचन्द्रप०-विराहुचन्द्रः, व्यगुचन्द्रः, व्यगुविधुः। साग्वर्कप०-साग्वर्कः, साग्विनः। ग्रहणप०-ग्रहः, ग्रहणम्, प्रग्रहः। सम्भवप०-विनिश्चयः, सम्भवः। शरप०-इषुः, कलम्बः, पृषत्क:, बाणः, शरः, सायक: शेषपर्यायास्तु कामपर्याये द्रष्टव्या:। स्पष्टशरप०--स्पष्टबाणः, स्पष्टशरः, स्फुटबाणः स्फुटशरः। चन्द्रशरप०-चन्द्रबाणः, चन्द्रविक्षेपः, चन्द्रशरः, विक्षेपः। __ अत्राह भास्कर: 'विक्षेपइन्दोः स च बाणसंज्ञः' इति शिरोमणौ। बिम्बप०-तनुः (स्त्री०), बिम्ब: (अस्त्री), मण्डलम् (त्रि०), मानम् (न०), वपुः (उस्) (न०)। बिम्बकलाप०-बिम्बकला, बिम्बकलिका, बिम्बलिप्ता, बिम्बलिप्तिका, मण्डललिप्ता। अंगुलादिप०-अंगुलादि, अगुलमुखम्, अंगुलवदनम्। भूभाप०-अवनीभा, उर्वीप्रभा, कुभा, क्षितिभा, क्ष्माभा, भूच्छाया, भूभा, भूमिभा, मेदिनीच्छाया, राहुबिम्बम्। सूर्यग्रहणप०-रविग्रहः, सूर्यग्रहणम्। चन्द्रग्रहणप०-चन्द्रग्रहणम्, विधुग्रहः, विधुपिहितम्। छाद्यप०-ग्राह्यः, छाद्य:, पिधेयः। "छादकपर्यायाः-ग्राहकः, छादकः, पिधानम्, सञ्छादकः। (१) पर्वशब्दः पूर्णिमाऽमावस्या वाची ज्ञेयः। (३) छादनीयो वा छादितुं योग्यश्छाद्यः। (२) अंगुलाधो 'व्यंगुल' मपि ग्राह्यम्। (४) छादयति यः सच्छादक:। चन्द्रग्रहणे छादको भूभा। छाद्यश्चन्द्रः। रविग्रहणे छादकश्चन्द्रः, छाद्यो रविः। ग्राह्यग्राहकयोोंगो ग्रहणम्, योगो नामान्तराभावः ग्राह्यग्राहकयोरन्तराभावो ग्रहणम्। For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११६ ज्योतिर्विज्ञानशब्दकोषः मानैक्यप ० – बिम्बयोगः, बिम्बैक्यम्, मण्डलयोग:, मण्डलैक्यम्, मानयोगः, मानैक्यम् । मानैक्यखण्डप ० - बिम्बयोगार्द्धम्, बिम्बैक्यखण्डम्, बिम्बैक्यार्द्धम्, मण्डलयोगार्द्धम्, मण्डलैक्यखण्डम्, मण्डलैक्यार्द्धम्, मानयोगार्द्धम्, मानैक्यखण्डम्, मानैक्यार्द्धम् । ग्रासप०- - ग्रसनम्, ग्रासः, छन्नम्, पिहितम्, स्थगितम् । खग्रासप ० – अपिहितम्, खग्रसनम्, खग्रासः खच्छन्नम् खच्छन्नकम्, नभश्छन्नम्, निखिलग्रहः, सर्वग्रहः, सर्वग्रहणम् । www.kobatirth.org - स्थितिः । स्थितिप० - स्थितिभेदाः -- (१) स्पर्शस्थिति:, (२) मध्यस्थिति:, (३) मोक्षस्थितिश्चेति स्थितेस्त्रयोभेदाः स्युः । 3 Acharya Shri Kailassagarsuri Gyanmandir स्पर्शस्थिल्पि ० - स्पर्शस्थितिः, स्पार्शिका, स्पार्शिकी । मध्यस्थितिप० - मध्यस्थितिः, माध्यमिका, माध्यमिकी । मोक्षस्थितिप० - मोक्षस्थितिः, मौक्तिका, मौक्तिकी, मौक्षिका, स्थित्यर्द्धप ० -- स्थितिखण्डम्, स्थितिदलम्, स्थित्यर्द्धम्। मर्दप० - मर्दम्, विमर्दम् । मर्दार्द्धप ० - मर्दखण्डम्, मर्ददलम्, मर्दार्द्धम्, विमर्दार्द्धम् । स्यार्शिकग्रासप ० - स्पार्शिकग्रसनम्, स्पार्शिकग्रासः । स्फुटतिथ्यवसानम्। मौक्षिकग्रासप ० – मौक्षिकग्रसनम्, मौक्षिकग्रासः । स्पर्शप ० – स्पर्श: (ग्रासप्रारम्भ : ) । मोक्षप ० - मोक्षः (ग्रासाभावः )। पिहितप० - पिहितम्, सम्मीलनम् निमीलनम्, (सर्वबिम्बग्रास: ) । अपिहितप ० – अपिहितम्, उन्मीलनम् (बिम्बोन्मुक्तिप्रारम्भकालः)। 0 'स्पर्शकालप ० - ग्रहणमुखम्, प्रग्रह:, (आरम्भ:), प्रग्रहणम्, स्पर्शकाल:, स्पर्शसमयः । - ग्रहणमध्यम्, मध्यकालः, मध्यग्रहः, मध्यग्रहणम्, तिथिविरतिः, मध्यकालप०-3 मौक्षिकी। (३) एष मदार्द्धनाडीषु भवति । (४) स तु मर्दजासु नाडीषु भवति । सम्मीलनकालप० - निमीलनम्, पिहितम्, मीलनम्, सम्मीलनम्। -अपिहितम्, उन्मीलनम्, उन्मीलनकालः । ४ उन्मीलनकालप० - (१) एष स्थितेर्दलोनके स्फुटतिथ्यन्ते भवति । (२) स्फुटतिथ्यन्त एव मध्यं मध्यग्रहणं ग्रहणमध्यं भवति। अस्मात्प्राक् स्थित्यर्द्ध नाडीषु प्रग्रहः, परतो मुक्तिर्ज्ञेया । For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ग्रहगणितसर्गः सकलग्रहप ०- - अखिलग्रहः, निखिलग्रहः, सकलग्रहः, सर्वग्रहणम् । 'कङ्कणप ० - -कङ्कणम्, कङ्कणग्रहः, कङ्कणग्रहणम् । मोक्षकालप ० - ग्रहणविराम:, पर्वविरामकाल:, मुक्ति:, मुक्तिकाल:, मोक्षः, मोक्षकालः, विमोक्षः, विमोचनम् । पर्वकालप० - ग्रहणाखिलकाल:, पर्वकालः पर्वसमयः । परिलेखप ० - आलेख्यकर्म (अन्), छेद्यक:, परिलेखः, बिम्बलेखनम्, मण्डललेखः । यदुक्तम् 'न च्छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः । ज्ञायन्ते तत्प्रवक्ष्यामिच्छेद्यकज्ञानमुत्तमम् ।।' (इति सूर्यसद्धान्ते । ) Acharya Shri Kailassagarsuri Gyanmandir नतभेदौ – (१) प्राङ्नतम् (२) पश्चिमनतम्, चेति नतस्य वलनसिद्धयै द्वौ भेदौ यत्रार्केन्द्वोर्ग्रहौ क्रमेण रात्रिदिवसयोर्भवेताम्, तदोक्तनते साध्ये | अथवा ११७ 'वलनभेदौ – (१) आक्षवलनम् (२) आयनवलनं, चेति द्वौ वलनौ स्तः । वलनांघ्रिप ० - वलनचरणाः, वलनपादाः, वलनांम्रयः । "संस्कृतिप० - संस्करणम्, संस्कृतिः, संस्क्रिया । ग्रासांघ्रिप० - आशांघ्रिः, ग्रासांघ्रिः, छन्नांघ्रिः, छन्नाशांघ्रि:, दिक्चरणः, दिक्पादः । 'स्याताम् । (१) ग्लौबिम्बमानेऽर्कतनोः सुपुष्टे सर्वग्रहः कङ्कणमन्यथा स्यात् । अस्यार्थः - अर्कतनोः सूर्यबिम्बाद् ग्लौबिम्बमाने सुपुष्टे गुरुतरे सति सर्वग्रहो भवति । अन्यथा नाम चन्द्रबिम्बात्सूर्यबिम्बे विस्तृततरे सति 'कङ्कणग्रहणं' ज्ञेयम् । ग्राहकबिम्बे पृथुतरे ग्राह्यमाच्छाद्य खग्रासग्रहणोद्भवः । ग्राहकबिम्बे लघुतरे सति ग्राह्यबिम्बं ग्राहकबिम्बमभितः सितकङ्कणाकृतिर्भृशं भ्राजते, ततः कङ्कणग्रहणं दृश्यते । (२) अभ्यधिके स्फुटतिथ्यन्ते स्थितिदलेनैव मोक्षो भवति । (३) सममण्डलप्राच्याः सकाशान्नाडिकामण्डलप्राची यावतान्तरेण वलति तदाक्षं वलनमित्यन्वर्थं नाम । For Private and Personal Use Only यत्सममण्डलं सा द्रष्टुः प्राची, सममण्डलनाडिकामण्डलप्राच्योर्यदन्तरं तदाक्षं वलनम्। यतो नाडिकामण्डलसममण्डलयोरन्तरं अक्षांशा एव, तथैव नाडीमण्डलप्राच्या: क्रान्तिमण्डलप्राची यावतान्तरेण वलति तदायनं वलनं अयनसम्बन्धित्वादायनं वलनं ज्ञेयम्। (४) संस्कृतिर्यथा—धनयोर्योगः, ऋणयोरपि योगः, धनर्णयोरन्तरमेव योगः । 'यदुक्तम् - योगे युतिः स्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः । इति बीजगणिते । उभयसंस्कृतिर्यथा— अयनाक्षवलनयोः संस्कृतिः, एकदिशि योगो भिन्नदिशोरन्तरम् । वलनदिक् चरणाः स्यु। Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ ज्योतिर्विज्ञानशब्दकोषः खग्रासांघ्रिप०-खग्रासांघ्रि: खच्छन्नचरणः, खच्छन्नपाद:, खच्छन्नांघ्रिः, खच्छन्नाशांघ्रिः। प्रसार्यवाचकाव्ययशब्दौ-प्रसार्य्य (अ), विगणय्य (अ०), (गणना करे इति भाषा)। 'सव्यप०-सव्यम्, वामभागः। अपसव्यप०-अपसव्यम्, असव्यम्, दक्षिणभागः। तदुक्तम्'सव्यासव्यमपागुदग्वलनजाशांघ्रीन् प्रदद्याच्छराशायाः। स्याद् ग्रहमध्यमन्यदिशि खग्रासोऽथ वाशेषकम्। इति ग्रहलाघवे। चन्द्रग्रहणभङ्गीप०-चन्द्रग्रहणभङ्गी, चन्द्रग्रहणछेद्यकलेखनम्। वर्णप०-वर्णः, शुक्लादिः। वर्णभेदाः-(१) धूम्रः, (२) कृष्णः, (३) कृष्णरक्तः, (४) पिशङ्गश्चैते चन्द्रग्रहणस्य वर्णाः स्युः। सूर्यस्य सदैव 'कृष्णवर्णः'। अर्कस्तु कृष्णः सदैव इत्युक्तेः। पर्वेशप०-पर्वनाथः, पर्वस्वामी, पर्वेशः। पर्वस्वामिनामानि-(१) ब्रह्मा (अन्), (२) शशी (इन्) (३) इन्द्रः, (४) कुबेरः, (५) वरुणः, (६) अग्नि:, (७) यम श्चैते पर्वस्वामिनः स्युः। विहितप०-ग्रस्तम्, पिहितम्। पिधानप०-अपिधानम्, आच्छनम्, तिरोधानम्, पिधानम्। बिम्बशेषप०-बिम्बशेषम्, मण्डलशेषम्, मण्डलावशेषः। त्रिभोनलग्नप०-त्रिभहीनम्, त्रिभहीनलग्नम्, त्रिभोनम, त्रिभोनलग्नम्, वित्रिभम, विभिलग्नम्, खदलम्। 'लम्बनप०-लम्बनम्, विलम्बनम्, हरिजम्,। 'नतिप०-अवनति: दृङ्नतिः, नतिः। दृक्क्षेपप०-दृक्क्षेपः, दृष्टिक्षेपः। (१-२) प्राचीचिन्हतो दक्षिणादिक्रमेणाघ्रीन शराशाया दद्यात्। एवं प्राचीचिन्हत उत्तरादिक्रमेणां घ्रीन् शराशाया दद्यादित्यर्थः। (३) अस्यां स्पर्श-मीलन मध्योन्मीलन-मुक्तयश्चेत्येतत्सर्वं दुग्गोचरं भवेत्। 'उक्तश्च' अखिलमिदं भङ्गयां भवेद् गोचरम्। इति। (४) दृक्सूत्राच्चन्द्रो यावतान्तरेण लम्बितस्तल्लम्बनम्। अथवा गर्भीयपृष्ठीययोगयोरन्तरमेव लम्बनम्। (५) दृग्लम्बार्कान्तरजा ज्या छेदाप्ता भवेद्धरिजम्। 'सूर्यसिद्धांते'हरिजज्याभाव उक्त: स यथा-'मध्य १० लग्नस्थिते भानौ हरिजस्य न सम्भवः।' इति (६) दक्षिणोत्तरान्तरं यत्तन्नतिसंज्ञम्। दृक्क्षेपजा वित्रिभनतांशदिक्का नतिः। For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहगणितसर्गः ११९ दृक्क्षेपभेदौ-(१) रविदृक्क्षेपः, (२) चन्द्रदृक्क्षेपश्चैतौ दृक्क्षेपभेदौ स्तः। 'विक्षेप०-विक्षेपः। चन्द्रपर्यायाः-इन्दुः, चन्द्रः, विधुः, शेषपर्यायाश्चन्द्रपर्याये द्रष्टव्याः। शृङ्गप०-कूणिका, विषाणम्, शृङ्गम्। उन्नतिप०-उदयः, उन्नतिः। 'चन्द्रशृङ्गोन्नतिप०-चन्द्रशृङ्गोन्नतिः, विधुशृङ्गोन्नतिः, शशिशृङ्गोन्नतिः।. यदुक्तम्'विधुशृङ्गोन्नतिरीक्ष्यते यदह्नि तपनास्ते विधुरीक्ष्यतेऽन्यथा ना' इति ग्रहलाघवे। उदयप०-उदयः, उद्गमः, दर्शनम्। अस्तप०-अस्त:, लोपः, अदर्शनम्। कालांशप०-कालांशकाः, कालांशाः, क्षणांशका:, क्षणांशाः, दृश्यांशाः, समयांशाः। कालांशानाह भास्कर:'दोन्दवः शैलभुवश्च शक्रा रुद्रा: खचन्द्रास्तिथयः क्रमेण। चन्द्रादितः काललवा निरुक्ता ज्ञशुक्तयोर्वक्रगयोर्द्विहीनाः। इति शिरोमणौ। पातांशप०-पातभागाः, पातलवाः, पातांशकाः, पातांशाः। पातांशानाह गणेश: 'खाम्बुधयः खयमाः खभुजङ्गाः खाङ्गमिता: खदश क्रमशः स्युः। पातलवा: कुसुताद् बुधभृग्वोर्मध्यमचञ्चलकेन्द्रविहीना:।' इति ग्रहलाघवे। भप०-उडु, नक्षत्रम्, भम्। प्रहप०-खगः, खेटः, ग्रहः, धुचरः, घुगतिः। युतिप०-युतिः, योगः, संयुतिः। "भग्रहयुतिप०-नक्षत्रग्रहयोगः, भग्रहयुतिः। भग्रहयुतिमाह-नृसिंहदैवज्ञ:'धुचरभध्रुवकान्तरलिप्तिका घुगतिभुक्तिहता हि गताऽगतैः। फलदिनैर्युचरेऽधिकहीनके युतिरिहेतरथा खलु वक्रिणि।।' इति ग्रहलाघवस्य मल्लारिविवृतौ। युतिपर्याया:-युतिः, युद्धम्। (१) अत्र रविग्रहेऽर्कचन्द्रयोर्याम्योरमन्तरं 'विक्षेपः' 'विक्षेपो नाम कक्षामण्डलविमण्डलयोर्याम्योत्तरमन्तरं स्यात्। (२) मासप्रथमपादे, मासान्तपादे च चन्द्रशृङ्गोन्नतिर्द्रष्टव्या। (३) सूर्यग्रहयोरन्तरे वर्द्धमाने सति 'ग्रहदर्शनं (ग्रहोदयः), क्षीयमाणे सति ग्रहलोप: (ग्रहास्त:) स्यात्। (४) भध्रुवकादग्रगे शीघ्रगतिग्रहे याता युतिः। पृष्ठगे शीघ्र गम्या युति: वक्रगतिगृहे सा विलोमा ज्ञेया। ९ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० ज्योतिर्विज्ञानशब्दकोषः युतिभेदाः-(१) युतिः (युद्धम्), (२) समागमः, (३) अस्तमनम्, चेति युतेस्त्रयो भेदा: स्युः। _ 'युद्धभेदाः-(१) भेदः, (२) उल्लेख:, (३) अंशुविमर्दनम्, (४) अपसव्यम् (असव्यम्), चेति युद्धस्य चत्वारो भेदाः स्युः।। तद्भेदानाह मय:'उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते। युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्।। अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः। समागमश्चेदंशादधिके भवतश्चेद्बलान्वितौ।। इति सूर्यद्धान्ते। युतिप०-युतिः, संयुतिः। वियुतिप०–वियुतिः, वियोगः। भेदप०-भेदः, वियोगः। भेदयुतिप०-भेदयुतिः, भेदवियोगः। 'पराजयप०-पराजयः, पराभवः, रणेभङ्गः। पातप०-पात:, पुष्पवत्क्रान्तिसाम्यम्। पातभेदौ-(१) वैधृतपात:, (२) व्यतिपातश्चेति द्वौ पातौ स्याताम्। वैधृतपातप०-वैधृतपातः, समक्रान्तिकालः, महापातकालः। *व्यतिपातप०-व्यतिपात:, व्यतीपात:, क्रान्तिलिप्तासमकाल:। गण्डान्तप०-गण्डांतम् तिथिभाङ्गसन्धिः। तदुक्तम् - 'नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम्। न०ति०लन ति०ल० नव-पञ्च-चतुर्थानां द्वयेकार्द्धघटिकामितम् श-चिं-१/७७३ गण्डप०-गण्ड:, गण्डकालः, गण्डसमयः। उक्तं च-- 'अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिका:। अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः॥ (१) अन्योन्यं ताराग्रहाणां योगो युद्धं समागमश्च स्याताम्। यदा ताराग्रहाणां मिलनं चन्द्रेण सह तदा समागमः। चेत्तेषां मिलनं सूर्येण सह तदाऽस्तमनं स्यात्। उक्तं च-ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ। समागम: शशाङ्केन सूर्येणास्तमनं सह।। इति सूर्यसिद्धान्ते। (२) अस्य लक्षणमुक्तं भृगुसिद्धान्ते- 'श्यामो वा व्ययगतरश्मिमण्डलो वा रूक्षो वा व्ययगतरश्मिवान् कृशो वा आक्रान्तो विनिपतित: कृतापसव्यो विज्ञेयो हत इति स ग्रहो ग्रहेण। इति सूर्यसिद्धान्तस्य रङ्गनाथटीकायाम्। (३) रवीन्द्वोः क्रान्त्योः साम्यम्। (४) विपरीतायनगतयोश्चन्द्रार्कयोर्भगणार्द्ध तयोर्युतौ क्रान्तिलिप्ता: समाश्चेत्तदा व्यतीपातो नाम महापातो भवेत्। For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावादिसर्गः १२१ मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगङ्ख्योः ' इति श०चिं०२/१/७७१-७२। खेटमण्डलान्तरप०-खेटमण्डलान्तरम्, ग्रहबिम्बकेन्द्रान्तरम्। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे ग्रहगणितसर्गः अष्टमः ॥८॥ अथ भावादिसर्गः-९ भावपर्यायौ-भावः, तन्वादिः। भावभेदाः-(१) तनुः, धनम्, (३) सहजः, (४) सुखम् (५) सुतः, (६) रिपुः, (७) जाया, (८) मृत्युः, (९) धर्मः, (१०) कर्म (अन्) (न०), (११) लाभ:, (१.२) व्ययः,चेत्येते द्वादशभावाः सन्ति। तनुवाचकशब्दाः-(१) क४म्, ख१०म्, प्राक्, (२) अङ्गम्, आपत्मा (अन्), आदिः, आध:, कल्पम्, कल्यम्, काय:, कु१०लम्, क्षेत्र४म्, गात्रम्, घनः, च्युतिः, जन्म (अन्), तनुः, तनूः, देहः, पिण्डम्, पुरम्, पूर्वः, पौरम्, मूर्तिः, मूर्धा (अन्), मूलम्, लग्नम्, लेखा, वपुः (उष्), वर्म (अन्), शक्तिः , शिरः (अस्), शीर्षम्, होरा (३) आदिमः, उदय: उदयन् (त), उद्गतः, उद्गमः, पुद्गलः, प्रथमम्, प्राक्कुजम्, प्राग्लग्नम्, भूकेन्द्रम्, विग्रहः, विलग्नम्, शरीरम्, सामर्थ्यम्, हरिजम् (४) अभ्युदितम्, उत्तमाङ्गम्, उदयाद्रिः, कञ्जासनम्, कलेवरम्, जीवगृहम्, निर्विलग्नम्, प्राविक्षतिजम्, प्राग्विलग्नम्, संहननम्, समुदयः, समुद्गतः समुद्गम:, होरालेखा, (५) उदयगिरिः, उदयाचलः, पूर्वविलग्नम्, प्रथमलग्नम्, (६) उदयशिखरिः। इति। धनप०-(१) गी: (गिर ), दृग् (श्), द्विः, धम्, रा: (रै), वाक् (च), स्वम्, (२) अक्षि (न्), अर्थः, आस्यम्, ऋक्थम्, कोश:-षः, गिरा, गोत्र १०म्, दृष्टिः, द्युम्नम्, द्रव्यम्, धनम्, धान्यम्, निधिः, नेत्रम्, पोष्यम्, ब्राह्मी, भाषा, उक्तिः, मुखम्, रिक्थम् वक्त्रम्, वचः (अस्), वसु, वाणी, वित्तम्, सारम्, (३) आननम्, ईक्षणम्, कुटुम्बम्, कौटुम्बम्, द्रविणम्, द्वितयम, द्वितीयम्, नयनम्, निधानम्, भर्त्तव्यम्, भारती, लपनम्, लोचनम्, वचनम्, वदनम्, वाक्स्थानम्, विभवम्, शेवधि:, हिरण्यम्, (४) परिच्छेदः, परिजनः, परिबर्हः, परि (री) वारः, पोष्यवर्गः, भरणीयम्, विलोचनम्, सरस्वती, स्वापतेयम्। सहजवा०-(१) त्रिः, दो: (५), (२) अस्त्रम्, उर: (अस्), ऊर्जम्, ओज: (अस्), कण्ठः , करः, गल:, तरः (अस), तेजः (अस्), त्रिकम्, दासः, धन्वी (इन्), धैर्यम्, पाणिः, प्राणः, प्रेष्यः, बलम्, बाहुः, बीजम्, भुजः, भुजा, भृत्यः, योद्धा (द्ध), योधम्, यौधः, लोकः, वक्षः (अस्), वह्निः (इ० कैश्चित्), वीर्यम्, शक्तिः, शुष्मम्, शौर्यम्, श्रवः (अस्), श्रुति:, श्रोत्रम्, सहः, सहः (अस्) (न०), स्थामन् (अन्), हस्तः। (३) अनुगः, अनुजः, उद्यमः, किङ्करः, तृतीयम्, For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ ज्योतिर्विज्ञानशब्दकोषः त्रितयम्, दायादः, दुश्चिक्यम्, दुश्चित्कम्, धानुष्कम्, पौरुषम्, प्रतापः, प्रभावः, भृतकः, योधनम्, योधेयः, यौधेयः, विक्रमम, विक्रान्तः, श्रवणम्, सगर्थ्य:, सहजः, सहायः, सहोत्थः, सामर्थ्यम्, सेवकः, सोदरः, सौदर्य:, (४) अनुचरः, पराक्रमः, सह ४चरः, सहोत्पन्नः, सहोदरः, (५) समानोदर्य:।' इति। सुखभाववा०-(१) आप: (अप्) (स्त्री०ब०), कम्, कु:, ख१०म्, बम्, भूः, मुद् (त्), वाः (र), स्व: (बन्धुः), हद् (त्), (२) अबा, अम्बा, अम्बु (न०), अम्भः (अस्), अर्णः (अस्), असुः?, एधा, ओक: (अस्), काण्डम्, कुटम्, कुटि:, कु१०लम्, कुशम्, क्षितिः, क्षीरम्, क्षेत्रम्, गृहम्, गृहा: (पुं०ब०), गेहम्, चित्तम्, चेतः (अस्), जलम्, ज्ञा६तिः, तुरम्, तुर्य्यम्, तूर्य्यम्, तोयम्, दकम्, दाय:, धाम (अन्), धिष्ण्यम्, नारम्, निष्कम्, नीरम्, पत्रम्, पयः (अस्), पस्त्यम्, पाथम्, पाथः (अस्), पुरम्, प्रसूः, प्रियः, प्रीति:, बन्धुः, बहिः (प), बाह्यम्, मनः (अस्), माता (तृ), मित्रम् (अजहल्लिङ्गम) (न०) यानम्, युग्यम्, वनम्, वप्रः, वस्त्यम्, वयः (अस्), वारम्, वारि (न०), वासः, वाहः, वि५ द्या, विशम्, विषम्, वृद्धिः, वेश्म (अन्), शर्म (अन्), शातम्, शाला, सखा (खि), सद्म (अन्), सुखम्, सुहृत् (द), सौख्यम्, स्फाति:, स्वान्तम्, हर्षः, हितम, (३) अगारम्, अमृतम्, आगारम्, आनन्दः, आमोदः, आलयः, आस्प१०दम् उदकम्, उरजम्, कबन्धम्, कमन्धम्, कमलम्, कीलालम्, कुटीरम्, कुतलम्, कृपीटम्, केदार: क्षणदम्, गोनिधि:, चतुर्थः, जननी, जनित्री, जीवनम्, तुरीयम्, धोरणम्, निकाय्य:, निकेतम्, निलयः, निवास:, निशान्तम्, पातालम्, पानीयम्, पुष्करम्, प्रमदः, प्रमोदः, बान्धवः, भवनम्, भुवनम्, भूतलम्, मन्दिरम्, मानसम्, वयस्यम्, वसतिः, वेसस्ति:, वाहनम्, शम्बरम्, शरणम्, सगोत्र:, सदनम्, सम्वरम्, समृद्धिः, सरिलम्, सलिलम्, सावित्री सागर:, (इ०के०), सादनम्, सुहितः, स्वजन:, हिबुकम्, हृदयम्, (४) आनन्दथुः, धनरसः, जनयित्री, जीवनीयम् नागलोकः, निकेतनम् , बलिसद्म (अन्), मेघपुष्पम्, रसातलम्, वृद्धिस्थानम्, सरित्स्थानम्, सहचरः, स्थिरातलम्, (५) अधोभुवनम्, उदवसितम्, सर्वतोमुखम्, (८) अनलहरनिलयम्। इति। सुतभाववा०-(१) गौः (गो), चित्, धी:, (२) आत्मा (अन्), गर्भः, चावी, ज्ञप्ति:, तन्तुः, तुन्दम्,देव:, पण्डा, पुत्रः, प्रजा, प्रेक्षा, बुद्धिः, मतिः, मनुः, मंत्रः, मेधा, राज:? विदा, विद्या, संवित् (द), सुतः, सूनुः, स्वजः, स्वान्तम् ? (३) अङ्गजः, अपत्यम् (अजहल्लिङ्गम्) (न०), आत्मजः, आनन्दः, आस्प१०दम् ? उदरम्, कुमारः, चेतना, जठरम्, तनयः, तनुजः, तनुभूः, तनूजः, तनूत्थः, तनूभूः, त्रिकोणम्, दारकः, धिषणा, नन्दनः, पञ्चकः, पञ्चमः, प्रतिपत्, (द), प्रतिभा, प्रतिमा, प्रभ३वः, प्रसूतिः, मनीषा, वाक्स्थारनम्, विवेकः, शेमुषी, सन्ततिः, सन्तान: (४) उपलब्धि:, तनुजनिः, For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावादिसर्गः १२३ तनुजन्म (अन्), तनुजात:, तनुभव:, तनूत्पन्न:, तनूद्भवः, तनूभवः, सचि१२वादि, (५) तनुप्रसूतिः, पितृनन्दनः, इति। रिपुभाववा०-(१) च:, द्विट् (ष्), भी:, रुक् (ज्), (२) अंशः, अरिः, अरु: (उस), अस्त्रम्, आमः, ईर्मम्, कटिः, कोपः, क्रोधः, क्लेशः, क्षतम्, क्ष१२तिः, खलः, गदः, घात:, त्रासम्, दरम्, दस्युः, सुहद् (त्) दुष्टम् द्विषद् (त्), द्विषा (अन्), द्वेषः, द्वेषी (इन्), द्वेष्यः, नाभिः, नेष्टम्, परः, भङ्गः, भयम्, भीति:, मान्द्यम्, रिपुः, रुजा, रोग, लोभः, विघ्नः, वैरी (इन्), व्याधिः, व्रणः, शत्रुः, शस्त्रम्, षष्ठः, हा १२नि:, हृतिः, (३) अनात्मा (अन्), अमित्रः, अरातिः, अहितः, आकल्यम्, आतंकः, आमयः, आयुधम्, जिघांसुः, तस्करः, द्वेषणः, प्रत्यर्थी (इन्), मत्सरः, मातुलः, मोषकः, विपक्षः, विद्विषः, व्यसनम्, शात्रवः, षट्कोणम्, सपत्न:, साध्वसम्, (४) अपाटवम्, अभिघाती (इन्), अभिभव:, अभियातिः, अभियाती (इन्), असहजः, असहनः, उपतापः, चोरस्थानम्, ज्ञातिस्थानम्, परिपन्थी (इन्), परिभवः, प्रत्यनीकम्, प्रहरणम्, वैरिस्थानम्, (५) अभिजिघांसुः, द्विषदगारम्, (७) प्रवलतररिपुः। इति। जायाभाववा०-(१) इ:, दम् (अ०), दा, स्त्री, (२) अध्वा (अन्), अर्य:, अर्या, अस्त:, कान्तः, कान्ता, कामः, क्षीर४म्, गिरिः (इ०कैश्चित्), गुडम्, गुप्तम्, जाया, तन्वी, दधि, दारा: (पुं०ब०), दारा (स्त्री), धुनम्, द्यूतम्, अ॒नम्, नारी, पतिः, पत्नि:-त्नी, पथ: पन्था (पथिन्), पद्या, प्रिय:-या, भार्या, भीरुः, मदः, मादः, मारः, मार्गः, रतिः, लोक: (कैश्चित्), वस्ति:, वधूः, व९r (अन्), वा९ट:, सूपम्, सृ९ति:, स्मरः, (३) अङ्गना, अज्ञता, अतनुः, अनङ्गः, अय९नम्, अस्तभम्, आत्मभूः, उत्तमा, कन्दर्पः, कलत्रम् (न०), कोपना, गन्त९व्यम्, गम९नम्, गृहिणी, चित्तज:, चित्तोत्थः, जामित्रम्, दयिता, दर्पकः, दारभम, द्वितीया, नदीशः (इति कैश्चित्), निवृत्तिः, प९दवि:वी, प९द्धतिः-ती, पर्वत: (इति कैश्चित्), पुरन्ध्री, प्रद्युम्न:, प्रेया:-सी, मनोज:, मनोभूः, मन्मथः, मुहिरः, यामित्रम्, युवतिः, रमणी, वधुटी, वधूटी, वर्तनिः-नी, विवाहः, श९रणिः, सप्तमः, स९रणिः, (४) अनन्यजः, अस्तमयम्, एकपदी, कुटुम्बिनी, कुसुमेषुः, गति९स्थानम्, चेतोजन्मा (अन्), जलजाक्षी, दारालय;, पंकजाक्षी, पञ्चबाण:, पञ्चशरः, परिणयः, पुष्पधन्वा (अन्), प्रियतमः-मा, भर्तृस्थानम्, भार्यास्थानम्, मनसिजः, मनोभव:, मूत्रकृछ्रम्, रतिपति:, वधूगृहम्, वरारोहा, शम्बरारिः, सम्बरारिः, सुवासिनी, (५) असमहेतिः, अस्तभवनम्, कलत्रसम्पद् (त्), कुसुमशरः, दर्पप्रगेहम्, परिणयनम्, (न०), पाणिगृहीता-ती, मकरध्वजः, मकरेङ्गित:, मत्तकासिनी, मदनास्पदम्, मीनकेतनम्, वरवर्णिनी, विषयशरः, सहसर्मिणी, (६) एणनयनाङ्गम्, कामिनीमन्दिरम्, नीरजलोचना, पयोरुहचक्षुः (५), (७) द्रुहिणगृहमुखी, सुनयनाभवनम्। इति। मृत्युभाववा०-(१) युत् (ध्), (२) अत्ता (४), अन्तः, आजिः, आयुः, आयु: (ए), (न०), कलिः, कालः, क्षयः, गुह्यम्, च्युतिः, छिद्रम्, जन्यम्, ध्वस्तम्, नाशः, For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ ज्योतिर्विज्ञानशब्दकोषः बन्धः, मृतिः, मृत्युः, मृधम्, याम्यम्, युद्धम्, योधम्, रण: (पुं०न०) रन्ध्रम्, रोकम्, रोगः, लय:, वधः, वपा, विलम्, व्याधिः , शान्त: (त्रि०), शुषि, श्वभ्रम्, संयत् (द), (पुं०स्त्री), संख्यम्, समित्, (द्) (स्त्री), सुषि:, हरः, (३) अनीकः, अन्तकः, अत्ययः, अ१२पाय:, अष्टमः, आहवः, कलहः, कुटिलम्, कुहरम्, जीवितम्, दिष्टान्त:, निधनम्, निर्याणम्, निलयः, नैधनम्, पञ्चता, पञ्चत्वम्, पन्नगः (इति कैश्चित्), प्रधनम्, प्रलयः, मरणम्, माङ्ग९ल्यम्, योधनम्, विग्रहः, विनाश:, विरतिः, विराम:, विलयः, विवरम्, संयुगः, संस्थानम्, संस्फेटः, संस्फोट:, सङ्गरः, संग्राम:, समरः, समितिः, समीकम्, सुषिरम्, (४) अभिमर्दः, अभ्यागमः, अभ्यामर्दः, आयोधनम्, आस्कन्दनम्, कालगेहम्, कालधर्मः, दीर्घनिद्रा, दुरोदरः, निपतनम्, निमीलनम्, निर्व्यथनम्, पराभव:, पराभूतिः, परिभावः, महायात्रा, लयपदम्, समाधानं, समुदायः, सम्प्रहारः, अभिसम्पात:, आयुर्विशेष:, कालभवनम्, क्षत६पर्याय:, जीवितकालः, जीवितफलम्, देहविवरम्, निधनपदम्, प्रविदारणम्, मरणपदम्, सम्परायिकम्, साम्परायिकम्, (६) कृतान्तभवनम्। इति। भाग्यभाववा०-(१) तम्, ध:, शम्, (२) अध्वा (अन्), आर्यः, ऊरुः, क्रतुः, क्षेमम्, गुरुः, जपम्, ज्ञा३नम्, तप: (अस्), तीर्थम्, दया, दानम्, दिष्टम्, दैवम्, धर्म:, नन्दः (इति कैश्चित्), पथः, पंथा (थिन्), पद्या, पुण्यम्, मंदम्, भद्रम्, भव्यम्, भाग्यम्, मनः (अस्), मार्गः, यज्ञ:", वाट:, विधिः, विभुः, वृष:, शस्तम्, शिवम्, शुभम्, श्रेयः (अस्) सृति:, स्वान्तम्, (३) अध्वर:१०, अध्वयुक् (ज्), अयनम्, अर्जितम्, आचार्यः, कल्याणम्, कुशलम्, तपस्या, त्रिकोणम्, दीक्षणम् देशिकः, नवमः (त्रि०), नियति:, पदवि:-वी, पद्धति:-ती, पैत्रिकम्, भविकम्, भावुकम्, मङ्गलम्, मानसम्, शरणिः, सरणिः, सुकृतम्, हृदयम्, (४) एकपदी, गुरुदेवः, त्रित्रिकोणम्, पितृगृहम् , भागधेयम्, श्व:, श्रेयसम्, (५) त्र्याचत्रिकोणम्, (६) देवतालयपदम् ॥ इति। कर्मभाववा०-(१) खम्, दिव, धुः (अ०), द्यौः, राट् (ज), (२) अभ्रम्, आज्ञा, कर्म (अन्), कीर्तिः, कुलम्, कृत्यम्, क्रतुः, क्रिया, क्ष्मेश, जयः, जानुः, ज्ञानम्, तात:, धाम (अन्), नभ: (अस्), नाकः, नादः, नृपः, पंक्तिः, पदम्, पिता (तृ), मध्यः, मान:, यश: (अस्), राजा (अन्), राज्यम्, वंशः, वियत् (द्), व्योम (अन्), शिष्टिः, (३) अच्युतः, अनन्तम्, अन्वयः, अम्बकः, अम्बरम्, आकाश: (पुं०न०), आबुक:, आशाख्या, आस्पदम्, गगनम्, जनकः, जनिता (तृ), जीव५ नम्, दशमः (त्रि०), दैत्यारि:, निदेशः, पुष्करम्, प्रतिष्ठा, मध्यम: (त्रि०), मेघाध्वा (अन्), वणिज्या, वाणिज्यम्, विहायः (अस्), व्यापारः, शासनम्, समज्ञा, सविता (तृ०), (४) अन्तरि (री) क्षम्, अववादः, उडुपथः, कीर्तिस्थानम्, जनयिता (तृ), तारापथः, नभस्थलम्, निषिक्तक:, मधुहरः, महाविलय, मेषूरणम्, राज्यपदम्, विष्णुपदम्, विहायसः, सुरवर्त्म (अन्), For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावादिसर्गः १२५ (५) अमरवर्त्म (अन्), गगनतलम्, गरुडधरः, गुणप्रवृत्तिः। (६) चित्तसमुन्नतिः, (७) दनुजदलहरः। इति। लाभभाववा०-(२) अय:, आप्ति:, आय:, ईश: (इति कै०), जंघा:, तप:९ (अस्), प्राप्ति:, फलम्, भवः (इति कै०), भाव:, रुद्रः (इ०के०), लब्धिः , लाभ:, शिव: (इ०के०), (३) अधिकम्, अयानम्, अवाप्तिः, आगमः, उपान्त्यम्, गिरीश: (इ०के०), जधनम्, लभनम्, सम्प्राप्ति:, (४) एकादश: (त्रि०), देवदेवः (इ०के०), नन्दिनाथ: (इ०के०), फलागमः, मनोरथः, समवाप्ति:, (५) धनाद्यागमः, (७) पशुपतिनिलयः (इति कैश्चित्)। व्ययभाववा०-(१) पद् (त्) (२) अकम्, अंह्नि, अंघ्रिः, अन्तः, अन्त्यः, अर्तिः, आर्तिः, कष्टम्, कृच्छ्रम्, क्षतिः, त्यागः, दुःखम्, ध्वान्तम्, नाश:, पदम्, पाद:, पापम्, पाप्मा (अन्), पीडा, प्रान्त्यम्, बंध:, मंत्री (इन्), रि:फम्, रिप्पम्, रिप्फम्, रिष्फम्, बाधा, व्यथा, व्यय:, हानि:, (३) अन्तिमः, अपाय:, अप्राप्ति:, अमात्यः, अलब्धिः, आभीलम्, चरणः, चरमम, जघन्यम्, द्वादश: (त्रि०), निवृत्तः, पश्चिमः, पाश्चात्य:, पीडनम्, व्यथनम्, शयनम्, सचिवः, (४) अपचयः, अपचितिः, अमानस्यम्, अवसानम्, आमनस्यम्, धीसचिवः, प्रसूतिजम्, व्ययस्थानम्, (५) क्षयसूचकम्, बुद्धिसहायः, लग्नान्त्यखण्डम्। इति। आधेय(ग्रह)पर्यायाः-अभ्रगः, खचरः, खेट:, ग्रहः, इति। शेषपर्यायास्तु ग्रहवर्गे द्रष्टव्याः । आधार (राशिः, स्थानम्, भावश्च) पर्यायाः-ऋक्षम, भम, राशिः, इति। शेषपर्यायास्तु राशिवगें द्र०। स्थानपर्याया भावपर्यायाश्चास्मिन्नेव वर्गे द्रष्टव्याः। इह एतदुक्तिर्विचारणीया'आधेया: स्यर्भास्कराद्या ग्रहेन्द्रा आधारा भस्थानभावा निरुक्ताः। यद्याधारा सौम्ययुक्तेक्षिता ये तेषां पुष्टिानिरुक्ताऽन्यथा तु।। इति। स्थानवाचकशब्दाः-आयतनम्, आश्रयः, आस्पदम्, गृहम्, धाम (अन्), निकेतम्, निवासः, पदम्, भावः, संश्रयः, स्थलम्, स्थानम्। इति। पूर्णार्थसंख्यावाचकस्थाननामानि–(१) प्रथमः, (२) द्वितीय:, (३) तृतीयः,.(४) चतुर्थः, (५) पञ्चमः, (६) षष्ठः, (७) सप्तमः, (८) अष्टमः, (९) नवमः, (१०) दशमः, (११) एकादशः, (१२) द्वादशश्चैतानि लग्नादीनां द्वादशस्थानानां नामानि संति। तानि त्रिषु ज्ञेयानि। __ इह दृश्यादृश्याधुदिकं पूर्वापरार्द्ध चैतदुक्तितो विचार्य्यते'कामस्यैष्यलवाद्यमङ्गभगतांशांतंसमस्तंदलंदृश्यं वामवपुस्तथोदितमथादृश्यार्द्धमन्यत्ससम्। दक्षाङ्गं च तथा बुधैरनुदितं मानैष्यभागादिकं पातालस्य गतांशकांतमखिलं पूर्वार्द्धमन्यत्परम्।। इति ज्योतिस्तत्त्वे ४/१०९। For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ ज्योतिर्विज्ञानशब्दकोषः ___ सप्तमभावस्य भोग्यांशत: आरभ्यं लग्नभुक्तांशपर्यतं समग्रखण्डं 'दृश्यभागः' वामशरीरं, उदितं चोच्यते। एवं तनुभावस्य भोग्यांशत आरभ्य सप्तमभुक्तांशपर्यंत समग्रखण्डं अदृश्यार्द्धम्, 'दक्षिणाङ्गम्' 'अनुदितं', चोक्तम्। इति, ‘दशमतश्चतुर्थश्च' 'पूर्वार्द्ध' परार्द्ध च ज्ञेयमिति। उपचयभावनामानि-तृतीयः, षष्ठः, दशमः, लाभश्चैतानि उपचयभावनामानि। उपचयपर्यायाः-उपचयः, ऋद्धिः, एधा, चयः, चितिः, वृद्धिः, समुपचयः, इति। त्रिकभावनामानि-षष्ठः, अष्टमः, द्वादशश्चैतानि त्रिकभावनामानि। त्रिकवाचकशब्दाः-अनिष्टम्, अरिष्टभाव:, त्रिकम्, दुष्टम्, दुःस्थः, पीडास्थानम्, बाधकः, बाधास्थानम् इति। पतितभावनामनी-षष्ठः, व्ययश्चैते पतितभावनामनी। पतितपर्यायः-पतितम्। केन्द्रभावनामानि-लग्नम्, चतुर्थम्, सप्तम, दशमश्चैतानि केन्द्रभावनामानि। केन्द्रपर्यायाः-कण्टकम्, कीचकम्, केन्द्रम्, चतु:केन्द्रम्, चतुष्कचतुष्टयम्, चतुष्टयम्। पणफरभावनामानि-द्वितीयम्, पञ्चमम्, अष्टमम्, एकादशं, चैतानि पणफरभावनामानि। पणफरपर्यायः-पणफरम्। आपोक्लिमभावनामानि-तृतीयम्, षष्ठम्, नवमम्, द्वादशं, चैतानि आपोक्लिमभावनामानि। आपोक्लिमपर्यायाः-आपोक्लिमम्। अपचयभावनामानि-लग्नम्, धनम्, सुखम्, सुतः, जाया, मृत्युः, दशमम्, एकादशं, चैतान्यपचयभावनामानि। अपचयपर्यायाः-अपचयः, अनुपचयः, पीडभम, पीडर्भम् इति। सुभावनामानि-लग्नम्, तृतीयम्, सुखम्, पञ्चमम्, सप्तमम्, नवमम्, दशमम्, एकादशम्, चैतानि सुभावनामानि। सस्थानपर्यायाः-सत्स्थानम्, सत्प्रदभम्, सुस्थानम् । त्रिकोणभावनामनी-पञ्चमम्, नवमं, चैते त्रिकोणभावनामनी स्तः। त्रिकोणपर्यायाः-कोणम्, त्रिकोणम्, शस्तम्।। ज्ञानभावनामानि-द्वितीयम्, चतुर्थम्, पञ्चमम् चैतानि ज्ञानभावनामानि। ज्ञानपर्यायः-ज्ञानम्। लीनभावनामानि-तृतीयः, षष्ठः, अष्टमः, व्ययश्चैतानि लीनभावनामानि। लीनपर्यायः-लीनम्। आयुर्गृहनामनी-तृतीयम्, अष्टमं, चैते आयुर्गृहनामनी। आयुर्गृहपर्याया:-आयु:स्थानम्, आयुर्गृहम्, आयुर्भवनम्। मारकगृहनामनी-द्वितीयम्, सप्तमं, चैते मारकगृहनामनी। मारकगृहपर्यायाः-मारकगृहम, मारकभवनम्, मारकस्थानम्। नेत्रगृहनामनी-द्वितीयम्, व्ययश्चैते नेत्रगृहनामनी। For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भावादिसर्गः नेत्रगृहपर्यायाः – चक्षुर्गृहम्, नयनभवनम्, नेत्रगृहम्, लोचनालयः । मैत्रीपर्यायाः – अजर्यम्, मैत्री, सख्यम्, सङ्गतम्, साप्तपदीनम्, सौहार्दम्, सौहृदम्। मैत्रीभेदा: - ( १ ) तत्कालमैत्री, (२) निसर्गमैत्री, (३) पञ्चधामैत्री, चैते मैत्र्यास्त्रयो भेदाः स्युः । तत्कालमैत्र्याः प्रभेदौ - (१) मित्रभवनानि (२) शत्रुभवनानि चैतौ द्वौ प्रभेदौ स्याताम्। स्वतो मित्रभवननामानि – द्वितीयम्, तृतीयम्, चतुर्थम्, दशमम्, एकादशम्, द्वादशम् । स्वतः शत्रुभवननामानि - एकभम्, पञ्चमम्, षष्ठम्, सप्तमम्, अष्टमम्, नवमम् । निसर्गमैत्र्याः प्रभेदाः - ( १ ) मित्राणि, (२) समा: (समाना:, उदासीनाः), (३) शत्रवश्चैते निसर्गमैत्र्यास्त्रयः प्रभेदाः स्युः । मित्रग्रहनामानि - (१) चन्द्रारजीवा:, (२) ज्ञार्की, (३) रवीन्द्विज्या:, (४) भार्को, (५) रवीन्द्वारा: (६) ज्ञार्की, (७) ज्ञाच्छौ, चैतद्रव्यादिग्रहाणां क्रमान्मित्राणि सन्ति । Acharya Shri Kailassagarsuri Gyanmandir समग्रहनामानि - ( १ ) बुधः, (२) भौमेज्यभार्कय:, (३) भार्की, (४) आरेज्यार्कयः, (५) शनि:, (६) आरेज्यौ, (७) जीवश्चैते रवेः क्रमात्सप्तग्रहाणां समाः सन्ति । शत्रुग्रहनामानि – (१) भार्की, (२) अभाव:, (३) बुध:, (४) चन्द्र:, (५) भाच्छौ, (६) रवीन्दू, (७) रवीन्द्वाराश्चैते रवेः क्रमात्सप्तग्रहाणांसपत्नाः सन्ति । (१) द्विधा (तत्कालनिसर्गमैत्र्योः) मित्रता = अधिमित्रता । (२) द्विधा (तत्कालनिसर्गमैत्र्योः) शत्रुता = अधिशत्रुता । १२७ पञ्चधामैत्र्याः प्रभेदाः - (१) अधिमित्राणि, (२) मित्राणि, (३) समा:, (४) शत्रवः, (५) अधिशत्रवश्चैते पञ्चधामैत्र्याः पञ्चप्रभेदाः सन्ति । ते च यथा (३) एकत्र मित्रता अन्यत्र शत्रुता = समता। (४) एकत्र मित्रता अन्यत्र समता = मित्रता । शत्रुता। (५) एकत्र शत्रुता अन्यत्र समता = एवमनेन पञ्चधा मैत्री विज्ञेया । सन्मित्रपर्यायाः - शुभसुहृत् (द्), सन्मित्रम्, स्विष्टः । कारकपर्यायाः - कर्ता, कारक:, विधायकः । कारक भेदौ – (१) चरकारकः (२) स्थिरकारकश्चैतौ कारकस्य द्वौ भेदौ स्याताम् । चरकारकनामानि : – (१) आत्मकारक:, (२) अमात्यकारकः, (३) भ्रातृकारक:, (४) मातृकारक, (५) पितृकारक:, (६) पुत्रकारक:, (७) ज्ञातिकारक:, (८) दाराकारकश्चैतेंऽशाधिकतः क्रमेणाष्ट चरकारकाः स्युः । भाव (स्थिर) कारकग्रहनामानि - (१) सूर्य:, (२) गुरु:, (३) भौम:, (४) ज्ञेन्दू, (५) गुरुः, (६) भौमार्की, (७) शुक्र:, (८) शनि:, (९) सूर्येज्यौ, (१०) ज्ञार्केज्यार्कयः, (११) गुरुः, (१२) शनिश्चैते तनुभावतः क्रमेण स्थिरभावकारकाः स्युः । For Private and Personal Use Only वर्गप ० - कला, गणः, वर्ग: । जातके वर्गभेदा: - ( १ ) षड्वर्गा:, (२) सप्तवर्गा:, (३) दशवर्गा:, (४) षोडशवर्गा Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ ज्योतिर्विज्ञानशब्दकोषः श्चैते होराशास्त्रे वर्गाणां चत्वारो भेदाः स्युः तथा ताजिकशास्त्रे तु 'द्वादशवर्गी' इत्येको भेदः । षड्वर्गप्रभेदाः – (१) गृहम्, (२) होरा, (३) द्रेष्काण: (दृगाण:), (४) नवमांशकः, (५) द्वादशांशक:, (६) त्रिशांशकश्चैते षड्वर्गप्रभेदाः स्युः । एते यात्राविवाहादिमुहूर्तेषु चिन्तनीयाः । सप्तवर्गप्रभेदाः- (१) गृहम्, (२) होरा, (३) द्रेष्काण: (४) सप्तांश: (५) नवांश: (६) द्वादशांश: (७) त्रिशांशश्चैते सप्तवर्गप्रभैदा स्युः एते जातकपद्धत्युक्तरीत्या बलाधानयने चिन्तनीयाः । दशवर्गप्रभेदाः -- (१) गृहम् (२) होरा, (३) द्रेष्काण:, (४) सप्तांश: (५) नवांश:, (६) दशमांश:, (७) द्वादशांश:, (८) षोडशांश:, (९) त्रिंशांश:, (१०) षष्ट्यंशश्चैते दशवर्गप्रभेदाः स्युः । अमी पारिजातांशादितः फलचिन्तने चिन्तनीयाः । षोडशवर्गप्रभेदाः – (१) गृहम्, (२) होरा, (३) द्रेष्काण:, (४) चतुर्थांश:, (५) सप्तांश:, (६) नवांश:, (७) दशमांश:, (८) द्वादशांश:, (९) षोडशांश:, (१०) विंशांश:, (११) सिद्धांश:, (१२) भांश:, (१३) त्रिंशांश:, (१४) खवेदांश:, (१५) अक्षवेदांश:, (१६) षष्ट्यंशश्चैते षोडशवर्गप्रभेदाः स्युः । इमे जातकेषु सूक्ष्मफलचिन्तने चिन्तनीयाः । ताजिकशास्त्रे द्वादशवर्गीप्रभेदाः - (१) गृहम्, (२) होरा, (३) द्रेष्काण:, (४) चतुर्थांश:, (५) पञ्चमांश:, (६) षष्ठांश:, (७) सप्तांश:, (८) अष्टमांश:, (९) नवांश:, (१०) दशमांश:, (११) एकादशांश:, (१२) द्वादशांश, श्चैते द्वादशवर्गीप्रभेदाः स्युः । एते वर्षफलानयने बलसाधनाय चिन्तनीयाः । गृहादीनामंशादिप्रमाणमित्थम् गृहे ३०°१, होरायाम् १५°१, द्रेष्काणे १०°, चतुर्थाशे ७ । ३००, सप्तांशे ४° । १७ । ९' । ; नवांशे ३ २०', दशमांशे ३१ ० ' ।, द्वादशांशे २ । ३० । षोडशांशे १ | ५२ । ३० ।, विंशांशे १ । ३० । ० " सिद्धांशे ११५ । ० " 1, भांशे १९ । ६ । ४० " त्रिंशांशे तु समराशिषु ५° ॥७° १८°१५°१५ अंशानां क्रमेण भज्ञेज्यावार्त्त्यारास्तदंशेशा: । ओजराशिषु ५°१ ५°॥। ८°। ७°। ५° अंशानां क्रमेण भज्ञेज्यार्थ्यारास्तदंशेशाः । खवेदांशे० ॥ ४५ ॥ ० ", अक्षवेदांशे ०° ४० । ०" । षष्ट्यंशे ० । ३० । ० " एतदुक्तप्रमाणं स्वस्वप्रमाणेन पृथग् गुणयेत्तदा निजनिजप्रमाणं भवेत् । पारिजाताद्यंशानां नामानि : - (१) पारिजातांशः, (२) उत्तमांश:, (३) गोपुरांश:, (४) सिंहासनांश:, (५) पारावतांश:, (६) देवलोकांश:, (७) ब्रह्मलोकांश:, (८) ऐरावतांशः, (०) श्रीधामांश, श्चैत्येते 'वैशेषिकांशका' ज्ञेयाः । होरापर्यायाः - भदलम्, भार्द्धम्, राशिदलम्, राश्यर्द्धम्, होरा। द्रेष्काणप० – त्रिभागः, त्रिलव:, त्र्यंशः, दृक्काण:, दृगाणः, द्रेष्काण: । For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावादिसर्गः १२९ सप्तांशप०-सप्तमांशः, सप्तांश: नगांश:, शैलांशः। नवांशप०-अंश:, अंशक:, अङ्कभागः, अङ्कलवः, अङ्कांश:, अड्कांशकः, कला, गोंश:, गोंशकः, गोभागः, गोलवः, नन्दांश:, नवभागः, नवलव:, नवांश:, नवांशकः। दशमांशप०-दशमभागः, दशमलव:, दशमांशः, दशमांशक:, दिगंशः, दिग्लवः। द्वादशांशप०-अर्काशः, अर्काशकः, द्वादशभागः, द्वादशलव:, द्वादशांशः, द्वादशांशकः। षोडशांशप०-नृपांश:, नृपांशकः, षोडशभागः, षोडशलवः, षोडशांशः, षोडशांशकः। त्रिंशांशप-त्रिंशद्भागः त्रिंशद्लव: त्रिंशांश:, त्रिंशांशक:, खगुणभागः, खगुणांशक: खगुणांशः। षष्ट्यंशप०-खरसांश:, खरसांशकः, खतांशः, षष्टिभाग:, षष्टिलवः, षष्ट्यंश:, षष्ट्यंशकः। - अवस्थाभेदाः-(१) दीप्ताद्या:, (२) बालाद्याः, (३) जाग्रदाद्याः, (४) शयनाद्याः, (५) दृष्ट्याद्याः, (६) गर्विताद्या श्चेत्येते ग्रहाणामवस्थानां षड्भेदाः सन्ति। इति। दीप्तादीनां नामानि-(१) दीप्त:, (२) स्वस्थः, (३) मुदित: (प्रमुदित:), (४) शान्त:, (५) शक्तः, (६) प्रपीडितः, (७) दीन:, (८) खलः, (९) विकल:, (१०) भीतश्चैतानि दीप्तादीनां नामानि। - बालादीनां नामानि-(१) बालः, (२) कुमारः, (३) युवा (अन्), (४) बुद्धः, (५) मृतश्चैतानि बालादीनां नामानि। जाग्रदादीनां नामानि–(१) जाग्रत् (द्), (२) स्वप्न:, (३) सुषुप्तिः (स्त्री०), इत्येतानि जाग्रदादीनां नामानि। शयनादीनां नामानि–(१) शयनम्, (२) उपवेशः, (३) नेत्रपाणिः, (४) प्रकाश:, (५) गमनम्, (६) आगमनम्, (७) सभायां वसति:, (८) आगमः, (९) भोजनम्, (१०) नृत्यलिप्सा, (११) कौतुकम्, (१२) निद्रा, चैतानि शयनादीनां नामानि। दृष्ट्यादीनां नामानि-(१) दृष्टिः, (२) चेष्टा, (३) विचेष्टा, चैतानि दृष्ट्यादीनां नामानि। गर्वितादीनां नामानि–(१) गर्वित: (सगर्व:), (२) मुदितः, (३) लज्जित:, (४) संशोभित:, (५) क्षुधितः, (६) तृषार्तकश्चैतानि गर्वितादीनां नामानि। दाराहादियोगनामानि-(१) दारहयोगः, (२) बालवैधव्ययोगः,(३) मृतापत्योगः, (४) राजयोगः, (५) राज्यपप्राप्तियोगः, (६) विवाहयोगः, (७) विषकन्यायोग:, (८) वैधव्ययोगः, (९) षट्क्लीवयोगाः, (१०) सन्ततियोगश्चेत्यन्येऽपि योगा: स्युः। चन्द्रजनितयोगनामानि–(१) सुनफा, (२) अनफा, (३) दुरुधरा, (४) केमद्रुमश्चैते चत्वारश्चन्द्रजनितयोगास्तेष्वन्तिमो दरिद्रयोगो ज्ञेयः। रविजनितयोगनामानि–(१) वेशि:, (२) वोशि:, (३) उभयचरिः, (४) कर्तरी, चैते चत्वारो रविजनितयोगा अत्रापि कर्तरी न शस्तः। भौमादिग्रहजनितपञ्चमहापुरुषयोगनामानि- (१) रुचकः, (२) भद्रः, (३) हंसः, For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० ज्योतिर्विज्ञानशब्दकोषः (४) मालव्य:, (५) शशश्चैते भौमात् क्रमात् पञ्चमहापुरुष (राज) योगा ज्ञेयाः। भास्करादीनां विविधयोगानां नामानि-भास्करः, इन्द्र, मसत (द्), शकट:। लग्नाधियोगः, गजकेसरी (इन्), अमला (स्त्री), शुभः। अशुभः, कर्तरी (स्त्री), पर्वत:, काहलः, मालिका (स्त्री), चामरः, शंख:, भेरी (स्त्री), मृदङ्गः, श्रीनाथः, शारदा (स्त्री) मत्स्यः । कूर्मः। खड्गः । लक्ष्मी (स्त्री०) कुसुमः, पारिजातः। कलानिधिः, अंशावतार:, ब्रह्म (अन्)। रज्जू: (स्त्री), मुसलः, नल:, माला (स्त्री), व्याल:, गदा (स्त्री), शकट:, विहङ्गः, शृङ्गाटकः, हलम्, वजः (पुं०न०), यवः, कमलम्, वापी, यूपः, शरः, शक्ति: (स्त्री), दण्डः, नौका (स्त्री), कूट:, छत्रम्, कार्मुकम्, अर्द्धचन्द्रः, चक्रम्, समुद्रः, गोलः, युगम्, शूलम्, केदारः, पाशः, दामिनी (स्त्री), वीणा (स्त्री), सिंहासनम्, ध्वजः, हंसः, राजहंसः, कारिका (स्त्री), एकावल (स्त्री) चतुःसागरः, अमरः, चापः, दण्डः, शकटः, नन्द (स्त्री) दाता (तृ), चिह्निपुच्छ:,लालाटि: (स्त्री), दोला, बुधादित्य:,जलम्, श्रीछत्रम्, सिंहासनम्, चतुश्चक्रम्, प्रव्रज्या (स्त्री) इत्येते भास्करादयो विधिधयोगाः सन्ति, एषां लक्षणानि फलानि च जातकेषु द्रष्टव्यानि, अथवा सारावली, जातकपारिजात आदि ग्रन्थेऽवलोकितव्यानि। ___ताजिकशास्त्रीययोगनामानि–(१) इक्कवालः, (२) इन्दुवारः, (३) इत्थशालः, (४) ईसराफः, (५) नक्तम्, (६) यमया, (७) मणऊं, (८) कम्बूलः, (९) गैरिकम्बूलः, (१०) खल्लासरम्, (११) रद्दम, (१२) दुफालिकुत्थम्, (१३) दुत्थोत्थदिवीरः, (१४) तम्बीर:, (१५) कुत्थः, (१६) दुरुफः, इत्येते ताजिकशास्त्रीयषोडशयोगा: सन्ति। तत्र ईसराफः, मणऊ, रद्दम, दुरुफश्चैतेऽशुभयोगाः। एते सर्वे इत्थशालस्य भेदा: सन्ति। अमीषा लक्षणादिकं विस्तरतो ताजिकशास्त्रीय ग्रन्थे द्रष्टव्यम्। वर्षीयपञ्चाधिकारिणां नामानि–(१) जन्मलग्नेशः, (२) वर्षलग्नेश:, (३) मुन्थाराशीश: (मुन्थेशः), (४) त्रिराशीशः, (५) दिवा रविराशीशः। 'नक्तम्' चन्द्रराशीशः। एषां पञ्चाधिकारिणां मध्ये योऽधिकबली लग्नं पश्यति स वर्षराड् बोध्यः।। हर्षबलपर्यायः-हर्षबलम्, (वर्षे बलविशेष:)। हर्षबलभेदाः-(१) स्थानबलम्, (२) स्वगृहोच्चबलम्, (३) स्थानत्रयात्मकपुंस्त्रीबलम्, (४) दिवारात्रौ क्रमेण पुंस्त्रीबलम्। तेषां योग: कार्यस्तद्धर्षबलम्। यस्य ग्रहस्य बलयोग: पञ्चाल्प: स हीनबलो बोध्यः। हद्दापर्यायौ-हद्दम् (न०), हद्दा (स्त्री)। द्रेष्काणप०-दृगाणः, द्रेष्काणः, शेषस्त्वन्यत्र। नवांशप०-नवांशः, मुसल्लहः, शेषस्त्वन्यत्र। पञ्चवर्गीयवलनामानि-(१) स्वगृहबलम्, (२) स्वोच्चबलम्, (३) हद्दाबलम्, (४) द्रेष्काणबलम्, (५) मुसल्लहबलम्, इत्येषां योगश्चतुभिर्विभक्तो विंशोपका स्यात्। सहमपर्यायौ–सद्य (अन्) (न०), सहमम् (न०)। For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुहूर्त्तादिसर्गः १३१ सहमनामानि-(१) पुण्यसहमम्, (२) विद्या०(३) गुरु०(४) यश:०(५) महात्म्य०(६) आशा०(७) सामर्थ्य०(८) भ्रातृ०(९) गौरव०(१०) राज०(११) तात०(१२) मातृ०(१३) पुत्र०(१४) जीवित०(१५) जल०(१६) मित्र०(१७) कर्म०(१८) रोग०(१९) मन्मथ०(२०) कलि०(२१) क्षमा०(२२) शास्त्र०(२३) बन्धु०(२४) बन्दक०(२५) मृत्यु०(२६) देशान्तर०(२७) धन०(२८) अन्यदारा०(२९) अन्य कर्म०(३०) वणिक्०(३१) वाणिज्य०(३२) विवाह०(३३) प्रसूति०(३४) कार्यसिद्धि०(३५) सन्ताप०(३६) श्रद्धा०(३७) प्रीति०(३८) बल०(३९) सैन्य०(४०) अङ्ग०(४१) जाड्य०(४२) रिपु०(४३) शौर्य०(४४) (४४) उपाय (४५) दरिद्र (४६) व्यापार (४७) जलपात०(४८) गुरुता०(४९) जलमार्ग०(५०) बन्धनसहमं चेत्येतानि पञ्चाशत्सहमनामानि।। पात्यांशपर्यायाः-पात्यभागाः, पात्यलवाः, पात्यांशकाः, पात्यांशाः, हीनभागा:, हीनलवा:, हीनांशका:, हीनांशाः। पात्यांशदशाप०-पात्यांशदशा, हीनांशदशा। मुद्दादशाप०–मुद्दादशा, मौद्दीदशा। त्रिपताकचक्रप०-त्रिपताकचक्रम् (न०), त्रिपताकी (स्त्री०)। मासप्रवेशप०-मावेशः, मासनिवेशः, मासप्रवेशः।। दिनप्रवेशप० दिनप्रवेशः, दिवसप्रवेश: धुनिवेशः, धुप्रवेशः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे भावादिसर्गः नवमः ॥९॥ अथ मूहूर्त्तादिसर्गः-१० मुहूर्तप०-दिनशुद्धिः, मुहूर्तः, इह गर्भाधानादीनां संस्काराणां गृहारम्भयात्रादीनां शुभकार्याणां ज्योतिर्विद्वद्भिनिर्णयात्मकः कालविशेषः। शुद्धिप०-विशुद्धता, विशुद्धिः, शुद्धता, शुद्धिः।। शुद्धिवाचकशब्दाः-दोषखण्डनम्, दोषनिराकरणम्, दोषनिरासः, निर्दोषता, पवित्रता विशुद्धता, शुद्धता, स्वच्छता। शुद्धिभेदा:-(१) पञ्चाङ्गशुद्धिः, (दिनशुद्धिः) (२) चन्द्रशुद्धि: (सर्वारम्भशुद्धिः), (३) लग्नशुद्धिः, (४) नवांशशुद्धिः, (५) रविशुद्धिः, (६) गुरुशुद्धिः, (७) नैधनशुद्धिः, (८) गोचरशुद्धिः, (९) अष्टकवर्गशुद्धिः, (१०) ताराशुद्धिः, (११) शुक्रशुद्धि:, (१२) स्थानशुद्धिश्चेत्यादय: शुद्धभेदाः स्युः।। पञ्चाङ्गशुद्धिः-तिथि-वार-नक्षत्र-योग-करणानि चैतानि पञ्चाङ्गानि। एषां मुहूर्तशास्त्रोक्तनिर्दोषताऽऽदौ चिन्त्या। ततोऽभीष्टशुभकार्यस्य मुहूर्तस्य मुहूर्तशास्त्रोक्तविधिना निर्णय: कर्तव्यः। ___ चन्द्रशुद्धिः-चन्द्रनिदोषता। अत्राह राम:--'उभयोश्चन्द्रविशुद्धितो विवाहः। ‘स एव'स्त्रीणां विधोर्वलमुशन्ति विवाहगर्भसंस्कारयोरितरकर्मसु भर्तुरेव। इति। अस्याः स्पष्टी For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ ज्योतिर्विज्ञानशब्दकोषः करणं 'ग्रन्थान्तरे' यथा - सर्वं भपाश्रितं कर्मेति ।। 'द्वयो ( वरकन्ययोः) स्तथा । ग्राह्यं शशाङ्कस्य बलमिति। कलहश्चतुर्थे इति । मृत्युरिहाष्टमाख्ये इति । 'द्वादशे हानिरीरिता ।' इति च।। इह गोचरे जन्मचन्द्रराशित उक्तस्थानगत अर्थाच्चतुर्थाष्टमान्त्यगतश्चन्द्रो नेष्टः । कार्यभेदतो द्वादशगतश्चन्द्रस्य परिहार उक्त:। 'पट्टबन्धनचौलान्नप्राशने चोपनयने' । पाणिग्रहे प्रयाणे च चन्द्रमा व्ययगः शुभः । ' इति । क्षौरे यात्रायां च जन्मराशिस्थश्श्चन्द्रो नेष्टः । क्षौरे प्रयाणे न शुभो जनीन्दु:' इति । सर्वारम्भशुद्धिः - लग्नचन्द्रयोः शुभता । 'तदुक्तं होडाचक्रग्रन्थे 'सर्वारम्भ: शुभोऽन्त्याष्टशुद्धोपचयभेऽङ्गगे। सद्दृग्युते स्वभाङ्गर्क्षात्खायत्रिषड्गते विधौ ।। इति । पृ०४४ श्लो०११७ लग्नशुद्धिः – लग्ननिर्दोषता । अत्राह रामः - ' अयोगे सुयोगोऽपि चेत्स्यात्तदानीमयोगं निहत्यैष सिद्धिं तनोति । परे लग्नशुद्ध्या कुयोगादिनाश मिति। अथवा— भार्या' त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः । तस्माद्विवाहसमये परिचिन्त्यते हि तन्निध्नतामुपगताः सुतशीलधर्माः । इति मु०चिं०६-१ नवांशशुद्धिः - तन्वंशकौ चन्द्रयुतौ खलाढ्यौ सर्वेषु सत्कर्मसु वर्जनीयाँ | इति बृ० हो०च०१०८/४१ रविशुद्धिः -- रविनिर्दोषता । अत्राह रामः - रविशुद्धिवशाच्छुभो वाराणमिति । होडाचक्रेऽपि - भानोः शुद्धौ गृहारम्भो व्रतोद्वाहाविनेज्ययोः । इति हो०११६/४३ । वरस्य मार्तण्डबलं विलोकयेत् इति। करग्रहे। मृत्युप्रदोऽर्को निधने व्यये सुखे । सत् पूजयाऽर्को जनुरस्तधीतपः स्वगो रविस्तूपचये शुभप्रदः, इति । अत्र विशेषमाह – गर्गो मुनिश्चाथ वसिष्ठकश्यपौ पाराशराद्या मुनयो वदन्ति । द्वितीयपुत्राम्बुगतो दिवाकरस्त्रयोदशाहात्परतः शुभावहः ।। इति । गुरुशुद्धि: - गुरुनिर्दोषता । अत्राह रामः - गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् । ' इति । ‘अपि च’— वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठो गुरुः खषट्या पूजयाऽन्यत्र निन्दितः । नैधनशुद्धिः – लग्नादष्टमस्थानस्य निर्दोषता । अर्थात्तत्र शुभाशुभग्रहाभाव: । 'संशुद्धे मृतिभवने' इति राम: । ' नैधने शुद्धियुक्ते इति च । गोचरशुद्धिः - गोचरस्य निर्दोषता । यथा'केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा - श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः । जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मज:, शुक्रः षड्दशसप्तवर्ज्जमितरे सर्वेऽप्युपान्ते शुभाः ।। इति । ताराशुद्धिः - तारानिर्दोषता | ताराशुद्धौ शुभं चौलमिति । त्रिपञ्चाद्रिरहिततारासु चूडाकर्म शुभं स्यादित्यर्थः । दिनर्थं गणयेद्यावद्गोहच्छेषे त्वसत्त्रिभम् पञ्चाद्रिभं तथा' हो०च०११५/४३ शुक्रशुद्धिः - शुक्रस्य निर्दोषता : For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुहूर्त्तादिसर्गः ·--- तदुक्तम् 'दक्षिणे दुःखदो दैत्यपूज्यो हन्त्यक्षि सम्मुखे । मूढयो रोधयेच्छस्तं शस्तः स्यात्पृष्ठवामयोः ।। इति हो०च०११० / ४१ स्थानशुद्धि: - भावानां निर्दोषता । 'उक्तञ्च' 'ग्रन्थान्तरे ‘विवाहे सप्तमं शुद्धं यात्रायामष्टमं तथा । दशमं च गृहारम्भे चतुर्थं च प्रवेशने । । इति ।। अथाष्टकवर्गशुद्धिः– ‘अष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु । व्रतोद्वाहौ च कर्तव्यौ गोचरेण कदापि न ।। इति राजमार्तण्डः । तत्रैव - अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । सूक्ष्माष्टवर्गसंशुद्धिः स्थूला शुद्धिस्तु गोचरे || 'अभावतो गोचरशोभनानां शुद्धिं वदेद् भागुरिरष्टवर्गात्। वैधव्यकन्याक्षयहेतुयोगे जीवाष्टवर्गस्य वदेत्तु शुद्धिम् ।। इति । ‘विफलं गोचरगणितं ह्यष्टकवर्गेण निर्दिशेत्पुंसाम् । रेखाधिक्ये शुभदं बिन्द्वधिके नैव शोभनं प्रायः ॥ इति । शुभपर्यायाः - प्रशस्तम्, शस्तम्, शुभम् सत्, शेषस्तु ग्रहे । कार्य्यप ० – अर्थः, कार्यम्, कृत्यम्, प्रयोजनम्। १३३ कर्मप ० – कर्म (अन्) (न०), क्रिया (स्त्री), विधा (स्त्री) । कर्मवाचकशब्दाः - करणम्, कर्म (अन्), कृति:, क्रिया । विधानपपर्यायाः - करणम्, कर्म (अन्), विधानम्, विधि: (पुं० ) | संस्कास्पर्यायः – संस्कारः (पुं०) संस्क्रियतेऽनेन श्रौतेन स्मार्तेन वा कर्मणा पुरुष इति संस्कार: । 'गर्भाधानादिः ।।' संस्कारभेदाः (१) गर्भाधानम्, (२) पुंसवनम्, (३) सीमन्तोन्नयनम्, (४) जातकर्म (अन्), (५) नामकर्म (अन्), (६) निष्क्रम:, (७) अन्नप्राशनम्, (८) चूडाकर्म (अन्) (९) उपनयनम्, (१०) वेदारम्भ:, (१०) महानाम्नीव्रतम्, (१२) उपनिषद्व्रतम्, (१३) वेदव्रतम्, (१४) गोदानम्, (१५) मेखलोन्मोक्षः, (१६) विवाहश्चेत्येते षोडशमुख्यसंस्काराः सन्ति । गर्भाधानपर्यायाः - आधानम्, आधानविधिः, आधानिकम्, कुसुमप्रतिष्ठा, गर्भप्रतिष्ठा, गर्भस्थापनम्, गर्भाधानम्, गर्भाधानविधानम्, गर्भाधानविधिः, जीवसेकः, निषेक:, निषेककर्म (अन्)। For Private and Personal Use Only पुंसवनप० – गर्भरक्षणम्, गर्भसंस्कारः, पुंसवम्, पुंसवनम् । पुमान् सूयतेऽनेन। सीमन्तोन्नयनप ० – सीमन्त:, सीमन्ताख्यम्, सीमन्तविधानम्, सीमन्तकर्म (अन्), सीमन्तोन्नयनम्। 'सीमन्तस्य तदाख्यगर्भसंस्कारस्योन्नयनमुद्भावनम्। 0 विष्णुपूजाप ० - विष्णुपूजनम्, विष्णुपूजा, विष्ण्वर्चनम्, विष्णवर्चा । एषा तृतीयमासे कर्त्तव्या । जातकर्मपर्यायाः - जातकर्म (अन्), जातकर्मक्रिया, जातक्रिया, मेधानि: । जातकृत्यम्, Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ ज्योतिर्विज्ञानशब्दकोषः सूतिस्नानप०–प्रसववतीस्नानम्, प्रसूतास्नानम्, सूतिकास्नानम्, सूतिस्नानम्। सूतिकाक्वाथप०--प्रसववतीक्वाथम्, प्रसूतापथ्यम्, सूतिकाक्वाथम्, सूतिक्वाथम्, सूतिपथ्यम्। षष्ठ्युत्सवप०-षष्ठीमहोत्सवः, षष्ठ्युत्सवः। स्तनपानप०-दुग्धपानम्, पयःपानम् स्तनपानम्,स्तन्यपानम्। नामकरणप०-उत्थानम्, नामकरणम्, नामकृतिः, नामकृत्यम्, नामक्रिया, नामविधानम्। निष्क्रमप०–अब्दपूर्तिः, उपनिष्क्रमणम्, निष्काशनम्, निष्क्रम: निष्क्रमणम्। अन्नप्राशनप०-अन्नकाशनम्, अन्नप्राशनम्, अन्नादनम्, अन्नाशनम्, अशनम्, प्राशनम्, बालान्नभुक्तिः। केशाधिवासनप०-काचाधिवासनम्, केशाधिवासनम्, शिरसिजाधिवासनम्। चूडाकर्मप०-चूडा, चूडाकरणम्, चूडाकर्म (अन्), चूडाकृत्यम्, चूडाक्रिया, चौलम्, चौलकर्म (अन्)। क्षौरप०-क्षौरम् क्षौरकृत्यम, क्षौरक्रिया, मुण्डनम्, मुण्डनक्रिया, वपनम्, वपनक्रिया। कर्णवेधप०-कर्णच्छेदनम्, कर्णवेधः, कर्णवेधनम्, घ्राणवेधः, शब्दग्रहवेधः, श्रवणवेधनम्, श्रवणवेधविधानम्, श्रुतिवेधकर्म (अन्), श्रुतिवेधनम्। वटुप०-आजिनी (इन्), गुरुकुलवासी (इन्), माणवकः, मेखली (इन्), वटुः, वटुकः। मेखलाप०-मेखला, मौञ्जः, मौञ्जी ब्रह्मसूत्रप०-उपवीतम्, देवलक्ष्म (अन्), द्विजायनम्, पवित्रम्, ब्रह्मसूत्रम्, यज्ञसूत्रम् यज्ञोपवीतम्। ब्रह्मचारिप-ब्रह्मचारी (इन्), मुख्याश्रमी (इन्), वर्णी (इन्), व्रती (इन्)। __ व्रतबन्धपर्यायाः-आनयः, उपनयः, उपनयनम्, उपनायः, उपनायनम्, ब्रह्मसूत्रधृतिः. मेखलबन्धः, मेखलाबन्धनम्, मौञ्जरसनाबन्धः, मौजीनिबन्धनम्, मौजीबंधः, मौजीबंधनम्, यज्ञसूत्रधारणम्, वटूकरणम्, व्रतबंध:, व्रतादेशः। वरप०-उपयन्ता (न्तु), कन्यार्थी (इन्), कुमारः, परिणेता (तृ), वरः, विवोढा (ढ), वोढा (ढ)। वधूप०-कन्या, कुमारिका, कुमारी, वधुका, वधूः, वरार्थिनी। जन्मपत्रीप०-जननपत्री, जन्मपत्रम्, जन्मपत्रिका, जन्मपत्री। वरवथ्योर्जन्मपत्रीमेलनप०-मिलनम्, मेल:, मेलनम्, युक्ति:, युतिः, योगः, संयोग:, समता, सम्मिलनम्। कूटप०-अष्टकूट: कूटः, वर्णादिः। कुटभेदाः-(१) वर्णः, (२) वश्यम्, (३) तारा:, (४) योनिः, (५) ग्रहमैत्री, (६) गणमैत्री, (७) भकूट: (राशिकूटः), (८) नाडी, चेत्येतेऽष्टकूटा: संति। वर्णप्रभेदाः-(१) ब्राह्मण: (२) क्षत्रियः, (३) वैश्यः, (४) शूद्रः। इत्येते चत्वारो वर्णाः सन्ति। अत्र ‘वर्णाधिका वधूर्नशस्ता'। For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुहूर्तादिसर्गः १३५ वश्यप्रभेदाः-(१) द्विपदः (नर:), मिथुन' कन्या'-तुलाकुम्भाश्चापाद्यश्च, (२) चतुष्पदाः (पशव:) (गोसिंहमृगमेषा नक्राद्यखण्डं चापपराद्धं च)। (३) कीट: कुलीर:), (४) सरीसृपः (अलि:)। जलचरौ (मृगोत्तरार्द्ध मीनश्च), यथा 'हरि' हित्वा सर्वे नृणां वश्याः अलिं विना सर्वे हरेर्वश्याः। 'ताराप्रभेदाः-(१) जन्म (अन्), (२) सम्पत् (द), (३) विपत् (द), (४) क्षेमः, (५) प्रत्यरिः, (६) साधकः, (७) वधः, (८) मैत्र:, (९) अतिमैत्र-श्चेत्येता नवतारा: संति। आसु त्रि-पञ्च सप्त:-नेष्टाः। योनिप्रभेदाः-(१) अश्वः, (२) गजः, (३) मेष:, (४) सर्पः, (५) श्वानः, (६) मार्जार:, (७) मूषकः, (८) गौः (गो), (९) महिषः, (१०) व्याघ्रः, (११) मृगः, (१२) वानरः, (१३) नकुलः, (१४) सिंहश्चेत्येता: चतुर्दश योनय: संति। आसु या: साहजिकवैरयोनयस्ता न शस्ताः स्युः। ग्रहमैत्रीप्रभेदाः-(१) मित्रम्, (२) समः, (३) शत्रुः। एते प्रागेवोक्ता इह तु प्रासङ्गिकाः। उभयोर्वरकन्ययो राशिनवांशपत्योर्मिथः शत्रुता चेत्तदामेलनं न शस्तम्। गणप्रभेदाः-(१) देव:, (२) मनुष्यः, (३) राक्षस-श्चेति त्रयो गणाः सन्ति। रक्षोगणजा कन्या न शस्ता। यदा वरो मनुजगणजस्तयोर्मेलनं न शस्तम्। भकूटप्रभेदाः-(१) त्रिकोणम् (नवमपञ्चमराशी), (२) द्विादश: (द्वितीयद्वादशराशी), (३) षडष्टकम् (षष्ठाष्टमराशी), विषमभजाया: कन्याया भाद्वरभं षष्ठं न सत्। एवं तस्याः समभजाया भाद्वरभमष्टमं तदपि न शोभनम्। अन्यत्सर्वमविचारणीयम्। - नाडीप्रभेदाः-(१) आद्यनाडी, (२) मध्यनाडी, (३) अन्त्यनाडी-चेत्येतास्तिस्रो नाड्य: सन्ति। यदोभयोर्वरवध्वोर्जन्म मध्यनाडीनक्षत्रेषु भवेत्तदा मेलनं न सत्। मध्यनाडीदोषस्तु सर्वथा त्याज्य:। ___ वर्गभेदाः-(१) अवर्गः, (२) कवर्गः, (३) चवर्गः, (४) टवर्गः, (५) तवर्ग:, (६) पवर्गः, (७) यवर्गः, (८) शवर्ग-श्चेत्येतेऽष्टौ वर्गा: संति। वर्गस्वामिनामानि--(१) गरुडः, (२) विडाल:, (३) सिंह:, (४) श्वानः, (५) सर्पः, (६) मूषकः, (७) मृग, (८) मेषश्चैतेऽवर्गात् क्रमादष्टवर्गाणां स्वामिन: संति। तत्र निजवर्गत: पञ्चमो वर्गों नो शोभन:। रेवत्यादिभानां भागभेदा—(१) पूर्वभाग: (तत्र रेवतीत: षण्णक्षत्राणि), (२) मध्यभाग: (तत्रार्द्राभतो द्वादशनक्षत्राणि), (३) परभागः (तन्द्रभतो नव नक्षत्राणि), पूर्वभागे वर: श्रेष्ठः। परभागे वधूः श्रेष्ठा। मध्ये तु द्वयोः सुमतिः।। नृदूरपर्यायः-नृदूरम्। 'इह कन्याजन्मभाद् द्वितीयनक्षत्रे वरजन्म न सत्। ग्रहमेलनभेदाः-(१) वरवध्वोर्जन्माङ्गात्तनुसुखास्तमृत्यन्त्यग: कुजो नेष्टः। (२) तत्रगता: पापा अपि नेष्टाः। १० ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ ज्योतिर्विज्ञानशब्दकोषः (३) वरजनने खलांतर्गत: सखलश्च सितोनेष्टः। अथवा सितात्सुखास्तमृतिगाः पापा न शस्ता एवं कन्याजनने चन्द्रादपि चिंतनीयाः। विवाहपर्यायाः-उद्वाहः, उपयमः, उपयमनम्, उपयामः, करकमलपीडनम्, करकमलसंग्रहः, करग्रहः, करग्रहणम्, करतलग्रहः, करतलग्रहणम्, करनिपीडनम्, करपीडनम्, करपीडा, करवारिजसंग्रहः, कराब्जग्रहणम्, कराम्बुजार्दनम्, कराम्बुरुहग्रहणम्, करार्दनम्, करोत्पलग्रहः, दारकर्म (अन्), दारक्रिया, दारपरिग्रहः, दोर्ग्रहः, दोहक्रिया, दोर्वारिजार्दनम्, परिणतिः, परिणयः, परिणयनम्, पाणिग्रहः, पाणिग्रहणम्, पाणिग्रहोत्सवः, पाणिनिपीडनम्, पाणिपयोजपीडनम्, पाणिपयोजपीडा, पाणिपीडनम्, पाणिपीडनविधि: पाणिपीडा, पाणिविषोदयग्रहः, प्रवेष्टपानीयरुहार्दनम्, प्रवेष्टपीडा, प्रवेष्टोत्पलसंग्रहः, भुजग्रहः, भुजतोयजग्रहः, भुजवारिजग्रहः, भुजाब्जग्रहणम्, भुजाब्जपीडा, भुजाभ्रपुष्पप्रसवग्रहः, भुजाम्बुजग्रहः, भुजाम्बुजनिपीडनम्, वाधुक्यम्, विवाहः, विवाहकार्यम्, विवाहोत्सवः, शयकुशेशयमर्दनम्, शयग्रहः, शयग्रहणम्, शयतोयजग्रह;, शयपीडनम्, शयाम्बुजग्रहः, शयसंग्रहः, समुद्वाहः, समुद्वाहविधि:, हस्तग्रहः, हस्तग्रहणम्, हस्तपीडनम् इति। इह पद्यान्यत्रावलोक्यन्तेपाणिग्रहः परिणय: करपीडनं च दारक्रियोपयम-पाणिपयोजपीड़ा। दोर्वारिजार्दन-करग्रहणो-पयामोद्वाहा, भुजाम्बुजनिपीडन-पाणिपीडे।। शयग्रहः, पाणिपयोजपीडनं करार्दनं हस्तनिपीडनं तथा। भुजाब्जपीडा भुजवारिजग्रहः प्रवेष्टपीडा शयतोयजग्रहः।। विवाह-वाधुक्य-करग्रहाश्च हस्तग्रहो दारपरिग्रहश्च। भुजाभ्रपुष्पप्रसवग्रहश्च प्रवेष्टपानीयरुहार्दनं च। दारकर्म भुजतोजग्रहः पाणिपीडन-कराम्बुजार्दने। हस्तपीडन-करोत्पलग्रहौ दोर्ग्रहः परिणतिर्भुजग्रहः।। इति। विवाहाग्निपरिग्रहपर्यायाः-आवसथ्याधानम्, उद्वाहपावकपरिग्रहः, विवाहाग्निपरिग्रहः। त्रेताग्निसंग्रहपर्यायाः-त्रेताग्निसंग्रहः, त्रेतानलसंग्रहः, श्रौताधानम्। वेदारम्भपर्याया:-आम्नायोपक्रमः, वेदारम्भः, श्रुतिप्रक्रमः। वेदव्रतपर्यायाः-आगमव्रतविधिः, वेदव्रतम्, श्रुतितपः श्रुतिनियमः। महानाम्नीव्रतपर्यायाः-महानाम्नीतपः, महानाम्नीनियमः, महानाम्नीव्रतम्। उपनिषव्रतपर्यायाः-उपनिषत्तपः, उपनिषन्नियमः, उपनिषत्पुण्यकम्, उपनिषद्वतम्। क्षुरिकाबन्धपर्याया:-क्षुरिकाबन्धः, छुरिकाबन्धः, छुरिकाबन्धनम्। केशान्तपर्याया:-कचान्तः, केशान्तः, केशान्तकर्म, केशान्तकृत्यम्, केशान्तक्रिया, गोदानम्। समावर्तनपर्यायाः-मेखलामोकः, मेखलाव्रतविमोचनम्, मौञ्जीबन्धविमोचनम्, मौजीविमोक्ष:, For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३७ मुहूर्तादिसर्गः व्रतमोक्षणम्, समावर्तः, समावर्तनम्, समावर्तनकम् स्नानम्। वधूप्रवेशप०-नववधूप्रवेशः, नववधूप्रवेशनम्, वधूप्रवेशः, वधूसन्निवेश:, वधूसनिवेशनम्, एष तु विवाहतोऽष्टिदिनान्तराले कार्य:।। द्विरागमप० द्विरागमः, द्विरागमनम्। एषु तु विषमे मासे वर्षे वा कार्यः। यात्रापर्यायाः-अभिनिर्याणम्, गतिः, गमः, गमनम्, प्रयाणम्, प्रयाणकम्, प्रसरणम्, प्रस्थानम्, यात्रा, व्रज्या। दोषप०-दूषणम्, दोषः। दोषभेदाः-(१) वेधः (पञ्चशलाकासप्तशलाकाजन्यः), (२) लत्ता (लात), (३) युतिः (गोचरग्रहचार:), (४) वजः, (५) बाणः (मृत्युपञ्चकम्), (६) जामित्रम् (यामित्रम्), (७) पात: (रवीन्द्रो:क्रान्तिसाम्यम्), (८) खार्जुरवेधः, (९) दिग्योगः, (१०) उपग्रहश्चैते दशदोषाः सन्ति। ते विवाहादौ वर्जनीयः। इहान्येऽपि दोषाः सन्ति। तेषां नामानि यथा(१) संवत्सरान्तिमपक्ष: (चैत्रकृष्णपक्षः), (२) आश्विनकृष्ण (महालय) पक्षः, (३) भीष्मपञ्चकम्, (माघशुक्लैकादशीतः पञ्चदिनात्मकः कालः), (४) यमपञ्चकम् (कार्तिककृष्णत्रयोदशीतः पञ्चदिनात्मक: काल:), (५) विश्वघस्रपक्ष: (त्रयोदशदिनात्मक: पक्ष:), (६) गुर्वादित्ययोगः, (७) ग्रहणदिनम्, (८) त्रिविधोत्पातदिनम्, (९) तिथिहानि: (सवमदिनम्), (१०) तिथिवृद्धिः, (११) क्षयमासः, (१२) मलमासः (अधिकमास:), (१३) पित्रोः श्राद्ध (तिथि) दिनम्, (१४) विष्टिकरणम् (भद्रा), (१५) नष्टचन्द्रः (कृष्णचतुर्दशीतस्त्रिदिनात्मकः काल:), (१६) जन्ममासः, (१७) जन्मतिथि:, (१८) जन्मनक्षत्रम्, (१९) शुक्रास्त:, (२०) गुर्वस्त:, (२१) तयोः शैशववार्द्धके, (२२) सिंहमकरस्थेज्य:, (२३) वक्रगुरुः, (२४) अतिचारगुरुः, (२५) होलाष्टकम्, (२६) सेन्दुलग्नम्, (२७) सपापलग्नम्, (२८) सेन्दुलग्नांश: (२९) सपापलग्नांशश्चेत्यन्ये दोषाः सन्ति। (१) चन्द्रशुद्धिः (२) लग्नशुद्धिः, (३) गुरुशुद्धिः, (४) रविशुद्धिः, (५) ताराशुद्धिः, (६) नैधनशुद्धिः-श्वेत्यादयोऽपि विवाहादीनां मुहूर्तेष्वपेक्षिताः। गृहपर्यायाः-गृहम्, गेहम्, वेश्म (अन्), सद्य (अन्), शेषस्तु देवे। वास्तुप०-आय:, गृहभूः, गृहार्हभूमिः, वास्तु, वेश्मभूमि:, सदनभूमिः। हस्तप०–करः, पाणिः, हस्त: शेषस्त्वन्यत्र। वास्तुभेदाः-(१) ध्वज:, (२) धूमः, धूम्रः), (३) हरि: (सिंहः), (४) श्वा (अन्) (कुक्कुरः), (५) गौ: (गो) (वृषभः), (६) खर: (गर्दभः), (७) इभ: (हस्ती गजो वा), (८) ध्वांक्षक: वायस: काको वा), इत्यष्टावायाः सन्ति। दैर्घ्यपर्यायाः-आयतिः, दीर्घता, दैय॑म्, (लम्बाई इति भाषा)।। विस्तृतिप०-विस्तरणम्, विस्तारः, विस्तृतिः, (चौड़ाई इति भाषा।)। For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ ज्योतिर्विज्ञानशब्दकोषः गुणनप०-आहतम्, गुण्यम्, हतम्, शेषस्तु गणनावगें। पिण्डप०-गुणनफलम्, पिण्डम्, विस्तृतिदैाहति:। वास्त्वादीनां नामानि–(१) वास्तु, (आयः), (२) वार:, (३) अंशकः, (४) धनम् (द्रव्यम्), (५) ऋणम्, (६) नक्षत्रम्, (७) तिथि:, (८) योगः, (९) आयुः (उष्) चैते वास्त्वादयो नव वास्तुशास्त्रोक्तगणितविधिनाऽऽनेया: इति। वास्तुपर्यायौ--आयः, वास्तु।। नृपमन्दिरपर्यायाः-नृपमन्दिरम्, भूपालभवनम्, राजनिकेतनम्, सौधम्। विमानप०-विमानम्, सम्राड्भवनम्, सार्वभौमगृहम्। तद्भेदाः-(१) नन्दावर्तः (नन्द्यावर्तः), (२) रुचक, (३) वर्द्धमानः, (४) विच्छन्दक: (विच्छर्दकः), (५) सर्वतो भद्रः, (६) स्वस्तिक:। विशेषस्तु वास्तुशास्त्रे मदीये बृहत्संहितायां च द्रष्टव्यः। प्रासादपर्यायाः-देवमन्दिरम्, प्रसादनः, प्रासादः, राजमन्दिरम्। हर्म्यप०-धनिवासः, हर्म्यम्। देवस्थानप०-आयतनम्, चैत्यम्,देवस्थानम्, मन्दिरम्, सुरसा (अन्), सुरालयः। यज्ञस्थानप०-अध्वरशाला, क्रतुशाला, मखशाला, यज्ञशाला, यज्ञस्थानम्। . हविर्गेहपर्यायाः-हविगृहम्, हविगेंहम्, हविर्भवनम्, होत्रीयम्। शान्तिगृहप०-आथर्वणम्, शान्तिगृहम्, शान्तीनिकेतनम्, शान्तीसदनम्। छात्रवृतिप०-आवसथः, आवसथ्यम, छात्रालयः, मठः। जिनमन्दिरप०-आयतनम्, चैत्यम्, जिनसद्म (अन्), विहारः। पर्णशालाप०-उटज:, पत्रशाला, पर्णशालम्, पर्णशाला, (झोपड़ा इति भाषा)। शयनागारप०-अपवरकः, गर्भागारम्, वासौक: (अस्), शयनागारम्, शयनास्पदम्। कोशप०-कोश:-षः, भाण्डागारम्, (भण्डार, खजाना, तहसील, इति च भाषा)। सूतिकागृहप०-अरिष्टम्, प्रसूतिभवनम्, सूतिकागृहम्। अन्नदानादिगृहप०–अन्नदानाद्युदवसितम्, प्रतिश्रयः, सत्रशालम्, सत्रशाला। पानीयशालाप०-जलशाला, पानीयशाला, प्रपा। गोशालाप०-गोशाला, सन्दानिनी, सुरभिशाला। शिल्पिशालाप०-आवेशनम्, शिल्पिशाला। अश्वशालाप०-अश्वशाला, वाजिशालम्-ला, मन्दुरा। 'घोड़शाल इति भाषा। हस्तिशालाप०-गजशाला, चतुरम्, हस्तिशाला। पाकस्थानप०-पाकस्थानम्, महानसम्, रसवती, सूदशाला। मुनिस्थानप०-आश्रमः, मुनिकुटी, मुनिस्थानम्। वृक्षप०-अंह्निपः, अगः, अगच्छ:, अगमः, अंघ्रिपः, अद्रिः, अनोकहः, आगम:, आरोहकः, उरुः, ऊर्णः, करालिकः, कारस्करः, कुचि:, कुज:, कुञ्जः, कुट: कुटारः, कुठः, कुठारु:, कुठिः, कुरुहः, क्षितिज:, क्षितिरुहः, गच्छ:, चरणपः, जन्तुः, जर्णः, जीर्णः, For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मुहूर्त्तादिसर्ग: १३९ तरु:, दु:, द्रुमः, द्वीप: धरणीरुहः, नः, नगः, नन्द्यावर्त:, नाग, पर्णी (इन्), पलाशी (इन्), पादपः, पुलाकी (इन्), पुष्पदः, पुष्पफलदः, पुष्पफली (इन्), फलद:, भूज:, भूरुट् (ह), भूरुहः, महीज: महीरुहः, रूक्षः, वनस्पतिः, वसुः, वह्निजन्मा (अन्), वह्निभूः, विटपी (इन्), विष्टरः, वृक्ष:, शाखी (इन्), शाल, शिखरी (इन्), साल:, सीमाकः, सीमिकः, स्कन्धी (इन्), स्थिर, हरित् (द्), हरितच्छदः, हरिदु:, पेड़ 'गाछ' 'विरुवा' इति च भाषा । काष्ठपर्यायाः - काष्ठम्, दलिकम्, दारु, दारुमात्र: स्थाणु 'लकड़ी' इति भाषा । प्रस्तरप० - अश्मा (अन्), उपल:, काचक:, ग्रावा (अन्), दृश (ष) त् (द्), पारटीट:, पारारुकः, पारावुकः, पाषाण:, प्रस्तर:, मृन्मरुः, शिला, 'पत्थर' इति भाषा । मृत्तिकाप ० - तुवरी, मृत्तिः, मृत्तिका, मृत् (द्), मृदा, || 'मिट्टी' इति भाषा । पाषाणचूर्णप० - पाषाणक्षोदः, प्रस्तरचूर्णः, शिलारज: (अस्), 'सिमेण्ट' इति भाषा । सुधाप ० – कटशर्करा, लेपनम्, लेपनद्रव्यम्, सुधा, सौधभूषणम्। चूना इति भाषा । इष्टकाप०- - इष्टका, दग्धमृत्खण्डम्, दग्धमृच्छकलम्। 'ईण्ट' इति भाषा । शिल्पप ० – कर्म (अन्), कला, शिल्पम्, विज्ञानम् । शिल्पिप० - कारी (इन्), कारुः, कारुकः, प्रकृतिः, शिल्पकारः, शिल्पी (इन्), 'मिस्त्री ' 'राज: ' ओड इति च भाषा । वर्द्धकिप० - काष्ठतट् (क्ष), काष्ठतक्षकः, तक्षा (अन्), त्वष्टा (ष्ट्), रथकृत् (द्), रथकारः, वर्द्धकिः, शिल्पकारः, शिल्पकारी (इन्) । 'बढई' इति भाषा | शयनगृहप०- -अपवरकः, गर्भागारम्, वासौक: (अस्) । शेषस्त्वन्यत्र । खट्वाप ० - खट्वा, पर्य्यङ्कः, पल्यङ्कः, मञ्चः, मञ्चकः । शय्याप ० - तलिमम्, तल्पम्, शयनम, शयनीयम्, शय्या | निद्राप ० – तन्द्रा - न्द्रिः -न्द्री, तामसी, नन्दीमुखी, निद्रा, प्रमीला, शयनम्, श्वासहेतिः, सलय:, संवेशः, स्वापः । अधिकनिद्राप ० - सुखसुप्तिका, सुप्तम्, सुष्वापः । मनुष्यप ० – मनुजः, मनुष्यः, मानवः, शेषस्तु देववर्गे । पुरुषप ० – नरः, पुरुष:, शेषस्तु देववर्गे । पतिप० 0- -धव, पतिः, भर्ता (तृ), शेषस्तु रवौ । स्त्रीप ० – नारी, महिला, स्त्री, शेषस्तु सरस्वत्याम्। पत्नीप० – गृहिणी, पत्नी, भार्या, शेषस्तु सरस्वत्याम्। Acharya Shri Kailassagarsuri Gyanmandir स्त्रीचिह्नम्। शिश्नप० ० – कामलता, पुंश्चिह्नम्, मेढ्रः, मेहनम्, लङ्गुलम्, लाङ्गुलम्, लिङ्गम्, शङ्कुः, शिश्नम्, शेप:, शेप: (अस्) (न०), शेफः, शेफः (अस्) ( न० ) । योनिप 01 -अपत्यपथः, च्युतिः, बुलिः, भगः, योनि, स्मरकूपिका, स्मरमन्दिरम् -आनन्दप्रभवम्, इन्द्रियम् किट्टवर्जितम्, निषेकम्, पुंस्त्वम्, पौरुषम्, प्रधान वीर्य्यप० For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० ज्योतिर्विज्ञानशब्दकोषः धातुः, बलम्, बीजसमुद्भवम्, रेतः (अस्) (न०), वीर्य्यम्, नरनारीप० – जम्पती, जायापती, दम्पती, भार्यापती । अथवा द्वन्द्वम्, नृयुग्मम्, मिथुनम्, स्त्रीपुंसौ (पुं० द्वि०)। मैथुनप० – कामकेलिः (स्त्री०), ग्राम्यधर्म्म:, निधुवनम्, पशुक्रिया (स्त्री०), पशुधर्म्मः, मैथुनम्, मोहनम्, रतम्, रति: (स्त्री०), रह: (अस्) (न०), व्यवाय:, संवेशनम्, सम्प्रयोगः, सम्भोगः, सुरतम्। रक्तशुक्रमिश्रणप० – ऊल्बम्, कललम्। दौहृदप ० - दोहदम्, दौहृदम्, लालसा, श्रद्धा। Acharya Shri Kailassagarsuri Gyanmandir आधानप ० – आधानम्, गर्भाधानम्, निषेकः, बीजप्रक्षेपकालः । गर्भाशयप ० – उल्बम्, गर्भाशयः, जरायुः, गर्भझिल्ली' इति भाषा । " शुक्रम्। दोहदान्विताप ० - दोदान्विता, 0 श्रद्धालुः । गर्भप० – गरभः, गर्भः, दोहदलक्षणम्, भ्रूणः । गर्भवतीप० – अन्तर्वत्नी, आपन्नसत्त्वा, उदरिणी, गर्भवती, गर्भिणी, गुर्विणी, गुर्वी। - वैजनन:, सूतिमा: (अस्), सूतिमासः, जन्ममासः । प्रसवमासप ० - प्रशवप ० – उद्भवः, प्रसवः, प्रसूति: (स्त्री), विजननम्, सव:, समुद्भवः । प्रसूताप ० – जातसन्ताना, जातापत्या, नवप्रसूता, प्रजाता, प्रसववती, प्रसूता, प्रसूतिका, विजाता, सूतका, सूतिका । उपसूतिकाप ० - उपसूतका, उपसूतिका, उपप्रसूता, उपप्रसूतिका । सूतिकागृहप० अरिष्टम् सुतिकागारम्, सूतिकागृहम्, सूतिकागेहम्, सूतिकाभवनम्, सूतिकावासः, सूतिगृहम् । पुत्रप - आत्मज:, तनयः, नन्दनः, पुत्रः, शेषस्त्वन्यत्र । पुत्रीप० – आत्मजा, कन्या, दुहिता, पुत्री, शेषस्त्वन्यत्र । बालकप ० - अर्भ:, अर्भकः, उत्तानशयः, कुमारः, कुमारकः, क्षीरकण्ठः, क्षीरकण्ठकः, क्षीरपः, गर्भः, डिम्भ:, दारकः, पाकः, पृथकः, पोत, पोतकः, बालः, बालकः, बालिशः, माणवकः, मुष्टिन्धयः वटुः, वत्सः, शाव:, शावकः, शिशुः, शिशुकः, स्तनन्धयः, स्तनपः । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे मुहूर्त्तादिसर्गः दशमः ॥१०॥ For Private and Personal Use Only आयुर्दायादिसर्गः - ११ आयुः पर्यायाः - आयुः (पु०), आयु: (उस्) (नि०), जीवितकाल:, परमायुः (उस्)(न०)|| आयुष्यप ० - आयुष्यम्, पथ्यम्। अरिष्टप० – अरिष्टम्, अशुभम्, कष्टम् जन्यं, रिष्टम् । अरिष्टभेदाः – (१) गण्डारिष्टम्, (२) चन्द्रारिष्टम्, (सु) ग्रहारिष्टम्, (४) योगारिष्टम्, Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ आयुर्दायादिसर्गः (५) पताकीवेधजारिष्टं चैतेऽरिष्टस्य पञ्च भेदाः स्युः। गण्डान्तप०-गण्डान्तम् (न०), तिथ्यादिसन्धिः (पुं०)। गण्डान्तभेदाः-(१) तिथिगण्डान्तः, (२) नक्षत्र गण्डान्तः, (३) लग्नगण्डान्तश्चैते गण्डान्तस्य त्रयो भेदा: सन्ति। तदुक्तं ग्रन्थान्तरे-श०चि०१/१७७३। 'नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम्। नवपञ्चचतुर्थानां ह्येकार्द्धघटिकामितम्।। इति अभुक्तमूलप०-अभुक्तमूलम्। मूलर्क्षघटिकाविशेष:। तद्यथामूलस्यारम्भत: प्रथमाष्टघट्य:, ज्येष्ठाया अन्तिमपञ्चघट्यः। एवं त्रयोदशघट्यात्मकः कालोऽभुक्तमूलकालो ज्ञेयः। आयुर्भेदाः-(१) अनायुः, (२) अल्पायुः, (३) मध्यायुः (४) दीर्घायुः, (५) पूर्णायुः, (६) अमितायुश्चैते उषन्ता: क्लीबलिङ्गाः। अनायुःप०-अनायुः (उष्) (न०), तत्कालमरणम्, तत्क्षणमरणम्, सद्योमरणम्। अल्पायुःप०-अल्पायुः, तुच्छायुः, स्वल्पायुः। मध्यायुःप०-मध्यमायुः, मध्यायुः। दीर्घायु:५०–उत्तमायुः, चिरायुः, दीर्घायुः, महत्तरायुः, विपुलायुः। पूर्णायुः५०-परमायुः, पूर्णायुः, साग्रवर्षशतम् (न०), मानवायुः (न०), सपञ्चनिशाविंशत्युत्तरसमानां शतम्। तदुक्तम्-'जीवेद्वर्षशतसाग्रमपमृत्युविवर्जिततम्।' इति दुर्गासप्ततशत्याम्। इह स्पष्टमाह वराह:-'समा षष्टिद्विघ्नी मनुजकरिणां पञ्च च निशा' इति बृहज्जातके। अमितायुःप०-अमितायुः, प्रामाण्यरहितायुः। यदुक्तं केशवेन'कर्कीन्द्विज्ययुतोदये बुधसितौ केन्द्रे त्र्यरीशेतरैरायुर्विद्धयमितमिति जातकपद्धतौ। रामायणे तु तन्मानमुक्तम्'दशवर्षसहस्राणि दशवर्षशतानि च। वसामि मानुषे लोके पालयन् पृथिवीमिमाम्।। इति। आयुषोऽन्यभेदाः-(१) अनियतम्,(२) नियतम्, (३) योगोत्थितम, चैत आयुषस्त्रयो भेदाः सन्ति। अनियतपर्याया:-अनियतायुः, अमितायुः, दिव्यायुः। नियतायुःप०-गणितागतम्, ग्रहगणितजम्, नियतम्।। योगोत्थितायुःप०-जातकायुः, योगजायुः, योगोत्थितायुः। गणितागतायुभेदाः-(१) अंशायुः, (२) निसर्गायुः, (३) पिण्डायुः, (४) जीवायुः, (५) मिश्रायुः, (६) भिन्नाष्टकवर्गजायुः, (७) समुदायाष्टकवर्गजायुः, (८) मिश्रायुः, (९) रश्मिजायुः, (१०) नक्षत्रजायुः, (११) नवांशजायुः, (१२) केन्द्रजायुः, (१३) जैमिनीयायुः, (१४) वादरायणायुः। आयुषोऽन्ये भेदा अपि सन्ति। For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ ज्योतिर्विज्ञानशब्दकोषः नतप०–नतम् (पुं०न०) एतद्दशमलग्नसाधनोपकरणम्)। नतभेदौ-(१) नतम्, (२) उन्नतञ्चैतौ नतस्य द्वौ भेदौ स्याताम्। तदुक्तं ग्रन्थान्तरे'अभीष्टकालो धुदलेन वर्जितोऽथो त्रिंशतश्चेदधिक: खषट् च्युतः। नतं परं प्राक्खगुणाल्पकाधिके ताभ्यां विहीना: खगुणा इहोन्नते।। इति।१/२। नतप्रभेदाः-(१) पूर्वनतम् (दिनार्द्धत: प्राक्काल:) (२) पूर्वोन्नतम् (निशीथत: पर: काल:), (३) पश्चिमनतम् (दिनार्द्धतः परो यात: काल:), (४) पश्चिमोन्नतम् (निशीथतः प्राक्कालः) चैते नतस्य चत्वारः प्रभेदाः सन्ति। भावपर्यायाः-भावाः, तन्वादयः, तेषां पर्यायास्तु प्रागेवोक्ताः। दृष्टिपर्यायाः-दृक (श्) (स्त्री०), दृष्टिः (स्त्री०) शेषस्त्वन्यत्रः। द्रष्टप०-दर्शक: (त्रि०), दर्शयिता (तृ) (त्रि०), द्रष्टा (ष्ट्र) (त्रि०), पश्यतीति। दृश्यप०-दृश्यम्, द्रष्टव्यम्, दर्शनीयम्, द्रष्टुंयोग्यं, चैते त्रिलिङ्गाः सन्ति। यदुक्तं केशवेन'खैकाग्निद्विखवेदरामयमभूखाभ्राभ्रमेकादिभे द्रष्ट्रावर्जितदृश्यकस्येति' जातकपद्धतौ। बलप०-ऊर्जम्, ओज: (अस्) तरः (अस्), दृढम्, द्रविणम्, धीरः, धीरता, पराक्रम:, प्राणः, बलम्, वीर्यम्, शक्ति:, शुष्मम्, शौर्य्यम्, सत्त्वम्, सह: (अस्), सारम्, स्थाम (अन्)। बलभेदौ-(१) ग्रहबलम्, (२) भावबलम्, चैतौ बलस्य द्वौ भेदौ स्याताम्। ग्रहबलभेदाः-(१) स्थानबलम्, (२) दिग्बलम्, (३) कालबलम्, (४) निसर्बलम्, (५) चेष्टाबलम्, (६) दृग्बलं, चैतानि ग्रहाणां षड्बलानि सन्ति। स्थानबलप्रभेदाः-(१) उच्चबलम्, (२) सप्तैक्यजबलम्, (३) केन्द्रादिबलम्, (४) युग्मायुग्मबलम्, (५) द्रेष्काणबलम्, चेतेषां पञ्चानां योग: स्थानबलं ज्ञेयम्। दिग्बलपर्यायाः-आशाबलम्, दिग्बलम्, दिशाबलम्, हरिद्वलम्। तदानयनमुक्तं केशवेन'मन्दाल्लग्नमिनात्कुजाच्च हिबुकं शोध्यं विधो गवान्माध्यं ज्ञाद्गुरुतोऽस्तमत्र रसभात्पुष्टं त्यजेच्चक्रतः। दिग्वीर्यं रसहत्' इति जातकपद्धतौ॥ कालबलप्रभेदाः-(१) पक्षबलम्, (२) नतोन्नतबलम् (३) धुरात्रित्र्यंशबलम्, (४) वर्षेशादिबलं चैतेषां चतुर्णा योग: कालबलं बोध्यम्। वर्षेशादिबलप्रभेदाः-(१) वर्षेशबलम्, (२) मासेशबलम्, (३) दिनेशबलम्, (४) कालहोरेशबलं चैतेषां चतुण्ाँ योगो वर्षेशादिबलं ज्ञेयम्। कालहोराप०-कालहोरा (स्त्री०)। अस्या आनयनविधिरुक्तो रामेण'वारादेर्घटिका द्विघ्नाः स्वाक्षहच्छेषवर्जिताः। सैकास्तष्टा नगैः कालहोरेशा दिनपात् क्रमात्।।' इति मुहूर्त्तचिन्तामणौ।।१।। For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३ आयुर्दायादिसर्गः तेनैव तत्प्रयोजनमुक्तम्'वारे प्रोक्तं कालहोरासु तस्यं' इति। चेष्टाबलप्रभेदौ-(१) अयनबलम्, (२) चेष्टाबलं, चैतौ चेष्टाबलस्य द्वौ भेदौ स्याताम्। तयोर्योग एव चेष्टाबल बोध्यम्। भावबलप०-भावबलम्, भाववीर्यम्, भावौजः। भावबलभेदौ-(१) भावदिग्बलम्, (२) भावदृग्बलं, चैतौ भावबलस्य द्वौ भेदौ स्याताम्। तत्र बुधगुरुदृशोर्योग: कार्यस्तदा स्फुटग्रहबलं स्यात्। रश्मिप०-अंशुः, करः, किरणः, मरीचि:, रश्मिः, शेषस्तु रवौ। रश्मिभेदौः-(१) उच्चरश्मि:, (२) चेष्टारश्मिश्चैतौ रश्मे भेदौ स्याताम्। इष्टप०-इष्टम्, शुभम्। कष्टप०-अशुभम्, कष्टम्। तत्प्रभेदौः-स्पष्टशुभम्, स्पष्टाशुभम्, स्फुटशुभम्, स्फुटाशुभम्। गुणकनामानि उच्चगुणक:, चेष्टागुणक:, स्फुटगुणक:, मध्यमाश्रयगुणकः स्पष्टाश्रयगुणक:, कर्मयोग्यगणकः। अंशायुःपर्यायौ-अंशायुः, सत्यायुः। आयुर्भागप०-आयुरंशाः, आयुर्भागाः, आयुर्लवाः। हानिप०-अपंचयः, अपहार:, हरणम्, हानिः। हानिभेदाः-(१) चक्रार्द्धहानि: (चक्रपातार्द्धहानिः), (२) शत्रुक्षेत्रगतहानिः, (३). अस्तगतहानिः, (४) लग्नस्थपापहानिः। (५) नीचभगतहानिः, (६) नीचभस्थग्रहयुक्तहानि श्चैतानि षड्विंधहरणानि स्युः। पिण्डायुर्गुणका:-(१) गोडब्जा:, (२) तत्त्वानि, (३) तिथयः, (४) रवयः, (५) दिनानि, (६) स्वर्गाः (७) नरवाः, चैते रवेः क्रमात्पिण्डायुर्गुणकाः सन्ति। निसर्गायुर्गुणका:-(१) नखाः, (२) भूः, (३) द्वौ, (४) गावः, (५) धृतिः, (६) नखराः, (७) पञ्चाशत्, चैते खे: क्रमान्तिसर्गायुर्गुणका: सन्ति। पिण्डायुःप्रभृतीनामंशप०-पिण्डायुरंशाः, पिण्डायुर्भागाः, पिण्डायुर्लवा:' निसर्गायुरंशा:, निसर्गायुर्भागाः, निसर्गायुर्लवा:, जीवायुरंशाः, जीवायुर्भागाः, जीवायुर्लवाः। हानिसंस्कृतायुरंशप०-हरणसंस्कृतायुरंशाः, हानिसंस्कृतायुर्भागाः, हानिसंस्कृतायुर्लवाः। वर्षाद्यायुः५०-अब्दाद्यायुः, वर्षमुखायुः, वर्षाद्यायुः शरदाननायुः समावदनायुः, हायनास्यायुः। अन्तर्दशाप०–अन्तरम्, अन्तर्दशा, पक्ता (क्त), पाचकः। दशाप्रवेशप०-दशानिवेशः, दशाप्रवेश:, दशासन्निवेशः, दायप्रवेशः। नक्षत्रप०-ऋक्षम्, नक्षत्रम्, भम, शेषस्तु नक्षत्रपर्याये। भभुक्तप०-इत:, गतः, प्रगतः, प्रयातः भभुक्तः, भयातः, यातः। भभोग्यप०-अगतः, अयातः, एष्यः, गम्यः, भगम्यः भभोगः, भभोग्य:, भैष्यः, भोग्य:, येयः। For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ ज्योतिर्विज्ञानशब्दकोषः गतगम्ययोः पर्यायौ यात-येयावित्युक्तं __ श्रीपतिनामिहिरविरहितेन्दोरंशकेभ्यो द्विचन्द्रैर्गततिथिनिचय: स्यात्तत्र शेषं गताख्यम्। तदपि हरविशुद्धं गम्यकं तद्विलिप्ता गतिविवरविभक्ता यातयेया विनाड्यः। इति सिद्धान्तशेखरे इति केतकीटीकायाम् ७२/१५३ सर्वक्षेप०-सर्वभोगः, सर्वभोग्यः, सर्वक्षम् स्पष्टभुक्तप०-स्पष्टभुक्तम्, स्फुटभुक्तम्। स्पष्टभोग्यप०:-स्पष्टभोग्यम्, स्फुटभोग्यम्। स्पष्टसर्वक्षप०-स्पष्टसर्वक्षम्, स्फुटसर्वक्षम्। दशापर्यायाः-दशा, दायः। दशानामानि-अष्टोत्तरीदशा, कालचक्रीदशा, चरदशा, महादशा, योगिनीदशा, विंशोत्तरीदशा। एवं अन्या अपि विविधा दशाः सन्ति। विंशोत्तरीदशेशनामानि-(१) आदित्यः, (२) चन्द्रः, (३) कुजः, (४) राहुः, (५) जीवः, (६) शनि:, (७) बुधः, (८) केतुः, (९) शुक्रश्चैते विंशोत· कृत्तिकानक्षत्रत: क्रमेण आदित्यादयो नवग्रहा दशाधिपा ज्ञेयाः। दशेशवर्षाणि-(१) रसाः, (२) दश, (३) शैलाः, (४) धृतिः, (५) अष्टिः, (६) अतिधृतिः, (७) अत्यष्टिः (८) सप्त, (९) विंशतिः। इति आदित्यक्रमतो दशेशानां वर्षाणि सन्ति । योगिनीदशाधिपनामानि-(१) मङ्गला (२) पिङ्गला, (३) धान्या, (४) भ्रामरी, (५) भद्रिका, (६) उल्का, (७) सिद्धा, (८) सङ्कटा, चैता अष्टौ योगिनीदशाधिपा आर्द्रानक्षत्रत: क्रमेण ज्ञेयाः। योगिनीदशेशवर्षाणि-(१) एकः, (२) द्वौ, (३) त्रयः, (४) चत्वारः, (५) पञ्च, (६) षट् (७) सप्त, (८) अष्टौ, चेति मंगलाक्रमतो दशाधिपानां वर्षाणि सन्ति। दशाप्रभेदाः-(१) दशा, (२) अन्तर्दशा, (३) विदशा (उपदशा), (४) सूक्ष्मदशा (५) प्राणदशा, चेत्येते दशायाः पञ्चभेदा: सन्ति। अन्तर्दशापर्यायाः-अन्तरम्, अन्तर्दशा, अन्तर्दाय:, अपहारः, अपहति:, भुक्तिः, हतिः। विदशाप०-उपदशा, विदशा। पाचकप०-पक्ता (क्त), परिपाचकः, पाचकः। फलपाककालप०-परिणतिः, परिणाम:, परिपाकः, पाकः, फलपाककालः, विपाकः। जन्मराशिप०-जन्म (अन्), जन्मभम्, जन्मराशि:, जन्मक्षम्। जन्मराशिस्वामिप०-ऋक्षेशः, जन्मभनाथः, जन्मराशिनाथः, जन्मक्षस्वामी इन्। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे आयुर्दायादिसर्गः एकादशः ॥११॥ For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १४५ अथ दृष्ट्यादि वर्ग:-१२ 'दर्शनपर्यायाः-अवलोकः, अवलोकनम्, अवेक्षणम्, अवेक्षा, आलोकः, आलोकनम्, आलोचनम्, ईक्षणम्, ईक्षा, दर्शनम्, दृक् (श्) (स्त्री), दृशिः, (स्त्री०), दृश्या (स्त्री), दृष्टिः (स्त्री), द्योतनम्, निध्यानम्, निभालनम्, निरीक्षणम्, निवर्णनम्, निशमनम्, निशामनम्, परिलोकनम्, प्रेक्षणम्, प्रेक्षा (स्त्री०), लोकः, लोकनम्, विलोकः, विलोकनम्, विलोचनम्, वीक्षणम् वीक्षा (स्त्री), समालोकः, समालोकनम् समालोचनम्,समीक्षणम्, समीक्षा (स्त्री)। 'प्रेक्षणक्रियाप०-अवलोकितम् (न०) आलोकितम् (न०), ईक्षितम् (न०), निरीक्षितम् (न०), वीक्षितम् (न०) इत्यादयः सर्वेशब्दा नपुंसके ज्ञेयाः।। ___ दर्शितप०-अभिवीक्षित:, अवलोकित:, अवेक्षितः, आलोकित:, ईक्षित:, दर्शितः, दृष्टः, निरीक्षितः, निभालित:, परिलोकितः, प्रदृष्टः, प्रविलोकित:, प्रसमीक्षितः, प्रेक्षितः, प्रोद्वीक्षितः, लोकित:, विलोकितः, वीक्षितः, सन्दर्शित:, सन्दृष्टः, सम्प्रदृष्टः समालोकिः, समीक्षितश्चैते सर्वे शब्दास्त्रिलिङ्गा भवन्ति। "दर्शनीयप०-अवलोकनीयः, अवलोकितव्यः, अवलोक्यः, अवेक्षणार्हः, अवेक्षणीयः, आलोकनार्हः, ईक्षणार्हः, ईक्षणीयः, ईक्षितुंयोग्यः, ईक्षितव्यः, ईक्ष्यः,द्रष्टव्यः द्रष्टुंयोग्य:, प्रेक्षणीयः, प्रेक्ष्यः, वीक्षणीयः, वीक्ष्यः, समीक्षणीयः, समीक्ष्यश्चैते त्रिलिङ्गाः। "द्रष्टप०-आलोकी (इन्) (त्रि०), दर्शकः, दर्शयिता (तृ), दर्शी (इन्), दृष्टिकर्ता (तृ), द्रष्टा (ष्ट्र), समालोकी (इन्) एते सर्वे त्रिलिङ्गाः। 'दृश्यप०-दृश्य: (त्रि०), प्रेक्ष्य: (त्रि०), वीक्ष्य: (त्रि०), समीक्ष्यः (त्रि०) "दृश्यप०-दृश्यम् (न०), प्रेक्ष्यम् (न०), वीक्ष्यम् (न०), समीक्ष्यम् (न०)। “दष्टवाव्ययप०-अवलोक्य (अ०), आलोक्य (अ०), दृष्ट्वा (अ०), निरीक्ष्य (अ०), प्रसमीक्ष्य (अ०), प्रेक्ष्य (अ०), विलोक्य (अ०), वीक्ष्य (अ०), सम्प्रेक्ष्य (अ०)। 'पश्यत्प०-अवलोकयन् (त्) (त्रि०), आलोकयन् (त्), (त्रि०), परिलोकयन् (त्) (त्रि०), पश्यन् (त्), (त्रि०), विलोकयन् (त्), (त्रि०)। "दश्यमानप०-अवेक्ष्यमाण: (त्रि०), आलोक्यमानः (त्रि०), ईक्ष्यमाण: (त्रि०), दृश्यमानः (त्रि०), निरीक्ष्यमाणः, (त्रि०), परिदृश्यमानः (त्रि०), परिलोक्यमानः (त्रि०), विलोक्यमान: (त्रि०), वीक्ष्यमाण: (त्रि०), सन्दृश्यमानः (त्रि०), सन्निरीक्ष्यमाणः (त्रि०), समालोक्यमान: (त्रि०)। (१) देखना (२) देखने की क्रिया (३) देखा (४) देखने योग्य (५) देखने वाला (६) देखा जाने वाला (७) दिखलाई देने वाली वस्तु (८) देख कर (९) देखता हुआ (१०) जो देखा जाता है। For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४६ ज्योतिर्विज्ञानशब्दकोषः 'दृष्टिदृष्टप० – ईक्षणवीक्षितः, दर्शनप्राप्तः, दृष्टदेहः, दृष्टमूर्ति:, दृष्टशरीर:, दृष्टिदृष्टः, दृष्टिपथगतः, प्रविलोकनयुतः, प्रसमीक्षितदेहः, प्रेक्षणतांगत:, प्रेक्षणत्वयात-श्चैते सर्वे त्रिलिंगा भवन्ति । www.kobatirth.org स्थितिप० - -अवस्थानम् (न०), अवस्थितः (स्त्री०), आसना (स्त्री०), आस्था (स्त्री०), आस्या (स्त्री०), उपविष्टि: (स्त्री०), निष्ठा (स्त्री), प्रतिष्ठा (स्त्री०), वासः (पुं० ), व्यवस्थानम्, ( न० ), व्यवस्थिति: (स्त्री०), संस्था (स्त्री०), संस्थितिः (स्त्री०), स्थिति (स्त्री०), एते सर्वे षष्ठीविभक्त्यन्ते प्रयोज्याः । यथा रवेर्मेषे स्थितिः । इति । संयोगवाचकशब्दाः—अन्वय: (पुं०), मिलनम् (न०), मेल: (पुं०), मेलक: (पु० ), मेलनम् (न०), युति: (स्त्री०), योग: (पुं०), संयुति: (स्त्री०), संयोग: (पुं०), संसर्ग: (पुं०), सङ्ग: ( पं० ), सङ्गति: (स्त्री०), सङ्गम: (पुं०), समन्वय: (पुं०), समागम: (पुं० ), समाज: (पुं०), समायोगः (पुं०), समिति: (स्त्री०), एते सर्वेऽपि षष्ठीविभक्तयन्ते प्रयोज्याः । यथा - 'खलग्रहाणां मिलनम्।' इति । Acharya Shri Kailassagarsuri Gyanmandir युक्तवाचकशब्दाः - अन्वितः, आढ्यः, आश्लिष्टः, आलिंगितः प्रयुतः, प्रयुक्तः, मिलितः, मिश्रितः, युक् (ज्), युक्तः, युतः, लगित:, लग्न, लीन, शाली (इन् ), संयुक (ज्), संयुक्तः, संयुतः, संलग्न, संश्लिष्टः, संसक्तः, संहितः, सक्तः, सखा, सङ्गतः, सनाथ:, समन्वितः, समाढ्यः, समेत:, सम्पद्यमानः, सम्पृक्तः, सम्मिश्रः सहितः, एते सर्वे त्रिलिङ्गा भवन्ति । ते तृतीयाविभक्तयन्ते योज्याः । यथा - 'खलैः समेत: । ' इति । व्याप्तवाचकशब्दाः - आचित:, आश्रितः, उपविष्टः, निचित:, समाक्रान्तः, एते त्रिलिंगा:, तृतीयाविभक्त्यन्ते योज्याः । " " प्राप्तवाचकशब्दा:-अधिगतः आगतः, आपन्नः, आप्तः, आयातः, आस्थितः, इत:, उपगः, उपगतः, उपयातः, उपेयिवान् ( वस्वन्त:), गः, गतः, प्रगत:, प्रयातः, प्राप्तः, यात:, समधिगत:, समागतः समासादितः, समुपस्थितः समुपेतः, सम्प्राप्तः एते त्रिलिंगा: । , स्थितवाचकशब्दाः - अधिष्ठितः, अवस्थितः आश्रितः, आसनावस्थित, आसीनः, उपविष्टः, उपस्थितः कृतावस्थानम्, प्रतिष्ठितः, विराजमानः, व्यवस्थितः, श्रितः सश्रितः, संस्थ:, संस्थितः, समाश्रितः, समासीनः समुपाश्रितः, सेवितः स्थः स्थितः । एते त्रिलिंगा: । " > > स्थानवाचकशब्दाः - आयतनम्, आश्रयः, आस्पदम्, कृतपदः, कृतस्थितिः, कृतायतन:, कृताश्रयः, कृतास्पदः, गृहम्, पदम् संश्रयः, स्थलम् स्थानम् । For Private and Personal Use Only मिलित्वाऽव्ययवाचकशब्दा: - उपेत्य, मिलित्वा (मिलकर), सम्मिल्य, समुपेत्य, समेल्य, एतेऽव्ययाः । (१) आंखों से देखा गया। Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः ― प्राप्याव्ययवाचकशब्दाः - अधिगम्य ( प्राप्त होकर), प्राप्य (पाकर), सम्प्राप्य । पूर्णपर्याया:- -आचितम्, छन्नम्, निचितम्, पूरितम्, पूर्णम्, भरितम्, व्याप्तम्, एते त्रिलिङ्गाः । समागमः, सम्पर्क:, सम्बन्ध ० – युक्ति:, (स्त्री०), संयोग: (पुं०), संसर्ग:, संस्पर्श:, सम्बन्ध:, स्पर्श, स्पृष्टि:, (स्त्री०)। सम्बन्धभेदाः– (१) अन्योन्यराशिस्थितत्वं प्रथम:, (२) परस्परदृष्टिसम्बन्धो द्वितीय:, (३) एकत्र दृष्टिसम्बन्धस्तृतीय:, (४) सहावस्थानसम्बन्धञ्चतुर्थः, इत्येते सम्बन्धस्य चत्वारो भेदाः, स्युः । सम्बन्धिप० – संयोगी, संसर्गी, सम्पर्की, सम्बन्धी, एते इन्नतास्त्रिलिङ्गाः स्युः । अण्प्रत्ययान्तशब्दाः – कौल:, कौशः, स्मारः । युक्तस्थितादिवाचकप्रकीर्णशब्दाः - अधिकलः, अधिकृत्, अधियोगः, अधिश्रितः, अध्यासितः, अध्यासीनः, अध्युषितः, अभिगतः, अभ्युपेतः, आयातः, अवलम्बितः, अष्टमः, नवमः, षष्ठः, आकीर्णः, आक्रान्तः, आरूढः, आवास, आश्रित्य : (अ०), कलितः, कृताधिकारः, चन्द्राधियोग:, इष्टयुतः, निरतः, निष्ठ, पतितः, प्रकल्प्य (अ०), प्रपूर्णम्, मिश्र:, यथातथा (कर्मनिवृत्त्यर्थवाचक: ), याप्यः, योगाधियोग:, वहः, विराजमानः समनुपतितः । मतुबन्तशब्दाः - तपोवान्, तमोवान्, भानुमान्, अङ्गपवान्, अस्तपवान्, पण्डितवान्, साधुमान्, मन्दवान्, एते त्रिलिङ्गाः स्युः । मत्वर्थीयशब्दाः –अधिकारी, अधिशाली, अवलम्बी, केन्द्री, जुः (ष्), पाली, भाक. (ज), यायी युक् (ज्), योगी, विहारी, सङ्गी, स्थायी, स्पृक् (श्), एते त्रिलिङ्गाः स्युः । णिनिप्रत्ययान्तशब्दा: - आलम्बी, गामी, चारी, निवासी, वर्ती, वासी, शाली, एते त्रिलिङ्गाः स्युः । १४७ सहसमासजशब्दा: -साधिकारः, सघन, समदः, ससुख:, ससरस्वतीशः । दृष्टिप ० - आलोक : (पुं०) आलोकनम् (न०), आलोचनम्, (न०), ईक्षणम् (न०), ईक्षा (स्त्री०), दर्शनम् (न०) दृक् (श्) (स्त्री०) दृशि : (स्त्री०), दृष्टिः (स्त्री०) द्योतनम् ( न०), निध्यानम्, निभालनम् (न०), निर्वर्णनम्, (न०), निशमनम्, (न०), निशामनम् (न० ) । For Private and Personal Use Only दृष्टप० - अवलोकितः, आलोकितः, ईक्षितः, निरीक्षितः, परिलोकितः, परीक्षितः, प्रदृष्टः, प्रेक्षितः, प्रोद्वीक्षितः, लोकित:, विलोकित:, संवीक्षितः, संदृष्टः, समालोकितः, समीक्षितः सम्प्रदृष्टः, एते त्रिलिङ्गाः स्युः । दृष्टिदृष्टवाचकप्रकीर्णशब्दाः - दत्तनेत्रः, दृष्टदेहः, दृष्टमूर्ति:, दृष्टशरीरः, दृष्टिघटितः, दृष्टिशुद्ध:, प्रेक्षणता, प्रेक्षणत्वम् । युतीक्षणवाचकशब्दा: - ईक्षान्वयवान्, दर्शनयोगः, युतिदृक्, युतिवीक्षणम्, वीक्षणसमागमः । दृष्ट्वावाचकाव्ययशब्दाः - अवेक्ष्य, आलोक्य, दृष्ट्वा, प्रेक्ष्य, विलोक्य, संदृश्य, समीक्ष्य, एतेऽव्ययाः स्युः । Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ ज्योतिर्विज्ञानशब्दकोषः मध्यप०-अन्तः (२) (अ०), अन्तरम् (न०), अन्तरा (अ०), अन्तरालम् (न०), अन्तरालकम् (न०), अभ्यन्तरम् (न०), मध्य: (पुं०न०)। मध्यगतप०-अन्तरगत:, अन्तर्गत:, मध्यगः, मध्यगतः, मध्ययातः। विनार्थवाचकाव्ययशब्दाः-अन्तरेण, ऋते, विना, हिरुक्, एतेऽव्ययाः स्युः। क्वचित् अन्तरम्, वर्जनमपि। वर्जितवाचकशब्दाः-उज्झितः, ऊनः, ऊनितः, च्युतः, न्यूनः, परिच्युत:, मुक्तम्, रहितः, वर्जितः, वि (अ०), विमुक्त:, वियुक्त:, वियुतः, विरहितः, विवर्जितः, विशेष्यम्, विश्लेष्यम्, विहीनः, वीत:, एते त्रिलिङ्गाः स्युः। अन्तरवाचकशब्दाः-अन्तरम्, विवरम्। वर्ण्यवाचकशब्दाः-परिवर्जनीयः, परिवर्जितव्यः, परिव:, वर्जनीयः, वर्जितव्यः, वर्यः, (छोड़ने योग्य)। वर्जयित्वावाचकाव्ययशब्दाः-अप, अपहाय, अपास्य, त्यक्त्वा, परिहत्य, प्रोज्झ्य, वर्जयित्वा, विहाय, सन्त्यज्य, हित्वा, एतेऽव्ययाः। __ क्तवतुप्रत्ययान्तशब्दाः-आश्रितवान्, इतवान्, गतवान्, प्राप्तवान्, यातवान्, स्थितवान, एते त्रिलिङ्गाः स्युः। शानच्-कानच्-प्रत्ययान्तशब्दाः-ईक्ष्यमाणः, वर्तमान:, विद्यमान:, विराजमानः, विलोक्यमानः, वीक्ष्यमाणः, शोभमानः, समीक्ष्यमाणः, एते त्रिलिङ्गाः स्युः। शतप्रत्ययान्तशब्दाः--अधितिष्ठन्, गच्छन्, चरन्, चलन्, तिष्ठन्, निवसन, पश्यन्, प्रवसन्, भवन, वसन्, व्रजन्, सन्, एते त्रिलिङ्गाः स्युः। प्रकीर्णशब्दा:-अगुरुगः, गुरुग:, समभगः, एतेऽपि त्रिलिङ्गाः स्युः। अथातः परं स्थितिपर्यायाणामुदाहरणानि प्रदर्श्यन्ते–(ठहरने का स्थान)। अवस्थानम् (न०) स्थितिः, वासः, प्रतिष्ठा। यथा-'अवस्थानमङ्गे शशाङ्केज्यमभानम्' इति। ग्रन्थकारः, अवस्थितिः (स्त्री०), वास:। यथा-अवस्थितिर्लाभगृहे सतां चेत् इति ग्रं०का। आसना (स्त्री०) स्थितिः। यथा-'भवति दिवसभर्तुस्त्वासनायामजः' इति ग्रं०का। आस्था (स्त्री०) स्थितः। यथा-'आस्थायां यदि घटभे खरांशुसूनाः' इ०० का०। आस्या (स्त्री०) स्थितिः। यथा-'आस्थायां पुण्डरीके जनजनिसमये पद्मिनीनाथसूनो:' इ०ग्रं०का। उपविष्टिः (स्त्री०) वासः। यथा—'यदोपविष्टिर्मदने खलानाम्' इ००का०। निष्ठा (स्त्री०) स्थितिः। यथा-'निष्ठाऽब्जनीलाम्बरभास्वतां भवे' इ००। प्रतिष्ठा (स्त्री०) स्थितिः। यथा-'पुण्ये पपीपङ्गकविप्रतिष्ठा' इ० ग्रं०का। For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १४९ वासः (पुं०) १ अवस्थानम् । २ गृहम् । यथा-'त्रिषडायेष्वसद्वासो विशेषेण गुरूदयः'। इ००का०॥ व्यवस्थानम् (न०), स्थितिः। यथा-'व्यवस्थानमन्त्ये शनीनेन्दुजानाम्' इ००। व्यवस्थिति: (स्त्री०), १ अवस्थानम्। २ व्यवस्था। यथा-'व्यवस्थितिर्जन्मनि वित्तभावे खलग्रहाणां धनहानिमाहुः। इति ग्रं०का०। संस्था (स्त्री०), स्थितिः। यथा-'संस्थाजनौ जीवगृहे जडांशोः, इ० ग्र०का। ___ संस्थिति: (स्त्री०) स्थितिः। यथा-बन्धुसूनुसदने कुजरातोः संस्थिती रचयति क्षयरोगम्।' इति जैमिनीयपद्यामृते। अथवा'केन्द्रत्रिकोणरन्ध्रार्थेष्वनयोः (लग्नेन्द्वोः) शुभसंस्थिति:।' इति ग्रन्थान्तरे। वा'सतां संस्थिति: सूनुभे सूनुलब्धिः' इ००। स्थिति: (स्त्री०), अवस्थानम्। यथा-'उशनस: कलशे जनुषि स्थितौ' इति जातकाभरणे। अथेदानीं संयोगवाचकशब्दोदाहरणानिअन्वयः (पुं०), संयोगः, सम्बन्ध:, मेलः। यथा-यदान्वयोऽङ्गे गुरुभास्वतार्जनौ' इ००का०। मेल: (पुं०) सङ्गः, सङ्गमः। मेलक:, मेलनम् (न०)। यथा-'मदे मेलनं मन्दमार्तण्डनाम्नोः' इ० ग्र०का। युक्ति: (स्त्री०) सङ्गः। यथा-यमारयोर्युक्तिरनङ्गभावे' इ००का०। युतिः (स्त्री०) योगः, समागमः। यथा-'मदनमन्दिर आरभयोर्युतिः' इ००का०। योग: (पुं०), १ संयोगः, २ युक्तिः। यथा-'अथ कण्ठकायेशयोगेऽतिपराक्रमी स्यात्' इ००का०। संयुति: (स्त्री०), संयोगः। यथा-'अजे संयुतिर्मङ्गलादित्यसून्वोः' इ००का०। संयोगः, (पुं०) मेलनम्, सम्बन्धः। यथा-'संयोग आये यमयामिनीशयोः' इ००का० संसर्गः (पुं०), १ संगः, सङ्गम: २ समवायादिसम्बनधः। यथा-'संसर्ग आङ्गिरसगौररश्म्योः ' इ० ग्र०का। सङ्गः (पुं०), १ संयोगः, सङ्गमः, मेलः, ऐक्यम् २ संसर्गः, संस्पर्शः। यथा-'सङ्गो विसारे विधुवासरेशयोः' इ०ग्र०का०। सङ्गतिः (स्त्री०) सङ्गमः। यथा-'वृषे सङ्गतिः षोडशांशूडुपत्योः' इ०० का० सङ्गमः (पुं०) संगः, मेलकः। यथा-'जम्बालनीड उडुपार्चितसङ्गमश्चेत्' इ००का०। समन्वयः (पुं०), सयोगः, मिलनम्। यथा-'मतिपति: सबलोऽत्र समन्वये शखपयोः सति कण्टकभे तथा।' इ००का०। समागमः (पुं०) संयोगः। यथा-'उडुपतेर्वृषभेऽत्र समागमः' इ०ग्रं०का०। समाज: (पुं०) समितिः, संयोगः। यथा-'हयाङ्गे हरीन्दुज्ञभानां समाजः' इ०ग्रं०का० For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org ज्योतिर्विज्ञान शब्दकोषः समायोगः (पु० ), संयोगः, समागमः, सम्बन्धः । यथा - 'समायोगो याम्ये यमजनकनीहारकरयो:' इ० ग्रं० का ० | , Acharya Shri Kailassagarsuri Gyanmandir समिति: (स्त्री०), समाजः संयोगः । यथा- 'भग्लौविदां समितिररायगृहेऽर्थलाभ:' इ०ग्रं । अथाधुना युक्तवाचकशब्दानामुदाहरणानि प्रदर्श्यन्ते अन्वितः (त्रि०), युक्तः । यथा - 'कल्याणयातो कविनान्वितः कलेट्' इ० ग्रं० । आढ्यः (त्रि०), युक्तः । यथा - " - शुभाशुभाढ्ये यदि जन्मलग्ने' इति जातकपारिजाते । आश्लिष्ट : (त्रि०), आलिङ्गितः । ' आये सदाऽऽश्लिष्ट इनारमन्दैः' इति ग्रं० का० । आलिङ्गितः (त्रि०), युक्तः । यथा - 'तनयभवननाथो धन्विनाऽऽलिङ्गिताङ्गः:' इ० ग्रं० का ० । उपेतः (त्रि०), युक्तः। यथा षट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः इ०जा०पा०। प्रयुत: (त्रि०), युक्तः । यथा - ' - 'दिनपतौ प्रयुते मदनेऽशुभैः इ. ग्रं. का. । प्रयुक्तः (त्रि०), युक्तः । यथा- 'भाग्ये भगे भास्करिणा प्रयुक्ते' इ० ग्रं० का ० । प्रसक्तः (त्रि०), संवद्ध:, मिलितः । यथा - 'शुभस्यास्य प्रसक्तस्य' इत्युडुदायप्रदीपे । मिलित: ( त्रि०), युक्तः, सङ्गतः । यथा-'श-कु-बु-जीमिलिताश्च दिवाम्बुगे भृगुसुते करनाश उतांगुलेः । ' इति गिरिधरः । मिश्रित: (त्रि०), मिलितः । युक्तः । यथा - 'मदालये मिश्रित आरविद्भ्याम्' इ०ग्रं० । युक् (ज्) (त्रि०), युक्तः । यथा-' -'सचरणभूयुग्ग्रसनमभीष्टम्।' इ०प्र० । युक्त: ( त्रि०), युत:, मिलितः । यथा- 'अथ निर्मलैः, युक्तेऽमलांशे सहजे च कारके' इति ग्रं० का ० | युत: (त्रि०), युक्त:, सहितः । यथा - 'चरराशियुते लग्ने धरासुतयुते मदे ।' इति प्रश्नमार्गे । लगति: लग्न: - लीन: (त्रि०), संयुक्त:, मिलितः । यथा - 'शनिना लगिते लग्ने, हेलौ लग्ने सुधांशुना, मङ्गले ग्लौभुवा लीने' इ० ग्रं० का ० । आलिङ्गिताङ्गः (त्रि०), मिलितदेहः । यथा- ' - 'आलिङ्गिताङ्गो धनुषाऽङ्गगो मृदुः इ०ग्रं०। संयुक् (ज्) (त्रि०), संयुक्तः, संयुतः, युक्तः । यथा- " - 'पापसंयुजि मारनिकेते' इ० ग्रं० का ० | धनेशे लाभसंयुक्ते' इति। 'कारके बलहीने वा क्रूरशष्ट्यंशसंयुते ।। इति च त्रि०मा० । संलग्न: (त्रि०), संयुक्तः । यथा-' -'संयुक्ते रविणा तुषारकिरणे' इ०ग्रं० का ० । संश्लिष्टः (त्रि०), म्बिलितः, आलिष्टः । यथा - 'संश्लिष्टः शशिना सरोरुहसुहृत्' इ० ग्रं० का। For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दृष्ट्यादिसर्गः संसक्त: (त्रि०), संलग्नः । यथा - 'संसक्त इन्दौ खररश्मिमालिना इ. ग्रं. का। संहित: ( त्रि०), १ सहितः, २ मिलितः । यथा- 'संहितो यदि विदा निशाकर:' इ. ग्रं. का. । सक्त: (त्रि०), लग्नः, लगितः । यथा- आत्मकारकलवे शशिसक्ते इ. जै. प. मृ । अथवा-यथा- 'निधनभवननाथ: कामिनीभावसक्तः इ. ग्र. । सखा (त्रि०), सहाय:, सहचारी, अनुचरः, अभिसरः । यथा— अखिलकेन्द्रसखैः खलखेचरैः इ. ज्यो. भ. । Acharya Shri Kailassagarsuri Gyanmandir अथवा - अशुभशुक्रसखः इति विवाहवृन्दावने । सङ्गतः (त्रि०), युक्तः । यथा - द्विततनौ भार्गवभार्यभूभवाः । यदि ते तुरगाङ्गसङ्गताः सुतदाः । इति ग्रं० का . । सनाथ: (त्रि०), नाथवत्, रक्षक: युक्त इत्यर्थः । यथा-विग्रहे कमलिनीशसनाथे इति ग्रं० का ० । अथवा – सपत्नभवविक्रमैः शनिकुजरविभि: सनाथैः, इति ज्यो०भ० । समन्वितः (त्रि०), युक्तः। यथा - सतां गृहे सौम्यखगैः समन्विते इ. ग्रं. का। समाढ्यः (त्रि०), युक्तः। यथा - सौम्यैः समाढ्ये सुतसद्मनीन्दौ इ. ग्रं. का. । समेत: (त्रि०), मिलितः, संयुक्तः । यथा-पञ्चमे नवमे द्यूनेसमेतौ सितभास्करौ । इति गार्गिः । अथवा – मदे मतङ्गे मृदुना समेते इ० ग्रं० का ० । सम्पद्यमान: (त्रि०), मिलितः । सम्पद्यमानस्तरर्णिर्धराभुवा इ. ग्रं. का. । सम्पृक्त: (त्रि०), सयुक्तः । यथा - सम्पृक्तततोऽसृक, सौरिणा भास्वता वा इ. ग्र. का. । सम्मिश्र: (त्रि०), संयुक्त: । 'सम्मिश्रश्चेद् भास्करो बोधनेन इति ग्र० का ० । सहित: (त्रि०), संयुक्तः । यथा - भास्करहिमकरसाहित: शनैश्चरो मृत्युदः प्रसवकाले ।। इति सारावल्याम्। अथवा - - यमोऽर्कमाभ्यां सहितोऽन्तदः सवे इ. ग्रं. । १५१ अथाधुना व्याप्तवाचकशब्दोदाहरणानि - आचितः (त्रि०), व्याप्तः । यथा -ऽथो चिति, नेत्रपाण्यवस्थाचिते सोमसुते, इ. ग्रं. का. । आश्रितः (त्रि०), अधिष्ठितः । यथा - यदाश्रिते कालगृहे कलानिधौ समीक्षिते कालखगेन जन्मनि । इ. ग्रं. का. । उपविष्टः (त्रि०), अधिष्ठितः । यथा - उपविष्ट इने निधने सयमे द्रविणे विधुना सहिते सकुजे । इ. ग्रं. का. । निचित: (त्रि०) व्याप्तः, पूरित: । यथा— शीर्षोदभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इ. ज्यो. भ. । अथवा – कण्टके यदि कोदयभाजि शोभनद्युगतिना निचितेऽत्र । इति ग्रं० का ० । ११ ज्यो. वि. शब्दकोष For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ ज्योतिर्विज्ञानशब्दकोषः समाक्रान्तः (त्रि०), १ व्याप्त:, २ अधिष्ठितः। यथा-समाक्रान्तः सौम्यो यदि जनुषि देवार्चितपदा।' इ. ग्रं. का.। अथवा-समाक्रान्तः सौम्यैः सुतसदनगे भास्करसुते। इ. ग्र. का.। अथ सम्प्रति प्राप्तवाचकशब्दोदाहणानिअधिगत: (त्रि०), प्राप्तः। यथा-अधिगते धनभे धरणीभुव' इ. ग्रं. का.। आगतः (त्रि०), १ आयातः, उपस्थित:, प्राप्तः। यथा-गणे सतां गात्रगृहोपगेऽथवा तनौ शुभव्योमगयोगमागते।' इ. ग्रं. का.। आपन्न: (त्रि०), १ प्राप्तः, २ आगतः। यथा- सद्योगमापन्न इहोद्गमालये इति० ग्रं० का। आप्तः (त्रि०), १ प्राप्तः, २ लब्धः। यथा-'खगे खरांशौ खलदृष्टिमाप्ते' इति। अथवा-सोदरपेऽङ्गमाप्ते इति च ग्र०का०। आयात: (त्रि०), आगतः। यथा-शुभवर्गे लग्नगते लग्ने वा शुभवर्गमायाते।। इ०जै०प०। आस्थित: (त्रि०), १ प्राप्तः, २ आरूढः। यथा-यदोद्गमे सदृशमास्थिते जनौ इ० ग्र०का०। अथवा-केन्द्रारूढे शोभनवेमवासे। इ०ग्रं०का० । इत: (त्रि०), गतः। यथा-कायोपगेऽकें शुभवीक्षणेते। इ० ग्रं०का०। ग: (त्रि०), पदान्ते गच्छत्यस्मिन्, घञर्थेकः। यथा-'विधुररौ च मृतौ शनिरायगः इत्युदय भास्करे। अथवा-तनुजलास्तसहोदरशत्रुगा गुरुसितेन्दुजमन्ददिवाकराः। इ०वि०मा०। गत: (त्रि०), १ यातः, २ आप्तः। यथा- 'निशाकरे भाग्यगते सभार्गवे' इ० ग्र०का०। प्रगत: (त्रि०), गत:। यथा-कवौ कलत्रं प्रगते सगीष्यतौ इ०ग्र०का० । उपगः (त्रि०), प्राप्तः। यथा-यानेशकोपगतौ बलिष्ठौ इ०जा०पा०। अथवा-उपगते शुभयोगमिने मदे इ०गं०का०। उपयात: (त्रि०), प्राप्तः। यथा-वली विलग्नान्नवमोपयातः इ०जा०पा०। उपेयिवान् (क्वस्वन्तः) (त्रि०), उपगतः। For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५३ दृष्ट्यादिसर्गः उपेयिवाननाश्वाननूचानश्चेति क्वसुप्रत्ययान्तो निपात:। यथा-पापमन्दिरमुपेयुषि मन्दे, इ०जै०प०। अथवा-अथ कलावति कर्कमुपेयुषि इ० ग्रं०का०। प्रयात: (त्रि०), गत: (गया), यथा-कृशतां प्रयात: इ० जै०प०। बिभावरीशे कृशतां प्रयाते इ०ग्रं०का। प्राप्त: (त्रि०), समुपस्थितः। यथा-वित्तेशाद्धनरि:पफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः' इ००का। यात: (त्रि०), गतः। यथा-'याते कलत्रं यदि कृष्णवाससि' इ००का०। समधिगत: (त्रि०), प्राप्त:, अधिगतः। यथा-सौम्या: खेटास्त्रिकोणोदयसमधिगता: केन्द्रगा नो असौम्या: इ००का। समागत: (त्रि०), सम्प्राप्तः। यथा- 'धर्मेशदृष्टौ यदि तद्युतौ वा परस्परक्षेत्रसमागतौ वा'। इ०जा पा०। समासादित: (त्रि०), १ प्राप्त: २ आहृतः। यथा-'जायासमासादित उष्णरोचिषि' इ००का०। समुपस्थित: (त्रि०), प्राप्तः। यथा--भार्यानिकेते समपस्थिते भृगौ' इ००का० समुपेत: (त्रि०), सम्प्राप्तः। यथा-अनन्तगेहे समुपेत आर्ये इ०ग्रं०का।। सम्प्राप्त: (त्रि०), समागतः। यथा-'सम्प्राप्त उर्वीतनये मनोजे' इ००का०। अथेदानी स्थितवाचकशब्दोदाहरणानिअधिष्ठित: (त्रि०), १ आश्रितः, २ आहितः। यथा-अधिष्ठिते भास्वति भाग्यवेश्मनि इ० ग्र०का०| अवस्थित: (त्रि०), स्थितः, आसीन:, कृतावस्थानम्। यथा-निधानभावे सितगाववस्थिते इ०० का०। आश्रित: (त्रि०), उपविष्टः। यथा-बृहस्पतावाश्रित उद्गमालये इ०ग्रं०का०। आसानावस्थित: (त्रि०), आसीन:, समासीन:, उपविष्टः, (बैठा)। यथा-आसनावस्थिते वाक्पतौ वाग्गृहे' इ०ग्र०का०। आसीन: (त्रि०), उपविष्टः। यथा—आसीने धवलच्छवौ धनगृहे धिष्ण्येन संवीक्षिते इ००का०। उपविष्टः (त्रि०), समासीनः। यथा-उपविष्ट इलातनये ततनये इ०० का०। उपस्थितः, (त्रि०), १ उपसन:, निकटस्थितः, प्राप्त:, आगतः। यथा-उपस्थिते वेश्मनि वेश्मनायके इ००का०। कृतावस्थानम् (त्रि०), स्थितः, आसीनः। यथा-'कृतावस्थानेऽर्के मदनभवने मन्दसहिते' इ००का०। For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५४ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः Acharya Shri Kailassagarsuri Gyanmandir प्रतिष्ठित: (त्रि०), संस्थितः । यथा - प्रभाकरे पगुगृहे प्रतिष्ठिते इ० ग्रं० का ० । व्यवस्थितः (त्रि०), प्रतिष्ठित: । यथा - ' एवं देशाधिनाथा ये ग्रहवेधे व्यवस्थिताः । ' इति नरपतिजयचर्यायाम् । संस्थ: (त्रि०), अवस्थितः । यथा - 'ग्रहो यदि च कर्मणि संस्थ:' इ०जा०पा०| स्थ: (त्रि०), पदान्ते तिष्ठत्यस्मिन् 'घञर्थे कः ' । यथा- राहुश्चतुष्टयस्थो मरणाय निरीक्षितः । इति सारावल्याम्। स्थित: ( त्रि०), १ वर्तमानः, २ समुपस्थितः, ३ निश्चल, स्थिरः । यथा --- ' वपुषि स्थिते स्वगृहतुङ्गे विधौ' इति । 'लग्नपुत्ररिपुविक्रमस्थिताः शुक्रजीवशनिभास्करा यदा ।' इति च वि०मा० । संस्थित: (त्रि०), व्यवस्थितः । यथा - शोभने संस्थिते सोदरेशान्विते कण्टके' इ० ग्रं० का ० । समासीनः (त्रि०), उपविष्टः । यथा - समासीने सोमे ससखिसदनेशे सखिगृहे' इ० ग्रं० का ० । श्रित: (त्रि०), १ आश्रितः २ संलग्नः, संयुक्तः । यथा-श्रित उषारमणे रमणालये इ० ग्रं० का ० । संश्रित: (त्रि०), आश्रितः, अनुजीवी । यथा - संश्रिते कण्टके कोणपे सायपे।' इ०ग्रं० का ० | अथवा — 'श्रितकण्टके च सुरराजमंत्रिणि' इत्यु० भा० । अथवा—‘धान्यानां नवसंग्रहे शशिशनी लग्ने श्रितैकांशकौ' इ०वि०मा० । समुपाश्रित: (त्रि०), आश्रितः, उपविष्टः (बैठा )। यथा-‘माहेयमन्दामृतरश्मिरोधनाः स्वनीचराशिं समुपाश्रिता इमे ।' इ०प्र० का ० । सेवित: (त्रि०), आश्रितः । यथा-'चेत्सेविता युवतिरत्रिजनुः, सुतेन' इ०ग्रं० का ० । अथाधुना स्थानवाचक शब्दोदाहरणानि— कृतायतन: (त्रि ), कृताश्रयः, कृत आयतन, आश्रयो येन । यथा-‘कृतायतनः स्वकीयतुङ्गोदये नलिनीवनाधिनाथः । ' इ०ग्रं०का० । कृताश्रय: ( त्रि०), कृतपदः । ‘कृताश्रयः स्वीयसुहृद्विलग्ने सरस्वतीशः सितसोमयुक्तः । ' इ०ग्रं० का ० कृतास्पद : ( त्रि०), कृतपदः । यथा-कृतास्पदो दैत्यगुरुर्निजोच्चोदये दयानाथनिरीक्ष्यमाणः ।' इ०ग्रं० का ० । यथा— कृतपदः (त्रि ० ), कृतास्पदः । यथा— कृतं पदं स्थानं येन एवं विधः कुमुदस्य बन्धुश्चन्द्रः । अथवा स्वोच्चोदये कृतपदः कुमुदस्य बन्धुः' इ० ज्यो०भ० | For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १५५ कृतस्थिति: (त्रि०), कृतसंस्था। कृता स्थिति: संस्था येन एवं विधो राहुः। यथा-'घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः।।' इ०सा०व०। संश्रयः (पु०), आश्रितः। यथा-'ग्रहैस्तत: पञ्चिभिरुच्चसंश्रयैः' इति रघौ ३/१३ स्थलम् (न०), १ स्थानम् २ स्थलिः। यथा-'लाभस्थौ सुखभाग्येशौ पश्यन्तो वा सुखस्थलम्।' इ०जा०पा०। अपि च‘शीर्षोदयभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इति ज्यो०भ०। स्थानम् (न०), गृहम्। यथा-'क्षेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते। इति। 'तरणीन्दुकुजा: पुत्रस्थाने युक्ता न सौम्यगा:।' इति च सर्वाथचिंतामणौ। अथेदानी मिलित्वाऽव्ययवाचकशब्दोदाहरणानिउपेत्य (अ०), समुपेत्य। यथा-'दनुजगुरुमुपेत्यादित्यसूनुर्मदस्थः' इ०० का०। मिलित्वा (अ०), समेत्य यथा-'मदे मिलित्वा मृदुमङ्गलेना: कुर्वन्ति भार्यामरणं नरस्य। इ० ग्र०का०। सम्मिल्य (अ०), मिलित्वा। यथा-'सम्मिल्य सौम्यास्फुजिदिन्दुजीवाः स्मरे विवाह झटिति प्रकुर्युः।' इ०ग्रं०का०। समुपेत्य (अ०), समेत्य। यथा-'कलेवरेशं समुपेत्य वित्तपः' इ००का०। समेत्य (अ०), मिलित्वा यथा-'मित्रे कपं मङ्गलहेलिमन्दा: समेत्य जन्तोर्जननी हरन्ति।' इ००का०। अथवा-'मित्रोदयं राजमदं स्वराज्यं राज्यं रिपोर्यच्छति यो जनेशः।। नेतुं समेत्योदयमेवमीयात्तमादराद्वेरिजनेरितार्थः। अस्यार्थ:-मित्रोदयं लग्नस्थसूर्य, राजमदं सप्तमस्थचन्द्रं, स्वराज्यं धनस्थबुधं एवं विधं उदयं लग्नं समेत्य प्राप्येति। इति ज्योतिर्विदाभरणे। अथ साम्प्रतं प्राप्यवाचकावययशब्दोदाहरणानिअधिगम्य (अ०), सम्प्राप्य। यथा-'सूर्यात्मजांशमधिगम्य हिमांशुरङ्गे' इ००प०। प्राप्य (अ०), अधिगम्या यथा-'प्राप्येन्द्रमन्त्रीन्दुगृहं यदोदये' (इ.अं.का.)। सम्प्राप्य (अ०), अधिगम्य। यथा-'सम्प्राप्य पंगुः कलशं कलेवरे' इ०ग्र०का०। अथ साम्प्रतं सम्बन्धपर्यायाणामुदाहरणानिपृक्तिः (स्त्री०), सम्पर्कः, स्पृष्टिः, स्पर्शः। For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ ज्योतिर्विज्ञानशब्दकोषः यथा—'कलेवरेशे निजभेऽथवान्त्ये पृक्तौ जनौ चेत्कलुषग्रहाणाम्। इति ग्रं० का। संयोगः (पुं०), सम्पर्कः। यथा---'संयोगो भवभे दिवाकरभुव:' इ०ग्रं०का०। संसर्ग: (पुं०), सङ्गः, सङ्गमः। यथा-'संसर्गस्तनुभवने दिनेशचान्द्रयोः।' इ० ०का०। संस्पर्श (पु०), १ स्पर्शः। २ सम्बन्धः। यथा-' संस्पर्श मृतिमन्दिरे तनुविभोः सौम्यैर्यदा नेक्षिते' इ० ग्रं०का०। समागमः (पुं०), संयोगः। यथा-'समागमे शीतरुचे: कलेवरे।' इ० ग्र०का। सम्पर्क: (पु०), १. सम्बन्धः, २. संयोगः, ३. मेलकः। यथा---'सम्पर्क: सहजगृहे शुभग्रहाणाम्' इ० ग्रं० का०। सम्बन्धः (पुं०), संयोगपूर्वः।। यथा-'सत्सम्बन्धे भाग्यगेहे विधीशे सद्भिदृष्टे जायते भाग्यवान्ना।' इ०ग्रं०का०। स्पर्श: (पु०), १. सम्पकः, २. स्पर्शनम्। यथा-स्पर्श वित्ते बोधनस्याथवेन्दोः' इ० ग्र०का। स्पृष्टिः (स्त्री०), पृक्ति:, सम्पर्कः। यथा-'स्पृष्टौ कलेवरगृहे यदि लोहितांशोः' इ०० का०। अथाऽधुनासम्बन्धिपर्यायोदाहरणानिसंयोगी (इन्) (त्रि०), संयोगविशिष्टः।। यथा-संयोगिनीहास्तगृहे भृगोर्जनेः' इ० ०का०। संसर्गी (इन्) (त्रि०), १. संसर्गविशिष्टः, २. सङ्गी, मत्वर्थीय इति। यथा-'खलसंसर्गिणि भावे' इति जै०प०। सम्पर्की (इन्) (त्रि०), सम्पर्कविशिष्टः।। यथा--'सम्पर्किणि धूनगृहे दिवाविभो।' इ. ग्र.। सम्बन्धी (इन्) (त्रि०), सम्बन्धविशिष्टः, गुणवान्, संयुक्। यथा-'चन्द्रोविलग्नसम्बन्धी वाहनेशसमन्वितः।' इति जा०पा०। अथ सम्प्रतीहोपयोगिनामणप्रत्ययान्तादीनां युक्तस्थितादिवाचकप्रकीर्णशब्दोदाहरणानि प्रदर्श्यन्ते ___ यथा-अण्प्रत्ययान्ता:कौल: (त्रि०), कुलं, वंशः, तत्र भव:, इत्यनेनाण् प्रत्ययः, दशमभावस्थ इत्यर्थः। स्मारः (त्रि०), स्मरः, कामः, 'तत्र भवः' इत्यनेनाण प्रत्ययः। सप्तमभावस्थ इत्यर्थः। कौशः (त्रि०), कुशं, जलं, 'तत्र भवः' इत्यनेनाण् प्रत्ययः। चतुर्थभावस्थ इत्यर्थः। यथा—'स्मारोऽसुरेन्द्रमहित: सहसा समेत: कौल: कलाधरसुतो यदि जन्मदिष्टे। कौशोऽत्रिजोऽखिलतनुः पदमन्दिरं सत्' इति ग्रं०का०। अथवा'कौशो भवेत्कमलिनीपरिणायकश्चेत्स्मार: सवित्कविरिहाहवयानकाले।' इति ज्यो०भ०। __ अधिकल: (पुं०), पूर्णः। यथा— 'पुरप्रवेशेऽधिकले विधौ हितः' इ०ज्यो. भ.। अधिकृत् (त्) (त्रि०), अधिकारवान्। For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दृष्ट्यादिसर्गः यथा- 'लग्नाधिकृति' 'लग्नाधिकारवतीत्यर्थः जै०प०। अधियोगसञ्ज्ञः (पुं०), योगविशेषः । यथा-' - 'एकोऽपि जीवो बलवान् विलग्ने केन्द्रत्रिकोणे शशिजः कविर्वा । द्वाभ्यां च ताभ्यामधियोगसञ्ज्ञ: ' इ०वि०मा० । अधिश्रित: (त्रि ० ), स्थितः । यथा-'सौम्योऽधिश्रितकण्टकोऽतिबलवान्' इ०वि०मा०| अध्यासित : (त्रि ० ), १ अधिष्ठितः, २ निषेवितः । यथा- 'अध्यासितेऽस्तेऽवनिजेऽङ्गना क्षति:' इ०ग्रं० का। अध्यासीनः (त्रि०), उपविष्टः । यथा- 'अध्यासीनेऽङ्गे गुरावङ्गपुष्टि:' इ०ग्रं० का ० । अध्युषित: (त्रि०), उषितः, स्थितः, 'वसा' इति भाषा । यथा-'पदतो धनभे कलाधिभूगुरुशुक्राध्युषिते' जै०प० । अन्वितः (त्रि०), युक्तः, मिलितः । यथा - 'पापान्विते यदि विदेशगतोऽतिमूर्खः इ०जा०पा० । अभिगत: (त्रि०), सेवितः आश्रितः । , यथा- 'कायाख्येऽभिगत इनात्मजे सचापे' इ० ग्रं० का ० | अभ्युपेत: ( त्रि०), उपगतः, प्राप्तः । यथा- 'तुषाररश्मौ तनयेऽभ्युपेते इ० ग्रं० का ० । अयातः (त्रि०), अगतः, अप्राप्तः । यथा- 'शुभदृष्टिमाते । Acharya Shri Kailassagarsuri Gyanmandir ‘अवलम्बितः (त्रि०), संश्रितः, आश्रितः । 'अवलम्बित नुद्गमगेह इने' इ०ग्रं० का ० । अष्टम (त्रि०), नवमः (त्रि०), षष्ठः (त्रि० ) । यथा - 'अष्टमो मङ्गलः सौरिर्नवमः षष्ठ आस्फुजित् । इ० ग्रं० का ० । - ' आवासे सुरमंत्रिणो हरिपदे' इ० ग्रं० का ० । आकीर्ण: (त्रि०), १ व्याप्तः, २ समाक्रान्तः । यथा-‘आकीर्णेऽङ्गे पद्मिनीपालसूनौ इ०ग्रं० का ० । आक्रान्तः (त्रि०), १ कृताक्रमण:, व्याप्तः, २ अभिभूतः, पराभूतः, व्याकुल इत्यर्थः । यथा-श्यामौ वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तः इति भृगुसिद्धान्ते-' इति सूर्यसिद्धान्ते रङ्गनाथविवृतौ । अथवा- - नेत्रद्वयं पापयुतं च पापाक्रान्तौ तदीशौ' इ०ग्रं० का ० । आरूढ: (त्रि०), कृतारोहणम् । यथा-' - 'तमोग्रहौ शुभारूढौं' इति उडुदाय प्रदीपे । आवास: (पुं०), गृहम्, वासस्थानम् । यथा १५७ आश्रित्य (अ०), संश्रित्य । यथा - ' यस्मिन्भावे स्थितः खेटस्तदाश्रित्य स्वकं फलम् । ददादि' इति श्लोकशतके । कलितः (त्रि०), आप्तः, युक्तः । यथा-' भार्गवेण कलिते व्ययलाभे इ०ग्रं० का ० । For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ ज्योतिर्विज्ञानशब्दकोषः अथवा-'पापयुग्मकलिते सुतपुण्ये' इ० जै० पा०। कृताधिकार: (त्रि०), कृत: अधिकारः स्वामित्वं येनं यथा—'निशाकरागारकृताधिकार:' इति। कर्कराशिं गत इत्यर्थः। इति जै० प०। क्षीणकल: (पुं०), अपूर्णकलः। यथा-'क्षीणकलाकलाव' क्षीणचन्द्र इत्यर्थः' इ००प० । चन्द्राधियोगः (पुं०), योगविशेषः। यथा-'सौम्यैः स्मरादिनिधनेष्वधियोग इन्दोः' इ०बृ० जा०। दृष्टियुतः (त्रि०), दृगाढ्यः। यथा-'बुधदृष्टियुते सौख्ये' बुधस्य दृशायुक्त' इत्यर्थः। जै०प०। निरतः (त्रि०), १ लीनः, तत्परः, २ नियुक्त:, अधिकृतः। यथा-'वैरिरन्ध्रनिरतैरतिपापैरीक्षिते शशिनि मृत्युमुपैति। इ०वि०मा०। निष्ठ: (त्रि०), स्थितः। यथा-'मानसे मलिनखेचरनिष्ठे' इति। अथवा—'सैहिकेयनलिनीपतिनिष्ठे' इति च जै०प०। पतित: (त्रि०), प्रस्कन्नम्, गलितः। यथा-'त्र्यायारिषूग्राः पतिता हरन्ति कष्टं शिशूनां जनने तदानीम्।' इति ग्रं०का०। प्रकल्प्य (अ), कल्पयित्वा। यथा-'इत्थं तातादिभावानां लग्नं तत्तत्प्रकल्प्य वै। सर्वं फलं वदेत्' इ० श्लो०श०। प्रपूर्णः (त्रि०), प्रपूरित: (त्रि०) पूरितः। यथा-' प्रपूर्णेऽब्जे षड्बलैः किं कलाभिः' इ० ग्रं० का। अथवा-प्रपूरिते षोडशभिः कलाभिः सुधाकरे' इ० ०का०। मिश्रः (त्रि०), मिलितः, मिश्रितः, सम्पृक्तः, संयुक्तः। यथा-अत्यन्ताशुभदः पाप: पापमध्ये यदा भवेत् सम्बंधी तु शुभो मिश्रोऽसम्बन्धी त्वशुभप्रदः।' इति श्लोक श०॥ यथातथा (अ०), क्रमनिवृत्यर्थवाचकोऽयम्। यथा-निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा।' इति बृ०जा। याप्यः (त्रि०),, यापनीयः, निरसनम्, परित्यागः। यथा-'न शुभगदिता योगाः सदृष्टा याप्याः स्युः।' पूर्णं यथोक्तं फलं न प्रयच्छन्तीत्यर्थः। इ०६०जा०। योगाधियोगः (पुं०), योगविशेषः। यथा-'योगाधियोग: सहितस्त्रिभिः (ज्ञेज्याच्छै:) स्यात्' इ०वि०मा०। वहः (त्रि०), वाहकः, वहनकर्ता। यथा-झषविशेषभुजा सयमासृजा धिषणधिष्ण्यमृगाङ्कवहं धनुः।' इति ज्यो०भ०। अथवा-यथा-'धिषणधिष्ण्यपधिष्ण्यवहं धनुः' इति।। अथवा-यथा-'उदयगा वनिता विधुभूवहा' इति च ग्रं०का०। विराजमान: (त्रि०), दीप्तिविशिष्टः, शोभमानः, सुशोभित: (बैठा)। For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५९ दृष्ट्यादिसर्गः यथा-विराजमाने द्विजराजखेचरे कशे त्रिके भूतनयान्विते तथा।' इ००का। समनुपतित: (त्रि०), सम्यक् प्रकारेणानुपतितोऽनुगलित: (गिरा हुआ)। यथा-'समनुपतिताः सबुधास्त्रयो ग्रहाः' इ०६०जा०। अथेदानी मतुब् प्रत्ययान्ताः शब्दाः प्रदर्श्यन्तेतपोवान् (त्रि०), गुरुसहितः।। तमोवान् (त्रि०), राहुसहितः। भानुमान् (त्रि०), रविसहितः। यथा-'व्योम्निभानुमति किं तपावति' इ०ग्रं०का०। अथवा-'अचलाजशनीक्षितवत्युदये' इति गिरधरः। अङ्गपवान् (त्रि०), लग्नेशसहितः। अस्तपवान् (त्रि०), सप्तमेशसहितः। यथा-'मन्मथेऽङ्गपवतीह नुम॒तिर्मन्मथेऽस्तपवति स्त्रियास्तथाः' इति ज्यो. भ.। पण्डितवान् (त्रि०), बुधसहितः। यथा-‘पण्डायां पण्डितवति' पञ्चमे बुधसहित:'। साधुमान् (त्रि०), शुभसहितः। यथा-'सुधाकरे साधुमति' शुभग्रहसहिते चन्द्र'। मन्दवान् (त्रि०), शनिसहितः। यथा-'चन्द्रे मन्दवति' (शनिसहिते चन्द्र इत्यर्थः)' इति च ज्यो०भ०। अथेदानीं मत्वर्थोयशब्दोदाहरणानिअधिकारी (इन्) (त्रि०), अधिकारोऽस्ति अस्य अत इनिठनावितीनिः। यथा-'प्रथमभवनचारी मृत्युभावाधिकारी' इ०ग्रं०अं०। अधिशाली (इन्) (वि०), युक्तः, पदान्तेषु क्तवाचकोऽयम्। यथा-'निधनभवनपाली सहोत्थाधिशाली' इ० ग्रं० अं०। अवलम्बी (इन्) (त्रि०), आश्रित:। प्रालेयभानाववलम्बिनि धुने' इ०ग्र०का०। केन्द्री (इन्) (त्रि०), केन्द्रेऽऽस्त्यस्मिन् अत इनिठनावित्यनेन मत्वर्थीय इनिः। यथा-'यस्याङ्गिन: केन्द्रिणि मंत्रिणीह' इ००। जुः (ए) (त्रि०), सेवनम्। 'जुषी' प्रीतिसेवनयोः। 'क्विप् च' इत्यनेन क्विए। मत्वर्थीयः। यथा-'तस्य त्रिकोणषि कष्टतमे तदानीम्' इति प्रश्नमागें। पाली (इन्) (त्रि०), स्वामी। 'पाल' रक्षणे। अत इनिठनावित्यनेन मत्वर्थीय इनिः। यथा-'सुतस्थानपाली रिपुस्थानशाली' इति। 'निधनभवनपाली सहोत्थाधिशली इति च ग्रं०अं०। भाक् (ज्) (त्रि०), पृथक्करणम्। 'भाज्' पृथक्करणे। 'मत्वर्थीय: क्विप्, पदान्ते युक्तवाचकोऽयम्। यथा-'शीर्षोदयभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इति। 'विदि विशोदयभाजि' इति। 'मकरमङ्गलं रविजभाजम्' इति च ज्यो०भ०। अथवा—'तुयेतिग्मरश्मिसुतभाजि' इति। 'तुयें चान्द्रिभाजि, इति जै० पा०। For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० ज्योतिर्विज्ञानशब्दकोषः अथवा-'भानुजन्मनि मृगोदयभाजि इ० ग्रं०का०। यायी (इन्) (त्रि०), १ यात:, २ संग्रामे अग्रगामी आक्रमणकारी। यथा-काव्यः पातालयायी' इ० जा०लं०। अथवा--'मदनपति नयायी' इ० जै०प०। 'राहुवक्त्रे स्थिते सूर्ये चन्द्रे हृदयसंस्थिते। यायिनो विजयस्तत्र' इ० न० ज०। युक् (ज्) (त्रि०), योग:। 'युजिर्' योगे। 'ऋत्विग्दधृक्स्रगित्यादिना क्विन्' 'मत्वर्थीयः।' यथा-'आरयुजि व्यये इति। 'वागधीशयुजिव्यये इ० जै०प०। अथवा—'अन्त्ये गिरीशयुजि विद्युजिभाग्ये' इ०० का०। योगी (इन्) (त्रि०), योगयुक्तः। योगोऽस्यास्ति। अत इनठनावितीनिः। यथा-'तुय्ये रुधिरयोगिनि' इ००प०। अथवा—'मेदिनीतनययोगिनि युग्मे' इ० ग्रं०का०। विहारी (इन्) (त्रि०), विहारकर्ता। मत्त्वर्थीय इनिः। यथा-स्वांशकात्सलिलभे गुरुभृग्वोदृष्टियोगयुजि सौधविहारी। इ०जै०प०। संयोगी (इन्) (त्रि०), संयोगविशिष्टः। यथा- 'संयोगिनीहास्तगृहे भृगोर्जनेः' इ० अं०। संसर्गी (इन्) (त्रि०), संसर्गविशिष्टः, २ सङ्गी ‘मत्वर्थीय इनिः। यथा-'खलसंसर्गिणि भावे' इ० जै०प०। सङ्गी (इन्) (त्रि०), सक्तः, सङ्गविशिष्टः। यथा-'पद्मिनीरमणसङ्गिनि तुर्ये' इति। 'द्वादशेऽर्कशिखिसङ्गिनि। अथवा—'तुयें केतुसङ्गिनि' इति च जै०प०। अथवा-'रोहिणीरमणसङ्गिनि शौर्ये' इति ग्रं०। सम्पर्की (इन्) (त्रि०), सम्पर्कविशिष्टः।। यथा-'सम्पर्किणि नगृहे दिवाविभोः' इ००। सम्बन्धी (इन्) (त्रि०), सम्बन्धविशिष्टः, गुणवान, संयुक्। यथा-‘चन्द्रोविलग्नसम्बन्धी वाहनेशसमन्वितः।' इ०जा०पा०। स्थायी (इन्) (त्रि०), पश्चात्क्षेत्रगामी, पश्चाद्वादकारी, स्थायी पौरसंज्ञो वा राजा। यथा-'राहुवक्त्रे स्थितेसूर्ये चन्द्रे हृदयसंस्थिते। यायिनो विजयस्तत्र स्थायिनो भङ्ग आहवे।' इ०न० ज०। स्पृक् (श्) (त्रि०), संस्पर्शनम्। 'स्पृश' संस्पर्शने। 'स्पर्शोऽनुदके क्विन्' 'मत्वर्थीयः। यथा-'मदनस्पृशि चावनेये' इ०ज्यो०भ०। अथवा–यदा द्वितीयस्पृशि भूकुमारे' इ००का०। अथ सम्प्रति 'णिनि' प्रत्ययान्तशब्दोदाहरणानि For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १६१ आलम्बी (इन्) (त्रि०), आश्रयी। आलम्बितुं शीलमस्यास्ति इति णिनिः। यथा- 'धनधाम्नि निजोच्चराशिगद्युचरालम्बिनि' इ००प०। गामी (इन्) (त्रि०), गमनशीलः। 'गम्ल' गतौ। 'सुप्यजातौ णिनिस्ताच्छील्ये' इत्यनेन णिनिः। यथा-'कलशगामिनि पङ्कजिनीपितौ' इ०जा०भ०। अथवा- 'युवतिगामिनि शीतलरोचिषि' इ० न०का०। चारी (इन्) (त्रि०), चरणशीलः। 'चर' गतिभक्षणयोः 'सुप्पजातौणिनिस्ताच्छील्ये' इत्यनेन णिनिः। यथा-'प्रथमभवनचारी मृत्युभावाधिकारी' इ०ग्रं० अं०। अथवा-‘चण्डांशुमाली मृतिभावचारी' इ० ग्रं०का०। निवासी (इन्) (त्रि०), निवसनशील:। निवसति तच्छील:। वस०णिनिः। यथा-'मेदिनीतनयभागनिवासी' इ००अं०। अथवा-'अथ निवासिनि सोमगृहांशके' इ० ग्रं०का०। वर्ती (इन्) (त्रि०), वर्तिष्णुः। वर्तनशीलः। 'अलङ्कत्रिति 'इष्णुच्'। यथा-'सराजमंत्री कुलमानवर्ती सहसभूमङ्गललाभभावः।' इति। अथवा-'कलशवर्तिनि योऽशुभुवि व्रजेत्। इति च ज्यो०भ०। अथवा-'काये सकाव्ये वृषवर्तिनीन्दौ' इ० ग्र०का०। वासी (इन्) (त्रि०), वसनशीलः। ‘क्स' निवासे। 'सुप्यजातौ णिनिस्ताज्छील्ये' इत्यनेन णिनिः। यथा-'वधूभवासिनि क्षपाधिनायके' इ० ग्रं०का०।। शाली (इन्) (त्रि०), शोभायमानः शालते। 'शाल' कत्थने। ताच्छील्ये णिनिः पदान्ते युक्तवाचकोऽयम्। यथा-'सूतस्थानपाली रिपुस्थानशाली' इ० ग्रं० अं०। अथवा---'कलत्रशाली सकुजः कलाप:' इ०ग्रं०का०। अथेदानीं सहसमासशब्दोदाहरणानिसाधिकार: (त्रि०), अधिकारसहित:। 'अधिकारेण स्वोच्चादिस्वामित्वेन सहितः। 'सहस्य स: संज्ञायाम्' इत्यनेन 'स' इत्यस्य पूर्वनिपातः। यथा-सहोदरे भास्वति साधिकारे इति। 'तुङ्गादिवर्ग किमु साधिकारे वित्तेऽर्चिते' इति च ग्रं०का०। सघन: (पुं०), घनेन लग्नेन सहितः। समदः (पुं०), मदेन सप्तमेन सहितः। ससुख: (पुं०) सुखेन चतुर्थेन सहितः। यथा-'सघन: कविसूनुरुद्गमे समदो राजसुतो यदातदा। ससुखो गुरुरालयाश्रयात्' इति ज्यो० भ०। For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ ज्योतिर्विज्ञानशब्दकोषः तत्रैव-ससौम्यराज्यश्च सभास्वदाय: सपूज्यकेन्द्र: ससितोदयश्चेत्' इति ज्यो०भ०। ‘सराजमंत्री कुलमानवर्ती सहसभूमङ्गललाभभाव:' इति. ज्यो०भ:०। 'झषविशेषभुजा सयमासृजा' इति. ज्यो. भ०। 'करिकरेऽसृजि पूष्णि सलेयभे' इति०ज्यो०भ०। 'सवित्कविरिहाहवयानकाले इति ज्यो० भ०। 'सविदि भीरुघने कविमानगे' इति च ज्यो०भ०। अथवा-'सरस्वतीशे ससरस्वतीशे' इ० ग्रं०का। अथाधुना दृष्टिपर्यायोदाहरणानिआलोकः (पुं०) दर्शनम्। यथा-'निशाकरालोकगतेऽस्तगे रवौ' इति। आलोकनम् (नं०) ईक्षणम्। यथा-'ज्ञालोकनाप्ते विधिगे क्षपाकरे' इति। आलोचनम् (न०) दर्शनम्। यथा-'भालोचनेतेऽस्तगते महीसुते।' इति। ईक्षणम् (न०) दृष्टिः। यथा-'मन्देक्षणेन सहिते मदनमन्दिरे नुः' इति। ईक्षा (स्त्री०) दृक्। यथा-'ईक्षागुरोर्बलवती कथिताऽतिशस्ता नो सा शुभा भवति भास्करनन्दनस्य।' इ०ग्र०। दर्शनम् (न०) दृष्टिः। यथा-'सहोदरे भास्करिदर्शनान्विते' इति। दृक् (श्) (स्त्री०) ईक्षा। यथा-‘पञ्चत्वगेहे पविपाणिपूज्ये दृशासमेते बलिवन्दितस्य।' इति। दृशिः (स्त्री)) दृष्टिः। यथा-'शशाङ्कदृश्या सहिते स्वगे शनौ' इति। दृष्टिः (स्त्री०) दर्शनम्। यथा-'भार्यानिकेतं भृगुदृष्टियुक्तं नरस्य पाणिग्रहणंत्ववश्यम् इति। द्योतनम् (न०) वीक्षणम्।। यथा-दिवाकरद्योतनगेऽर्थभेगरौ' इति। निध्यानम् (न०) दर्शनम्। यथा-महीजनिध्यानमितेऽस्तभावे' इति। निभालनम् (न०) वीक्षणम्। यथा-स्मरे कुजे काव्यनिभालनंगते' इति। निवर्णनम् (न०) दृष्टिः। यथा-'निर्वर्णनेते धिषणस्य भार्गवे' इति। निशमनम् (न०) दृक्। यथा-'कल्याणे सकवौ गुरोर्निशमनं याते महीनन्दने' इति। निशामनम् (न०) दृष्टिः। यथा-'सूरेर्निशामनमिते तनये तमीशे' इति च ग्रं०का०। अथेदानीं दृष्टपर्यायोदाहरणनिअवलोकित: (त्रि०) ईक्षितः। यथा-'खस्थे हिमांशाववलोकितेऽहिना' इं ग्रं०। आलोकित: (त्रि०) दृष्टः।। यथा-'आलोकितेऽखिलखमैर्जननोदये नुः' इ००। ईक्षित: (त्रि०) विलोकितः। यथा-'यदि हरी हरिगौ शुभदेक्षितौ' इ००का०। निरीक्षित: (त्रि०) दृष्टः। यथा-'षष्ठीशने निरीक्षिते सुतवती जारेण संजायते' इ०जा०पा०। For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दृष्ट्यादिसर्गः परिलोकित: (त्रि०) दृष्टः । यथा - 'विधौ विधिस्थे परिलोकिते विदा' इ०ग्र० । परीक्षितः (त्रि०) दृष्टः। यथा - ' कलेवरेशे कलुषैः परीक्षिते' इ०ग्रं० का ० । प्रदृष्टः (त्रि०) प्रेक्षितः । यथा - 'खलैः प्रदृष्टे खलराशियाते' इ० ग्रं० का ० । प्रेक्षित: (त्रि०) दृष्ट: । यथा - 'विवस्वता प्रेक्षित ऋक्षनाथे' इ० ग्रं० का ० । प्रोद्वीक्षित: (त्रि०) दृष्ट: । यथा - 'प्रोद्वीक्षिते पङ्कजिनीप्रियेण' इ०ग्र० का ० । लोकित: (त्रि०) ईक्षितः। यथा- 'चित्तोत्थस्थे बुधगुरुविधुभिलोकिते लोकबन्धौ' इ० ग्रं० का ० । विलोकित: (त्रि०) अवलोकितः । यथा- 'कल्याणकायभवनेशविलोकितौ वा' इ०ग्रं० | संवीक्षितः (त्रि०) समीक्षितः । अथ साम्प्रतं यतीक्षणवाचकशब्दोदाहरणनि ईक्षान्वयवान् (मतुबन्तः) (त्रि०) दृग्योगवान् । यथा- 'मान्दौ वेश्मस्थे तत्पतीक्षान्वयवति' इ० प्र० । दर्शनयोग: (पुं०) दृष्टियोगः । यथा - 'मन्दराहुकृतदर्शनयोगे' इति । यथा- 'संवीक्षितेऽखिलदृशा यदि लोकबन्धौ लोकम्पृणेन वृषगेण सभार्गवेण । इ०ग्र० । सन्दृष्टः (त्रि०) अवलोकितः । यथा- 'सन्दृष्टौ हरपतिना हरी हरिस्थौ' इ०ग्रं० । समालोकित: (त्रि०) दृष्टः । यथा - 'समालोकिते सौरिणा सौख्यभावे' इ० ग्रं० । समीक्षितः (त्रि०) समालोकितः । यथा - 'सतां गृहे शुभग्रहैः समन्विते समीक्षिते' इति । अथाधुना दृष्टिदृष्टवाचकप्रकीर्णशब्दोदाहरणानि - प. । दत्तनेत्र: (त्रि०) दत्तदृष्टिः । यथा - 'सुतालयदत्तनेत्र: ' इ. जै. दृष्टदेह: ( त्रि०) दृष्टमूर्ति: । यथा - 'रविदृष्टदेह:' इ० जै०प०। दृष्टमूर्ति: ( त्रि०) दृष्टशरीरः । यथा-' - 'बृहस्पतिर्भीमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः । इ०स०चिं० । दृष्टशरीर : (त्रि०) दृष्टदेहः । यथा - 'प्रश्नतनोर्यदि पापनभोगः पञ्चमगो रिपुदृष्टशरीरः । इ०मु०चिं० । दृष्टिघटित : (त्रि०) ईक्षणघटितः । यथा-': - 'शुक्रदृष्टिघटिते रसवादी' इ०जै०प० । दृष्टिशुद्ध: (त्रि०) दृक्शुद्धः । यथा - 'हृतदृष्टिशुद्धः । ' पापदृष्टिरहित इत्यर्थः । इ०जै०प० । प्रेक्षणता (स्त्री०) वीक्षणता । यथा - 'कलानिधिप्रेक्षणतां प्रयाते' इ० जै०प० । प्रेक्षणत्वम् (न०) वीक्षणत्वम् । यथा - ' छायापुत्रप्रेक्षणत्वं प्रयात:' इ०जै०प० । युतिदृक (श्) (स्त्री०) योगदर्शनम् । यथा - 'विमलयुतिदृशा' सद्योगदृष्ट्या इत्यर्थः । इति । युतिवीक्षणम् (न०) योगदृक । यथा-'अर्कजीवयुतिवीक्षणसत्त्वे' इति च जै०प० । युतीक्षणम् (न०) योगवीक्षणम् । यथा-'सौख्यालये सौम्ययुतीक्षणे यदि इ० ग्रं० । - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १६३ Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ ज्योतिर्विज्ञानशब्दकोषः वीक्षणसमागमः (पुं०) ईक्षान्वयः। यथा-'सौम्यवीक्षणसमागमसत्वे' इ० जे०प०। अथ सम्प्रति दृष्ट्वा वाचकाव्ययशब्दोदाहरणानिअवेक्ष्य (अ०) आलोक्य। यथा-'विधोर्बलमवेक्ष्य वा दलनकण्डकं गृहाङ्गणम्' इ०म०चिं०। आलोक्य (अ०) दृष्ट्वा। यथा-'आलोक्य वक्रो नृविलग्नगं शनि शिशोः श्मशाने जननं करोति हि।' इ००का। दृष्ट्वा (अ०) विलोक्य। यथा-'दृष्ट्वोदयस्थं दनुजार्चितं मरुन्मंत्री विधत्ते विगदं विशं यदि।' इ००का०। प्रेक्ष्य (अ०) दृष्ट्वा। यथा-'नृलग्नगं प्रेक्ष्य कुज: श्मशाने' मन्दमित्यनुवर्तते। इ००जा। विलोक्य (अ०) आलोक्य। यथा-'तत्रारिष्टं तथा चेष्टं विलोक्य प्रबलं वदेत्' इ० श्लो०श०। सन्दृश्य (अ०) दृष्ट्वा। यथा-'सन्दृश्य काव्यं स्मरगं सुरेज्य: करोति लब्धिं द्रुतमङ्गनायाः।' इ०ग्रं०का०। समीक्ष्य (अ०) आलोक्य। यथा-'निधानगो विधीश्वरः स्वकीयमन्दिरं यदा। समीक्ष्य मानवेश्वरं करोति' इ०ग्र०का ०। अथाधुना मध्यपर्यायोदाहरणानिअन्त: (र) (अ०) मध्यः। यथा-अन्तः शशिन्यशुभयोगगे पतङ्गे' इति बृ०जा०। अन्तरम् (न०) मध्यः। यथा-'सदन्तरे व्योम्नि सुधाकरान्विते' इ०ग्रं०। अन्तरा (अ०) मध्यः। यथा-'अन्तराऽसृजि सौम्यखेटयोः' इ०० का०॥ अन्तरालम् (न०) अभ्यन्तरम्। यथा-'किंवार्कचन्द्रावसदन्तराले' इ००का०। अन्तरालकम् (न०) अभ्यन्तरम्। यथा-'सदन्तरालके तुषाररोचिषि' इ००का०। अभ्यन्तरम् (न०) अन्तरालम्। यथा-अभ्यन्तरे कल्मषखेटयोः कलेट् इति ग्रं. का। मध्यः (पुं० न०) अन्तरम्। यथा-'मध्येऽसतां पुष्करवासिनां शशी' इ० ग्रं०का। अथाधुना मध्यगतपर्यायोदाहरणानिअन्तरगत: (त्रि०) मध्यगत:। यथा-'शुक्रः खलान्तरगत: सखल: सिताद्वा' इति। अथवा-'अंशे शुभान्तरगते भवपे' इ००का०। अन्तर्गत: (त्रि०) मध्यगतः। यथा-'अन्तर्गते शोभनयो शशांके' इ. ग्रं. का.। मध्यग: (त्रि०) अन्तर्गतः। यथा-'चतुष्टयेऽथो शुभमध्यगेऽब्जे' इ० ०का०। मध्यगत: (त्रि०) गध्ययातः। यथा-'सौम्यमध्यगतेऽथवा' 'शुभयोरन्तर्गत' इत्यर्थ: जा०पा०। मध्ययातः (वि०) मध्यगतः। यथा-'लाभालये तदधिपेऽमलमध्ययाते' इ० ग्रं०। अथेदानीं विनार्थवाचकाव्ययशब्दोदाहरणानिअन्तरेण (अ०) विना। यथा-'शुभदृष्टिमन्तरेण' 'शुभदृष्टिं विनेत्यर्थः। जै०प०। ऋते (अ०) विना। यथा-'पापाभ्रसद्योगमृतेऽमृताशौ' इ. ग्र०का०। For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १६५ विना (अ०) हिरुक्। यथा-व्याप्ता अस्तमिते विना शनिसितौ' इ०जा०पा०। हिरुक् (अ०) विना। यथा-'हेलिं हिरुग् हिमकराद् द्रविणे व्यये च'। अथ साम्प्रतं वर्जितवाचकशब्दोदाहरणानिउज्झित: (त्रि०) वर्जितः। यथा-'अथो, बलोज्झिते लोचनपे त्रिके वा'। ऊन: (त्रि०) हीनः। यथा- कोलेक्षिते तद्गृहहेतुनाऽथोंनो दुःख तप्तः'। ऊनित (त्रि०) वर्जितः। यथा-'वीयोनिते भवधवे' इ० ग्र०कां। च्युत: (त्रि०) रहितः। यथा-नीचोनो भगणच्चयुत: षडधिकश्चेत्षहृदौच्चं बलम्' इ०जा०प०। अथवा-'स्वोच्चोनितो दिविचरो रसभात्प्रपुष्टश्चक्राच्च्युतः कृतलव: खपुराणभक्तः।' इति मुकुन्दपद्धतौ। मुक्तम् (त्रि०) रहितम्। यथा-'नीचारिपापगगनटनदृष्टिमुक्ते' इ०जा०पा०। वर्जित: (त्रि०) रहित:, परित्यक्तः। यथा-दष्ट्रा वर्जितदृश्यकस्य गुरुणा' इ०जा०प०। वर्य: (त्रि०) वर्जनीयः। यथा-'योधाप्तिवय॑मितरान् क्षपयन्ति भावान् पापा:' इ०वि०मा०। वि (अ०) विगतः। यथा--'सहजपापनिरीक्षितचन्द्रमा विशुभदृग् जननी-मरणप्रदः।' इत्यु०भा०। विमुक्तः (त्रि०) रहितः। यथा-'दक्षाक्षिकाणोऽमलदृग्विमुक्ते' इ००का०। वियुक्त: (त्रि०) वियुतः। यथा-'भज्ञेन्दुवागीशदृशा वियुक्ते' इ००का०। वियुत: (त्रि०) वियुक्तः। यथा-'अथो सोग्रे सोमे व्यय उदयपे वीर्यवियुते'। विवर्जित: (त्रि०) विरहितः। यथा-'सद्धीनमभ्रस्थलं माहेयेन विवर्जितं यदि तदा' इ. ग्रं०का। विशेष्यम् (त्रि०) विश्लेष्यम्। यथा-'दोस्त्रिभोनं, त्रिभो विशेष्यं रसैः' इ०ग्र०ला०२/१ विश्लेष्यम् (त्रि०) विशेष्यम्। यथा-'रात्रेः शेषमितं युतं दिनदलेनाऽहोगतं शेषकं। विश्लेष्यं खलु पूर्वपश्चिमनतम्' इति जा०प०१/२ वीत: (त्रि०) विरहितः। यथा-'खाङ्गार्थहितपाः। त्रिकेऽस्ते वीतोर्जा:' 'वीतोर्जा बलविरहिता इत्यर्थः। इ००। अथेदानीमन्तरवाचकशब्दोदाहरणानिअन्तरम् (न०) शोध्यशोधकयोरवशिष्टम्, वैशेष्यम्। यथा-'वृत्तस्य मध्यं किल केन्द्रमुक्तं केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्।।' इ०सि०शि०। विवरम् (न०) अन्तरम्। यथा-'ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्' इ०सू०सि०। For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ ज्योतिर्विज्ञानशब्दकोषः अथवा---'दिग्घ्नोद्विधा दिनगणोऽङ्ककुभिस्त्रिशैलैभक्तः फलांशककलाविवरं कुज: स्यात्।' इ० ग्र०ला०।१ अथाधुना त्यक्त्वावययवाचकशब्दोदाहरणानिअप (अ०) वर्जनम्, विना। यथा-'अपजूकचरोदये' इति। तुलारहिते चरलग्न इत्यर्थः इति ज्यो०भ०। अथवा-अपमनोभवकण्टकचित्तपः पतय एकगृह इति। अपकुसुमशरकेन्द्रे कोणभे केशितद्वत्।' इति च ग्रं०का०। अपहाय (अ०) विहाय। यथा-'अपहाय तनुं विषमर्क्षगतो रविजोऽपि नृजन्मकर: कथितः।' इ००का०। अपास्य (अ०) वर्जयित्वा। यथा-अपास्य पश्यन्निजदृश्यखेटात्' इति नीलकण्ठ्याम्। त्यक्त्वा (अ०), अपास्या त्यक्त्वाऽन्त्याद्विषमात्कृति द्विगुणयेन्मूलम्' इति ली०व०। प्रोज्झ्य, वर्जयित्वा। यथा--ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतम्' इ०सू०सि०। अथवा--'सूर्योच्छिन्नधुतिषु च दलं प्रोजझ्य शुक्रार्कपुत्रौः' इ०बृ०जा०। वर्जयित्वा (अ०) हित्वा। यथा-'अङ्गारकं वर्जयित्वा शत्रुक्षेत्रगतेग्रहे।' इति बृहत्पाराशर्यांम्। अथवा— क्षोणीपुत्रं वर्जयित्वा रिपुस्था' इ० जा०पा०। विना (अ०) हित्वा। यथा-'विना सितार्की यदि हानियुग्मे' इति पद्धतिकल्पवल्यमा। अथवा-विना वक्रगम्' इ०जा०प०। विहाय (अ०) अपहाय। यथा-विहाय लग्नं विषमर्भसंस्थ: सौरोऽपि, इ०बृ०जा०। सन्त्यज्य (अ०) परित्यज्य। यथा-'संत्यज्य मैत्रं रविवासरे विधौ' इ००का०। हित्वा (अ०) विहाय। यथा-'हित्वाऽर्क सुनफाऽनफादुरुधरा' इ०बृ०जा०। अथवा–हित्वा मृगेन्द्रं नरराशिवश्या' इ०म०चिं०। 'अथ साम्प्रतं 'क्तवतु' प्रत्यायान्तशब्दोदाहरणानि आश्रितवान् (त्रि०) स्थितवान्। यथा-'मृदुमङ्गलशीतगुवित्सु चाश्रितवत्सु तनूजनिकेते' इ००का०। इतवान् (त्रि०) प्राप्तवान्। यथा-'इतवति क्रियभे कलशाधिपे' इ० ग्र०का०। गतवान् (त्रि०) यातवान्। यथा-गतवत्सु निकेतने क्वचित्क्षितिभूदानवपूज्यकेतुषु। मिथ ईक्षणकर्तृषु क्षमापतिलक्ष्मा' इ०ज्यो०भ०। For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ दृष्ट्यादिसर्गः अथवा- 'सोजें भौमे गतवति निजं तुङ्गमर्केन्दुगौरैः'। प्राप्तवान् (त्रि०) इतवान्। यथा ‘प्राप्त्यालयं प्राप्तवति प्रभाकरे' इ० च० ग्रं०। यातवान् (त्रि०) गतवान्। यथा- 'यमानुजे यातवति क्षयालयम्' इ० ग्र०का०। स्थितवान् (त्रि०) गतवान्। यथा-'स्थितवति द्रविणे दनुजार्चिते' इ०ग्रं० का। अथ सम्प्रति शानचकानचप्रत्ययान्तशब्दोदाहरणानि-- ईक्ष्यमाण: (त्रि०) वीक्ष्यमाण:।। यथा-'बली य एषांतनमीक्ष्यमाणः' इ० नी०कं०। अथवा---'भव्यान्विते वाऽङ्गिर ईक्ष्यमाणे' इ० ग्रं०। वर्तमानः (त्रि०) विद्यमानः, स्थित:, उपस्थितः, तत्कालवृत्तम्। वर्तते। यथा-'गीर्वाणेश्वरवन्दिते कलिरभेऽङ्गे वर्तमाने समे' समे सचन्द्रे इत्यर्थः। इ० ग्र०का०। विद्यमानः (त्रि०) वर्तमान:, विद्यते। यथा-'विद्यमान उदये विदि सेन्दौ' इ०ग्र०का०। विराजमानः (त्रि०) शोभमान: विराजते। यथा-'विराजमाने गवि राजनन्दने सराज्यनाथे यदि राजलोकिते।' इ०० का०। विलोक्यमानः (त्रि०) आलोक्यमानः। यथा-'विलोक्यमानेऽसृजि विग्रहे विदा'। वीक्ष्यमाण: (त्रि०) ईक्ष्यमाण: ईक्षते। यथा-'अर्काराभ्यां वीक्ष्यमाणेऽनुजेज्ञे'। शोभमान: (त्रि०) विराजमान:, शोभते। यथा-'स्वे सामरेज्ये विदि शोभमाने' इ०० का०। समीक्ष्यमाणः (त्रि०) वीक्ष्यमाण: समीक्षते। यथा-'समीक्ष्यमाणे विधिपे विवस्वता'। अथेदानीं शत्प्रत्ययान्तशब्दोदाहरणानिअधितिष्ठन् (त्रि०) अधितिष्ठतिस्म। यथा-'शीतगावधितिष्ठति तीर्थगृहे' इ००का०। गच्छन् (त्रि०) गच्छतिस्म। यथा-'कण्ठीरवे गच्छति कर्मसाक्षिणि'। चरन् (त्रि०) चरतिस्म। यथा-'हस्तादीनि चरन् षडक्षाणि' बुध इति शेषः' इति बृहत्संहितायाम्। चलन् (त्रि०) चलतिस्म। यथा-'चलन् बुधो हस्तहयेन्दुभानि' इ०ग्रं०का०। पश्चन् (त्रि०) पश्यतिस्म। यथा-'पश्यन्तौ जनननीगृहं जनकगौ कल्याणमित्राधिपौ' इ००का०। प्रवसन् (त्रि०) प्रवसतिस्म। यथा-'छिद्रे सौम्ये प्रवसति यदा त्वष्टमे ग्लौर्यदि स्यात्।' इ०बृ० जा०। अथवा-'पाताले पुत्रभे वा प्रवसति तपने सोडुपे सौरिदृष्टे' इ००का०। भवन् (त्रि०) भवतिस्मा यथा-'राज्यागारे भवति भवपे भानवेन प्रदृष्टे' इति। विलोकयन् (त्रि०) विलोकयतिस्म। यथा-'विलोकयन् वाक्पतिमङ्गगेहगं गौरांशुना कं कुरुतेऽङ्गिनां तदा।' इ०प्र०का०। १२ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ ज्योतिर्विज्ञानशब्दकोषः व्रजन् (त्रि०) व्रजतिस्म। यथा-'मिहिरजन्मनि ना मकरोदये व्रजति राजगुरुज्ञरसाभवैः।' इ०ज्यो०भ०। सन् (त्रि०) अस्ति स्म। यथा-'मनसिजे सति सौम्ययुते कुजे' इ० ग्रं० का। अथेदानीं प्रकीर्णशब्दोदाहरणानिअनुरुगः (त्रि०) निम्नादिभादिगतः। अनुरुगो: गुरुरङ्गजसौख्यहा' इ० ग्र० का० । गुरुगः (त्रि०) उच्चादिभादिगत:। यथा-'सुखं जनन्यागुरुग: कलापो युक्तेक्षित: सत्खचरैः करोति। इ० ग्रं०का०। समभगः (त्रि०) समराशिगतः। यथा-'समभगौ सबुधौ गुरुभास्करौ' इ०प्र०का०। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दृष्ट्यादिवर्ग: द्वादशोः ॥१२॥ *अथ धातुवर्गः-१३ 'सम् + ख्या' -गणने (गिनना)। (चुरादौ) आत्मनेपदे- (स०)। लटि-संख्यायते, संख्यायेते, संख्यायन्ते। विधिलिङि-संख्यायेत, संख्यायेयाताम्, संख्यायेरन्। यथा-भास्वच्छुक्रज्ञेन्दुसौय्यौर्यभौमाः संख्यायेरन् वारतस्ते तदंशाः।' इति विवाहवृन्दावने। (अदादौ) परस्मैपदे-(स०) लोटि-(प्र०) संख्यातु, संख्यातात्, संख्याताम्, संख्यान्तु। (प) संख्याहि संख्यातात्। संख्यातम्। संख्यात। (उ०) संख्यानि, संख्याव, संख्यामा यथा-'क्रमोत्क्रमादुत्क्रमत: शराङ्कान् संख्याहि' इति ग्रं० ला०। 'गण' संख्याने (गिनना)। (चुरादौ) आत्मनेपदे-(स०)। * इह धातुवर्ग प्राक चिन्तनीयविषया:-तत्रादौ दश लकाराः प्रदर्श्यन्ते-(१) लट्, (२) लिट्, (३) लुट्, (४) लट्, (५) लेट, (६) लोट्, (७) लङ्, (८) लिङ् (९) लुङ्, (१०) लङ् इति एषु पञ्चमो लकारः (लेट) छन्दोमात्रगोचरः। लिङो द्वौ भेदौ स्तः। (१) विधिलिङ् (२) आशीर्लिङ्, इति। अथ तिबादि प्रत्ययाः-(१) तिप्, (२) तस्, (३) झि, (४) सिप, (५) थस्, (६) थ, (७) मिप्, (८) वस्, (९) मस्, (१०) त, (११) आताम्, (१२) झ, (१३) थास्, (१४) आथाम्, (१५) ध्वम्, (१६) इड्, (१७) वहि, (१८) महिङ्। एतेऽष्टादश लादेशा: प्रत्ययाः स्युः। तेषु तिबादयो नवप्रत्ययाः परस्मैपदे, एवं तादयो नवप्रत्यया आत्मनेपदे स्युः। अत्र पदभेदा:-(१) परस्मैपदम्, (२) आत्मनेपदम्, (३) उभयपदं, चेति त्रीणिपदानि स्युः। तिङां त्रयाणामेकपुरुषः। एवं एकपुरुषस्य त्रीणि वचनानि। पुरुषभेदा:-(१) प्रथमपुरुष:, (२) मध्यमपुरुषः, (३) उत्तमपुरुष श्चेति त्रय:पुरुषाः। वचनभेदा: (शेष पृष्ठ १६९ पर) For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६९ धातुसर्गः लटि-गणयते, गणयेते, गणयन्ते। वि०लि०-गणयेत, गणयेयाताम्, गणयेरन्। परस्मैपदेलटि-गणयति, गणयतः, गणयन्ति। वि०लि०-गणयेत्, गणयेताम्, गणयेयुः। यथा-खेटं दृगौच्च्यं गणयेच्च लम्बम्। इति ग्रहलाघवे। 'युजिर्' योगे (योग करना, मिलाना)। (रुधादौ) आत्मनेपदे-(स० )। लटि-युङ्क्ते, युञ्जाते, युञ्जते। वि०लि०-युञ्जीत, युञ्जीयाताम्, युञ्जीरन्। परस्मैपदेलटि-युनक्ति, युङ्क्तः, युञ्जन्ति। वि०लि०-युद्ध्यात्, युद्ध्याताम्, युज्युः। यथा-ऐश्र्यरेखा शिखरेण मूलाधुनक्ति याऽसौ पितृवंशरेखा। इ०वि०वृ०। 'युजिर्' 'णिजि' परस्मैपदेलटि-योजयति, योजयतः, योजयन्ति। वि०लि०-योजयेत्, योजयेताम्, योजयेयुः। आत्मनेपदेलटि-योजयते, योजयेते, योजयन्ते। वि०लि०-योजयेत, योजयेयाताम्, योजयेरन्। 'कल' गतिसंख्यानयोः (गति, गिनना)। (चुरादौ) परस्मैपदे (स०)। लटि-कलयति, कलयत:, कलयन्ति। वि०लि०-कलयेत्, कलयेताम्, कलयेयुः। (१६८ पृष्ठ का शेष) (१) एकवचनम्, (२) द्विवचनम्, (३) बहुवचनं, चेति त्रीणि वचनानि स्युः। 'भूवादयो धातवः'। क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः। ते दशगणेषु विभाजिताः। ते च यथा--(१) भ्वादिगणः, (२) अदादिगणः, (३) जुहोत्यादिगणः, (४) दिवादिगणः, (५) स्वादिगणः, (६) तुदादिगणः, (७) रुधादिगणः, (८) तनादिगणः, (६) क्रयादिगणः, (१०) चुरादिगणश्चेति गणानां दश भेदाः स्युः। कर्मवशतो धातूनां योभेदाः। ते यथा-(१) सकर्मक:, (२) अकर्मकः, (३) द्विकर्मकश्चेति कर्मणस्त्रयो भेदाः। एवमिड्वशतोऽपि धातूनां त्रयोभेदाः, ते तु यथा-सेड्धातुः, (२) अनिड्धातुः (३) वेड्धातुश्चेति धातूनां त्रयो भेदा: स्युः। सकर्माकर्मकज्ञानं यथा-'फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम्। फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्। द्विकर्मकधातवो यथा- 'दुह, याच्, पच्, दण्ड, रुधि, प्रच्छि, चि, ज, जि, मन्थ, मुष्, चेति द्वादश धातवो द्विकर्मकाः। तथा नी, ह, कृष्, वह चेति चत्वारोऽपि द्विकर्मकाः। दुहादीनां द्वादशानां, तथा नीप्रभृतीनां चतुर्णां कर्मणा याज्यंते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः। 'गां दोग्धि पयः'। 'वलिं याचते वसुधाम्। ग्राममजां-नयति, हरति, कर्षति, वहित वा। 'अर्थनिबन्धनेयं संज्ञा'। वलिं भिक्षते वसुधाम्। माणवकं धर्म-भाषते, अभिधत्ते, वक्तीत्यादि। For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७० www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः 'सम + कल' योगे (जोड़ना)। (चुरादौ) परस्मैपदे- (स० ) लटि — सङ्कलयति, सङ्कलयतः, सङ्कलयन्ति। वि०लि० – सङ्कलयेत्, सङ्कलयेताम्, सङ्कलयेयुः। = Acharya Shri Kailassagarsuri Gyanmandir 'पिडि' सङ्घाते। संघात: ऐक्यम्, संयोग: । ( जोड़ना)। (भ्वादौ) आत्मनेपदे (स० )। लटि - पिण्डते, पिण्डेते, पिण्डन्ते । वि०लि० – पिण्डेत, पिण्डेयाताम्, पिण्डेरन् । परस्मैपदे लटि — पिण्डात्, पिण्डतः, पिडन्ति वि०लि० पिण्डेत्, पिण्डेताम्, पिण्डेयुः । चुरादौ तु'मिल' सङ्गमे, संश्लेषणे, श्लेषणे वा (मिलाना) परस्मैपदे – (तुदादौ) (अ० )। परस्मैपदे — लटि — मिलति मिलतः, मिलन्ति। वि०लि० - मिलेत्, मिलेताम्, मिलेयुः । आत्मनेपदे मिलते मिलेते, मिलन्ते । वि०लि० - मिलेत, मिलेयाताम्, मिलेरन् । ‘सम् + डुधाञ् ́ मेलने (सङ्ग, सङ्गम, साथ) (जुहोत्यादौ ) परस्मैपदे - (स० ) लटि - सन्दधाति, सन्धत्तः, सन्दधति । वि०लि० – सन्दध्यात्, सन्दध्याताम्, सन्दध्युः । यथा- 'सन्धत्त आये मिलनं रवीन्दू' इ० ग्रं० का ० । आत्मनेपदे लटि — सन्धत्ते, सन्दधाते, सन्दधते । वि०लि० – सन्दधीत, सन्दधीयाताम्, सन्दधीरन् । 'वि + अव + कल' वियोगे, हीने, अङ्कान्तरकरणे (घटाना)। परस्मैपदेलटि - व्यवकलयति, व्यवकलयतः, व्यवकलयन्ति । वि०लि० - व्यवकलयेत्, व्यवकलयेताम्, व्यवकलयेयुः । 'वि + युजिर्' वियोगे (घटाना) आत्मनेपदे लटि – वियुते, वियुञ्जाते, वियुञ्जते । वि०लि० - वियुञ्जीत, वियुञ्जीयाताम्, वियुञ्जीरन । परस्मैपदे लटि - वियुनक्ति, वियुतेः, वियुञ्जन्ति । वि०लि० वियुज्यात्, वियुज्याताम्, वियुञ्ज्युः। णिजि परस्मैपदे लटि—वियोजयति, वियोजयतः, वियोजयन्ति । वि०लि० - वियोजयेत्, वियोजयेताम्, वियोजयेयुः । आत्मनेपदे लटि - वियोजयते, वियोजयेते, वियोजयन्ते । वि०लि० - वियोजयेत, वियोजयेयाताम्, वियोजयेरन् । 'शुध' अङ्कहरणे शौचे च (घटाना अङ्कशोधना, मलापनयन, शुद्ध होना, पवित्र होना ) | जि परस्मैपदे लटि - शोधयति, शोधयतः, शोधयन्ति । वि. लि. शोधयेत्, शोधयेताम् शोधयेयुः । - ' ततो दलानि शोधयेत्' इति ग्रहलाघवे ४ । यथा दिवादौ तु - (अ०)। । लटि — शुद्ध्यति, शुद्ध्यतः, शुद्धयन्ति । वि०लि० - शुद्धयेत्, शुद्धयेताम् शुद्धयेयुः । For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः यथा - 'भक्तो गुणः शुद्धयति येन तेन' इति ली०व० | 'ओहाक्' त्यागे ( छोड़ देना, त्याग देना ) । 'जुहोत्यादौ) (स० ) - लटि – जहाति, जहित: जहीतः । जहति । वि०लि० - जह्यात्, जह्याताम्, जह्यु: । लोटि - ( प्र०पु० ) जहातु जहितात् जहीतात् । जहिताम् जहीताम् । जहतु । ( म०पु० ) जहाहि जहिहि जहीहि जहितात् जहीतात्। जहितम् जहीतम्। जहित जहीत। (उ०पु० ) जहानि, जहाव, जहाम । यथा-' - ' तदनु जहीहि गृहोयांश्च शेषम्' इति ग्रह०४। भावकर्मणोः आत्मनेपदे Acharya Shri Kailassagarsuri Gyanmandir लटि - हीयते, हीयेते, हीयन्ते । वि०लि० - हीयेत, हीयेयाताम्, हीयेरन् । रिपुगृहगतैर्हियते स्वत्रिभागः इति बृहज्जातके । यथा 'ऊन' परिहाणे (घटाना), लीन होना, नष्ट करना) । (चुरादौ ) परस्मैपदे – (स०अ० ) । लटि - ऊनयति, ऊनयतः, ऊनयन्ति । वि०लि० – ऊनयेत्, ऊनयेताम्, ऊनयेयुः । १७१ आत्मनेपदेलटि - ऊनयते, ऊनयेते, ऊनयन्ते । वि०लि० – ऊनयेत, ऊनयेयाताम्, ऊनयेरन् । 'हस' ह्रस्वत्वे, शब्दे च (छोटा हो जाना, शब्द करना)। (भ्वादौ) परस्मैपदे – (अ० ) । लटि - ह्रसति, हसत:, हसन्ति । वि०लि० - हसेत्, हसेताम्, हसेयुः । यथा - 'नीचेऽतोऽर्द्धं ह्रसति हि ततश्चान्तरस्थेऽनुपात:' इति । 'सत्स्वर्द्ध हसति तथैकराशिकानाम्' इति च बृहज्जातके। 'हिसि' हिंसायाम् (मारना, नष्ट करना) । परस्मैपदे – (रुधादौ), (स० ) । लटि - हिनस्ति, हिंस्तः, हिंसति । वि०लि० - हिंस्यात्, हिंस्याताम्, हिंस्युः । - 'वामं हिनस्त्य' परं रविः' इति । यथा अथवा - 'नान्यो ग्रहः सदृशमन्यफलं हिनस्ति' इति च बृ०जा० । 'त्यज' हानौ ( छोड़ना)। (भ्वादौ) परस्मैपदे – (स० ) । लटि - त्यजति त्यजतः त्यजन्ति । वि०लि० – त्ययेत्, त्यजेताम् त्यजेयुः । यथा—वेदाङ्गाष्टन वार्केन्द्रपक्षरन्ध्रतिथौ त्यजेत् । ' इति मुहूर्तचिन्तामणौ । अथवा—‘त्यजेत्तिथीन्द्वङ्कवसुक्षमातिथीरसौम्यवारान्' इति विद्यामाधवीये । लोटि - ( प्र०पु० ) त्यजतु त्यजतात् । त्यजताम् । त्यजन्तु । ( म०पु० ) त्यज त्यजतात् । त्यजतम्। त्यजत। (उ. पु.) त्यजानि, त्यजाव, त्यजाम । यथा - ' षण्मासं ग्रहभिन्नभं 'त्यज' शुभे इति मु० । कर्मकर्तके - त्यजते त्यजेते, त्यजन्ते । णिजित्याजयति-ते । " 'सृज् ' विसर्गे ( छोड़ना, खुलना, बनना) । ( विवादौ ) – आत्मनेपदे - ( अ० ) । लटि -- सृज्यते, सुज्येते, सुज्यन्ते । वि. लि. - सृज्येत, सृजेयाताम्, सृजेरन् । 'उद् + सृज' = विसर्गे ( छोड़ना)। अथवा वि + सज् For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ ज्योतिर्विज्ञानशब्दकोषः लटि-उत्सृजति, उत्सृजतः, उत्सृजन्ति। वि०लि०-उत्सृजेत्, उत्सृजेताम्, उत्सृजेयुः। यथा-'आगताद् द्विगुणमुत्सृजेत्सुधी' इ०वि०वृ०। लटि-विसृजति, विसृजतः, विसृजन्ति। वि०लि०-विसृजेताम्, विसृजेयुः। यथा-सायकं तोयं वाऽग्रिभयं विचिन्त्य विसृजेत्' इति वि०मा०। ' 'वृजी' वर्जने (वर्जन करना, मना करना, रोकना)। (भ्वादौ) परस्मैपदे-(स०)। लटि-वर्जति, वर्जतः, वर्जन्ति। वि०लि०-वजेत्, वर्जेताम्, वर्जेयुः। (चुरादौ) परसमैपदे-(स०)। लटि-वर्जयति, वर्जयत:, वर्जयन्ति। वि०लि०-वर्जयेत्, वर्जयेताम्, वर्जयेयुः। यथा-'वर्जयेत्सर्वकार्येषु हस्तार्कम्' इति मु०चिं०। परि + वृजी अथवा-वि + वृजी अर्थात् (वर्जन करना) चुरादौ-परस्मैपदे लटि-परिवर्जयति, परिवर्जयतः, परिवर्जयन्ति। वि०लि०-परिवर्जयेत्, परिवर्जयेताम, परिवर्जयेयुः। लटि-विवर्जयति, विवर्जयत:, विवर्जयन्ति। वि०लि० विवर्जयेत्, विवर्जयेताम्, विवर्जयेयुः। यथा-'गुरौ पुष्यं विवर्जयेत्' इति मु०चि०। 'गुण' आमंत्रणे केतने च (आमंत्रण करना, बुलाना, गणित में गुणन करना)। (चुरादौ) परस्मैपदे-(स०) लटि-गुणयति, गुणयत:, गुण्यन्ति। वि०लि०-गुणयेत्, गुणयेताम्, गुणयेयुः। भावे ‘गुण्यते।' 'सम + गुण' अङ्कपूरणे (गुणना) परस्मैपदे लटि-संगुणयति, संगुणयत: संगुणयन्ति। वि०लि०-संगुणयेत्, संगुणयेताम्, संगुणयेयुः। 'तड' आघाते = हनने (अङ्क गुणना)। चुरादौ-'णिजि' परस्मैपदे-(स०)। लटि-ताडयति, ताडयतः, ताडयन्ति। वि०लि०-ताडयेत्, ताडयेताम्, ताडयेयुः। परि + तड अथवा-सम + तड अर्थात् हनने, अङ्कपूरणे (गुणना)। परस्मैपदे लटि-परिताडयति; परिताडयतः, परिताडयन्ति। वि०लि०-परिताडयेत् परिताडयेताम्, परिताडयेयुः। परस्मैपदेलटि-सन्ताडयति, सन्ताडयतः, सन्ताडयन्ति। वि०लि०-सन्ताडयेत्, सन्ताडयेताम्, सन्ताडयेयुः। 'वर्ध' छेदनपूरणयोः। छेदनं, पूरणं = अङ्कगुणनम् (गुणना)। (चुरादौ) परस्मैपदे(स०अ०) लटि-वर्धयति, वर्धयत:, वर्धयन्ति। वि०लि०-वर्धयेत्, वर्धयेताम्, वर्धयेयुः। आत्मनेपदे-(स०अ०)। लटि-वर्धयते, वर्धयेते, वर्धयन्ते। वि०लि०-वर्धयेत, वर्धयेयाताम्, वर्धयेरन्। For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः परि + वर्ध अर्थात् सम् + यथा अर्थात् गुणना। परस्मैपदे लटि-परिवर्धयति, परिवर्धयतः, परिवर्धयन्ति । वि०लि० - परिवर्धयेत्, परिवर्धयेताम् परिवर्धयेयुः । लटि-संवर्धयति, संवर्धयतः, संवर्धयन्ति । वि०लि० - संवर्धयेत्, संवर्धयेताम्, संवर्धयेयुः । 'हन्' हिंसागत्योः। हिंसा, हननं, पूरणं, अङ्कगुणनम्। (गुणना, जाना)। ( अदादौ ) – परस्मैपदे - (स० ) । Acharya Shri Kailassagarsuri Gyanmandir लटि - हन्ति, हतः, घ्नन्ति, यथा- 'सौम्यव्यधो 'हन्ति' सुखानि शश्वत्' इति वि०वृ०। वा - 'दशदिनकृतपापं 'हन्ति' सिद्धान्तवेत्ता' । इ०मु०पी०धा०विवृतौ । यथा-' -'घ्नन्ति' शुभमविघ्नमातरः इ०वि०वृ० । वि०लि० - हन्यात्, हन्याताम् हन्युः । यथा— 'गुण्यान्त्यमङ्कं गुणकेन हन्यात्' इति लीलावत्याम्। भावे 'हन्यते'। 'भज' सेवायां भागे च (भक्ति, भाग देना)। (भ्वादौ) परस्मैपदे - (स० )। लटि - भजति, भजत:, भजन्ति । वि०लि० भजेत्, भजेताम् भजेयुः । यथा - 'भजति' युवतिरेभिर्भूपसीमन्तिनीत्वम्' इ०वि०वृ० । आत्मनेपदे लटि - भजते, भजेते, भजन्ते । वि०लि०-भजेत, भजेयाताम् भजेरन् । यथा— 'भजेत भुक्त्यन्तरभुक्तियोगे:' इ०वि०वृ० । परि + भज अथवा वि + भज अर्थात् भागे ( भाग देना) । " १७३ लटि - परिभजति, परिभजतः परिभजन्ति । वि०लि० - परिभजेत्, परिभजेताम्, परिभजेयुः । लटि-विभजति, विभजतः, विभजन्ति । वि०लि०- विभजेत्, विभजेताम्, विभजेयुः । 'भाज' पृथक्कर्मणि (अलग करना, पृथक् करना, भाग देना )। (चुरादौ ) परस्मैपदे (स० ) । लटि - भाजयति, भाजयतः, भाजयन्ति । वि०लि०- भाजयेत्, भाजयेताम् भाजयेयुः । आत्मनेपदे लटि — भाजयते, भाजयेते, भाजयन्ते । वि०लि० - भाजयेत, भाजयेयाताम्, भाजयेरन्। - परि + भाज अथवा वि + भाज अर्थात् भागे, भजने ( भाग देना) परस्मैपदे लटि - परिभाजयति, परिभाजयतः, परिभाजयन्ति । वि०लि०- परिभाजयेत्, परिभाजयेताम्, परिभाजयेयुः । लटि - विभाजयति, विभाजयतः, विभाजयन्ति । वि०लि० - विभाजयेत्, विभाजयेताम्, विभाजयेयुः । , 'हृञ् हरणे । हरणं = विभाजनं (बांटना, भाग देना ) प्रापणं स्वीकार:, स्तेयं, नाशनं च । (हरण करना, चुराना)। (भ्वादौ) परस्मैपदे (स० ) । For Private and Personal Use Only लटि - हरति, हरत:, हरन्ति । यथा - एकोंऽशं 'हरति' बली तथाऽऽहसत्य:' इ०बृ०जा० । वि०लि० - हरेत्, हरेताम्, हरेयुः । यथा - ' भागं हरेदवर्गान्नित्यं द्विगुणेन वर्गमूलेन ।' इत्यार्यभट्टीये । Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ ज्योतिर्विज्ञानशब्दकोषः प्राणान् प्रयाणे 'हरेत्'। इति विद्यामाधवीये। लोटि-हरतु, हरतात्, हरताम्, हरन्तु। यथा-विघ्नं मुहर्ताकलितद्वितीयदन्तप्ररोहो ‘हरतु' द्विपास्य:।' इति मु०चिं०। __ आत्मनेपदेलटि–हरते, हरेते, हरन्ते। वि०लि०-हरेत, हरेयाताम्, हरेरन्। 'अप + ह्रज्' अपहरणे (नाश करना) लटि–अपहरति, अपहरत:, अपहरन्ति। वि०लि०अपहरेत्, अपहरेताम्। अपहरेयुः। यथा-'भानुस्ताम्बूलदानादपहरति नृणां वैकृतं वासरोत्यम् इति गन्थान्तरे। लटि–परिहरति, परिहरतः, परिहरन्ति। (परिहरणे) (त्याग)। यथा— 'परिहरन्त्यु' परागपरागतम्' इति वि०१०। लटि-व्यवहरति, व्यवहरत: व्यवहरन्ति, (आचरण), तथा— तदपि चारु न चारुषितैर्मुखै र्व्यवहरन्ति' तथा वितथाशयाः। इति वि०१०। 'ग्रसु' अदने (खाना) भ्वादौ आत्मनेपदे। (स०)। लटि-ग्रसते, असेते, असन्ते। वि०लि०-ग्रसेत, असेयाताम्, ग्रसेरन्। ल्युटि-ग्रसनम्। ‘ग्रस' ग्रहणे (ग्रहण करना, पकड़ना, ग्रसना) (चुरादौ–'णिजि'। (स०)। लटि-ग्रासयति, ग्रासयतः, ग्रासयन्ति। वि०लि०-ग्रासयेत्, ग्रासयेताम्, ग्रासयेयुः। 'छद' अपवारणे (ढकना)। (चुरादौ) 'णिजि'। (स०)। लटि-छादयति, छादयत:, छादयन्ति। वि०लि०-छादयेत्, छादयेताम्, छादयेयुः। यथा-'छादयत्य' कमिन्दुविंधुं भूभा' इति ग्र०ला ५/३। अथवा—'राहुः कुभामण्डलग: शशाङ्क शशाङ्कगश्छादयतीनबिम्बम्। इति सिद्धान्तशिरोमणौ। 'भू' सत्तायाम् (होना)। भ्वादौ-परस्मैपदे-(अ०)। लटि-भवति, भवतः, भवन्ति। यथा-'भवति' विलग्नमदोऽयनांशहीनम् इति ग्रहलाघवे ४/३। 'चतुर्थे भवने सूर्याज्ज्ञसितौ ‘भवत:' कथम्।' इति बृ०जा०। धनान्त्यलग्नेषु ‘भवन्ति' खेटाः, इति ग्रं०का०। वि०लि०-भवेत्, भवेताम्, भवेयुः। यथा-'समेन केनाप्यपवर्त्य हारभाज्यौ ‘भवे' द्वा सति सम्भवे तु।' इति ली०व०। 'तयोः सम्बन्धमात्रेण ‘भवेता' योगकारको इत्युडुदायप्रदीपे। केनापि ते स्पष्टतरा ‘भवेयुः' इति ग्रन्थान्तरे। 'णिजि'-लटि-भावयति, भावयतः, भावयन्ति। वि०लि०-भावयेत्, भावयेताम्, भावयेयुः। भावे- 'भूयते'। 'विद्' सत्तायाम् (होना, है)। (दिवादौ) आत्मनेपदे-(अ०)। लटि-विद्यते, विद्येते, विद्यन्ते। यथा-पञ्चमे विद्यते भौमः' इति विद्यतेऽर्थे शशाङ्कारौ' इति। 'विद्यन्तेऽस्ते शुभा: खेटा: इति च ग्रं०का० वि०लि०-विद्येत, विद्येयाताम्, विद्येरन्। यथा-'विद्येत' बन्धौ वनभावनाथः' इति। 'विद्येयातां 'व्योम्नि सौम्यौ नभोगौ।' इति। 'विद्येरन्' स्वे वक्रवैरोचनीनाः।' इति च ग्रं०का०। 'अस्' भुवि (सत्ता, होना, है)। अदादौ परस्मैपदे-(अ०)। For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धातुसर्गः १७५ लटि-(प्र० पु०) अस्ति, स्त:, सन्ति। (म०पु०) असि, स्थः, स्थ। (उ०पु०) अस्मि, स्वः, स्मः। यथा-'अस्ति चेदद्यपराङ्मुखा मतिः' इति वि०१०। व्यस्तैदलैर्व्यस्तधय॑के 'स्त: । इति करणकुतूहले २। सन्ति स्त्रियो भवनवर्गखगस्वभावाः इति ग्रन्थान्तरे। 'दक्षोऽसि भिन्ने गुणनाविधौ चेत् इति ली०व०। 'कर्तुं ग्रहप्रकरणं स्फुटमुद्यतोऽस्मि' इ० ग्र०ला०१/३। वि०लि०-स्यात्, स्याताम्, स्युः। यथा--'स्यात्सायनोष्णांशुभुजङ्क्षसंख्यै' ति ग्र०ला०२। 'ताराग्रहाणामन्योन्यं ‘स्यातां युद्धसमागमौ'। इति सूर्यसिद्धान्ते। स्यु: खण्डानि खवार्द्धयोऽम्बरकृता:' इति ग्रं० ला०। वृतु वर्तने (वर्तना, वर्तमान, उपस्थित)। भ्वादौ-आत्मनेपदे-(अ०)। लटि-वर्तते, वर्तेते, वर्तन्ते। यथा-पञ्चमे ज्ञो रविः षष्ठे 'वर्तते, नवमे गुरुः। 'भाग्ययोगाभिधेयोगे निहन्ता वैरिणां सदा।' इति कश्यपः। वा-'तस्य नृपतिः शश्वाशे वर्तते।' इति वि०वृ०। 'उच्चमूलत्रिकोणेषु वर्तेते गुरुभार्गवौ। अभयाभिधयोगोऽयं भङ्करविनाशनः। इत्यत्रिः। यथा-वर्तन्ते खे चारुचण्डांशचन्द्राः कुर्युर्मर्त्य भूपमान्यं सदैव। इति ग्रं० का०। वि०लि०-वर्तेत, वर्तेयाताम्, वर्तेरन्। यथा-स्वे वर्तेरन् वीर्यभाज: शुभाश्चेत् इति ग्रं०का०। ‘अप + वृतु' अपवर्तने (पलटाव, उलटफेर) लटि-अपवर्तते, अपवतेंते, अपवर्तन्ते। वि०लि०-अपवर्तेत, अपवर्तेयाताम्, अपवर्तेरन्। नि + डुधाञ्-स्थापने (रखना)। जुहोत्यादौ। परस्मैपदे। (स० )। लटि-निदधाति, निधत्तः, निदधति। यथा-हदि निदधति कृष्णांघ्रिद्वयं पुण्यभाजः, इ००वि०लि०-निदध्यात्, निदध्याताम्, निदध्युः। आत्मनेपदे लटि-निधत्ते, निदधाते, निदधते। वि०लि०-निदधीत, निदधीयाताम्, निदधीरन्। 'ष्ठा' गतिनिवृत्तौ (बैठना)। (भ्वादौ) परस्मैपदे-(अ०) लटि-तिष्ठति, तिष्ठतः, तिष्ठन्ति। यथा-'तिष्ठति व्योम्नि तिग्मगे:।' इति। 'तिष्ठतोऽङ्गे सुधाङ्गेज्यौं' इति च ग्रं०का०। दशमैकादशे रि:फलग्नवित्तसोत्थभे। ग्रहास्तिष्ठन्ति चेत्सौम्या नपतृल्यो भवेन्नरः। इति सर्वार्थचिन्तामणौ। वि०लि-तिष्ठेत, तिष्ठेताम्, तिष्ठेयुः। यथातिष्ठेत्तपोभावपतिस्तनौ चेत् इति। तिष्ठेतां भविधू भाग्ये' इति। तिष्ठेयु: पामरा: षष्ठे' इति च ग्रं० का। सम् + ष्ठा (बैठना) आत्मनेपदे लटि-संतिष्ठते, संतिष्ठेते, संतिष्ठन्ते। वि०लि०-संतिष्ठेत, संतिष्ठेयाताम्, संतिष्ठेरन्। यथा-य: पश्येदुपगम्य च वशे 'सन्तिष्ठते' दासवत्' इति विद्यामाधवीये। 'आस' उपवेशने—(बैठना)। (अदादौ) आत्मनेपदे-(अ०)। लटि-आस्ते, आसाते, आसते। वि०लि०-आसीत, आसीयाताम्, आसीरन्। यथाआसते शशिजजीवभाः स्मरे' इति। For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ ज्योतिर्विज्ञानशब्दकोषः 'आसीत कामभवने धनभावनाथः' इति च ग्रं०का०। 'उप + विश' उपवेशने (बैठना)। (तुदादौ) परस्मैपदे-(स०)। लटि-उपविशति, उपविशत: उपविशन्ति। वि०लि०-उपविशेत्, उपविशेताम्, उपविशेयुः। 'विश' प्रवेशने (घुसना, प्रवेश करना, बैठना)। (तुदादौ) परस्मैपदे—(स०)। लटि-विशति, विशत:, विशन्ति। वि०लि०-विशेत्, विशेताम, विशेयुः, यथासोऽन्धकारचरतां वहन्महीच्छायया विशति सोममण्डलम्। इ०वि०बृ०। भावे-विश्यते। णिजिवेशयति-ते। 'प्र+विश' प्रवेशते (प्रवेश करना)। (तुदादौ) (स०)। लटि-प्रविशति, प्रविशतः, प्रविशन्ति। वि०लि०-प्रविशेत्, प्रतिशेताम्, प्रविशेयुः। 'वस' निवासे (रहना, निवास करना)। (भ्वादौ) परस्मैपदे-(अ०)। लटि-वसति, वसतः, वसन्ति। यथा- 'वसति विबुधबन्धो वित्तभावेऽर्थदाता' इति। वसतो वनभे विरोचनेन्दू इति। यथा-वने वसन्तीनकुजार्कनन्दनाः' इति च ग्रं०का०। लोटिवसतु, वसतात्, वसताम्, वसन्तु। यथा-'नैकत्र वसतु दिवसान् इति वि०मा०। वि०लि०वसेत्, वसेताम्, वसेयुः। यथा-'वसेद्वधूभावपतिर्वपुर्णहे' इति। 'वधूगृहे बौधनभौ वसेताम् इति। 'वसेयुरर्थे विधुबोधनेनाः' इति च ग्रं०का०। भावे-उष्यते। ‘णिजि' वासयति-ते। 'नि + वस' निवासे (रहना)। (भ्वादौ) परस्मैपदे- (अ०) लटि-निवसति. निवसत:. निवसन्ति। वि०लि०-निवसेत् निवसेताम, निवसेयः। यथा-निवसेद्धरिजे हरभावपे' इ००का०। निवसेतां व्यत्ययेत तावुभौ धर्मकर्मणोः' इत्युडुप्र०। अप + इण नि:सरणे (निकलना) (अदादौ) परस्मैपदे-(अ०स०) लटि-अपैति, अपेत:, अपयन्ति। बि०लि०-अपेयात्, अपेयाताम्, अपेयुः। यथावृत्ते समभूगते तु केन्द्रस्थितशङ्कोः क्रमशो विशत्यपैति। छायाग्रमिहापरा च पूर्वा' इ०ग्रं०ला०४। जद् + इण् दर्शने (उदय होना)। (अदादौ) परस्मैपदे (अ०स०) लटि-उदेति, उदितः, उद्यन्ति। वि०लि०-उदेयात्, उदेयाताम्, उदेयुः। यथा'उदेति चायं प्रतिपत्समाप्तौ, कृशोऽपि वर्द्धिष्णुतया प्रशस्त:।' इ०वि०१०। 'उद्यन्ति पृष्ठत इनारयमोरगा श्लोकाव्यैन्दवाः' इति ज्योतिस्तत्त्वे ५/३७। धृञ् धारणे (धारण करना)। (भ्वादौ) परस्मैपदे-(स०) लटि-धरति, धरतः, धरन्ति। वि०लि०-धरेत्, धरेताम्, धरेयुः। आत्मनेपदे-- लटि-धरते, धरेते, धरन्ते। वि ०लि०-धरेत, धरेयाताम, धरेरन्। भावे-धार्यते। क. धार्यते। णिजि-धारयति-ते। डुभृञ् धारणपोषणयोः (धारण करना, पोषण करना)। (जुहोत्यादौ) परस्मैपदे-(स०) For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः १७७ लटि - बिभर्ति, बिभृतः, बिभ्रति। वि०लि० - बिभृयात्, बिभृयाताम्, बिभृयुः । यथा-' - 'स्वस्वभङ्गिभृतवोऽपि बिभ्रति' इ०वि०वृ० | (स० ) । Acharya Shri Kailassagarsuri Gyanmandir आत्मनेपदे लटि - बिभृते, बिभ्राते, बिभ्रते। वि०लि० - बिभ्रीत बिभीयाताम्, बिभ्रीरन् । 'डु धाञ्' धारणपोषणयो: ( धारण करना, पालन करना | ) ( जुहोत्यादौ ) – परस्मैपदे लटि - दधाति, धत्तः, दधति । वि०लि० - दध्यात्, दध्याताम्, दध्युः । यथा— 'नरा नार्य्योराज्यंदधतिपदपाणिप्रणयिभिः इति वि०वृ० । 'वस्त्राणिदध्युर्मृगदात्रपुष्ये' इति ग्रं०का० । आत्मनेपदे लटि - धत्ते, दधाते, दधते। वि०लि०-दधीत, दधीयाताम्, दधीरन् । अत्र विशेष: - * विपूर्वो धा' करोत्यर्थे ह्यभिपूर्वस्तु भाषणे । मेलने चापि सम्पूर्वो निपूर्वः स्थापने मतः ॥ इति । तेन - 'वि धाञ्' (करना)। (जुहोत्यादौ) परस्मैपदे + (स० ) । लटि - विदधाति, विधत्तः, विदधति । वि०लि० - विदध्यात्, विदध्याताम्, विदध्युः । यथा - 'स नियतं विदधाति वधूवरम्' इति वि०वृ० । 'विधत्तोऽर्थगौ वित्तहानिं महीजपतङ्गौ यदा' इति। 'काव्येन्द्विज्या विदधति वित्तं वित्तस्था:' इति च ग्रं० का ० । 'प्राङ्मध्यमे चलफलस्य दलं विदध्यात्' इति ग्रहलाघवे ३ | 'विदध्यातां खस्थौ सुरगुरुकवी स्वं नृपतितः' इति । 'विदध्यु: र्भविच्चन्द्रजीवा नृपालं ख्याताः इति च ग्रं० का० । लुटिविधास्यति, विधास्यतः, विधास्यन्ति । लोटि - विदधातु, विधत्तात् विधत्ताम्, विदधतु । * उपसर्ग: (पुं०) क्रियायोगे प्र-परादयः । ते यथा - प्र, परा, अप, सम्, अनु, अव, निर, निस्, दुर, दुस्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप। एते द्वाविंशतिः प्रादयः । अत्र विशेष उक्तः शब्दार्थचिन्तामणौ - १-३९४७ यथा - निपाताश्चादयो ज्ञेया उपसर्गास्तु प्रादयः। द्योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ ते त्रिधा - धात्वर्थं वाधते कश्चित् यथा— आदत्ते । 'कश्चित्तमनुवर्त्तते' - यथा - - प्रसूते। तमेव विशिनष्ट्यन्यः' यथा— प्रणमति । 'उपसर्गगतिस्त्रिधा ।। अपि च--' -'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत्॥ इति । अन्यत्रापि — 'एकः क्वचिद्भजेद् धातुरुपसर्गवशात्तथा । यथा कुम्भात्क्षरत्यम्भो, मदं क्षरति कुञ्जरः । जयतीश्वर उत्कर्षे' जयत्यभिभवे रिपुम्। 'निखिलं वेत्ति गोविन्दः' संवित्ते माधवो यथा ।। 'वृन्दावने वसत्यस्मिन् हरिरावसति व्रजम् । धात्वर्थं धावते कश्चित्कश्चित्तमनुवर्तते। तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते । इत्याख्यातचन्द्रिका। कां० ३ श्लो०७७/७८/ ७९/८० । ' धातूपसर्गयाः कार्यमन्तरङ्गम्' अन्यदवहिरङ्गम्। For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७८ ज्योतिर्विज्ञानशब्दकोषः यथा - हस्ते प्रयाय पवने विदधातु यात्राम्' इति वि०मा० । आत्मनेपदे यथा लटि - विधत्ते, विदधाते, विदधते । वि०लि० – विदधीत, विदधीयाताम्, विदधीरन् । -'दृष्ट्वा विधत्ते वशवर्तिनं तम्' इति । 'विदधीत गुरौ लग्ने स्वांशस्थे' इति च वि०मा० । कर्मकर्तृके लटि - विधीयते, विधीयेते, विधीयन्ते । यथा - 'विधीयतेऽन्यैर्नियमात्तदन्वयम्' इति वि०मा० । Acharya Shri Kailassagarsuri Gyanmandir 'सम् + पद्' सम्पादने (करना) । (दिवादौ ) – 'णिजि' (स०अ० ) । परस्मैपदेलटि - सम्पादयति, सम्पादयतः, सम्पादयन्ति । वि०लि०-सम्पादयेत्, सम्पादयेताम्, सम्पादयेयुः। 'आत्मनेपदे - लटि–सम्पादयते, सम्पादयेते, सम्पादयन्ते । वि०लि० – सम्पादयेत, सम्पादयेयाताम्, सम्पादयेरन्। 'डुकृञ्' करणे (करना) । (तनादौ ) – परस्मैपदे – (स० ) । लटि - (प्र०पु०) करोति, कुरुत:, कुर्वन्ति । ( म०पु० ) करोषि कुरुथ:, कुरुथ । (उ०पु० ) करोमि, कुर्वः, कुर्मः । यथा - वक्रां करोत्यनिमिषः पदवीं यियासोः' इति वि०मा० । 'खगौ सितेज्यौ कुरुतो नृपालम् । इति ग्रं० का० । 'लग्ने दिवाकरविधुन्तुदमन्दभौमाः कुर्वन्ति राज्ययजमानविनाशनं च।' इति वि०मा० । लोटि - ( प्र०पु० ) करोतु कुरुतात्। कुरुताम् । कुर्वन्तु । ( म०पु० ) कुरु कुरुतात् । कुरुतम् । कुरुत । ( उ०पु० ) करवाणि, करवाव करवाम । वि०लि० - कुर्यात् कुर्याताम् कुर्युः । यथा - अत्याज्यनामनि सशूर्पघटे विचापे 'कुर्यात् ' इति वि०मा० । 'कुर्यातां' गुरुशशिनौ स्वगौ ससौम्यौ' इति ग्रं० का० । 'कुर्युः स ते मिथुनं गृहोदयगतान्' इति बृ०जा० । आत्मनेपदे लटि – कुरुते, कुर्वाते, कुर्वते । वि०लि० – कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। यथा- - ' शुभेक्षिते चेत्कुरुते गिरं चिरात्' इ० बृ०जा० । 'दुरधारा विधुरां कुरुते वधूम् इ०वि०वृ० | 'प्र + डुकृञ्' करणे (करना)। परस्मैपदे - लटि —-प्रकरोति, प्रकुरुत:, प्रकुर्वन्ति । वि०लि० - प्रकुर्यात्, प्रकुर्याताम् प्रकुर्युः । यथा - 'सिद्धं च सिद्धा प्रकरोति पुंसाम् । इजि ज्यो० सा० । आत्मनेपदे लटि – प्रकुरुते, प्रकुर्वाते, प्रकुर्वते । वि०लि० – प्रकुर्वीत, प्रकुर्वीताम् प्रकुर्वीरन् । यथा— - पित्तं प्रकुर्वीत रविर्विलग्नग' इ० ग्रं० का ० । कर्मर्त्तृके-लटि - क्रियते, क्रियेते, क्रियन्ते । यथाक्रियते काशिनाथेन शीघ्रबोधाय संग्रहः । इति शीघ्रबोधे १|१| 'णिजि' – परस्मैपदे लटि - कारयति, कारयतः, कारयन्ति । वि०लि० - कारयेत्, कारयेताम् कारयेयुः । आत्मनेपदे लटि—कारयते, कारयेते, कारयन्ते । वि०लि० - कारयेत, कारयेयाताम्, कारयेरन्। For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७९ धातुसर्गः 'रच्' प्रतियत्ने (रचना करना, बनाना करना)। (चुरादौ) परस्मैपदे-(स०) लटि-रचयति, रचयत:, रचयन्ति। यथा-रचयति रविरुग्रां कोविदः कार्मज्ञताम् इ०वि०वृ० 'विषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यत: रचयतो वरलाभमिमौ' इ०म०चि०६। वि०लि०-रचयेत्, रचयेताम्, रचयेयुः। यथा-पञ्च, द्वे द्वे च रेखे रचयेद्विदिक्षु' इ०वि०वृ०। “वि + रच्' प्रतियत्ने (बनाना, करना, रचना करना)। (चुरादौ) परस्मैपदे-(स०) लटि-(प्र०पु०) विरचयति, विरचयतः, विरचयन्ति। (म० पु०) विरचयसि, विरचयथः, विरचयथा (उ०पु०) विचचयामि, विरचयावः, विरचयामः। यथा-वृन्दावनं विरचयामि विचाररम्यम्' इ०वि०वृ०। वि०लि०-विरचयेत्, विरचयेताम्, विरचयेयुः। यथा-वेदिकां विरचयेद्यथातथा' इ०वि०वृ०। “कृपि' चिन्तने (रचना करना)। (चुरादौ) परस्मैपदे (स०) लटि-कल्पयति, कल्पयतः, कल्पयन्ति। वि०लि०-कल्पयेत्, कल्पयेताम्, कल्पयेयुः। यथा--'तानधिसुहन्मित्रादिभि: कल्पयेत्' इ०६० जा०। ___ आ + चर' अथवा सम् + आ + चर अर्थात् व्यवहरणे (व्यवहार करना) (भ्वादौ) परस्मैपदे-(अ०स०) __ लटि-आचरति, आचरतः, आचरिन्त। यथा-'यद्यदाचरति श्रेष्ठ' इ० भ० गी०। वि०लि०-आचरेत् आचरेताम्, आचरेयुः। यथा-'यदाऽऽचरेयु: स्वकुलोक्तभार्याः' इ०वि०१०। लटि–समाचरति, समाचरत: समाचरन्ति। वि०लि०-समाचरेत्, समाचरेताम्, समाचरेयुः। यथा- 'पुलोमजापूजनं सयुवति: समाचरेत् इ०वि०वृ०। ___ 'सृज्' विसर्गे (उत्पादन करना, करना, रचना करना, छोड़ना)। (तुदादौ) परस्मैपदे (स०) ___ लटि-सृजति, सृजतः, सृजन्ति। वि०लि०-सृजेत्, सृजेताम्, सृजेयुः। यथा-'गोधूलिकं सृजति (उत्पादयति) गोपपृथग्जनानाम्' इति। अथवा-'गुरुरनन्त्यमदेषु मुदं श्रियं सृजति' इति च वि०७०।। 'उद् + पद्' उत्पादने (उत्पन्न करना, करना)। (चुरादौ) 'णिजि' परस्मैपदे (अ०स०) लटि-उत्पादयति, उत्पादयत:, उत्पादयन्ति। वि०लि०-उत्पादयेत्, उत्पादयेताम्, उत्पादयेयुः। ‘जनी' प्रादुर्भावे (उत्पन्न होना, पैदा होना)। (दिवादी) आत्मनेपदे (अ०) लटि-जायते, जायेते, जायन्ते। वि०लि०-जायेत, जायेतायाम्, जायेरन्। यथा'जायते नालवेष्टितः।' इ०बृ०जा०। 'जायेयातामस्तमध्याह्नलग्ने' इ०वि०वृ०। 'प्र+जनी' प्रादुर्भावे (उत्पन्न होना)। (दिवादौ) आत्मनेपदे (अ०) लटि-प्रजायते, प्रजायेते, प्रजायन्ते। वि०लि०-प्रजायत, प्रजायेयाताम्, प्रजायेरन्। जनी 'णिजि'– परस्मैपदे-- लटि-जनयति, जनयत:, जनयन्ति। वि०लि०-जनयेत्, जनयेताम्, जनयेयुः। For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० ज्योतिर्विज्ञानशब्दकोषः यथा-बलवद्ग्रहदोषकारणैर्मनुजानां जनयत्यनेत्रताम्।। इ०बृ०जा०। षूङ् प्राणिप्रसदे (प्रसव करना, जन्म देना)। (दिवादौ) आत्मनेपदे (अ०)। लटि-सूयते, सूयेते, सूयन्ते। वि०लि०-सूयेत, सूयेयाताम्, सूयेरन्। 'प्र+घूङ्' प्राणिप्रसवे (प्रसव करना, जन्म देना)। (दिवादौ) आत्मनेपदे (अ०) लटि-प्रसूयते, प्रसूयेते, प्रसूयन्ते। वि०लि०-प्रसूयेत, प्रसूयेयाताम्, प्रसूयेरन्। यथा-सोषरभूमिषु च प्रसूयते' इति बृ०जा०। 'अय्' गतौ (गमनं, ज्ञानं, प्राप्तिः) (जाना, जानना, लाभ)। (भ्वादौ) आत्मनेपदे (अ०स०) लटि-अयते, अयेते, अयन्ते। वि०लि०-अयेत, अयेयाताम्, अयेरन्। 'पद्' गतौ (चलना)। दिवादौ-आत्मनेपदे-(अ०)। लटि-पद्यते, पद्येते, पद्यन्ते। वि०लि०-पद्येत, पद्येयाताम्, पोरन्। 'व्रज' गतौ (जाना)। (भ्वादौ-परस्पैपदे-(स०)। लटि-व्रजति, व्रजत:, व्रजन्ति। वि०लि०-व्रजेत्, व्रजेताम्, व्रजेयुः। यथा-'निर्विशङ्कमरिणा जयं व्रजेत् इति वि०मा०। 'इण्' गतौ (जाना)। (अदादौ-परस्मैपदे-(स०अ०)। लटि-एति, इत:, यन्ति। वि०लि०-इयात्, इयाताम्, इयुः। यथा-'नो पूर्वराशिं गुरुरेति वक्रितः' इति मु०चिं०१। अथवा---'मित्रत्वमेति रिपुरस्य तथैकराशौ' इति वि०मा०। उप + इण् अथवा सम + इण् अथवा सम् + उप + इण् प्राप्तौ (प्राप्त करना)। (अदादौ) परस्मैपदे (स०अ०)। लटि-उपेति, उपेतः, उपयन्ति। वि०लि०-उपेयात्, उपेयाताम्, उपेयुः। यथा-'नरेण संयोगमुपैति कामिनी'। इति बृ०जा०। लटि–समेति, समितः, संयन्ति। वि०लि०-समियात्, समियाताम्, समियुः। यथा--'लग्नं समेत्यु' भयतः पृथुरोमयुग्मम्' इति बृ०जा०। लटि-समुपैति, समुपेत:, समुपयन्ति। वि०लि०-समुपेयात्, समुपेयाताम्, समुपेयुः। यथा-'क्षिप्रं विनाशं 'समुपैति' जात:' इति बृ०जा०।। 'चर्' गतिभक्षणयोः (गमन, चलना, भक्षण करना) (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-चरति, चरतः, चरन्ति। वि०लि०-चरेत्, चरेताम्, चरेयुः। यथा-'उदयमेति यदा दिवि तत्परं 'चरति' केतुरपि प्रतिवासरम्।' इति वि०वृ०। 'सम् + चर्' सञ्चरणे (चलना)। (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-सञ्चरति, सञ्चरतः, सञ्चरन्ति। वि०लि०-सञ्चरेत्, सञ्चरेताम्, सञ्चरेयुः। 'वि + चर्' विचरणे। (विचरना)। (भ्वादौ) परस्मैपदे--(अ०स०)। लटि-विचरति, विचरतः, विचरन्ति। वि०लि०-विचरेत्, विचरेताम्, विचरेयुः। For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ धातुसर्गः यथा-'विचरति' भद्रा त्रिभुवनमध्ये' इति ग्रन्थान्तरे। 'चल्' कम्पने (चलना, फिरना)। (भ्वादौ) परस्मैपदे-(अ०)। लटि-चलति, चलतः, चलन्ति। वि०लि०-चलेत्, चलेतमा, चलेयुः। यथा'ग्रहण ऋक्षग एव स चेन किं चलति किञ्चिदुपप्लव एव तत्।' इति वि०वृ०। 'भ्रमु' चलने (भ्रमण करना, चलना, घूमना)। (भ्वादौ दिवादौ च) परस्मैपदे-(अ०)। लटि-भ्रमति, भ्रमत:, भ्रमन्ति। भ्रम्यति, भ्रम्यतः, भ्रम्यन्ति। भ्राम्यति, भ्राम्यत:, भ्राम्यन्ति। वि०लि०-भ्रमेत्, भ्रमेताम्, भ्रमेयुः। भ्रम्येत्, भ्रम्येताम्, भ्रम्येयुः। भ्राम्येत्, भ्राम्येताम्, भ्राम्येयुः। यथा-इह विहितकरग्रहा गृहाणि 'भ्रमति' भुजष्यतया परः शतानि।' इति वि०वृ०। 'गम्ल' गतौ (गमनं, ज्ञानं, प्राप्तिः) (जाना)। (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-गच्छति, गच्छतः, गच्छन्ति। यथा---'घटजोस्तं ह्युदयं च गच्छति। इति ग्र०ला०। "क्रिये गच्छन्ति पामराः' इति ग्रं०का०। लोटि-गच्छन्तु गच्छतात्। गच्छताम्। गच्छन्तु। यथा-'अध्युष्य गच्छतु परेषु मुहूर्तमात्रम्' इति वि०मा०। 'गच्छन्तु चापे तिमिभे शुभग्रहा:' इति ग्रं०का०। वि०लि०-गच्छेत्, गच्छेताम्, गच्छेयुः। यथा-'नगच्छेयुर्नव स्त्रियः।' इति ग्रं०का। 'आ + गम्ल' आगतौ (आना)। (भ्वादौ परस्मैपदे-(अ०स०)। लटि-आगच्छति, आगच्छतः, आगच्छन्ति। वि०लि०-आगच्छेत्, आगच्छेताम्, आगच्छेयुः। 'आ + या' आगतौ (आना)। (अदादौ) परस्मैपदे-(अ०स०)। लटि-आयाति, आयातः, आयान्ति। वि०लि०-आयायात्, आयायाताम्, आयायुः। यथा-'विश्लेषमायाति यथाऽसुभिः स्वैः।' इति वि००। 'प्र + या' प्रापणे (जाना)। (अदादौ) परस्मैपदे (अ०स०) लटि-प्रयाति, प्रयातः, प्रयन्ति। यथा अस्तं प्राच्या भूरिलवो लघुः प्रयाति' इति। 'चलकेन्द्रलवै: 'प्रयान्ति' वक्रम् इति च ग्र०ला०1 लोटि-प्रयातु प्रयातात्। प्रयाताम्। प्रयान्तु। यथा-'तत्तद्दिङनिहितैः प्रयातु ककुभं तां तां शुभैस्तारकैः इ०वि०मा०। वि०लि०प्रयायात् प्रयायाताम्, प्रयायुः। 'या' प्रापणे। प्रापणमिह गतिः (जाना)। (अदादौ) परस्मैपदे (अ०स०) लटि-याति, यात: यान्ति। यथा--'एका तिर्यक् तर्जनी 'याति' रेखा इ०वि०वृ०॥ 'इतीमे यान्ति दृक्तुल्यतां सिद्धस्तैरिह पर्वधर्मनयसत्कार्यादिकं त्वादिशेत्। इ०ग्र०ला०१। वि०लि०-'यायात् यायाताम्, यायुः। यथा-न तां प्रतिदिशं यायात् पृष्ठगास्ते शुभप्रदा:' इ०वि०मा०। ‘णीज्' प्रापणे (पहँचाना, ले जाना)। (भ्वादौ) परस्मैपदे (स०) लटि-नयति, नयतः, नयन्ति। यथा-पश्यन् वशं नयति तं पुरुषं स्पृशन् वा इ०वि०मा०। अथवा 'नयति देवरि देवरिपूपनी:' इ०वि०वृ०। किं नयन्ति यदि तत्पृथग्भवेत् इ०वि०७०। For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ ज्योतिर्विज्ञानशब्दकोषः वि०लि०नयेत्, नयेताम्, नयेयुः। आत्मनेपदेलटि-नयते, नयेते, नयन्ते। वि०लि०-नयेत, नयेयाताम्, नयेरन्। 'वह' प्रापणे (पहुँचाना, ढोना)। (भ्वादौ) परस्मैपदे (स०) लटि-वहति, वहतः, वहन्ति। यथा—'वहति शेषगृहेषु महोत्सवम्' इ०वि०१०। वि०लि०-वहेत्, वहेताम्, वहेयुः। 'उद् + वह' उद्वहने (विवाह करना)। (भ्वाद्रौ) परस्मैपदे (स०) लटि-उद्वहति, उद्वहतः, उद्वहन्ति। वि०लि०-उद्वहेत्, उद्वहेताम्, उद्वहेयुः। यथा'नोत्तमामुद्वहेत्कन्याम्' इ००। 'डु + लभष्' प्राप्तौ (प्राप्ति करना, पाना)। (भ्वादौ आत्मनेपदे (स०) लटि-लभते, लभेते, लभन्ते। यथा-समय॑मानो लभते धनं जयम् इ०वि०मा०। ___ अथवा- 'इन्दोः प्राप्य दशां फलानि लभते मंत्रद्विजात्युद्भवान् इ० बृ० जा०। वि०लि०लभेत, लभेयाताम्, लभेरन्। 'विद्ल' लाभे (प्राप्त करना)। (तुदादौ) आत्मनेपदे (स०) लटि-विन्दते, विन्देते, विन्दन्ते। यथा-तदा यदि नृपो युद्धे जयं विन्दते' इ०वि०मा०। वि०लि०-विन्देत, विन्देयाताम्, विन्देरन्। लटि–विन्दति, विन्दत:, विन्दन्ति। यथा-तीव्रान् विदन्ति रोगान् इ०वि०मा०। वि०लि०विन्देत, विन्देताम्, विन्देयुः।। 'आप्ल' व्याप्तौ (पाना, व्याप्त होना)। (स्वादौ) आत्मनेपदे (अ०स०) लटि-आप्नुते, आप्वाते, आप्न्वते। वि०लि०-आप्न्वीत्, आप्न्वीयाताम्, आप्वीरन्। परस्मैपदेलटि-आप्नोति, आप्नुतः, आप्नुवन्ति। वि०लि०-आप्नुयात्, आप्नुयाताम्, आप्नुयुः। 'प्र+आप्ल' व्याप्तौ (पाना, व्याप्त होना)। (स्वादौ) आत्मनेपदे (अ०स०) लटि–प्राप्नुते, प्राप्वाते, प्राप्न्वते। वि०लि०-प्राप्वीत, प्राप्न्वीयाताम्, प्राप्वीरन्। परस्मैपदेलटि–प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति। यथा-'भृत्यापत्यकलत्रभर्त्सनमपि प्राप्नोति च व्यङ्गताम्' इति बृ०जा०। अथवा 'विद्राव्याऽरिवरूथिनी जयमथ प्राप्नोति पृथिवीपतिः' इति वि०मा०। 'अभि + डुधाञ्' भाषणे (बोलना) (जुहोत्यादौ) आत्मनेपदे (स०) लटि-(प्र० पु०) अभिधत्ते, अभिदधाते, अभिदधते। (म० पु०) अभिधत्से, अभिदधाथे, अभिधद्ध्वे। (उ०पु) अभिदधे, अभिदध्वहे, अभिदध्महे। यथा-अथ मासगणात्सुलधुक्रियया For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः ग्रहणद्वयसिद्धिकृतेऽभिदधे' इ०प्र०ला ०७ / १ वि०लि० - अभिदधीत, अभिदधीयाताम्, अभिदधीरन्। परस्मैपदे लटि - अभिदधाति, अभिधत्तः, अभिदधति । वि०लि०-अभिदध्यात्, अभिदध्याताम् अभिदध्युः । 'नि + गद्' अथवा 'प्र + परस्मैपदे – (स० ) । Acharya Shri Kailassagarsuri Gyanmandir 'गद्' व्यक्तायां वाचि (स्पष्ट बोलना, कहना) । (भ्वादौ) परस्मैपदे - (स० ) । लटि - गदति, गदतः, गदन्ति । यथा – 'गगनतोयतपस्सु शुभैर्भृगुर्गदति शंखम् इति वि०वि० वि०लि० – गदेत्, गदेताम्, गदेयुः । १८३ नि + = वक्तायां वाचि ( स्पष्ट बोलना, कहना) । (भ्वादौ) लटि - निगदति, निगदतः, निगदन्ति । लिटि - निजगाद, निजगदतुः, निजगदुः । यथा'वक्रां करोत्यनिमिषः पदवीं यियासोर्याने नृयुग्ममशुभं निजगाद गार्ग्यः । इति वि०मा० । वि०लि० – निगदेत्, निगदेताम्, निगदेयुः । लटि - प्रणिगदति, प्रणिगदतः प्रणिगदन्ति । वि०लि० - प्रणिगदेत्, प्रणिगदेताम्, प्रणिगदेयुः । 'वद्' व्यक्तयां वाचि (स्पष्टबोलना, कहना) । (भ्वादौ ) परस्मैपदे – (स० ) । लटि - वदति, वदतः, वदन्ति । यथा - श्रीमान्वराहो 'वदती' हक्त्या ।' इति ग्रन्थान्तरे । 'होरात्वंशप्रमतिमपरे राशितुल्यं वदन्ति' इ०वृ०जा० । लोटि – (प्र०पु० ) वदतु वदतात्, वदताम् । वदन्तु। (म०पु०, ) वद वदतात् । वदतम्। वदत। (उ०पु०) वदानि, वदाव, वदाम । यथा'खपञ्चयुग्भवति किं 'वद' खस्य वर्गम् । इति ली०व० । वि०लि० - वदेत्, वदेताम्, वदेयुः । यथा - 'नाशं वदेद्यदधिकं परिपच्यते तत्' इ० बृ०जा० । 'प्र + वद्' व्यक्तायां वाचि (बोलना)। (भ्वादौ) परस्मैपदे – (स० ) । लटि — प्रवदति, प्रवदतः, प्रवदन्ति । यथा - तावद्गते दिननिशो: प्रवदन्ति जन्म। इ०बृ०जा० । वि०लि० - प्रवदेत्, प्रवदेताम्, प्रवदेयुः । यथा - 'क्षिप्रं निधनं 'प्रवदेत्' इति बृ०जा० । 'ब्रूञ्' व्यक्तायां वाचि (स्पष्ट बोलना, कहना)। (अदादौ ) उभयपदे – (स० ) । लटि - ( प्र०पु० ) आह, आहतुः, आहुः । ( म०पु० ) आत्थ, आहथुः । (पक्षे पञ्चसु वचनेषु) यथा - 'एकोंऽशं हरति बली तथा 'ऽऽह' सत्य:' इ०बृ०जा० । अथवा - भास्वद्भार्गवयोर्दिशं प्रविशतादित्याह वाचस्पतिः । इति वि०मा० । वीर्यान्वितेषु नृपजन्म दशाविलग्नवर्णाधिपेषु नृपतेरभिषेकमाहुः । इति वि०मा० । लटि - (पक्षे ) (प्र०पु० ) ब्रवीति, ब्रूतः, ब्रुवन्ति, (म०पु० ) ब्रवीषि, ब्रूथ:, ब्रूथ । (उ०पु० ) ब्रवीमि, ब्रूवः ब्रूमः । यथामुद्रान्नं च ब्रुवन्तिः भक्ष्याणि' इति वि०मा० । संज्ञा ब्रूमो विशेषतः । इति । लिटि – उवाच, ऊचतु:, ऊचुः । यथा — इति केचिदूचुः । इति ग्रन्थान्तरे । For Private and Personal Use Only 'प्र+ब्रूञ्' लिटि - प्रोवाच, प्रोचतुः प्रोचुः । यथा - 'रि: फस्थानखिलान् ग्रहान् न शुभदान् ‘प्रोवाच' वाचस्पतिः। इ०वि०मा० । 'प्रोचु' स्तद्धद्दन्तरत्नादिभूषाम् ।' इति मु०चिं ० । १३ ज्यो. वि. शब्दकोष Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ ज्योतिर्विज्ञानशब्दकोषः लोटि-(प्र०पु०) ब्रवीतु ब्रूतात्। ब्रूताम्। ब्रवन्तु। (म०पु०) ब्रूहि ब्रूतात्। ब्रूतम्। ब्रूत। (उ०पु०)। ब्रवाणि, ब्रवाव, ब्रवाम। यथा-'सांघ्रिद्वयं त्रयं व्यंघ्रि कीदृग् 'ब्रूहि' सवर्णितम्। इति ली०व०। वि०लि०-ब्रूयात्, ब्रूयाताम्। ब्रूयुः। आत्मनेपदेलटि-ब्रते, ब्रवाते, ब्रवते। यथा--त्याज्यं मुनयो 'ब्रवते' केचित्सर्वत्र शुभकार्ये इ०वि०मा०॥ लिटि-ऊचे, ऊचाते, ऊचिरे, यथा--भतिथिवारफलानि पदे पदे विरचितानि परैरिति नोचिरे। इति वि०वृ०। वि०लि०–ब्रुवीत, ब्रुवीयाताम्, ब्रुवीरन्। 'निर् + ब्रूञ् लिटि-निरूचे, निरूचाते, निरूचिरे। यथा-इत्यतीन्द्रियदृशो निरुचिरे (निजगदुः) यद् गुणागुणमयम्। इति वि०वृ०। (अदादौ) परस्मैपदे-(स०)। 'वच' परिभाषणे (बोलना, कहन)। लटि-व्यक्ति, वक्तः। यथा-रवीन्दुमित्रमुरजिद्वस्वन्त्यमित्रान् शुभान्, जीवो वक्ति वरं वराहमिहिरः इति वि०मा०। वि०लि०-उच्यात् उच्याताम्, कर्मकर्त्तके-लटि-उच्यते, उच्येते, उच्यन्ते। चुरादौ 'णिजि'-लटि-वाचयति ते, वाचयत:-येते, वाचयन्ति-न्ते। 'चक्षिङ्' व्यक्तायां वाचि अयं दर्शनेऽपि (बोलना)। (अदादौ) आत्मनेपदे (स०) लटि-चष्टे, चक्षाते, चक्षते। वि०लि०-चक्षीत, चक्षीयाताम्, चक्षीरन्। 'आ+चक्षिङ्' अथवा प्र + चक्षिङ् अथवा सम् + आ + चक्षिङ् = (कहना, बोलना)। (अदादो) आत्मनेपदे (स०) लटि-आचष्टे, आचक्षाते, आचक्षते। प्रचष्टे, प्रचक्षाते, प्रचक्षते। समाचष्टे, समाचक्षाते, समाचक्षते। लोटि-(प्र०पु०) चष्टाम्, चक्षाताम्, चक्षताम्। (म०पु०) चक्ष्व, चक्षाथाम्, चक्षध्वम्। (उ०पु०) चक्षै, चक्षावहै, चक्षामहै। यथा-'तत्राक्षभास गणक! 'प्रचक्ष्च' चेदक्षजक्षेत्रविचक्षणोऽसि इति। क्षेत्रक्षोदविधौ विचक्षण; 'समाचक्ष्वा'ऽविलक्षोऽसि चेत्' इति च सि.शि०। कथ' वाक्यप्रबन्धे (कथा कहना)। (चुरादौ) परस्मैपदे (स०) लटि-कथयति, कथयतः, कथयन्ति। यथा-तत्रापि मूषिकभयं कथयन्ति सौम्ये इ० वि०मा०। लोटि-(प्र०पु०) कथयतु कथयतात्। कथयताम्। कथयन्तु। (म०पु०) कथय कथयतात्। कथयतम्। कथयत। (उ०पु०) कथयानि, कथयाव, कथयाम। यथा-किं स्यात् त्रयाणां 'कथयाऽऽशुशेषम्' इ०ली०व०। वि०लि०-कथयेत्, कथयेताम्, कथयेयुः। आत्मनेपदेलटि-कथयते, कथयेते कथयन्ते। वि०लि०-कथयेत, कथयेतायाम्, कथयेरन्। भावेकथ्यते। 'भाष्' व्यक्तायां वाचि (स्पष्ट बोलना)। (भ्वादौ) आत्मनेपदे (स०) लटि-भाषते, भाषेते, भाषन्ते। वि०लि०-भाषेत, भाषेयाताम्, भाषेरन्। क० भाष्यते। णि०भाषयति-ते। For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५ धातुसर्गः वि + आङ् + हञ् कथने (कहना)। (भ्वादी) परस्मैपदे (स०) लटि–व्याहरति, व्याहरतः, व्याहरन्ति। वि०लि०-व्याहरेत्, व्याहरेताम्, व्याहरेयुः। आत्मनेपदे लटि–व्याहरते, व्याहरेते, व्याहरन्ते। वि०लि०-व्याहरेत, व्याहरेयाताम्, व्याहरेरन्। 'पठ्' व्यक्तायां वाचि (स्पष्ट बोलना)। (भ्वादौ) परस्मैपदे (स०) लटि-पठति, पठतः, पठन्ति। वि०लि०-पठेत्, पठेताम्, पठेयुः। क. पठ्यते। णिजि’पाठयति-ते। 'अधि + अङ्' अध्ययने (पढ़ना)। (अदादौ) आत्मनेपदे (अ०) लटि–अधीते, अधीयाते, अधीयते। वि०लि०-अधीयत, अधीयीयाताम्, अधीयीरन्। क० अधीयते। ‘णिजि'-अध्यापयति। .. 'प्रथ्' प्रख्याने (कहना, प्रख्यात करना)। (चुरादौ) परस्मैपदे (स०) लटि-प्रथयति, प्रथयत:, प्रथयन्ति। प्राथयति, प्राथयत:, प्राथयन्ति। वि०लि०प्रथयेत्, प्रथयेताम्, प्रथयेयुः। प्राथयेत्, प्राथयेताम्, प्राथयेयुः। . आत्मनेपदे लटि-प्रथते, प्रथेते, प्रथन्ते। वि०लि०-प्रथेत, प्रथेयाताम, प्रथेरन्। यथा-'हित्वा सपत्नमितरान् प्रथयन्ति सौम्याः' इति वि०मा०।। 'त' भाषार्थ: (बोलना)। (चुरादौ) (परस्मैपदे स०) लटि–तर्कयति, तर्कयत:, तर्कयन्ति। वि०लि०–तर्कयेत्, तर्कयेताम्, तर्कयेयुः। यथा'कथितफलविपाकैस्तर्कयेद्वर्तमानाम्' इति बृ० जा०।। 'आ + मन्' कथने (कहना)। (भ्वादौ) परस्मैपदे (स०) लटि-आमनति, आमनतः, आमनन्ति। वि०लि०-आमनेत्, आमनेताम्, आमनेयुः। यथा—मासे तिथौ च पृथुमङ्गलमामनन्ति (कथयन्ति) इ०वि०वृ०। ___ 'गा' गायने (गाना, कहना)। (जुहोत्यादौ) परस्मैपदे (स०) लटि-जगाति जगितः। जगीत: जगति। लिटि-जगौ, जगतुः, जगुः। यथा-'दक्षिणादित्य एति तदिति श्रुतिर्जगौ' इति। सूर्यशुद्धिमपरे नृणां जगुः' इति च वि०वृ०।। ‘आ + दिश्', नि + दिश्, निर्, + दिश् अथवा सम् + आ + दिश् = कथने (कहना)। (तुदादौ) परस्मैपदे (स०) लटि-आदिशति, आदिशतः, आदिशन्ति। वि०लि०-आदिशेत, आदिशेताम्, आदिशेयुः। यथा-सिद्धेस्तैरिह पर्वधर्मनयसत्कार्यादिकं त्वादिशेत्।' इति ग्र०ला०१। लटि–निदिशति, निदिशतः, निदिशन्ति। वि०लि०-निदिशेत्, निदिशेताम्, निदिशेयुः। लटि-निर्दिशति, निर्दिशत:, निर्दिशन्ति। वि०लि०-निर्दिशेत, निर्दिशेताम्, निर्दिशेयुः। यथा-निर्दिशन्त्य-- (कथयन्ति) सितशौनकादय: इ०वि०वृ०। लटि–समादिशति, समादिशतः, समादिशन्ति, वि०लि०-समादिशेताम्, समादिशेयुः। यथा-'तत्कालेस्रवणं समादिशेत्' इ०बृ०जा०। 'दिश्' अतिसर्जने = अतिसर्जनं दानम् (देना)। (तुदादौ) परस्मैपदे (स०) For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ ज्योतिर्विज्ञानशब्दकोषः ___लटि–दिशति, दिशत:, दिशन्ति। यथा-सहोत्थस्थो मन्दो दिशति चिरमायुः सुखगुणान्, इ०वि०मा०। भ्रातृक्षयं च दिशतो भ्रातृगौ भौमभानवौ' इ०० का०। न दिशन्ति शुभं नृणां सौम्या: केन्द्राधिपा यदि इ०उ०प्र०। वि०लि०-दिशेत् दिशेताम्, दिशेयुः। यथा--'दिशेत्सूनूं सुरिः सुतसदनयातो जनुषि नुः' इ०ग्र०का०। शुक्रसौम्यौ सहजगौ दिशेतां सोदरं नृणाम्' इ०ग्रं०का०। 'न दिशेयुर्ग्रहा: सर्वे स्वदशासु स्वभुक्तिषु' इत्यु०प्र०। 'दद्' दाने (देना)। (भ्वादौ) आत्मनेपदे (स०) लटि–ददते, ददेते, ददन्ते। वि०लि०-ददेत, ददेयाताम्। ददेरन्। 'डुदाञ्' दाने (देना, प्रदान करना)। (जुहोत्यादौ (परस्मैपदे स०) लटि–ददाति, दत्त:, ददति। वि०लि०–दद्यात्, दद्याताम्, दद्युः। आत्मनेपदे लटि-दत्ते, ददाते, ददते। वि०लि०–ददीत, ददीयाताम्, ददीरन्। यथा-'किन्त्वत्र भांशप्रतिमं ददाति' इ०बृ०जा०। 'दद्यात्तां चिरजीविने नहि भवेद्दोषो पुनर्भूभव'। इति मु०चिं०। 'शुक्रेन्दू समभांशके हि विषमेऽन्ये दधुरंघ्रिं बलम्' इति जा०प०। _ 'दाण' दाने (देना)। (भ्वादौ) परस्मैपदे-(स०)। लटि–यच्छति, यच्छतः, यच्छन्ति। यथा-'प्रतिदिनं खचर:, प्रचरन् फलं किमपि यच्छति चारफलो हि सः। इ०वि०वृ०। केन्द्रायेषु च रूपकार्द्धचरणान् ‘यच्छन्ति' खेटा: क्रमात्।' इति जा०प०। वि०लि०-यच्छेत्, यच्छेताम्, यच्छेयुः। ‘वि + तृ' वितरणे (देना)। (भ्वादौ) पमस्मैपदे—(अ०स०) लटि–वितरति, वितरत: वितरन्ति। यथा-केचिदस्य वितरति कोविदा: इ०वि०७०। यथा-'स्त्रीखेटौ चरमे नरा: प्रथमके क्लीबौ च मध्ये तथा द्रेष्काणे वितरन्ति पादम् इ०जा०प०। वि०लि०-वितरेत्, वितरेताम् वितरेयुः। ‘ग्रह' उपादाने (ग्रहण करना, लेना)। (भ्वादौ) परस्मैपदे-(स०) लटि-गृह्णाति, गृह्णीतः, गृह्णन्ति। वि०लि०-गृह्णीयात्, गृह्णीयाताम्, गृह्णीयुः। आत्मनेपदे लटि-गृह्णीते, गृह्णाते, गृह्णते। वि०लि०-गृह्णीत, गृह्णीयाताम्, गृह्णीरन्। यथा-'मृत्स्नां विवादभूमौ गृह्णीयात् सा भवेत्स्वीया' इ०वि०मा०। 'ला' आदाने (लेना)। (अदादौ) परस्मैपदे--(स०)। लटि–लाति, लात:, लान्ति। वि०लि०-लायात्, लायाताम्, लायुः। 'गल्' अदने (खाना)। (भ्वादौ) परस्मैपदे-(अ०)। लटि-गलति, गलतः, गलन्ति। वि०लि०-गलेत्, गलेताम्, गलेयुः। यथा-'मङ्गलं गलति सार्गले विधौ' इति वि०वृ०। 'अद्' भक्षणे (खाना)। (अदादौ) परस्मैपदे-(अ०स०) For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८७ धातुसर्गः लटि-अत्ति, अत्त:, अदन्ति। वि०लि०-अद्यात्, अद्याताम, अद्युः। यथा'अशुभलत्तितमत्ति तदूढयोः' इति वि०१०। 'अश्' भोजने (भोजन करना, खाना।) (भ्वादौ) परस्मैपदे-(स०)। लटि-अश्नाति, अश्नीतः, अश्नन्ति। वि०लि०-अश्नीयात्, अश्नीयाताम्, अश्नीयुः। 'भुज्' पालनाभ्यवहारयोः (खाना, पालनकरना) (रुधादौ परस्मैपदे--(स०) लटि-भुनक्ति, भुङ्क्तः, भुञ्जन्ति। यथा—'यदीन्दुराक्रम्य पुनर्भुनक्ति, इति वि०७०। वि०लि०-भुङ्ग्यात्, भुज्याताम्, भुज्युः।। आत्मनेपदेलटि-भुङ्क्ते, भुञ्जाते, भुञ्जते। वि०लि०-भुञ्जीत, भुञ्जीयाताम्, भुञ्जीरन्। 'पा' पाने (पीना)। (भ्वादौ) परस्मैपदे-(स०) लटि-पिबति, पिबतः, पिबन्ति। यथा-षड्भागाश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्रः' इति ली०व०। यथा—'सुसलिलमिह मा निम्नगायाः पिबन्ति इ०० का०। वि०लि०पिबेत् पिबेताम्, पिबेयुः। यथा-पिबेयुरादित्यमुखाः सुधां ग्रहाः इति०ग्रं०का०। 'पीङ्' पाने (पीना)। (दिवादौ) आत्मनेपदे--(स०) लटि-पीयते, पीयेते, पीयन्ते। वि०लि०-पीयेत, पीयेयाताम्, पीयेरन्। यथापीयन्ते मदिरा नराः सवनिता नित्यं विवाहोत्सवे इ००। 'पिष्लू' संचूर्णने (पीसना)। (रुधादौ) परिसमैपदे—(स०) लटि–पिनष्टि, पिष्टः, पिषन्ति। यथा—यस्यच्छाया पुष्पवन्तौ पिनष्टि' इति वि०वृ०। वि०लि०-पिंष्यात्, पिंष्याताम्, पिंष्युः। 'डु पचष्' पाके (पकाना)। (भ्वादौ) परस्मैपदे-(स०) लटि-पचति, पचत:, पचन्ति वि०लि०-पचेत्, पचेताम्, पचेयुः। लटि-पचते, पचेते, पचन्ते। वि०लि०-पचेत, पचेयाताम्, पचेरन्। क०पचते। णि पाचयति-ते। परि + पचष् णिजि (चुरादौ) परस्मैपदे-(स०) लटि-परिपाचयति, परिपाचयतः, परिपाचयन्तिः। यथा-‘एवं परस्परगता: परिपाचयन्ति' इ०वृ०जा०। वि०लि०-परिपाचयेत्, परिपाचयेताम परिपाचयेयुः। 'दृशिर्' प्रेक्षणे (देखना)। (भ्वादी) परस्मैपदे-(स०) लटि–पश्यति, पश्यतः, पश्यन्ति। यथा-'यदि न पश्यति नश्यति तत्कृतम्' इ०वि०१०। ‘पश्यतोऽङ्ग पपीन्दुजौ' इति ग्रं०का०। अथवा 'तनुगृहं बलिनौ यदि पश्यतः' इ०म०चिं०। ‘पश्यन्ति सप्तमं सर्वे' इत्यु०प्र० ३। वि०लि०-पश्येत्, पश्येताम्, पश्येयुः। यथा—‘पश्येज्जलादौ प्रतिबिम्बितं वा' इ०प०ला। पश्येयुरुग्राः स्मरगी कवीन्दू' इ० ग्रं०का०। क० दृश्यते। For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ ज्योतिर्विज्ञानशब्दकोषः 'णिजि' परस्मैपदे लटि-दर्शयति, दर्शयत:, दर्शयन्ति। वि०लि०-दर्शयेत्, दर्शयेताम, दर्शयेयुः। यथा'दर्शयेदिविचरं दिवि के वा' इति सि०शि०। आत्मनेपदे लटि-दर्शयते, दर्शयेते, दर्शयन्ते। वि०लि०-दर्शयेत, दर्शयेयाताम्, दर्शयेरन्। 'ईक्ष्' दर्शने (देखना)। (भ्वादौ) आत्मनेपदे (अ०स०) लटि-ईक्षते, ईक्षेते, ईक्षन्ते। यथा-न मेचकं चान्द्रकमीक्षते यः' इति वि०१०। वि०लि०-ईक्षेत, ईक्षेयाताम्, ईक्षेरन्। 'निर् + ईक्ष', प्र + ईक्ष अथवा वि + ईक्ष' = दर्शनं (देखना)। (भ्वादौ) आत्मनेपदे (अ०स०) लटि-निरीक्षते, निरीक्षेते, निरीक्षन्ते। प्रेक्षते, प्रक्षेते, प्रेक्षन्ते। वीक्षते, वीक्षेते, वीक्षन्ते। वि०लि०-निरीक्षेत, निरीक्षेयाताम्, निरीक्षेयेरन्। प्रेक्षेत, प्रेक्षेयाताम्, प्रेक्षेरन्। वीक्षेत, वीक्षेयाताम्, वीक्षेरन्। 'लोक' दर्शने-(देखना)। (चुरादौ) परस्मैपदे (स०) लटि-लोकयति, लोकयत:, लोकयन्ति। वि०लि०-लोकयेत्, लोकयेताम्, लोकयेयुः। 'अव + लोकृ', आ + लोक्, परि + लोक अथवा वि + लोक = दर्शने (देखना)। (चुरादौ) परस्मैपदे (स०) लटि-अवलोकयति, अवलोकयतः, अवलोकयन्ति। यथा-'त्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धितः। इ०बृ०जा०। वि०लि०-अवलोकयेत्, अवलोकयेताम्, अवलोकयेयुः। लटि-आलोकयति, आलोकयतः, आलोकयन्ति। परिलोकयति, परिलोकयत:, परिलोकयन्ति। विलोकयति, विलोकयतः, विलोकयन्ति। वि०लि०-आलोकयेत् आलोकयेताम, आलोकयेयुः। यथा-छायां बिधोर्न ध्रुवमृक्षमालामालोकयेत्' इ०वि०वृ०। वि०लि०-परिलोकयेत्, परिलोकयेताम्, परिलोकयेयुः। विलोकयेत्, विलोकयेताम्, विलोकयेयुः। यथा--'विलोकयेद् व्योमचरं किलैवं जले विलोमं तदपि प्रवक्ष्ये। इ०सि०शि०। 'श्रु' श्रवणे (सुनना)। (भ्वादौ) परस्मैपदे (स०) लटि-शृणोति, शृणुतः, शृण्वन्ति। वि०लि०-शृणुयात्, शृणुयाताम्, श्रुणुयुः। यथा'नाकीर्णकर्णः शृणुयाच्च घोषं तौ वा सुभुक्तोऽपि धृतिं न धत्ते।' इ०वि०वृ०। 'यां वाचं शृणुयुस्तदर्थसदृशीसिद्धिः किलोपश्श्रुतौ' इति च वि०१०। 'ज्ञा' अवबोधने (जानना)। (भ्वादौ) परस्मैपदे (स०) लटि-(प्र०पु०) जानाति, जानीतः, जानन्ति। (म०पु०) जानासि, जानीथः, जानीथा (उ०पु०) जानामि, जानीवः, जानीमः। यथा-जानासि चेद्वर्गधनौ विभिन्नौ' इ०ली०व०। वि०लि०-जानीयात्, जानीयाताम्, जानीयुः। क०ज्ञायते। 'णिजि’-ज्ञापयति-ते। For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८९ धातुसर्गः 'मनु' अवबोधने (मानना, समझना)। (तनादौ) आत्मनेपदे (स०)। लटि-मनुते, मन्वाते, मन्वते। वि.लि.-मन्वीत, मन्वीयाताम्, मन्वीरन्। लटि–मेने, मेनाते, मेनिरे। यथा--जन्मलग्नमिदमङ्गमङ्गिना मेनिरे मन इतीन्दुमन्दिरम्। इ०वि०१०। 'बुध्' अवगमने (जानना)। (दिवादौ) आत्मनेपदे (स० )। लटि-बुध्यते, बुध्येते, बुध्यन्ते। वि०लि०–बुध्येत, बुध्येयाताम्, बुध्येरन्। क०बुध्यते। 'णिजि'-बोधयति-ते। 'मन्' ज्ञाते (मानना, समझना)। (दिवादी) आत्मनेपदे (स०) लटि-(प्र० पु०) श्मन्यते, मन्येते, मन्यन्ते। (म०पु०) मन्यसे, मन्येथे, मन्यध्वे। (उ०पु०) मन्ये, मन्यावहे, मन्यामहे। यथा—'स बहु मन्यत एव तथातथम् इ०वि०वृ०'शस्तं मृगस्यामियमेव मन्ये इति च वि०वृ०। वि०लि०-मन्येत, मन्येयाताम्, मन्येरन्। (विद्' ज्ञाने (जानना)। (अदादौ) परस्मैपदे—(स०)। __लटि–(प्र० पु०) वेत्ति, वेत्त:, विदन्ति। (पक्षे), वेद, विदतुः, विदुः। यथा- 'वेत्त्यक्षभां चापि तं, ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम्' इति च सि०शि०। लटि(म०पु०) वेत्सि, वित्थः, वित्था (पक्षे) वेत्य, विदथु विद। यथा—कीदृक् स्याद् ‘ब्रूहि' 'वेत्सि' त्वमिह यदि' सि०शि०। लटि-(उ०पु०) वेदि, विद्वः, विद्यः। (पक्षे) वेद, विद्व, विद्य। लोटि–(प्र.पु.) वेतु वेत्तात्। वेत्ताम्। विदन्तु। अत्र विशेष: 'सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे। विन्दते विन्दति प्राप्तौ, श्यन्लुश्नम्शेष्विदं क्रमात्।' इति (म०पु०) विद्धि वित्तात्। वित्तम्। वित्त। (उ०पु०) विदानि, विदाव, विदाम,। यथा-'अर्द्ध त्रिभागोनहतं च 'विद्धि' दक्षोऽसि भिन्ने गुणनाविधौ चेत् । इति च सि०शि०। वि०लि०-विद्यात्, विद्याताम्, विद्युः। यथा--दशममत्र च कर्म विद्यात् इ०बृ०जा०। 'अव + इण' अववोधने (जानना)। (अदादौ) परस्मैपदे--(अ०स०)। लटि-अवैति, अवेत:, अवयन्ति। लोटि-(प्र०पु०) अवैतु अवेतात्, अवेताम् अवयन्तु। (म०पु०) अवेहि अवेतात्। अवेतम्। अवेत। (उ०पु०) अवायानि, अवायाव, अवायाम। यथा-'वीक्ष्य भास्करमवेहि मध्यममध्यमाहरणमस्ति चेच्छुतम्। इति सि०शि०। अथवा-'अवेहि' मां किङ्करमष्टमूर्ते:' इति रघौ। 'टु मस्जो' शुद्धौ (शुद्ध करना, नहाना, मांजना)। (तुदादौ) परस्मैपदे—(अ०)। लटि-मज्जति, मज्जत:, मज्जन्ति। यथा-'कफश्च्युतो मज्जति चाम्बुचुम्बी' इति वि०वृ०। वि०लि०-मज्जेत्, मज्जेताम्, मज्जेयुः। 'ष्णा' शौचे (नहाना)। (अदादौ) परस्मैपदे--(अ०) लटि-स्नाति, स्नात:, स्नान्ति। वि०लि०-स्नायात्, स्नायाताम्, स्नायुः। यथा'स्नायादथार्त्तववती मृगपौष्णवायुहस्ताश्विधातृभिररं लभते च गर्भम्। इति मु०चिं०। For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० ज्योतिर्विज्ञानशब्दकोषः 'इष्' इच्छायाम् (इच्छा करना, चाहना)। (तुदादौ) परस्मैपदे-(स०)। लटि-इच्छति, इच्छत:, इच्छन्ति। यथा-यवना नेच्छन्ति केचित्तथा इ०७०जा०। वि०लि०-इच्छेत्, इच्छेताम्, इच्छेयुः। भावे-इष्यते। यथा-जलराशौ विलग्नस्थे दूर नौयानमिष्यते' इ०वि०मा०। मासोत्तरं तत्र विवाह इष्यते' इ०म०चिं०। ‘वाछि' इच्छायाम् (इच्छा करना, चाहना)। (भ्वादौ) परस्मैपदे--(स०)। लटि-वाञ्छति, वाञ्छतः, वाञ्छन्ति। यथा-होरेत्यहोरात्रविकल्परूपे वाञ्छन्ति' पूर्वापरवर्णलोपात्। इ०बृ०जा०। वि०लि०-वाञ्छेत्, वाञ्छेताम्, वाञ्छेयुः। ‘वश्' कान्तौ। 'कान्तिरिच्छा (चाहना, इच्छा करना)। (अदादी) परस्मैपदे) - (स०) लटि-वष्टि, उष्टः, उशन्ति। यथा-'ऐन्दवं बलमुशन्ति किं न ते इति वि०१०। वा-'स्त्रीणां विधोर्बलमुशन्ति' विवाहगर्भसंस्कारयोः' इति मु०चिं। वि०लि०-वश्यात, उश्याताम्, उश्युः। 'लगे' सङ्गे (सङ्ग करना, लगना)। (भ्वादौ) परस्मैपदे (अ०)। भावे लग्यते, क्तप्रत्यये लग्नम्। लटि-लगति, लगत:, लगन्ति। वि०लि०-लगेत, लगेताम्, लगेयुः। 'लघि' भोजननिवृत्तावपि (भोजन न करना)। (भ्वादौ) आत्मनेपदे। लटि-लंघते, लंघेते, लंघन्ते। वि०लि०-लंघेत, लंघेयाताम, लंघेरन्। 'वदि' अभिवादनस्तुत्योः (प्रणाम करना, प्रशंसा करना, स्तुति करना)। (भ्वादौ) आत्मनेपदे-(स०) लटि-(प्र०पु०) वन्दते, वन्देते, वन्दन्ते। (म०पु०) वन्दसे, वन्देथे, वन्दध्वे। (उ०पु०) वन्दे, वन्दावहे, वन्दामहे। यथा-'ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम्।' इति सि०शि०। वि०लि०-वन्देत, वन्देयाताम्, वन्देरन्। 'शंसु' स्तुतौ' प्रशंसा करना)। (भ्वादौ) परसमैपदे-(स०)। लटि-शंसति, शंसतः, शंसन्ति। यथा—स्वर्णाद्यमन्नाशने, शंसन्त्येशु नवेषु' इति वि०मा०। वि०लि०-शंसेत्, शंसेताम्, शंसेयुः। 'कृष्' विलेखने। विलेखनमाकर्षणम् (खींचना)। (भ्वादौ) परस्मैपदे (स०) लटि-कर्षति, कर्षत:, कर्षन्ति। वि०लि०-कषेत्, कताम्, कफेयुः। यथा-'रिष्टं कर्षति पूर्णेन्दुः' इति। वृ' सेवने (सेवा करना, भजन करना)। (भ्वादौ) (आत्मनेपदे (स०) लटि-सेवते, सेवेते, सेवन्ते। वि०लि०-सेवेत, सेवेयाताम्, सेवेरन्। यथाषष्ठ्यष्टमीभूतविधुक्षयेषु नो 'सेवेत ना तैलपलेक्षुरं रतम्। इ०म०चि०। 'प्रच्छ्' ज्ञीप्सायाम् (पूंछना, प्रश्न करना)। (तुदादौ) परस्मैपदे (स०)। लटि-पृच्छति, पृच्छतः, पृच्छन्ति। वि०लि०-पृच्छेत्, पृच्छेताम्, पृच्छेयुः। For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९१ धातुसर्गः 'शीङ्' स्वप्ने (सोना)। (अदादौ) परस्मैपदे (अ०) लटि-शेते, शयाते, शेरते। वि०लि०-शयीत, शयीयाताम्, शयीरन्। भावे-शय्यते। ‘णिजि'-शाययति-ते। 'पत्ल' पतने गतौ वा गिरना, जाना)। (भ्वादौ) परस्मैपदे (अ०) लटि-पतति, पततः, पतन्ति। वि०लि०-पतेत्, पतेताम् पतेयुः। यथा-अस्त्र पतेन्मङ्गलभङ्गलक्ष्म इ०वि०वृ०। 'स्मृ' स्मरणे (चिन्तायाम्) चिन्ता करना, ध्यान करना)। (भ्वादौ) परस्मैपदे (स०) लटि-स्मरति, स्मरतः, स्मरन्ति। यथा-नक्रङ्गते चापररात्रमेषामेतत्परं वासववत्स्मरन्ति इति वि०। लोटि-(प्र०पु०) स्मरतु स्मरतात्। स्मरताम्। स्मरन्तु। (म०पु०) स्मर, स्मरतात्, स्मरतम्, स्मरता (उ०पु०) स्मराणि, स्मराव, स्मरामा यथा---'स्मर' रामं करणं च विष्णुरूपम्' इ० ग्र०ला०१/२। वि०लि०-स्मरेत्, स्मरेताम्, स्मरेयुः। _ 'षिधु' संराद्धौ। संसद्धिः = निष्पत्तिः (सिद्ध होना, पूर्ण हो जाना)। (दिवादी) परस्मैपदे (अ०) लटि-सिद्ध्यति, सिद्ध्यतः, सिद्ध्यन्ति। यथा-'प्रारब्धं सिद्धयति' तदा इ०वि०मा०। वि०लि०-सिद्ध्येत्, सिद्ध्येताम, सिद्धयेयः। 'फल' निष्पत्तौ (सफल होना, कामसिद्ध होना, परिणाम निकलना। (भ्वादौ) परस्मैपदे (अ०) लटि-फलति, फलतः, फलन्ति। वि०लि०-फलेत्, फलेताम्, फलेयुः। यथाफलेद्यदि प्राक्तनमेव तत्किम् इ०वि०वृ०। 'वृङ्' सम्भक्तौ वरणे च (स्वीकार करना, वरण करना)। (क्रयादौ) आत्मनेपदे (स०) लटि-वृणीते, वृणाते, वृणते। वि०लि०-वृणीत, वृणीयाताम्, वृणीरन्। वृज्वरणे (वरण काना, चुनना, वरना) (स्वादौ) परस्मैपदे (स०)। लटि-वृणोति, वृणुतः, वृण्वन्ति। वि०लि०-वृणुयात्, वृणुयाताम्, वृणुयुः। यथा'उल्लिख्य सामुद्रिकलक्षणानि वर: कुमारी वृणुयानिमित्तैः। इ०वि०वृ। 'क्षि' क्षये (अकर्मकः) (नाश करना) (अन्तर्भाविण्यर्थस्तु सकर्मकः)। (चुरादौ) आत्मनेपदे (अ०स०)। लटि-क्षीयते, क्षीयेते, क्षीयन्ते। यथा-'क्षीयन्ते' व्ययभवनादसत्सु वामम् इ०बृ०जा०। वि०लि०-क्षीयेत, क्षीयेयाताम्, क्षीयेरन्। ‘णश' अदर्शने (नष्ट होना, न दिखलाई पड़ना)। (दिवादी) परस्मैपदे (अ०) लटि-नश्यति, नश्यत:, नश्यन्ति। यथा—यदि न पश्यति नश्यति तत्कृतम् इ०वि०वृ०॥ वि०लि०--नश्येत्, नश्येताम्, नश्येयुः। यथा-'क्रूरस्य नश्येद्बलरूपसम्मद् इ०वि०वृ०॥ 'वि + णश' अदर्शने (नष्ट होना)। (दिवादी) परस्मैपदे (अ०)। For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १९२ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः लटि - विनश्यत, विनश्यतः, विनश्यन्ति । यथा - ' Acharya Shri Kailassagarsuri Gyanmandir -‘त्यक्तो 'विनश्यति' कुजार्कजयोस्तथाये। इति बृ०जा० | वि०लि० – विनश्येत् विनश्येताम्, विनश्येयुः । 'वि + पद्' आपत्तौ (विपत्ति में फंसना ) | ( दिवादौ) आत्मनेपदे (स०अ० ) लटि – विपद्यते, विपद्येते, विपद्यन्ते । यथा - नारी गर्भयता विपद्यते इ० बृ०जा० । वि०लि०विपद्येत, विपद्येयाताम्, विपद्येरन् । 'पीड' अवगाहने (पीडा देना, दबाना)। (चुरादौ ) परस्मैपदे (स० ) लटि - पीडयति, पीडयतः, पीडयन्ति । वि०लि० - पीडयेत्, पीडयेताम् पीडयेयुः । आत्मनेपदे लटि - पीडयते, पीडयेते, पीडयन्ते । वि०लि० - पीडयेत, पीडयेयाताम्, पीडयेरन् । भावे – पीड्यते । 'रुजो' भङ्गे (पीडित होना, रोगी होना)। (तुदादौ) परस्मैपदे – (अ०स० ) । लटि —रुजति, रुजत:, रुजन्ति । वि०लि० - रुजेत्, रुजेताम्, रुजेयुः । 'ज्वर' रोगे (ज्वर आना)। (भ्वादौ) परस्मैपदे – (अ० )। लटि— ज्वरति, ज्वरतः, ज्वरन्ति । वि०लि० – ज्वरेत्, ज्वरेताम्, ज्वरेयुः । ‘व्यथ्’ भयसञ्चलनयो: (डरना, दुःखी होना) । (भ्वादौ) आत्मनेपदे – (अ०)। लटि - व्यथते, व्यथेते, व्यथन्ते, । वि०लि० - व्यथेत, व्यथेयाताम्, व्यथेरन् । 'मीङ्' हिंसायाम् हिंसात्र प्राणवियोग: ( हिंसा करना)। (दिवादौ) आत्मनेपदे - (स० )| लटि - मीयते, मीयेते, मीयन्ते । यथा - 'जीवेत्क्वापि विभङ्गरिष्टजशिशू रिष्टं विना मीयते' इति जा०प०४०। वि०लि०-मीयेत, मीयेयाताम्, मीयेरन् । f मृङ्' प्राणत्यागे (मरना) (तुदादौ) आत्मनेपदे - (अ० ) । लटि - म्रियते म्रियेते, म्रियन्ते । वि०लि० - म्रियेत, प्रियेयाताम् म्रियेरन् । 'जीव' प्राणधारणे (जीना) । (भ्वादौ) परस्मैपदे (अ०)। लटि - जीवति, जीवतः, जीवन्ति । यथा- - ज्येष्ठासमीरोरगरौद्रपूर्वात्रयेषु नो जातरोगः । इ०वि०मा० | वि०लि० – जीवेत्, जीवेताम्, जीवेयुः । यथा - - जीवेत्क्वापि विभङ्गरिष्टजशिशू रिष्टं इति जा०प०४०। 'क्षिप' प्रेरणे (फेंकना)। (तुदादौ) परस्मैपदे (स० ) । लटि - क्षिपति, क्षिपतः, क्षिपन्ति । यथा - ' क्षिपति' सप्तदिनान्युदयास्तयोः सुरगुरुश्च भृगुश्च' इ०वि०वृ० वि०लि० - क्षिपेत्, क्षिपेताम्, क्षिपेयुः । आत्मनेपदे लटि - क्षिपते, क्षिपेते, क्षिपेन्ते, वि०लि० - क्षिपेत, क्षिपेयाताम्, क्षिपेरन् । 'क्षप' प्रेरणे ( प्रेरणा करना)। (चुरादौ) परस्मैपदे (स० ) । लटि — क्षपयति, क्षपयतः क्षपयन्ति । यथा - योधाप्तिवर्ज्यमितरान् क्षपयन्ति भावान् इ०वि०मा०| For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९३ धातुसर्गः वि०लि०-क्षपयेत्, क्षपयेताम्, क्षपयेयुः। ‘खनु' अवदारणे (खोदना)। (भ्वादौ) आत्मनेपदे (स०) लटि-खनते, खनेते, खनन्ते। वि०लि०-खनेत, खनेयाताम्, खनेरन्। परस्मैपदेलटि-खनति, खनतः, खनन्ति। यथा--अशुभ शुक्रसखः स खनत्यसूत् इ०वि०वृ,। वि०लि०-खनेत्, खनेताम्, खनेयुः। 'भिदिर्' विदारणे (भेदन करना)। (रुधादौ) आत्मपदे (स०)। लटि-भिन्ते भिन्दा भिन्दते। वि०लि०--भिन्दीत, भिन्दीयाताम्' भिन्दीरन्। परस्मैपदेलटि-(प०पु.) भिनत्ति, भिन्तः, भिन्दन्ति। (म०पु०) भिनत्सि, भिन्त्यः, भिन्त्था (उ० पु०) भिनधि, भिन्द्वः, भिन्दम्। यथा—'कभशकटमसौ भिनत्त्यसृक् शनिरुडुपश्चेज्जनक्षय:' इति। पुष्टाश्चेत्तत्संशयं तं च भिन्दम् :। इति च ग्र०ला० । 'जि' जये (उत्कर्षप्राप्ति), श्रेष्ठ बनना)। (भ्वादौ) परस्मैपदे (अ०) लटि-जयति, जयतः, जयन्ति, यथा--जयति, शास्त्रमिदं यवनेष्वपि।' इ०वि०वृ०। वा–व्यक्तीकृता 'जयति' केशवाक्छुतिश्च। इ० ग्र०ला१/१ 'वि+जि' विजये (उत्कर्ष प्राप्ति)। (भ्वादौ) आत्मनेपदे (अ०)। लटि-विजयते, विजयेते, विजयन्ते। प्राय: शुक्रखगो, युतौ विजयते याम्योत्तराशास्थितः इति वि०लि०-विजयेत, विजयेयाताम्, विजयेरन्। 'लस' श्लेषणक्रीडनयोः, (आलिङ्गन करना, चिपटना, खेलना)। (भ्वादौ) परस्मैपदे-(अ०स०) लटि-लसति, लसतः, लसन्ति। वि०लि०-लसेत्, लसेताम्, लसेयुः। ‘वि + लस' (आलिङ्गन करना, खेलना, आदि) (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-विलसति, विलसतः, विलसन्ति। लोटि-विलसतु, विलसतात्। विलसताम्। विलसन्तु। यथा-'किमपरै रुधिरबिन्दुवपुर्विलसन्तु ये' इ०वि०वृ०। वि०लि०-विलसेत्, विलसेताम्, विलसेयुः। 'क्रीड' क्रीडने (खेलना)। (भ्वादौ) आत्मनेपदे—(अकर्मकः)। लटि-क्रीडते, क्रीडेते, क्रीडन्ते। यथा-पग्रिन्यां चाष्टमांश: स्वनवमसहित: क्रीडते सानुरागः, इ० ली०व०। वि०लि०-क्रीडेत, क्रीडेयाताम्, क्रीडेरन्। परस्पैपदेलटि-क्रीडति, क्रीडतः, क्रीडन्ति। वि०लि०-क्रीडेत्, क्रीडेताम्, क्रीयेयुः। 'सह' मर्षणे (सहना)। (भ्वादौ) आत्मनेपदे--(स०)। For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९४ ज्योतिर्विज्ञानशब्दकोष: लटि - सहते, सहेते, सहन्ते यथा - प्रायोविवाहपटलं तटलम्बमानः सावस्तृणो न 'सहते' इति वि०वृ० | वि०लि० - सहेत, सहेयाताम्, सहेरन् । 'अञ्जु' व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्त करना, चिकना, इच्छा करना, ( रुधादौ) परस्मैपदे – (स०अ० )। Acharya Shri Kailassagarsuri Gyanmandir लटि - अनक्ति, अङ्क्तः, अञ्जन्ति । वि०लि०-अञ्ज्यात्, अञ्ज्याताम्, अञ्ज्युः । 'वि + अञ्जू' व्यक्तिम्रक्षणकान्तिगतिषु ( व्यक्त करना) । लटि — व्यनक्ति, व्यङ्क्तः, व्यञ्जन्ति । यथा – 'सन्धौ खेटो निः फलोभावभागैस्तुल्यः सम्यग्भावपक्तिं व्यनक्ति । भावपंक्तिः भावफलं व्यनक्ति प्रथय्यति स्वपाकं स्वफलं इति वि०वृ० । वि०लिं० - व्यञ्ज्यात्, व्यञ्ज्याताम्, व्यञ्ज्युः । 'अभि + वि + अजि' (चुरादौ ) परस्मैपदे – (अकर्मकः ) । लटि - अभिव्यञ्जयति, अभिव्यञ्जयतः, अभिव्यञ्जयन्ति । यथा - 'सर्वेऽभिव्यञ्जयन्ति' स्वदशमवाप्य इ०बृ०जा०। वि०लि० - अभिव्यञ्जयेत्, अभिव्यञ्जयेताम्, अभिव्यञ्जयेयुः । आत्मनेपदे जाना)। लटि - अभिव्यञ्जयते, अभिव्यञ्जयेते, अभिव्यञ्जयन्ते । वि०लि०-अभिव्यञ्जयेत, अभिव्यञ्जयेयाताम्, अभिव्यञ्जयेरन् । 'प्र + 3TT + रभ' राभस्ये (आरम्भ करना) । (म्वादौ) आत्मनेपदे - (स० ) । लटि - ( प्र०पु० ) प्रारभते, प्रारभेते, प्रारभन्ते । यथा--': --' शशाङ्ककुजयोर्लग्ने स्ववर्गस्थयोर्युद्धं प्रारभते इति वि०मा० । लटि - ( म०पु० ) प्रारभसे, प्रारभेथे, प्रारभध्वे । ( उ०पु० ) प्रारभे, प्रारभाव, प्रारभामहे । यथा - स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं 'प्रारभे' इति बृ. जा १ / १ | वि०लि० – प्रारभेत, प्रारभेयाताम्, प्रारभेरन् । 'लघि ' आप्यायने क्रमणे च (सन्तुष्ट करना, लंघना)। (चुरादौ ) परस्मैपदे – (स० )। लटि — लंघयति, लंघयतः, लंघयन्ति । वि०लि० - लंघयेत्, लंघयेताम्, लंघयेयुः । यथा'वायव्यानलकोणगोऽस्ति परिघो याता न तं 'लंघयेत्', इ०वि०मा०| 'मुच' प्रमोदने, मोचने च ( हर्षित होना, छोड़ना ) । (चुरादौ ) परस्मैपदे – (स० ) । लटि - मोचयति, मोचयत:, मोचयन्ति । यथा - ' -'विधुमष्टमषष्ठमूर्ति यन्मोचयन्ति तदयम् इति वि०वृ० वि०लि०- मोचयेत्, मोचयेताम्, मोचयेयुः । आत्मनेपदे लटि - मोचयते, मोचयेते, मोचयन्ते । वि०लि० - मोचयेत, मोचयेयाताम्, मोचयेरन् । 'मुल' मोक्षणे ( छोड़ना)। (तुदादौ) परस्मैपदे – (स० ) । लटि - मुञ्चति, मुञ्चत:, मुञ्चन्ति । वि०लि०- मुश्चेत् मुश्चेताम्, मुझेयुः । आत्मनेपदे लटि – मुञ्चते, मुश्चेते, मुञ्चन्ते । वि०लि०-मुश्चेत, मुश्चेयाताम्, मुचेरन् । For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धातुसर्गः १९५ 'विस्तृञ्' आच्छादने (ढाँकना, घेरना, अच्छादन करना)। (क्रयादौ) परस्मैपदे-(स.)। लटि–“विस्तृणाति, विस्तृणीत:, विस्तृणन्ति। यथा-तेनानन्दं वंशयोर्विस्तृणाति' इति वि०१०। विस्तृणाति= विस्तरयति णिजन्तर्भावः। वि०लि-विस्तृणीयात् विस्तृणायाताम्, विस्तृणीयुः। आत्मनेपदेलटि–विस्तृणीते, विस्तृणाते, विस्तृणते। वि०लि०-विस्तृणीत, विस्तृणीयाताम्, विस्तृणीरन्। णम---प्रहत्वे = शिरसा नतो, शब्दे च (शिर से प्रणाम करना, शब्द करना)। भ्वादौ, परस्मैपदे, (स०)। लटि-नमति, नमतः, नमन्ति। वि०लि०-नमेत्, नमेताम्, नमेयुः। 'उप+णम' उपनमने, प्रणाम करना। (भ्वादौ) परस्मैपदे-(स०) लटि-उपनमति, उपनमत:, उपनमन्ति। यथा—एवं नरा नरदृकाणनवांशदृग्भिः पुंखेचरै 'रुपनमन्ति' नितम्बिनीनाम्।' इति वि०३०। वि०लि०-उपनमेत्, उपनमेताम्, उपनमेयुः। 'परि + णम' परिणमने (परिपाक को प्राप्त)। (भ्वादौ) परस्मैपदे-(स०) लटि–परिणमति, परिणमतः, परिणमन्ति। यथा-परिणमति = परिपाकं प्रात्नोति। वि०लि०-परिणमेत्, परिणमेताम्, परिणमेयुः। 'प्र+णम' प्रह्वत्वे शब्दे च (प्रणाम करना, शब्द करना)। (भ्वादौ) परस्मैपदे-(स०) लटि-प्रणमति, प्रणमत:, प्रणमन्ति। वि०लि०-प्रणमेत्, प्रणमेताम् प्रणमेयुः। शुष् शोषणे (सूखना)। (दिवादी) परस्मैपदे--(अ०)। लटि-शुष्यति, शुष्यतः, शुष्यन्ति। यथा-'उर: पुरः शुष्यति यस्य चाम् इ०वि०१०। वि०लि०-शुष्येत् शुष्येताम्, शुष्येयुः।। 'जागृ' निद्राक्षये (जागना)। (अदादौ) परस्मैपदे-(अ०)। लटि-जागर्ति, जागृतः, जाग्रति। यथा-'आक्षिप्यमाणो दिशि दक्षिणस्यां जागर्ति इति वि०१०। जागर्ति प्रबुध्यति यानेऽधिकृतः। वि०लि०-जागृयात्, जागृयाताम्, जागृयुः। 'ध्वन' शब्दे (शब्द करना)। (भ्वादौ) परस्मैपदे-(स०)। लटि-ध्वनति, ध्वनतः, ध्वनन्ति। यथा-'खचरयोः सविता यदि कारणं ध्वनति सा नितरां यवनाध्वनिः। इति वि०वृ०। लटि-ध्वनयति, ध्वनयत:, ध्वनयन्ति, अथवाध्वानयति, ध्वानयत:, ध्वानयन्ति। वि०लि०ध्वनेत्, ध्वनेताम्, ध्वनेयुः। ध्वनयेत्, ध्वनयेताम्, ध्वनयेयुः, अथवा ध्वा, नयेत्, ध्वानयेताम्, ध्वानयेयुः। 'तनु' विस्तारे (फैलाना, तनना)। (तनादौ) आत्मनेपदे-(स०)। For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ ज्योतिर्विज्ञानशब्दकोषः लटि-तनुते, तन्वाते, तन्वते। यथा-'तनुगता। यदि तत्तनुते वधूः' इति वि०वृ०। वि०लि०-तन्वीत, तन्वीयाताम् तन्वीरन्। परस्मैपदेलटि–तनोति, तनुतः, तन्वन्ति,। यथा-अयोगं निहत्यैष सिद्धिंतनोति' इति मु०चिं०। वि०लि०-तनुयात् तनुयाताम्, तनयुः। 'आ+तनु' (तनादौ) परस्मैपदे (स०)। लटि-आतनोति, आतनुतः, आतन्वन्ति,। यथा- 'मुहूर्तचिन्तामणिमातनोति'। इति मु०चि०१/२। वि०लि०-आतनुयात्, आतनुयाताम्, आतनुयुः। 'हु' दानादनयोः, (देना, खाना)। (जुहोत्यादौ) परस्मैपदे-(स० )। लटि-जुहोति, जुहुतः, जुह्वति,। वि०लि०-जुहुयात्, जुहुयाताम्, जुहुयुः। 'मुष' स्तेये (चोरी करना)। (क्रयादौ) परस्मैपदे (स०)। लटि–मुष्णाति, मुष्णीत:, मुष्णन्ति। वि०लि०-मुष्णीयात्, मुष्णीयाताम्, मुष्णीयुः। 'चुर' स्तेये (चोरी करना)। (चुरादौ) परस्मैपदे (स०) लटि-चोरयति, चोरयत:,चोरयन्ति, वि०लि०-चोरयेत् चोरयेताम् चोरयेयः। आत्मनेपदेलटि-चोरयते, चोरयेते, चोरयन्ते। वि०लि०-चोरयेत्, चोरयेयाताम्, चोरयेरन्। 'अव' रक्षणगतिकात्त्यादिषु (रक्षण, गमन, इच्छा प्रभ्रति)। (भ्वादौ) परस्मैपदे (स०अ०)। लटि-अवति, अवतः, अवन्ति। वि०लि०-अवेत्, अवेताम्, अवेयुः। 'पा' रक्षणे (रक्षा करना)। (अदादौ) परस्मैपदे (स०)। लटि-पाति, पात:, पान्ति। वि०लि०-पायात्, पायाताम्, पायुः। 'भा' दीप्तौ (शोभित होना)। (अदादौ) परस्मैपदे (अ०) लटि-भाति, भातः, भान्ति। वि०लि०-भायात्, भायाताम्, भायुः। 'वा' गतिगन्धनयोः (जाना और बताना) (अदादौ) परस्मैपदे (अ०) लटि-वाति, वातः, वान्ति,। वि०लि०-वायात् वायाताम्, वायुः। ‘णह' बन्धने (बांधना)। (दिवादी) परस्मैपदे (स०अ०)। लटि–नाति, नह्यत:, नह्यन्ति। वि०लि०-नह्येत्, नह्येताम्, नह्येयुः। आत्मनेपदेलटि-नाते, नहते नहन्ते। वि०लि०-ना, नह्ययाताम्, नोरन्। 'शुच' शोके (शोक करना, सोचना)। (भ्वादौ) परस्मैपदे (अ०स०)। लटि-शोचति, शोचत:, शोचन्ति, वि०लि०-शोचेत्, शोचेताम्। शोचेयुः। 'मुदं हर्षे (अर्षित होना)। For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७ देवसर्गः (भ्वादौ) आत्मनेपदे-(अ०) लटि-मोदते, मोदेते, मोदन्ते। वि०लि०-मोदेत, मोदेयाताम्, मोदेरन्। 'वर्ष' स्नेहने (पानी बरसना)। (भ्वादौ) परस्मैपदे-(अ०)। लटि–वर्षति, वर्षतः, वर्षन्ति। वि०लि०-वर्षेत्, वर्षेताम्, वर्षेयुः। आत्मनेपदेलटि-वर्षते, वर्षेते वर्षन्ते। वि०लि०-वर्षेत्, वर्षेयेयाताम्, वर्षेयेरन्। 'गर्ज' शब्दे (गरजना)। (भ्वादौ) परस्मैपदे-(अ०) लटि-गर्जति, गर्जत:, गर्जन्ति। वि०लि०-गजेत्, गर्जेताम्, गर्जेयुः। (चुरादौ) परस्मैपदे-(अ०) लटि-गर्जयति, गर्जयत:, गर्जयन्ति। वि०लि०-गर्जयेत्, गर्जयेताम्, गर्जयेयुः। 'पूज' पूजायाम् (पूजा करना)। (चुरादौ) परस्मैपदे-(स०) । लटि-पूजयति, पूजयत:, पूजयन्ति। वि०लि०-पूजयेत्, पूजयेताम्, पूजयेयुः। आत्मनेपदेलटि-पूजयते, पूजयेते, पूजयन्ते। वि०लि०-पूजयेत, पूजयेयाताम्, पूजयेरन्। ‘अर्च' पूजायाम् (पूजा करना)। (भ्वादौ)-परस्मैपदे लटि-अर्चति, अर्चत:, अर्चन्ति। वि०लि०-अर्चेत्, अर्चेताम्, अर्चेयुः। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे धातुसर्गः त्रयोदशः ।।१३।। अथ देवसर्गः-१४ देवपर्यायाः-अजर: अदितिजः, अदितिनन्दनः, अदितिपुत्रः, अनिमिषः, अनिमेषः, अमरः, अमर्त्यः, अमृतान्धाः (अस्), अमृताशनः, अमृत्युः, अविस्रसः, अव्ययालयः, अव्याधिः, असुरारि:, अस्वप्न:, आजान:, आदितेयः, आदित्यः, ऋभुः, कर्मजः, कामरूपः, कामरूपी (इन्), कालेयवैरी (इन्), क्रतुभुक् (ज), गीर्वाणः, गीर्वाण:, चिरायुः (उच्), त्रिदशः, त्रिदिवाधीश:, त्रिदिवेशः, त्रिदिवेशान:, त्रिविष्टपसत् (द्), दनुजद्विट (ए), दानववैरी (इन्), दानवारिः, दिविषत् (द्), दिवोका: (अस्), दिवौका: (अस्), दृग्विषः, देव:, देवता (स्त्री०), देवयुः, दैत्यवैरी (इन्), दैवत:, दैवतम् (न०), धुषत् (द्), धुसद्मा (अन्), द्योषत् (द), नभ: सत् (द), नाकी (इन्), निर्जरः, निलिम्पः, पूजितः, बर्हिर्मुखः, बर्हिरास्य:, बर्हिर्वदनः, मरुत् (द), मर्त्यमहितः, मुचिरायः, यज्ञाशन:, लेख:, वयुतः, वसुल:, वायुभ:, विट्पतिः, विबुधः, विमानयानः, विमानिकः, विवस्वान् (मतु०), वृन्दारकः, वैमानिकः, शान्त:, शोभः, शौभः, साध्यः, सुधाभुक् (ज्), सुधाशन:, सुपर्वां (अन्), सुमना: (अस्), सुरः, सुबलः, सुबालः, स्वर्गसत् (द्), स्वर्गी (इन्), स्वर्गीका: (अस्), स्वाहाभुक् (ज्), स्वाहाशनः, स्वाहाशी (इन्), स्थिरः, हव्ययोनि:, देवतां दैवतं च विहायान्ये नृलिङ्गाः स्युः। देवपितृप०-कश्यपः, मारीच:, शेषस्तु रवौ। For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ ज्योतिर्विज्ञानशब्दकोषः देवमातृपर्याया:-अदितिः, ऋनामा, शेषस्तु रवौ। स्वर्गपर्यायाः-अमर्त्यभवनम्, अवरोहः, ऊर्ध्वलोकः, खम, गौ: (गो), तविषः, ताविष: त्रिदशालयः, त्रिदशावास:, त्रिदिवः, त्रिपिष्टपम् (न०), त्रिविष्टपम् (न०) दिदिवि:, दिवम्, द्यौः (दिव), दीदिवि:, देवलोकः, देवसद्मा (अन्), धुः (अ०), द्यौः (द्यो), नभः (अस्), नाकः, फलोदयः, भुवि: (इस्) (अ०), भोगभूमि:, मन्दरः, मेरुपृष्ठम्, मेरुशृङ्गः, वासवावासः, शक्रवास:, शक्रभवनम्, सुरसा (अन्), सुरालयः, सुरावासः, सुराश्रयः, सैरिकः, सैरिभः, सौरिकः, स्वः (र्) (अ०), स्वर्गः, स्वलोकः, इति। मेरुपर्यायाः--कनकाचल:, कर्णिकाचलः, कर्णिकाद्रिः, काञ्चनगिरिः, गोधुक (ह्), देवगिरिः, मणिसानुः, महामेरुः, मेरुः, रत्नसानुः, सुमेरु, सुरालयः, स्वर्गिगिरिः, स्वर्गिरिः, स्वर्णाद्रिः, हेमाद्रिः।। देवविमानपर्यायाः-देवयानम्, विमानः (पुं०न०), व्योमयानम्, सुरयानम्। सभापर्यायाः-आस्था, आस्थानम्, आस्थानी, गोष्ठी, घटा, परिषद्, पर्षद्, सद: (स्), (स्त्री०न०), संसद्, सभा, समाजः, समितिः। देवसभापर्यायाः-देवसभा, सुधर्मा, सुरसभा। देवनदीपर्यायाः-मन्दाकिनी, वियद्गङ्गा, सुरदीर्घिका, स्वर्णदी। देवतरुभेदाः-(१) कल्पवृक्ष:, (२) पारिजातकः, (३) मन्दार:, (४) सन्तानः, (५) हरिचन्दन: (पुं०न०), चैते पञ्च देवतरवः सन्तिः । देवो (दिव्यो) द्यानपर्यायाः-चैत्ररथम्, देवोद्यानम्, मिश्रकम्, वैभ्राजम्, सिध्रकावणम्। देववैद्यपर्यायाः-अब्धिजौ, अर्कजौ, अश्विनीकुमारी, अश्विनीपुत्रौ, अश्विनीसुतौ, अश्विनौ, आश्विनेयौ, आश्विनौ, गदागदौ, गदान्तकौ, दस्रो, देवचिकित्सको, देवभिषजौ, देववैद्यौ, नासत्यौ, नासिक्यौ, पुष्करस्रजौ, प्रवरवाहनौ, यज्ञवहौ, यमलौ, यमौ, युजौ, रासभवाहनौ, वडवासुतौ, वरवाहनो, वरानाको, वाडवेयौ, सुरचिकित्सको, स्ववैद्यौ। वैद्यपर्यायाः-अगदङ्कारः, आयुर्वेदकः, आयुर्वेदिकः, आयुर्वेदी (इन्), चिकित्सकः, दोषज्ञः, भिषक् (ज्), रोगहारी (इन्), वैद्यः। देववर्द्धकिपर्यायाः-अमरशिल्पी (इन्), त्वष्टा (ष्ट), देववर्द्धकिः, धुवर्द्धकिः, भौमनः, विश्वकर्मा (अन्), विश्वकृत् (त्), सुरशिल्पी (इन्)। वर्द्धकिपर्यायाः-काष्ठतट (क्ष), तक्षा (अन्), त्वष्टा (ष्ट्र), रथकारः, रथकृत् (त्), वर्द्धकिः, स्थपतिः। ऋषिपर्यायाः-ऋषिः, मंत्रद्रष्टा (ष्ट), मुनिः, मौनव्रती (इन्), मौनी (इन्), रिषि: (हलादिश्च), (विद्याविदग्धमतयो रिषयः प्रसिद्धा: इति प्रयोगात्), वार्चयमः, व्रती (इन्), शंसितव्रतः, शापास्त्र:, सत्यवचा: (अस्)। __ ऋषिभेदाः-(१) ब्रह्मर्षिः (वसिष्ठाद्याः), (२) देवर्षिः (कचादयः), (३) महर्षिः (व्यासादयः), (४) परमर्षिः (भेलाद्याः), (५) काण्डर्षिः (जैमिन्याद्याः), (६) श्रुतर्षिः (सुश्रु For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः ताः, (७) राजर्षिः (ऋतुपुर्णादयः) चैते ऋषीणां सप्तभेदा: सन्ति। सुरर्षिभेदाः-(१) नारदः, (२) पर्वतः, (३) भरतः, (४) देवतः, (५) कचः, (६) तुम्बुरुः, इत्यादयः। नारदपर्यायः-कपिवक्त्रः, कलहप्रिय:, कलिकारक:, देवब्रह्मा (अन्), देवलः, नारदः, पिशुनः, विधातृभूः। सप्तर्षिभेदाः-(१) मरीचि:, (२) अत्रिः, (३) पुलहः, (४) पुलस्त्यः , (५) ऋतुः, (६) अङ्गिरा: (अस्), (७) वशिष्ठश्चेते सप्तर्षीणां भेदा: सन्ति। सप्तर्षिपत्नीभेदाः-(१) सम्भृतिः, (२) अनसूया, (३) क्षमा, (४) प्रीतिः, (५) सन्नतिः, (६) लज्जा, (७) अरुन्धती, चैता मरीचे: क्रमात्सप्तर्षीणां पत्न्याः सन्ति। ब्रह्मर्षिभेदाः-(१) मरीचि:, (२) अत्रि:, (३) अङ्गिरा: (अस्), (४) पुलस्त्यः , (५) पुलहः, (६) ऋतुः, (७) भृगुः, (८) दक्षः, (९) वसिष्ठश्चेत्यादयः। वशिष्ठपर्यायाः-अक्षमालापतिः, अरुन्धतीजानि:, वशिष्ठः, वसिष्ठः। वशिष्ठपली०--अक्षमाला, अरुन्धती। ज्योतिष्कदेवनाम-ज्योतिष्काः। ज्योतिष्कदेवभेदाः--(१) चन्द्रः, (२) अर्कः, (३) ग्रहाः, (४) नक्षत्राणि, (५) तारकाश्चेत्येते ज्योतिष्कदेवानां पञ्चभेदा: सन्ति। देवपथपर्यायाः-छायापथः, छायामार्गः, देवपथः, देवमार्गः, नभ: सरित् (द्), सुराध्वा (अन्), सोमधारा। ___'छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाश: इति मल्लिनाथः। 'देवैरर्चितादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। देवानांपन्था। वनपर्यायाः-अटवी (स्त्री०), अरण्यम्, कक्षः, काननम्, कान्तारम्, गहनम्, झषः, दवः, दाव:, वनम्, वाक्षम्, विपिनम्, षण्डम्, सत्रम्। उपवनपर्यायाः-अपवनम्, आरामः, उपवनम्, वेलम्। उद्यानपर्यायाः-आक्रीड:, उद्यानम्। ब्राह्यारामपर्यायाः-पौरकः, बाह्यारामः। गृहारामपर्यायाः-गृहारामः, निष्कुटः। राज्ञीक्रीडोद्यानपर्यायाः-प्रमदवनम्। पुष्पवाटीपर्यायाः-पुष्पवाटिका, पुष्पवाटी, वृक्षवाटिका, वृक्षवाटी। क्षुद्रारामपर्याया:-क्षुद्रारामः, प्रसीदिका। वृक्षपर्यायाः-तरुः, द्रुमः, वृक्ष: शाखी शेषस्तु वास्तुविचारे। सरोवरपर्याया:-कासारः, तटाकः, तडाकः, तडागः। पद्माकरः, सर: (अस्) (नि०), सरसम्, सरसी (स्त्री०), सरोवरः। अल्पसरोवरपर्यायाः-तल्लः, पल्वलः, वेशन्तः। अगस्त्यपर्याया:-अगस्ति:, अगस्त्यः, आग्निमारुत:, आग्नेयः, इल्वलारि:, उदयनः, और्वशेयः, कलशीसुतः, कुम्भभवः, कुम्भयोनि:, कुम्भसम्भवः, क्वाथिः, घटज:, घटोद्भवः, १४ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० ज्योतिर्विज्ञानशब्दकोषः घटोद्भवमुनिः, तपन:, दक्षिणर्षिः, दक्षिणारतिः, दण्डयामः, दीक्षाग्निः, पीताब्धिः, मानसूनुः, मान्यः, मुनिः, मैत्रावरुणः-णिः, वातापिद्विट (ए), वारुणिः, विन्ध्यकूटकः, सत्याग्निः, सुरारिहन्ता (न्तृ)। अगस्त्यपत्नीपर्यायाः-कौषातकी, लोपामुद्रा, वरदा, वरप्रदा, वैदर्भी। अगस्त्यपुत्रभेदौ-(१) इध्ममवाहः, (२) दृढच्युत्। अगस्त्यदिक्-अपाची, दक्षिणा। अगस्त्योदयास्तपर्यायाः-अगस्त्यदर्शन:, अगस्तदृश्यः, अगस्त्योदयः। अगस्त्यलोपः। अगस्त्यास्त:। तदुक्तं गणेशेन पलभाष्टवधोनसंयुता गजशैला वसुखेचरा लवा:।। इह तावति भास्करे क्रमाद् घटजोऽस्तं ह्युदयं च गच्छति।। इति ग्रहलाघवे। ध्रुवपर्यायाः-उतानपादजः, औत्तानपद:-दिः, ग्रहाधारः, ग्रहाश्रयः, ज्योतीरथः, ध्रुवः, नक्षत्रनेमिः, सुनीतितनयः। ध्रुवमातृपर्यायाः-सुनीतिः। ध्रुवपितापर्यायाः-उत्तानपादः। प्रवदिक्पर्यायाः-उत्तरा। उत्पत्तिवाचकशब्दाः-उत्थ:, उत्पत्तिः, उत्पन्नः, उद्भव:, उद्भूतः, जः, जननम्, जनि:नी, जनितः, जनुः, जनु: (उष्), जनू:, जन्मम्, जन्म (अन्), जन्यम्, जन्युः, जातः, जातकः, जाति:, परिसूतिः, प्रजननम्, प्रजात:-कः, प्रभव:, प्रसव:, प्रसूत:-ति:, भवः, भाव:, भूः, भूत:, सञ्जा-त:-कः, समुत्पन्नः, समुद्भवः, समुद्भूतः, सम्भवः, सम्भूतः, सूः, सूत:-ति:।। प्राणिवाचकपर्याया:-कलेवरी (इन्), चेतन:, जन:, जनिमान् (मतु०), जनुष्मान् (मतु०), जन्तुः, जन्मवान् (मतु०), जन्मी (इन्), जन्युः, जातजन्मा (अनृ), जायमानः, तनुभृत् (द्), देहभृत् (द्), देही (इन्), प्राणभृत् (द्), प्राणी (इन्), भवी (इन्), शरीरी (इन)। मनुष्यपर्यायाः-कान्त:, चेतनः, दीर्घप्रेक्षी (इन्), द्विपादः, ना (नृ), पिशितेक्षणः, भूमिज:, भूस्थः, भूस्पृक् (श्), मनुजः, मनुजनिः, मनुभव:, मनुष्य:, मनूद्भव:, मर्त्यः, मानव:, मानुषः, वक्ता (क्तृ), विट (श्), शतायु: (उष्), षः। पुरुषपर्यायाः-नरः, ना (नृ), पञ्चजनः, पुमान् (पुंस्), पुरुषः, पूरुषः। देवधेनुपर्याया:-कामधेनुः, कामधुक् (ह्), देवधेनुः, स्वर्गौ:। नन्दिनीपर्याया:-कामधेनुपुत्री, नन्दिनी, वशिष्ठधेनुः। गौपर्यायाः-अघ्या, अनडुही, अनुड्वाही, अर्जुनी, उषा, उस्रा, गौ (गो), तम्या, तम्बा, तंवा, निलिम्पिका, माता (तृ), माहा, माहेयी, रोहिणी, शृङ्गिणी, सुरभिः, सौरभेयी। देवाहारपर्याया:-अमृतम्, देवभोज्यम्, देबान्ध: (अस्) (न०), देवान्नम्, देवाहार:, पीयूषम्, पेयूषम्, समुद्रनवनीतम्, सुधा। ___ आहारपर्यायाः-अदनम्, अभ्यवहारः, अवष्वाणः, अशनम्, आहारः, खादनम्, घासि: (पुं०), जग्धिः (स्त्री०), जक्षणम्, जमनम्, जवनम्, निघसः, न्यादः, प्रत्यवसानम्, प्सातम्, भक्षणम्, भोजनम्, लेहः, वल्भनम्, विष्वाणः, स्वदनम्। For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २०१ खाद्यद्रव्यभेदा-(१) चोष्य: (त्रि०) (२) भक्ष्य: (त्रि०), (३) भोज्यम् (४) लेह्यम्, चैते खाद्यद्रव्यस्य चत्वारो भेदाः सन्ति। दैत्यपर्याया:-असुरः, दैतेय:, दैत्य:, शेषस्तु शुक्रे द्रष्टव्यः। दानवप०-दनुजः, दानवः, शेषस्तु शेषे। शत्रुप०-अप्रियः, अभिघाती, (इन), अभिजिघांसुः, अभिभव:, अभिमति:, शभिमाति:, अभियाति:, अभियाती (इन्), अभित्रः, अमित्रकः, अराति:, अरिः, असहन: असुहत् (द), अहितः, घातकः, जिघांशुः, जिगांसुः, दस्युः, दुर्हत् (द्), द्विषन् (त्), द्विट् (ए), द्वेषण:, द्वेषी (इन्), द्वेष्यः, पर:, परिपन्थकः, परिपन्थी (इन्), पर्यवस्थाता (तृ), प्रतिपक्षः, प्रत्यनीकः, प्रत्यर्थी, प्रत्यवस्थाता (तृ), भ्रातृव्य:, रिपुः, विद्विषः, विद्विट् (), विद्वेषी (इन्), विपक्ष:कः, विरोधी (इन्), वैरी (इन्), शत्रुः, शात्रवः, सापत्न:, हिंसकः, हिंसनः। ___कामादिशत्रुभेदा-(१) कामः, (२) क्रोधः, ९३) लोभः, (४) मदः (५) मोहः, (६) मत्सरश्चैते कामादयः षट् शत्रवः सन्ति। ते षड्विकारा अपि कथ्यन्ते। · वैरपर्यायाः-द्वेषण: विरोध:, विद्वेषः, वैरम्, शत्रुता, सपत्नता। यज्ञपर्यायाः-अध्वरः, अभिषवः, आहवः, इज्या, इष्टम्, इष्टिः, क्रतुः, धर्मः, धृतिः, प्रयागः, बर्हिः (५), मख:, मन्युः, महः, मेधः, मेन:, यजः, यज्ञः, यागः, वसुन:, वितानम्, विश्वहर्य्यतः, विष्णुः, संस्तर;, संस्था, सत्रम्, सप्ततन्तुः, सवः, सवनम्, सहसानुः, सानुः, स्तोमः, हवः, हवनम्, होमः। यज्ञभेदाः-(१) अग्निष्टुद्यज्ञ:, (२) अग्निष्टोम०, (३) अग्निहोत्र०, (४) अतिरात्र०, (५) अश्वमेध०, (६) अष्टकपालेष्टि, (७) आग्रायण०, (८) इष्टाकृत०, (९) इष्टापूर्त०, (१०) इष्टिकर्म०, (११) गौमेध०, (१२) चातुर्मास्य०, (१३) द्वादशाह०, (१४) पौर्णमास०, (१५) दर्श०, (१६) नरमेध०, (१७) पुण्डरीक०, (१८) राजसूय०, (१९) वाजपेय०,. (२०) विश्वजित् ०, (२१) सर्वमेध०, (२२) साद्यस्क०, (२३) सारस्वत०, (२४) सोमयागः, (२५) सौत्रामणियज्ञः, (२६) शिवयागः, (२७) विष्णुयाग,-श्चेत्यादयो यज्ञभेदा:स्युः। अग्निपर्याया:-अग्निः, अनलः, कृशानुः, पावकः, शेषस्त्वग्नौ। मुखप०-आननम्, आस्यम्, घनम्, घनोत्तमम्, चरम्, तुण्डम्, तेरम, दन्तालयः, दशनगृहम, द्विजालयः, मुखम्, लपनम्, वक्त्रम्, वदनम्, स्नेहरसनम्। पूजितप०–अञ्चितम्, अपचायितम्, अपचितम्, अर्चितम्, अर्हितम्, नमसितम्, नमस्यितम्, पूजितम्, महितम्। योनिप०-कारणम्, योनि:, योनी। हव्यप०-दैवान्नम्, सानाय्यम्, हवनीयम्, हवि: (इष्), हव्यम्, होतव्यद्रव्यम्, होमीयद्रव्यम्। धान्यप०-अद्यम्, अत्रम्, भोगार्हम्, भोग्यम्, भोज्यम्, धान्यम्, व्रीहिः, सस्यम्, सीत्यम्, स्तम्बकरिः। यदुक्तं स्मृतौशस्यं क्षेत्रगतं प्राहु;, सतुषं धान्यमुच्यते। आमं वितुषमित्युक्तं स्विन्नमन्न:मुदाहृतम्।। इति शचि०। २१५३१ For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ ज्योतिर्विज्ञानशब्दकोषः धान्यभेदाः-(१) ब्रीहिः, (२) यवः, (३) मसूरः, (४) गोधूमः, (५) मुद्गः, (६) माष: (७) तिलः, (८) चणकः, (९) अणुः (चीनाक:), (१०) प्रियङ्गः, (११) कोद्रवः, (१२) मकुष्ठकः, (१३) कलाय: (१४) कुलत्थ:, (१५) षष्टिकः, (१६) सर्षपः, (१७) अतसी, (१८) श्यामाकश्चैते धान्यानामष्टादश भेदा: सन्ति। ब्रीहिपर्यायाः-अन्नम्, धान्यम्, भोगार्हः, व्रीहिः, धान ‘साठी' इति च भाषा। तण्डुलपर्यायाः-तण्डुलः (पुं०), धान्यसारः (पुं०), 'चाउर' इति, ‘चावल' इति च भाषा। तिलपर्यायाः-तिलः, पापघ्नः, पितृतर्पणम्, होमधान्यम्, 'तिल' इति भाषा। यवपर्यायाः-तीक्ष्णशूकः, यव:, हयप्रियः, 'जौ' इति भाषा। गोधूमपर्यायाः-गोधूमः, सुमन:,। 'गेहूँ' इति भाषा। चणकपर्यायाः-चणक: हरिमन्थकः, 'चना' 'छोला' इति च भाषा। अतसीपर्यायाः-अतसी, उमा, क्षुमा,। 'अलसी' इति भाषा। माषपर्यायाः-नन्दी (इन्), बली (इन्) मदनः, माष:, वीजवरः, वृष्यः, 'उड़द' इति भाषा। तुवरीपर्यायाः-आढकी, तुवरी, वर्णा। ‘अरहर' 'तूअर' इति च भाषा। मुद्गपर्यायाः-प्रथन:, बलाट:, मुद्गः, लोम्य:, हरिः, हरितः, 'मूंग' इति भाषा। मसूरपर्यायाः-मङ्गल्यकः, मसूरः। 'मसूर' इति भाषा। कलायपर्यायाः-कलाय:, खण्डिकः, त्रिपुटः, सतीनकः, सातीन:, हरेणुः, ‘मटर' इति भाषा। सर्षपपर्यायाः-कदम्बकः, तन्तुभः, सर्षपः। 'सरसों' इति भाषा। श्वेतसर्षपपर्यायाः-श्वेतसर्षपः, सिद्धार्थ:। सफेद सरसों इति भाषा। कङ्गुनीपर्यायाः-कंगुः, कंगुनी, क्वङ्गः, पीततण्डुला, प्रियङ्गः। कांकुणी इति भाषा। कोद्रवपर्यायाः-उद्दलः, काद्रवः, कोद्रवः, कोरदूषकः। 'कोंदों' इति भाषा। यवनालपर्यायाः-जूर्णह्वयः, जोन्नाला, देवधान्यम्, बीजपुष्पिका, यवनाल:, योनलः। 'जुवार' इति भाषा। कुलत्थपर्यायाः-कालवृन्तः, कुलत्थः, 'कुलथ' इति भाषा। कासीपर्यायाः-कर्पासी, कार्पासी, तूला, बदरा, बदरी, समुद्रान्ता,। 'कपास का पेड़' इति भाषा। कसफलपर्यायाः-कसफलम्, कार्पासम्, कार्पासास्थि, बदर:, विनौला, कपासिआ, वाडवा इति च भाषा। कासपर्याया:-कर्पासः, कार्पास:-क:, कर्पासी, कर्पासिकाः, कार्पासी, तुण्डिकेरी, पिचव्यः, बदरा, बादर: वस्त्रयोनिः। 'कपास' इति भाषा। कासितूलपर्यायाः-कार्पासतूलः, तुलः, तूलः, तूलकम्, तूलपिचुः, निर्बीजकार्पासः, पिचुः, पिचुतूलः। ‘रुई' इति भाषा। For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २०३ गुडपर्यायाः- इक्षुपाकः, इक्षुरसक्वाथः, गुडः। ‘गुड़' इति भाषा। शर्करापर्यायाः-शर्करा, सिता, सितोपला, 'मिश्री' इति भाषा। खण्डपर्यायाः-खण्डः, मधुधूलि:, 'खाण्ड' इति भाषा। मत्स्यण्डीपर्यायाः-फाणितम्, मत्स्यण्डिका, मत्स्यण्डी, मत्स्याण्डिका, मत्स्याण्डी। 'राव' इति भाषा। रसालापर्यायाः-मर्जिता, मार्जित, रसाला, शिखरिणी 'चाटने योग्य पदार्थ 'शिखरन' इति भाषा। गृहपर्यायाः-अगारम्, अधिवास:, अधिवासनम्, अवसथः, आगारम्, आलय:, आवसथ:, आवसथ्यः, आवास:, आश्रयः, उटजम्, उदवसितम्, ओकम्, ओक: (अस्) (न०), कुट:, कुटि:-टी, कुटीर:, कुलम्, केतनम्, केतरम्, क्षयः, गृहम्, गृहाः (पुं०ब०), गेहम्, धामम्, धाम (अन्) (न०), धिष्ण्यम्, निकाय्यः, निकार्यम्, निकेत:, निकेतनम्, निलयः, निवसति:, निवसनम्, निवास:, निवेशनम्, निशान्तम्, पस्त्यम्, बुंदिरम्, भवनम्, मन्दिरम्, मन्दिरा, महाकीर्तनम्, वसतिः = ती, वस्तम्, वस्त्यम्, वासः, वास्तु, विटम्, विशयम, विश्राम:, वेशः, वेश्म (अन्), शय्यम्, शरणम्, शाला, शिविरम्, संवासः, संस्त्यायः, सदनम्, सद्म (अन्), सभा, सादनम्, साला, स्थानम्, हर्म्यम्। गृहभेदाः-(१) नन्दावर्त्तः (नन्द्यावर्तः), (२) रुचकः, (३) वर्द्धमानः, (४) विच्छन्दक: शेषस्तु वास्तुविचारे। सुवर्णपर्याया:-अग्निः, अग्निबीजम्, अग्निभम्, अग्निवीजम्, अग्निवीर्यम्, अग्निशखम्, अजरम्, अनलम्, अपिञ्जरम्, अर्जुनम्, अष्टापदम्, आग्नेयम्, उज्ज्वलम्, औजसम्, कनकम्, कर्चुरम्, कर्णिकारच्छायम, कर्णिकाराभम, कर्बुरम्, कबूंरम्, कर्तुरम्, कलधौतम्, कल्याणम्, काञ्चनम्, कार्तस्वरम्, गाङ्गेयम्, गारुडम्, गैरिकम्, चन्द्रम्, चामीकरम्, चाम्पेयम्, चाम्पेयकम्, चारुरत्नम्, चारूरुपम्, जातरूपम्, जाम्बवम्, जाम्बुनदम्, चारुरूपम्, तपनीयम् तारजीवनम्, तेज: (अस्) (न०), दाक्षायणम्, दीप्तकम्, दीप्तम्, निष्कम्, पिञ्जानम्, पीतकम्, भर्मम्, भर्म (अन्), भास्करम्, भूत्तमम्, भूरि, भूषार्हम्, मङ्गल्यम्, मनोहरम्, महारजतम्, रक्तवर्णम्, रजतम्, रत्नवरम्, रुक्मम्, रा: (रै), लोभनम्, लोहवरम्, लोहोत्तमम्, वसु, वह्निबीजम्, बह्निबीजम्, वेणुतटजकाञ्चनम्, वेणुतटीभवम्, वैणवम्, शातकुम्भम्, शातकौम्भम्, शिलोद्भवम्, शुक्रम्, शृङ्गारम्, श्रीकेतनम्, श्रीमकुटम्, श्रीमत्कुम्भम्, सुवर्णम्, सौमेरवम्, स्वर्णम्, हाटकम्, हिमम्, हिरण्यम्, हेमम्, हेम (अन्)। पर्वतपर्यायाः-अगः, अचलः, अद्रिः, अवनिधरः, अवनीधरः, अहार्यः, इलाधरः, उर्वङ्गः, उवर्धिरः, ऐरावत:, कटकी (इन्), कन्दराकरः, कुकीलः, कुटः, कुट्टारः, कुट्टीरः, कुधरः, कुभ्रः, कुलपर्वतः, कुलशैलः, कुलाचल:, कुलाद्रिः क्षितिभृत्, क्ष्माभृत् गिरिः, गोत्र:, ग्रावा (अन्), जीमूतः, दन्ती (इन्), दर्दुरः, दुर्गमः, धरः, धरणीकीलकः, धरणीध्रः, धराधरः, धातुभृत्, नगः, पर्वतः, पृथुशेखरः, प्रपाती (इन्), प्रस्थवान् (मतु०), फलिक:, बन्धाकिः, For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ ज्योतिर्विज्ञानशब्दकोषः भाकूटः, भूधरः, भूध्रः, भूभृत् (द्), महीधरः, महीध्रः, वृक्षवान् (मतु०), व्यंशः, शिखरी (इन्), शिलोच्चयः, शृङ्गवान् (मतु०), शृङ्गी (इन्), शैलः, सानुमान् (मतु०), स्थावर:, स्थिर:, एते सर्वे नृलिङ्गाः। हारावल्यां वर्षपर्वतभेदाः-(१) हिमवान् (मतु०), (२) हेमकूट:, (३) निषधः, (४) मेरुः, (५) चैत्र:, (६) कर्णी (इन्), (७) शृङ्गी (इन्), चैते सप्त वर्षविकृतयः, भाजकगिरयः स्युः। ग्रन्थान्तरे तु कुलाचलभेदाः-(१) हिमालयः, (२) हेमकूट:, (३) निषधः, (४) नीलः, (५) श्वेतः, (६) शृङ्गवान्, (मतु०), (७) माल्यवान् (मतु०), (८) गन्धमादनम्, चैतेऽष्टौ कुलाचलभेदा: सन्ति। विष्णुपुराणे तु कुलपर्वतभेदाः-(१) महेन्द्रः (माहेन्द्रः), (२) शुक्तिः (शुक्तिमान्), (३) मलयः, (४) ऋक्षक: (ऋक्षपर्वतः), (५) विन्ध्यः , (६) सह्यः, (७) पारिया (पा) त्रश्चैते सप्तकुलपर्वतभेदा: सन्ति। पूर्वपर्वतपर्यायाः-उदयः, उदयगिरिः, उदयपर्वतः, उदयाचलः, उदयाद्रिः, पूर्वपर्वत:, पूर्वाद्रिः, प्राक्पर्वतः। पश्चिमपर्वतप०-अस्त:, अस्तमयाचलः, अस्ताचल:, अस्ताद्रिः, चरमाद्रिः, पश्चिमपर्वतः, पश्चिमाचल:। देवयोनिभेदाः-(१) विद्याधरः, (२) अप्सरा: (अस्) (स्त्री०), (३) यक्ष:, (४) रक्ष: (अस्) (न०), (५) गन्धर्वः (६) किन्नरः, (७) पिशाच:, (८) गुह्यकः, (९) सिद्धः, (१०) भूतश्चैते देवयोनीनां दशभेदाः सन्ति। विद्याधरपर्याया:-कामरूपी (इन्), खेचरः, धुचरः, विद्याधरः, सत्ययौवनः, स्थिरयौवनः। अप्सरःप०-अप्सरा: (अस्) (स्त्री०), अप्सरस: (स्त्री०ब०), देवगणिका, रतिमदा, रतेमदा, सुदमात्मजा, सुमदात्मजा, सुमदा, सुरस्त्री, स्वर्गस्त्री, स्वर्वधूः, स्वर्वेश्या। हलायुधेऽप्सरसां भेदाः-(१) घृताची, (२) मेनका, (३) रम्भा, (४) उर्वशी, (५) तिलोत्तमा, (६) सुकेशी, (७) मञ्जुघोषा, चैते सप्ताप्सरसां भेदाः। अन्यत्र तासां भेदा यथा(१) उर्वशी, (२) मेनका, (३) रम्भा, (४) घृताची, (५) पुञ्जिकस्थली, (६) सुकेशी, (७) मञ्जुघोषा, (८) महारङ्गवती, चैते (ऽष्टौ) भेदा: सन्ति। वह्निपुराणे गणभेदनामाध्याये तु यथा (१) ऊर्वशी, (२) मेनका, (३) रम्भा, (४) मिश्रकेशी, (५) अलम्बुषा, (६) विश्वाची, (७) घृताची, (८) पञ्चचूडा, (९) तिलोत्तमा, (१०) भानुमती, (११) अबला, (१२) वर्चा, चैते द्वादशभेदा: सन्ति। स्त्रीपर्यायाः-अनुदरा, अबला, जोषा, जोषित् (द), जोषिता, नारी, पयोरुहचक्षुः, प्रतीपदर्शिनी, मण्डयन्ती, महला, महिला, महिली, महेला, महेलिका, महेली, मेहला, For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २०५ मेहली, महिला, योषित्, योषा, योषिता, रामा, वधूः वधूजन:, वनिता, वर्णिनी, वशा, वासिता, सीमन्तिनी, स्त्री०। स्त्रीणां विशेषभेदाः-अङ्गना, अञ्चितभ्रः, अलसेक्षणा, एकवासा: (अस्), एणनयना, कान्ता, कामिनी, कामुका, कुरङ्गनयना, चारुनेत्रा, जनि:, जनी, तनुः, तन्वङ्गी, तन्वी, तरललोचना, त्रिनता, दर्शिनी, नताङ्गी, नतोदरा, नितम्बिनी, प्रमदा, भाविनी, भीरुः, भरू:, भीलु:, भीलू:, मत्तेभगमना, मनोज्ञा, मनोविलासवती, मनोहरा, मानिनी, मृगाक्षी, रत्नभूता, रमणा, रमणी, रममाणा, रामा, ललना, ललिता, लीलावती, वामदृक् (श्), वामलोचना, वामाक्षी, विलासिनी, शर्वरी, सिन्दूरतिलका, सुतनुः, सुनयना, सुनेत्रा, सुन्दरा, सुन्दराङ्गी, सुन्दरी, सुभ्रूः, सुलोचना, सुस्मितास्या, स्मरवती, हरिणेक्षणा। गुणोत्कृष्टस्त्रीपर्यायाः-उत्तमा, चारुवर्द्धना, मत्तकाशि (सि) नी, वरवर्णिनी, वरा, वरारोहा, श्यामा। कोपशीलस्त्रीपर्यायाः-कोपना, कोपनी, कोपिनी, क्रोधना, चण्डी, भामिनी। प्रमवतीखीपर्याया:-कान्ता, दयिता, प्रणयिनी, प्राणसमा, प्राणेशा, प्राणेश्वरी, प्रिया, प्रेमवती, प्रेयसी, प्रेष्ठा, वल्लभा, हृदयेशा, हृदयेश्वरी। चतुरोन्मत्तस्त्रीपर्यायाः-वाणिनी। कुटुम्बिनीपर्यायाः-कुटुम्बिनी, गृहिणी, पुरन्ध्री, मातृका। तरुणीस्त्रीपर्यायाः-चरी, चिरण्टी, तरुणी, तलुनी, दिक्करी, दृष्ट (ढ) रजा: (अस्), धनिका, प्रौढा, मध्यमा, युवति:-ती, वयस्था, श्यामा, सुवयाः (अस्), सुस्तनी। वेश्यापर्याया:-कामलेखा, क्षुद्रा, खगालिका, गणिका, झर्झरा, पणाङ्गना, पण्याङ्गना, भुजिष्या, भोग्या, रूपाजीवा, लज्जिका, वारमुख्या, वारवधूः, वारवाणि:-णी, वेश्या, शूला, साधारणस्त्री, स्मरदीपिका। रजपर्यायाः-आर्तवम्, कुसुमम्, पुष्पम्, रजः (अस्), स्त्रीकुसुमम्, स्त्रीधर्मः, स्त्रीपुष्पम्, स्त्रीप्रसूनम्, स्त्रीसुमम्। गर्भधारणयोग्यकालपर्यायाः-ऋतुः (पुं०), षोडशनिशान्तर्गतः कालः। ऋतुमतीपर्याया:-अधि:, अवि:-वी, आत्रेयी, आर्तववती, उदक्या, ऋतुमती, पांसुला, पुष्पवती, पुष्पिता, मलिना-नी, म्लाना, रजस्वला, रजोवती, स्त्रीधर्मिणी। यक्षपर्यायाः-यक्षः, शेषस्त, कबेरे। रक्षःपर्याया:-रक्षः, शेषस्तु निर्मतौ। गन्धर्वपर्यायाः-गन्धर्वः, शेषस्तु कुबेरे। किन्नरपर्यायाः-किन्नरः, शेषस्तु कुबेरे। पिशाचपर्यायाः-पिशाच:, शेषस्तु निर्ऋतौ। गुह्यकपर्यायाः-गुह्यकः, शेषस्तु कुबेरे। सिद्धपर्यायाः-सिद्धः, देवयोनिविशेषः। सिद्धभेदाः (१) सनकः, (२) सनन्दनः, (३) सनातनः, (४) सनत्कुमार, श्चैते चत्वारस्सिद्धाः सन्ति। For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ ज्योतिर्विज्ञानशब्दकोषः सनत्कुमारपर्यायाः-आयुर्वेदसंहिताकारः, वैधात्रः, सनत्कुमारः, सनात्कुमारः। सिद्धानां चतुविंशतिभेदा अपि सन्ति ते तु ग्रन्थान्तरे द्रष्टव्याः। जिनप०-अधीश्वरः, अनेकान्तवादी (इन्), अभयदः, अर्हन् (त्), आप्त:, केवली (इन्), क्षीणाष्टकर्मा (अन्), जगत्प्रभुः, जिन:, जिनेश्वरः, तीर्थकरः, तीर्थङ्करः, त्रिकालवित् (द्), देवाधिदेवः, परमेष्ठी (इन्), पारगतः, पुरुषोत्तमः, बोधिदः, भगवान् (मतु०), वीतरागः, शम्भुः, सर्वज्ञः, सर्वदर्शी (इन्), सर्वीय:, सार्वः, स्याद्वादी (इन्), स्वयम्भूः। जिनभेदाः-(१) ऋषभः, (२) अजित:, (३) शम्भवः, (४) अभिनन्दनः, (५) सुमति:, (६) पद्मप्रभः, (७) सुपार्श्व:, (८) चन्द्रप्रभः, (९) सुविधिः, (१०) शीतल:, (११) ज्ञेयांस:, (१२) वासुपूज्य:, (१३) विमलः, (१४) अनन्तः, (१५) धर्म, (१६) शान्तिः, (१७) कुन्थुः, (१८) अरः, (१९) मल्लि:, (२०) मुनिसुव्रत:, (२१) नमिः, (२२) नेमिः, (२३) पार्श्व:, (२४) वीर, श्चेत्येते जिनानां चतुविंशतिभेदाः सन्ति। भूतपर्याया:-बालग्रहः, भूत: (पुं०न०), भूतापुत्रः, रुद्रानुचर:, शिवपार्श्वगः। __गणदेवताभेदाः-(१) रुद्रा: (११), (२) वसवः, (८), (३) आदित्याः (१२), (४) विश्वेदेवाः (१०,१३), (५) साध्या: (१२), (६) मरुद्गणा: (४९), (७) तुषिता: (३६), (८) आभास्वराः (६५), (९), म (मा) हाराजिका: (२२०, २३६), (१०) वैकुण्ठा: (१४), (१२) सुशर्माण: (१०)। तदुक्तं शेषनाममालानां (परिशिष्टे) (५,६,७, ३५३-४) 'द्वादशार्का, वसवोऽष्टौ, विश्वेदेवास्त्रयोदश। षट्त्रिंशत्तुषिताश्चैव, षष्टिराभस्वरा अपि।। षट्त्रिंशदधिके माहाराजिकाश्च शते उभे। रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपरे। चतुर्दश तु वैकुण्ठाः सुशाणः पुनर्दश। साध्याश्च द्वादशेत्याद्या, विज्ञेया गणदेवताः।। इति। रुद्रभेदाः-(मात्स्ये)-(१) अजैकपादहिब्रध्रः, (२) विरुपाक्षः, (३) रैवतः, (४) हरः, (५) बहुरूपः, (६) त्र्यम्बकः, (७) सुरेश्वरः, (८) सावित्रः, (९) जयन्तः, (१०) पिनाकी (इन्), (११) अपराजित-श्चैते रुद्रस्यैकादश भेदाः सन्ति। तद्भेदाः-(केशवे तु)-(१) अजैकपात् (द्), (२) अहिर्बुध्न्यः, (३) पिनाकी (इन्), (४) अपराजित:, (५) कपर्दी (इन्), (६) भुवनाधीश:, (७) भगः (व:), (८) स्थाणुः, (९) वृषाकपिः, (१०) गिरिश:, (११) वीरभद्र-श्चेत्येते रुद्रस्यैकादशभेदाः सन्ति। वसुभेदाः-(भरतमते) (१) धरः, (२) ध्रुवः, (३) सोमः, (४) विष्णुः, (५) अनिल:, (६) अनल:, (७) प्रत्यूषः, (८) प्रभासश्चैतेऽष्टौ वसवः सन्ति। For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org देवसर्गः २०७ तद्भेदा: - (महाभारते तु) (१) आप:, (२) ध्रुव:, (३) सोम:, (४) धर:, (५) अनिल:, (६) अनल:, (७) प्रत्यूष:, (८) प्रभासश्चैतेऽष्टौ वसवः सन्ति । आदित्यभेदाः – विष्णुः, यमः, शेषस्तु रवौ । विश्वेदेव भेदा: - (१) क्रतु:, (२) दक्ष:, (३) वसु:, (४) सत्य:, (५) काम:, (६) काल:, (७) ध्वनि: (धृति:), (८) रोचक: (कुरु: ), (९) माद्रवाः (अस्), (१०) पुरुरवा: (अस्), इत्येते विश्वेदेवानां दशभेदाः सन्ति । मतान्तरे तु — Acharya Shri Kailassagarsuri Gyanmandir 'दृष्टिश्राद्धे क्रतू दक्षौ सत्यौ नान्दीमुखे वसू । सापिण्ड्यके कामकालौ तीर्थे च धूरिलोचनौ । पुरुरवार्द्रवौ चैतौ पार्वणे समुदाहृतौ । हेमश्राद्धे धनरुची कथ्येते विश्वदेकौ । एकोदिष्टे रुद्रसंज्ञो विश्वेदेवास्त्रयोदश ।' इति हेमाद्रौ शंखबृहस्पत्युक्तेः । आदिदेवपर्यायाः - आदिदेवा:, आद्यदेवाः पूर्वदेवाः, प्रथमदेवाः । आदिदेवभेदा: - (१) ब्रह्मा (अन्) (२) विष्णु: (३) शिवः इत्येते आदिदेवानां त्रयो भेदाः सन्ति । " सर्वदेव भेदाः- आदित्याः (द्वादश), रुद्रा: (एकादश), वसवः (अष्टौ ), प्रजापति: (ब्रह्मा) (एक:), इन्द्र: (एक:), अथवा - द्वौ दस्रौ एवं देवानां त्रयस्त्रिंशद्भेदाः स्युः । 1 ब्रह्मपर्यायाः - अज:, अण्डजः, अब्जज:, अब्जयोनिः, अष्टकर्णः, अष्टश्रवा: - (अस्), आ:, आत्मभूः, आपचः, उ:, कः, कञ्ज:, कञ्जज:, कञ्जार:, कमन:, कमलासन:, कमलोद्भवः, कवि:, कुशकेतु:, कृपाद्वैतः, खसपर्णः, गुणसागरः, चतुराननः, चतुर्मुखः, चिन्तामणिः, चिरञ्जीवी (इन्), चिरन्तन:, जटाधरः, जन्युः, देवदेव:, द्रुघ (ष) ण:, द्रुहिणः, धरुज:, धाता (तृ), नाभि:, नाभिज:, नाभिजन्मा (अन्), निधन, पद्मगर्भ, पद्मजन्मा (अन्), पद्मपाणिः, पद्भभूः, पद्मयोनि:, पद्मलाञ्छन:, पद्मासन, परमेष्ठी (इन्), पितामहः, पुराणगः, पुराणगी:, पुराणगीत:, पुरुष:, पूर्व:, प्रजापतिः, प्रपितामहः, प्रपूज्यः प्रभुः, प्राण, प्रणदः, बहुरूप:, बहुरेता: (अस्), ब्रह्मा (अन्), भवान्तकृत् (त्), भाववृत्तः, भूतात्मा (अन्), म:, मञ्जुप्राणः, महावीर्यः, मृगयुः, रजोमूर्तिः, लोकनाथः, लोकेशः, वसुश्रवाः (अस्), विधाता (तृ), विधि:, विरञ्च, विरञ्चनः विरञ्यः, विरिञ्चः, विरिञ्चि:, विरिञ्चि:, विश्वरेताः (अस्), विश्वस्टट् (ज्), विश्वात्मा (अन्), विश्वेश्वरः, वेदगर्भ:, वेदी (दे) श:, वेधाः (अस्), शतधृति:, शतपत्रनिवासः, शतानन्दः, शम्भुः शाश्वतः सञ्जः, सत्यकः, सदानन्दः, सनत् (द्) (अ०), सनातन:, सनात् (द्) (अ०), सन्ध्यारागः, सरोजजन्मा (अन्), सरोजी (इन्), सर्वकर्ता (तृ), सर्वतोमुखः, सामयोनि:, सारसूः, सुधावर्षी (इन्), सुरज्येष्ठः, सुरासुरगुरुः, स्थविर:, स्रष्टा (ष्टृ), स्वभूः, स्वयम्भु-म्भूः, स्वायम्वनुपिता (तृ), हंसरथ:, हंसवाह:, हंसवाहन:, हिरण्यगर्भः । For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ ज्योतिर्विज्ञानशब्दकोषः ब्रह्मपुरीपर्यायाः-मनोवती। ब्रह्मपत्नीनामनी-(१) स्वरा (एषाज्येष्ठापत्नी), (२) सावित्री (एषा कनिष्ठा पत्नी)। सावित्रीपर्यायाः-गायत्री, त्रिपदाः, त्रिपदादेवी, पृश्निसुता, ब्रह्मपत्नी, ब्रह्माणी, वेदमाता (तृ), वैश्वामित्री, श्रुतिजननी, सावित्री, सूर्यतनया, सूर्यसुता। पत्नीपर्यायाः-ऊढा, करात्ती, कलत्रम् (न०), क्षेत्रम् (न०), गृहिणी, गृहाः (पुं०ब०), गेहिनी, जनी, जाया, दार: (पुं०), दारा (स्त्री०), दाराः (पुं०ब०), द्वितीया, पत्नी, परिग्रह: (पुं०), पाणिगृहीता-ती, पालुषी, प्रिया, भार्या, वधूः, सधर्मचारिणी, सधर्मिणी, सहचरी, सहधर्मिणी। इति। ब्रह्माणो बालयोगिमानसपुत्रनामानि–(१) सनकः, (२) सनन्दनः, (३) सनातन:, (४) सनत्कुमार: (५) नारद इत्यादय एते बालयोगिनः सन्ति। तस्य सस्त्रीकमानसपुत्रनामानि–(१) मरीचिः, (२) अत्रिः, (३) अङ्गिराः (अस), (४) पुलस्त्यः , (५) पुलहः, (६) क्रतुः, (७) भृगुः, (८) दक्षः, (९) प्रचेतसः (पुं०ब०), (१०) वसिष्ठः, इत्यादयस्तस्य सत्रीकमानसपुत्राः सन्ति। यदुक्तं श्रीमद्भागवते'उत्सङ्गानारदो जज्ञे, दक्षोऽङ्गुष्ठात्स्वयम्भुव:'। इति। तत्पुत्री (सरस्वती) पर्याया:-अन्त्यसन्ध्येश्वरी, इरा, ईश्वरी, गी: (५), गिरा, गिरादेवी, गिर्दैवी, गौः, (गो), ब्रह्मकन्यका, ब्रह्मपुत्री, ब्रह्मसुता, ब्राह्मी, भारती, भाषा, महाश्वेता, रसा, वचसामधीशा, वर्णमातृका, वाक् (च), वाक्प्रदा, वाक्येश्वरी, वाग्देवता, वाग्देवी, वागीशा, वागीश्वरी, वाचा, वाणी, विद्यादेवी, वेदाग्रजा, वेदाग्रणी, वेदी, शारदा, शुक्ला, श्री:, सन्ध्या, सरस्वती, सायं सन्ध्यादेवता। कन्यापर्यायाः-अनागतार्त्तवा, अरजाः (अस्), अलकनन्दा, कनी, कन्यका, कन्या, कुमारिका, कुमारी, गौरी, नग्ना, नग्निका। पुत्रीपर्यायाः-अङ्गजा, आत्मजा, उद्वहा, तनया, तनुजा, तनूजा, दारिका, दुहिता (४), देहसञ्चारिणी, धीदा, नन्दना, नन्दिनी, पुत्रका, पुत्रिका, पुत्री, समदुः, समधुका, सुता, सूनुः-नूः, स्वजा। __ भाषणपर्यायाः-अभिधानम् (न०), उक्तिः (स्त्री०), उदितम्, गदितम्, जल्पितम, भणितम्, भाषणम्, भाषितम्,लपितम , वचनम्, वच: (अस्), वाक्यम् (एते क्लीवलिङ्गाः) व्याहारः (पु०)। वीणापर्यायाः-अनुवादिनी, कण्ठकूणिका, घोषवती, ध्वनिमाला, वङ्गमल्ली, वल्लकी, विपञ्चिका, विपञ्ची, वीणा। वीणागुणपर्यायाः-तंत्री। सप्ततंत्रीयुक्तवीणापर्यायाः-चित्रा, परिवादिनी। शिवादीनां वीणानामानि-शिवस्य 'अनालम्बी', सरस्वत्या: 'कच्छपी', नारदस्य ‘महती', गणा नाम् 'प्रभावती', विश्ववसोः (गन्धर्वविशेषस्य) बृहती'। तुम्बुरोः (गन्धर्वविशेषस्य) कलावती। For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २०९ चण्डालानां वीणानामानि-कटोलवीणा, काण्डवीणा, किन्नरी, कुवीणा, खुंखणी, चाण्डालिका, डक्करी, वल्लकी, सारिका। कण्ठगतमाधुर्य्यपर्याया:--स्वरः, अथवा-स्वरा:-निषादादयः। स्वरभेदाः-(१) निषादः, (२) ऋषभः, (३) गान्धारः, (४) षड्ज:, (५) मध्यमः, (६) धैवतः, (७) पञ्चमः इत्येते स्वराणां सप्तभेदाः स्युः। तभेदप०-(मतान्तर) (१) षडजः, (२) ऋषभ:, (३) गान्धारः, (४) मध्यमः, (५) पञ्चमः, (६) धैवत:, (७) निषादः, इत्येते मतान्तरे तद्भेदा: स्युः। तेषां साङ्केतिकभेदाः–'स०' 'रि०' 'ग०' 'म०' 'प०' 'ध०' नि०' इत्यपरे स्मृताः। इह नारदोक्तिर्यथा‘षड्ज रोति मयूरस्तु गावो नर्दन्ति चार्षभम्। अजाविकौ च गान्धारं क्रौञ्चो नर्दति मध्यमम्।। पष्पसाधारणे काले कोकिलो रौति पञ्चमम्। अश्वस्तुधैवतं रौति, निषादं रौति कुञ्जर:'।। इति। अम०सु०व्या०१/७/१ स्वरसन्दोहपर्यायौ-ग्रामः, स्वरसन्दोहः। ग्रामभेदाः-(१) नन्द्यावर्तः (षड्जग्राम:), (२) जीमूतः (मध्यमग्राम:), (३) सुभद्र: (गान्धारग्राम:), इत्येते ग्रामस्य त्रयो भेदाः स्युः। मूर्छनापर्यायः-मूर्छना (ग्रामसप्तमांशो नाम मूर्छना गीताङ्गं वा)। मूर्छनाभेदाः-(१) ललिता, (२) मध्यमा, (३) चित्रा, (४) रोहिणी, (५) मतङ्गजा, (६) सौवीरी, (७) षण्डमध्या, (८) पञ्चमा, (९) मत्सरी, (१०) मृदुमध्या, (११) शुद्धा, (१२) अन्ता, (१३) कलावती, (१४) तीव्रा, (१५). रौद्री, (१६) ब्राह्मी, (१७) वैष्णवी, (१८) खेदरी, (१९) सुरा, (२०) नादावती, (२१) विशाला, इत्येते मूर्च्छनाया एकविंशतिभेदा: स्युः। तानपर्यायः-तान: (पुं०) गानाङ्गविशेषः। यथा'विस्तीर्य्यन्ते प्रयोगा यैर्मुर्छनाशेषसंश्रयाः। तानास्तेऽप्युनपञ्चाशत् सप्तस्वरसमुद्भवाः।। तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक्। ते स्युः पञ्चसहस्राणि त्रयस्त्रिंशच्छतानि च। इति। श०चिं ९/१०६७ तानभेदा:-(१) अग्निष्टोमः, (२) अत्यग्निष्टोमः, (३) वाजपेयः, (४) षोडशी (स्त्री०), (५) पुण्डरीकः, (६) अश्वमेधः, (७) राजसूय:, (८) स्विष्टकृत, (९) बहुसौवर्णः, (१०) गोसवः, (११) महाव्रत:, (१२) विश्वजित् (तृ), (१३) ब्रह्मयज्ञः, (१४) प्राजापत्यः, (१५) अश्वक्रान्तः, (१६) रथक्रान्त:, (१७) विष्णुक्रान्त:, (१८) सूर्यक्रान्त:, (१९) गजक्रान्त:, (२०) बलभिद् (त्), (२१) नागपक्षकः, (२२) चातुर्मास्यः, (२३)संस्थाख्यः, (२४) शस्त्र:, (२५) उक्थः, (२६) सौत्रामणी (स्त्री०), (२७) चित्रा (स्त्री०), (२८) उद्भिहाह्वयः, (२९) सावित्री (स्त्री०), (३०) अर्द्धसावित्री (स्त्री०), (३१) सर्वतोभद्रः, (३२) आदित्यनामयन:, For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१० ज्योतिर्विज्ञानशब्दकोषः (३३) गवामयननामक:, (३४) सर्पाणामयन:, (३५) कोणपायन:, (३६) अग्निचित् (द), (३७) द्वादशाह:, (३८) उपांशु:, (३९) सोमाभिधः, (४०) अश्वप्रतिग्रहः, ( ४१ ) वर्हिरथ:, (४२) अभ्युदय:, (४३) सर्वस्वदक्षिणः, (४४) दीक्षा (स्त्री०), (४५) सीमाख्यः, (४६) समिधाह्वय:, (४७) स्वाहाकार:, (४८) तनूनपात् (द), (४९) गोदोहनश्चैते तानानामूपपञ्चा शद्भेदाः स्युः । 01 गानपर्यायाः -- गानम्, गान्धर्वम्, गीतम्, गीतिः, गेयम् । इति । अंगुलिप - अंगुरि: - री, अंगुलिः -ली, अंगुलीया, करशाखा । अंगुष्ठप० – अंगुलः, अंगुष्ठः, करवीर, वृद्धा अंगुलिः । तर्जनीप ० - अंगुष्ठनिकटांगुलिः, तर्जनी, प्रदेशनी, प्रदेशिनी । मध्यांगुलिप ० – ज्येष्ठा, मध्यमा, मध्या । -अनामा, अनामिका, उपकनिष्ठांगुलिः, सावित्री । अनामिकाप ० - कनिष्ठांगुलिप ० – कनिष्ठा, कनीनिका, दुर्बलांगुलिः । Acharya Shri Kailassagarsuri Gyanmandir नखप० - अंगुलिज:, अंगुलीकण्टकः, अंगुलीसम्भृतः, करकण्ट: – कः, करचन्द्रः, करज:, कररुहः, करशूकः, कराग्रजः, करोद्भवः, कामांकुशः, खरूलः, नखः, नखरः, (पुं०न०), पाणिजः, पाणिरुहः, पुनर्नव:, पुनर्भव:, भुजाकण्ट:, महाराज:, रतिरथः, स्मरांकुशः । रागप ० - रागः (पुं०) भैरवादि:, गायनशास्त्रीयरागः । रागभेदाः –(भरतहनुमन्मते ) (१) भैरव:, (२) कौशिक:, (३) हिन्दोल:, (४) दीपकः, (५) श्रीराग:, (६) मेघ:, इत्येते षड्रागाः स्युः । तद्भेदाः—(कलानाथसोमेश्वरमते) (१) मालव:, (२) मल्लार:, (३) श्रीराग:, (४) वसन्त: (५) हिल्लोल:, (६) कर्णाटश्चैते मतान्तरे रागाणां षड्भेदाः स्युः । रागिणीपर्यायाः – रागिणी, रागपत्नी, रागभार्या। रागिणीभेदाः – (१) धानसी, (२) मामसी, (३) रामकीरी (१४) सिन्धुडा, (५) आशावरी, (६) भैरवी, चेमाः, षण्मालवप्रियाः । (१) वेलावली, (२) पूरवी, (३) कानडा, (४) माधवी, (५) कोडा, (६) केदारिका, चेमाः षण्मल्लारप्रियाः । (१) गान्धारी, (२) शुभगा, (३) गौरी, (४) कौमारी, (५) वेलोयारी, (६) वैरागी चेमाः षट् च्छ्रीरागप्रियाः । (१) तुडी, (२) पञ्चमी, (३) ललिता, (४) पठमञ्जरी, (५) गुर्जरी, (६) विभाषा, चेमा: षड्वसन्तरागप्रियाः। (१) मायूरी, (२) दीपिका, (३) देशकारी, (४) पाहिडा, (५) कराडी, (६) मोरहाटी, चेमाः षड् हिल्लोलरागप्रियाः । (१) नाटिका, (२) भूपाली, (३) रामकेली, (४) गडा, (५) कामोदा, (६) कल्याणी, चेमाः षट् कर्णाटराम प्रियाः, एवं रागिणीनां षट्त्रिंशद्भेदाः स्युः । For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११ देवसर्गः वेदपर्यायाः-आगमः, आम्नाय:, ऋषि. छन्दः (अस) (न०). त्रयी (स्त्री०), निगमः, ब्रह्म (अन्) (न०), वेदः, श्रुति (स्त्री० ), स्वाध्यायः। प्रणवप०-ओङ्कारः, प्रणवः। वेदभेदाः-(१) ऋक् (च), (२) यजुः, (५), (३) साम (अन्), (४) अथर्व (अन्), चैते वेदस्य चत्वारो भेदाः स्युः। ___ उपवेदभेदाः-(१)आयुर्वेदः (ऋगुपवेदः), (२) धनुर्वेदः (यजुरुपवेदः), (३) गान्धर्ववेदः (साम्न उपवेदः), (४) अर्थशास्त्रम् (अथर्वोपवेदः) चैते उपवेदानां चत्वार उपभेदा: स्युः। अंगपर्यायाः-अङ्गम्, अपधनः, अवयवः, गात्रम्, प्रतीकः। षडंगभेदाः-(१) पादौ, (२) हस्तो, (३) नयने, (४) श्रवणे, (५) नासिके, (६) मुखम्, चैतानि षडङ्गानि स्युः। __षट्शास्त्रभेदाः-(१) छन्दः (अस्), (वेदस्य पादौ), (२) कल्प: (वेदस्य हस्तौ), (३) ज्योतिषम् (वेदस्य चक्षुषी), (४) निरुक्तम् (वेदस्य श्रोत्रे), (५) शिक्षा (वेदस्य नासिके), (६) व्याकरणम् (वेदस्य मुखम्), चैते शास्त्राणां षड्भेदा: स्युः। छन्दः पर्यायाः-छन्द (अस्), पद्मम्, वृत्तम्। छन्दोजातिभेदाः-(१) उक्ता, (२) मध्या, (३) प्रतिष्ठा, (४) अन्या, (५) सुप्रतिष्ठा, (६) गायत्री, (७) उष्णिक (ह्), (८) अनुष्टुप (भ), (९) बृहती, (१०) पंक्तिः (११) त्रिष्टुप् (भ), (१२) जगती, (१३) अतिजगती, (१४) शक्वरी, (१५) अतिशक्वरी, (१६) अष्टिः, (१७) अत्यष्टिः, (१८) धृतिः, (१९) अतिधृतिः, (२०) कृतिः, (२१) प्रकृतिः, (२२) आकृति:, (२३) विकृति: (२४) संकृति: (२५) अभिकृति: (२६) उत्कृतिश्चेते छन्दसां षड्विशतिजातिभेदाः स्युः। श्रुतिजातिभेदा:-(१) तीव्रा, (२) कुमुद्वती, (३) मन्दा, (४) छन्दोवती, (५) दयावती, (६) रञ्जनी, (७) रतिका, (८) रौद्री, (९) क्रोधा, (१०) वज्रिका, (११) प्रसारिणी, (१२) प्रीति:, (१३) मार्जनी, (१४) क्षितिः, (१५) रक्ता, (१६) सन्दीपनी, (१७) आलापिनी, (१८) मदन्ती, (१९) रोहिणी, (२०) रम्या, (२१) उग्रा, (२२) क्षोभिणी, चैते श्रुतेविंशतिजातिभेदाः स्युः। ___ कल्पपर्यायाः-कल्पः, क्रमः, यज्ञविद्या, विधि:, बोधायनापस्तम्बाश्वलायनादिमहर्षिप्रणीतग्रन्थः। ज्यौतिषप०-ग्रहणादिगणनशास्त्रम्, ज्योतिश्शास्त्रम्, ज्योतिषम्, ज्यौतिषम्, वेदचक्षुः। ज्योतिश्शास्त्रभेदाः-(१) सिद्धान्त:, (२) संहिता, (३) होरा चैते ज्योतिषशास्त्रस्य वयौ मुख्यभेदाः स्युः। यदुक्तम्'सिद्धान्त-संहिता-होरारूपस्कन्धत्रयात्मकम्' इति। कैश्चित्तु(१) केरलीयम् (कृष्णीयप्रश्नशास्त्रम्), (२) शकुनम् (वसन्तराजादिप्रणीतशास्त्रम्), चेत्याभ्यां सहितं पञ्चस्कन्धात्मकमेतच्छास्त्रमुच्यते। ये होराविदो ‘मुहूर्तशास्त्रं' श्रीपतिकृतरत्नमालादि विद्यामाधवीयं For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ ज्योतिर्विज्ञानशब्दकोषः च होराशास्त्रत: पृथङ् मन्यन्ते तन्मते ज्योतिश्शास्त्रं षट्स्कन्धात्मकं बोध्यम्। निरुक्तपर्यायाः-निरुक्तम्, निरुक्तिः, निर्वचनम्, पदभञ्जनम्, व्याकरणपरिशिष्टम्। यास्कप्रणीतग्रन्थः। शिक्षापर्यायाः-वेदशिक्षणप्रकारवान, महर्षिनारदपाणिनि प्रणीतग्रन्थः, शिक्षा। व्याकरणपर्यायाः-आम्नायाननम्, पदम्, वेदवदनम्, व्याकरणम्, शब्दशास्त्रम्, श्रुतिमुखम्। व्याकरणभेदाः-(१) ऐन्द्रम्,(२) चान्द्रम्, (३) काशकृत्स्नम्, (४) कोमारम्, (५) सारस्वतम्, (६) शाकटायनम्, (७) आपिशलेयम्, (८) शाकलम्, (९) पाणिनीयम्, (१०) हैमम्, चैते व्याकरणशास्त्रस्य दशभेदाः स्युः। शाब्दिकनामानि-(१) इन्द्रः, (२) चन्द्र:, (३) काशकृत्स्न:, (४) आपिशलि: (५) शाकटायन:, (६) पाणिनिः, (७) अमर: (अमरसिंह:), अधुनास्य व्याकरणं नोपलभ्यते। (८) जैनेन्द्रः (हेमचन्द्राचार्य:) चेत्यस्य शब्दानुशासनं व्याकरणशास्त्रमिदानीमुपलभ्यते। वेदान्तपर्यायाः--उपनिषत् (द), ब्रह्मविद्या, वेदान्तः। सांख्यपर्याया:-कापिलम्, शांख्यम्, सांख्यम्। मीमांसापर्यायाः-मीमांसा, विचारणा, वेदविचारणा, पूर्वमीमांसा, उत्तरमीमांसा च मीमांसापूर्वोत्तरभेदेन प्रसिद्ध शास्त्रं तज्जैमिनिव्यासप्रणीतम्। तदेव वाक्यम्। __षड्दर्शनभेदाः-(१) वैशेषिकम् (कणादस्य), (२) न्यायः (गोतमस्य), (३) मीमांसा (जैमिने:), (४) सांख्यम् (कपिलस्य), (५) पातञ्जलम्, (पतञ्जले:), (६) वेदान्तः (व्यासस्य), चैतानि षड्दर्शनानि स्युः। धर्मशास्त्रपर्यायाः-अनुशासनम्, धर्मशास्त्रम्, धर्मसंहिता, स्मृतिः, मन्वादिप्रणीतशास्त्राणि। धर्मशास्त्रप्रयोजकनामानि-(१) मनुः, (२) अत्रिः, (३) विष्णुः, (४) हारीत:, (५) याज्ञवल्क्यः , (६) उशना, (७) अङ्गिरा: (अस्), (८) यमः, (९) आपस्तम्ब:, (१०) संवर्तः, (११) कात्यायन:, (१२) बृहस्पतिः, (१३) पराशरः, (१४) व्यासः, (१५) खज, (१६) लिखित:, (१७) दक्षः, (१८) गौतमः, (१९) शतातपः, (२०) वशिष्ठ श्चैते विंशतिधर्मशास्त्रकारा:, तेष्वष्टादशैव प्रसिद्धधर्मशास्त्र (स्मृति) कारा: सन्ति, तेनाष्टादशस्मृतय एव ज्ञेयाः। पुराणपर्यायाः-चिरन्तनम्, पञ्चलक्षणम्, पुराणम्, पुरातनम्, प्रतनम्, प्रत्नम्। तल्लक्षणभेदाः-(१) सर्गः, (२) प्रतिसर्गः, (३) वंशः, (४) मन्वन्तराणि, (५) वंशानुचरितं, चैतत्पञ्चलक्षणात्मकं पुराणम्। तदुक्तम्'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितं चेति पुराणं पञ्चलक्षण', इति। श.चि. १-१८४ पुराणनामनि-(१) मात्स्यम्, (२) मार्कण्डेयम्, (३) भाविष्यम्, (४) भागवतम्, For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१३ (५) ब्राह्मम्, (६) ब्राह्माण्डम्, (७) ब्राह्मवैवर्तम्, (८) वायव्यम्, (९) वामनीयम्, (१०) वैष्णवम्, (११) वाराहीयम्, (१२) आग्नेयम्, (१३) नारदीयम्, (१४) पाद्यम्, (१५) लैङ्गम्, (१६) गारुडम्, (१८) कौमम्, (१९) स्कान्दम्, चैतान्यष्टादश पुराणानि स्युः। तदुक्तम्'मद्वयं' भद्वयं, चैव, व्रतयं, वचतुष्टयम्। अनापलिङ्गकूस्कानि पुराणानि पृथक् पृथक्। इति। श०चिं०१/१८४ विद्यापर्यायौ--विद्या, शास्त्रम्। विद्याभेदाः-(१) आन्वीक्षिकी (अस्यामात्मविज्ञानम्), (२) त्रयी (अस्यां धर्माधर्मो), (३) वार्ता (अस्यामर्थानर्थो), (४) दण्डनीति: (अस्यां नयानयौ चिन्त्यौ), चैते विद्यायाश्चत्वारो भेदाः स्युः। तच्चतुर्दशभेदाः-(१) शिक्षा, (२) कल्पः, (३) व्याकरणम्, (४) छन्दः (अस), (५) ज्योति: (ए), (६) निरुक्ति:, (७) ऋक् (च्), (८) यजुः, (५), (९) साम (अन्), (१०) अथर्व (अन्), (११) मीमांसा, (१२) आन्वीक्षिकी (तर्कविद्या, न्याय), (१३) धर्मशास्त्रम् (स्मृतिः), (१४) पुराणम्, चैताश्चतुर्दशविद्याः स्युः, (१५) आयुर्वेदः, (१६) धनुर्वेदः, (१७) गान्धर्वः, (१८) अर्थशास्त्रं, चैता अष्टादश विद्याः स्युः। ग्रन्थपर्यायौ--ग्रन्थः, द्वात्रिंशदक्षरी। महाकाव्यप०-महाकाव्यम्, सर्गबन्धः। नाटकप०-नाटकम्, महारूपकम्, गद्यपद्यप्राकृतभाषामयो ग्रन्थः। इतिहासप०-इतिहासः, पुरावृत्तम्, पूर्वचरितम्। पूर्ववृत्तप्रतिपादकव्यासादिप्रणीतो भारतादिग्रन्थः। आख्यायिकाप०-आख्यायिका, उपलब्धार्था, उपलब्धार्थकथा, कादम्बरीवासवदत्तादयः। आन्वीक्षिकीप०-आन्वीक्षिकी, तर्कविद्या, तर्कशास्त्रम्, न्यायः। कामन्दकीयप०-कामन्दकीयम्, कौटिल्या (चाणक्या) र्थशास्त्रम्। चम्पूप०-चम्पू: (स्त्री०), गद्यपद्यमयवाक्। खण्डकथाप०-खण्डकथा, वाङ्मयप्रभेदः। सन्दर्भप०-गुम्फः, ग्रन्थनम्, परिस्यन्दः, प्रतियत्नः, प्रबन्धः, रचना, श्रन्थनम्, सन्दर्भः। पादप०-अंह्निः, अंघ्रिः, क्रम:, क्रमण:, चरण:, चलनः, पत् (द्), पदः, पात् (द्) पादः। हस्तप०-करः, करिः, किष्कु:, कुलिः, तल:, पञ्चशाख:, पाणिः, भुजदलः, भुजादलः, शमः, शयः, शल:, सलः, हस्तः। बाहुप०-कुलि: (पुं०), दोः (स्) (पुं०न०), दोषा (स्त्री), प्रवेष्टः, बाहः, बाहा (स्त्री), बाहुः, बाहू:, (स्त्री०), भुजः, भुजा (स्त्री)। नेत्रपर्यायाः-अक्षि (न्), अम्बकम्, ईक्षणम्, गौः (गो), चक्षुः, (५), ज्योतिः (इष्), तपनः, दर्शनम्, दर्शनेन्द्रियम्, देवदीपः, दैवदीप:, दृक् (श्), दृशा, दृशिः, दृशी, दृष्टिः, नयनम्, नेत्रम्, प्रेक्षणम्, रूपग्रह:, लोचनम्, विलोचनम्, वीक्षणम्। For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ ज्योतिर्विज्ञानशब्दकोषः __कर्णपर्यायाः-कर्णः, ध्वनिग्रहः, पैञ्जूषः, महानादः, शब्दग्रहः, शब्दाधिष्ठान:, श्रवणम्, श्रवः (स), श्रवसम्, श्रुतिः (स्त्री०), श्रोत: (स), श्रोत्रम्। नासिकापर्यायाः-गन्धज्ञा, गन्धनाडी, गन्धनालिका, गन्धनाली, गन्धबन्धा, गन्धवहा, गन्धहत् (द्), घोणा, घ्राणम्, नकुटकम्, नक्रम, नक्रा, नर्कुटकम, नसा, नस्या, नासा, नासिका, नासिक्यम्, वक्र:, विकूणिका, विघूणिका, शिंघाणी, शिंघिणी, शिघिनी, सिंघिणी, सिंघिनी। मुखपर्यायाः-आननम्, मुखम, वदनम्, शेषस्तु देवे। ओष्ठपर्यायाः-अधरः, अधरोष्ठः, ओष्ठः, आष्ठा, छदः, दन्तच्छदः, दन्नच्छदनः, दन्तवस्त्रम्, दन्तवासः (अस्), दशनवासः (अस), दशनाच्छिटः, रदच्छदः, रदनच्छदः, रसालेपी (इन्), वाग्दलः। दन्तपर्यायाः-खरुः, खादनः, चर्वणसाधनास्थि, जम्भः, दंशः, दंशकः, दत् (द), दन्तः, दशनः, दालुः, द्विजः, भक्षमल्लः मल्ल:-कः, मुखखुरः, रथः, रदः, रदन:, रुचकः, वक्त्रखुरः। जिह्वापर्यायाः-अमृतवर्षिणी, काकुः, जिह्वः, जिह्वा, रशना, रसज्ञा, रमज्ञानेन्द्रियम, रसनः, रसना, रसमाता (तृ), रसमातृका, रसला, रसा, रसाङ्का, रसालः, रसाला, रसिका, रस्ना, ललना, लाला, सुधास्रवा। रसपर्यायाः-रस:, रसनाग्राह्यगुणः, मधुरादि:। रसभेदाः-(१) मधुरः, (२) अम्लः, (३) लवणः, (४) कटुकः, (५) तिक्तः, (६) कषाय—श्चेत्येते षड्रसा सन्ति। कमलपर्यायाः-अब्जम्, कमलम्, जलजम्, शेषस्तु रवौ।। आसनपर्यायाः-आसनम्, उपवेशनाधारः, उपासनम्, पीठम्, पीठी, विष्टरः। आसनभेदाः-(१) पद्मासनम्, (२) स्वस्तिकासनम्, (३) भद्रासनम्, (४) वज्रासनम्, (५) वीरासनं, चेत्यादयोऽन्यान्यप्यासनानि स्युः। नाभिपर्यायाः-उदरावर्त्तः, तुन्दकूपिका, तुन्दकूपी, नाभिः-भी, पुतारिका, प्राण्यङ्गम्, सिरामूलम्। गुणपर्यायौ-गणः, सत्त्वादिः। गुणभेदाः-(१) सत्त्वम्, (२) रजः (अस्) (न०), तमः (अस्) (न०), इत्येते सत्त्वादयत्रयो गुणाः सन्ति। रजोगुणपर्यायौ-रजः (अस्) (न०), द्वितीयगुणः।। शरीरपर्यायाः-तनुः, देहः, मूर्तिः, शरीरम्, शेषस्तु कुबेरे। विश्वपर्याया:-अखिलः, कृत्स्न:, निखिलः, विश्वः, सकलः, समग्रः, समस्तः, सर्व:, शेषस्तु सर्वशब्दे। रेतःपर्यायाः--कारणम्, कार्यम्, रेत: (अस्) (न०)। निवासपर्यायाः-आगारम्, गृहम्, गेहम्, निवासः, शेषस्तु देवे। हंसपर्यायाः- कलकण्ठः, क्षीराशः, चक्रपक्षः, चक्राङ्कः, चक्राङ्गः, जालपात् (द्), For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१५ जालपादकः, ज्येष्ठः, धवलपक्षः, धवलपक्षी (इन्), धोरण:, नीलाक्षः, परिप्लावी (इन्), पुरुदंशकः, प्रास्थितः, मरालः, मानसालयः, मानसोका: (अस्), मौक्तिकाशनः, वक्राङ्गः, वरट:, शङ्खः, श्वेतगरुत् (द्), श्वेतपक्षः, सङ्कुचितः, सर:काकः, सितच्छदः, सितपक्षः, सूतिः। हंसीप०-वरटा, वरला, वारटा, वारला, हंसी। रथप०-रथः, शताङ्गः, स्यन्दनः। वाहनप०-धोरणम्, पत्रम्, यानम्, युग्यम्, योग्यम्, वाहनम्, वाह्यम्, सांयात्रिकम्। विष्णुपर्याया:-अः, अच्युतः, अजः, अजित:, अद्रिधृत् (द्) अधोक्षजः, अनन्तः, अनन्तशायी (इन्), अपराजित:, अरिष्टनेमिः, अव्यय: असम्पुषः, अहिवैरिवाहः, आत्मयोनिः, आदिदेवः, आदिवराहः, इन्द्रावरजः, उच्चदेव:, उपेन्द्रः, ऋतधाम (अन्), एकशृङ्गः। । कपिलः, कवि:, काम:, कालकुन्थः, कालनेम्यरि:, कुन्दः, कृष्णः, केशट:, केशवः, केशी (इन्), कैटभजित् (द्), कैटभारिः, कोक:, कौस्तुभलक्ष्मकः, कौस्तुभवक्षाः (अस्), कौस्तुभोरा: (अस्), गदाधरः, गदापाणिः, गदी (इन्), गरुडध्वजः, गोविन्दः। ___ चक्रपाणिः, चक्री (इन्), चतुर्भुजः, चतुष्पाणिः, जगन्नाथः, जनार्दनः, जलशायी (इन्), जह्वः। तमोहा (अन्), त्रिककुत् (द्), त्रिविक्रमः, दानवशत्रुः, दामोदरः, दाशार्हः, दैत्यशत्र: दैत्यारिः, धरणीधरः, धराधरः, नरकान्तकः, नरकारातिः, नरकारिः, नरायणः, नलिनेशयः, नारायणः। पद्मनाभः, पद्मनाभिः, पाञ्चजन्यधरः, पीताम्बरः, पुण्डरीकाक्षः, पुनर्वसुः, पुराणपुरुषः, पुरुषोत्तमः, पृश्निगर्भः, प्रपितामहः, बभ्रुः, बलिध्वंसी (इन्), बलिवैरी (इन्), ब्रह्मनाभः, मञ्जुकेशी (इन्), मधुरिपुः, मल:, माधवः, मास:, मुकुन्दः, मुरमर्दनः, मुररिपुः, मुरारिः। यज्ञः, यज्ञपुरुषः, यज्ञपूरुषः, युगावर्तः, रन्तिदेव:, राहुभेदी (इन्), राहुमूर्धभित् (द), राहुवैरी (इन्), लक्ष्मीनाथः, वनमाली (इन्), वामनः, वारिशयः, वारीशशायी (इन्), वासुः, वासुदेवः, वासुभद्रः, विधुः, विरश्चनः, विरञ्चिः, विश्वक्सेनः, विश्वम्भरः, विश्वरूपः, विश्वेश्वरः, विषयी (इन्), विष्टरश्रवाः (अस्), विष्णुः, वृन्दाङ्कः, वृषशत्रुः, वृषाकपिः, वृष्णिः, वेधा: (अस), वैकुण्ठः, वैजयन्तीधरः। ___ शतधामा (अन्), शतानन्दः, शतावर्तः, शम्भुः, शशबिन्दुः, शार्ङ्गधन्वा (अन्), शार्ङ्गपाणि, शाङ्गी (इन्), शिवकीर्तनः, अक्थः, श्रन्थः, श्रीकरः, श्रीदत्तः, श्रीधरः, श्रीनिवासः, श्रीपतिः, श्रीवत्सः, श्रीवत्सलाञ्छन:, श्रीवत्साङ्क:, श्रीवास:, श्रीशः, षड्बिन्दुः, सनातन:, सहस्रपाद:, सुयामुन:, सुरारिहा (अन्), सुरोत्तमः, सुषेणः, सोमगर्भः, सौरिः, स्वभूः, स्वर्णबिन्दुः, हंस:, हरिः, हुणः, हृषीकेश: हेमशंखः, इति। तदन्यानि यौगिकनामानि-अक्षजः, अधोमुखः, असंयुतः, अहिः, आसन्दः, उदारथिः, उरुक्रमः, उरुगाय:, ऊर्ध्वकर्मा (अन्), एकदृक् (श्), एकपात् (द्), एकाङ्गः, कपिः, कालकुण्ठः, क्रतुपुरुषः, खण्डास्यः, गरुडगामी (इन्), चतुर्दष्ट्रः, चतुव्यूहः, जन्मकील:, जलेशयः, जितमन्युः, तमोघ्नः, तीर्थवादः, विधामा (अन्), त्रिपात्, (द्), दशावतारः, १५ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ ज्योतिर्विज्ञानशब्दकोषः द्वादशमूलः, द्विपदः, धन्वी (इन्), धर्मनाभः, धर्मनेमिः, धारः, नरकजित्, (द्), नवव्यूहः, नवशक्तिः, नृसिंहः, नृसिंहवपुः (ष), पद्मगर्भः, पद्महासः, परपुरुषः, पराक्रमः, पराविद्धः, पांशुजालिकः, पाण्डवाभील:, पुण्यश्लोकः, पुष्पहासः, प्रपर्दनः, बलिन्दमः, बहुरूपः, बहुशृङ्गः, भद्रकपिल:, महाक्रमः, महातपाः (अस्), महामायः, महाहंस:, मानञ्जर:, यज्ञधरः, यज्ञनेमिः, यमकील:, यवनारिः, योगनिद्रालुः, रत्नबाहुः, लतापर्णः, लोकनाभः, लोहिताक्षः, वंशः, वर्द्धमानः, वरारोहः, वायुवाहन:, विधाता (तृ), विश्वभुक् (ज्), वृकोदरः, वृषोत्साहः, वैनतेयवाहन:, शंखपाणिः, शतकः, शतवीरः, शद्रुः, शरुः, शलिकः, श्रवण: श्रीगर्भः, श्रीवराहः, षडङ्गजित् (द्) सदायोगी (इन्), समितिञ्जयः, सरीसृपः, सहस्रजित् (द्), सात्वत:, सिन्धुवृषः, सुधन्वा (अन्), सुभद्रः, सुवृषः, सूक्ष्मनाभः, सोमसिन्धुः, स्थिरः, हिरण्यकेशः, हिरण्यनाभः। पुनस्तदन्यानि यौगिकनामानि-अरिष्टसूदनः, अरिष्टहा (अन्), कंसजित् (द), कालनेमिहर:, कालियदमन:, केशिसूदनः, केशिहा (अन्), चाणूरसूदनः, द्विविदारिः, धेनुकध्वंसी (इन्), धेनुकसूदनः, पूतनादूषणः, पुतनासूदनः, बलिबन्धनः, बाणजित् (द्), मधुमथन:, मैन्दमर्दनः, यमलाज्जुः, नभञ्जन:, राहुमूर्धहर:, शकटारिः, शिशुपालनिषूदनः, साल्वारि: हयग्रीवरिपुः, हिरण्यकशिपुविदारणः। विष्णुशत्रुनामानि-अरिष्टः, कंस:, कालनेमिः, कालियः, केशी (इन्), कैटभः, चाणूरः, द्विविदः, धेनुकः, नरकः, पूतना, बलिः, बाणः, मधुः, मुरः, मैन्दः, यमलार्जुनौ, राहुः, शकटः, शिशुपाल:, साल्वः, हयग्रीवः, हिरण्यकशिपुः, रावणः, जरासन्धः, निशुम्भः, मेरकः, तारकः, प्रह्लादः। विष्णोरवतारभेदाः-(१) मत्यस्यः, (२) कूर्मः, (३) वराह:, (४) नृसिंहः, (५) वामनः, (६) परशुरामः, (७) रामः, (८) बलरामः, (९) बौद्धः, (१०) कल्किश्चैते विष्णोः (कृष्णस्य) दशावतारा: सन्ति। 'कृष्णस्तु स्वयं भगवान्विष्णुअवतारः। तदुक्तं 'वनजी वनजौ खर्व-स्त्रिरामी सकृपोऽकृप:।। अवतारा दशैवैते ‘कृष्णस्तु भगवान्' स्वयम्। राधाविनोदकाव्यटीकायाम् १/१२५ कृष्णस्तु भगवान् स्वयम् इति श्रीमद्भगवते च।। रामभेदाः-(१) परशुरामः, (जामदग्नेयः), (२) रामः (दाशरथिः), (३) बलराम: (रौहिणेयः) चैते त्रयो रामाः स्युः। विष्णोः शंखपर्यायः-पाञ्चजन्यः (अयं दक्षिणावर्त:)। तच्चक्रपर्यायाः-सुदर्शनः। तद्दापर्याया:-कौपोदकी, कौमोदकी, कौमोदी। तद्धनुःपर्यायाः-शाङ्गम्। तत्खड्गपर्यायाः-नन्दकः। तत्करस्थमणिपर्यायाः-स्यमन्तकः। तडजमध्यस्थमणिपर्यायाः-कौस्तुभः। तदङ्कपर्यायाः-श्रीवत्सः। तद्ध्वजपर्याया:-गरुडः, भुजङ्गहा (अन्)। For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१७ तन्मालाप०-वैजयन्ती। तन्निवासप०-क्षीरसागरः। तच्छय्या (शेष) प०-अनन्तः, आलुकः, गौरः, नागराज:, भूधरः, विष्णुशय्या, शेषः, सहस्रफणः, सहस्रवदन:, सितपङ्कजचिह्नः। तत्पत्नी (लक्ष्मी) प०-अब्धिज, अम्बुजा, अश्वमाता (तृ), आ, इन्दिरा, ई:, कन्दर्पमाता (त), कमला, करीषिणी, कल्याणी, क्षीरसागरकन्यका, क्षीरसागरसुता, क्षीराब्धितनया, क्षीराब्धिपुत्री, क्षीराब्धिमानुषी, क्षीरोदतनया, क्षीरोदसुता, चञ्चला, चला, जलधिजा-ता, दुग्धाब्धितनया, नारायणी, नीरजा, नीरजनिकेतना, पद्मगृहा, पद्ममालिनी, पद्मलाञ्छना, पद्मवासा: (अस्), पद्मा, पद्मालया, पिङ्गला, पिल्पिला, भर्भरी:, भार्गवी, भृगुपुत्री, मङ्गला, मा, रमा, लक्ष्मी:, लोकजननी, लोकमाता (तृ), विल्वद्रुमगृहा, विष्णुपत्नी, विष्णुशक्ति: वृषाकपायी, शक्तिः, श्री:, सा, हरिप्रिया, हरिवल्लभा। इन्द्रप०----इन्द्रः, पुरन्दरः, शक्रः, शेषस्त्विन्द्र। अवरजप०-अनुजः, अवरजः, कनिष्ठ: कनीयान् (ईयस्), कन्यसः, जघन्यजः, यविष्ठः, यवीयान् (ईयस्), लघुः। वक्षःप०-उर: (अस्), क्रोडम्, क्रोडा, भुजान्तरम्, वक्षः (अस्), वत्सः, हृदयस्थानम्। लक्ष्मकप०–कलङ्कम, चिह्नम, लक्ष्मकम्, शेषस्तु चन्द्रे। गदाप०-गदा (स्त्री०) स्वनाम्ना प्रसिद्ध लोहमयं शस्त्रम्। हस्तप०-पाणि:, हस्तः, शेषस्तु ब्रह्मणि। ध्वजप० --केतनम्, केतुः, ध्वजः पताका, वैजयन्ती। जलपर्यायाः-अङ्करम्, अन्धम्, आप: (प्) (स्त्री० ब०), अब्भ्रपुष्पम्, अमृतम्, अम्बु, अम्भः (अस्), अर्णः (अस्), आप: (अस्), इरा, उडुः, उडूः, उदम्, उदकम्, ऊर्जम्, ऋतम्, कतम्, कबन्धम्, कम् (अ०), कमन्धम्, कमलम्, कम्बलम्, कबुरम्, काण्डम्, कीलालम्, कुलीनसम्, कुशम्, कृपीटम्, कोमलम्, क्षणदम्, क्षरम्, क्षीरम्, गौः (गो), घनपदम्, धनपुष्पम्, घनरसः, घृतम्, चन्द्रोरसम्, चलम्, जडम्, जलम्, जलपीथम, जीवनम्, जीवनीयम्, तामरसम् तोयम्, दकम्, दहनाराति:, दहनारि:, दिव्यम्, दैव्यम्, धरुणम्, नरा: (स्त्री०ब०) नलिनम्, नारम्, नारा: (स्त्री०ब०), निम्नगम्, नीरम्, पय: (अस्), पवित्रम्, पातालम्, पाथ: (अस्), पानीयम्, पावनम्, पिप्पलम्, पीथम्, पुष्करम्, प्राणदम्, बन्धकम्, भुवनम्, मधु, मरुलम्, मलिनम्, मेघजम्, मेधपुष्पम्, मेघप्रसवम्, यादः (अस्), यादोगृहम्, यादोनिवासः, रसः, वनम्, वाजम्, वा: (र), वारम्, वारि, वारुणम्, विषम्, व्योम (अन्), शंवम्, शंवरम्, शम्बरम्, शरम्, शिवम्, षड्रसम्, संवरम्, सदनम्, सम्बः, सम्बलम्, सरः (अस), सरम्, सरिलम् सर्वत: (अस्) (अ०), सर्वतोमुखम्, सलम्, सलिलम्, सारम्, सुखम्, सेव्यम्, सोमम्, स्पन्दनम्। शय्यापर्यायाः-तलिमम्, तल्पम्, शयनम्, शयनीयम्, शय्या, शायिका। For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ ज्योतिर्विज्ञानशब्दकोषः पीतपर्यायाः-पीतः, हरिद्राभः, शेषस्तु गुरौ। वस्त्रपर्यायाः-अम्बरम्, वसनम्, वस्त्रम्, शेषस्तु रवौ। श्वेतकमलपर्यायाः-पुण्डरीकम्, सिताम्भोजम्, शेषस्तु चन्द्र। अक्षिपर्यायाः-अक्षि (न्), नेत्रम्, शेषस्तु ब्रह्मणि। वारीश (समुद्र) पर्याया:-अकूपारः, अकूवार:, अपानाथ:, अपांप:, अपांपतिः, अपारः, अप्पतिः, अब्धिः, अम्बुधिः, अम्भोधिः, अम्भोनिधिः, अम्भोराशिः, अर्णवः, अवारपार:, इन्दुजनकः, उदधिः, उदन्वान् (मतु०), उर्वङ्गः, ऊर्मिकोशः, ऊर्मिमाली (इन्)। कचङ्गलः, कधिः, कन्धिः, कीलालधिः, कूलङ्कषः, क्षीराब्धिः, क्षौणीप्राचीरम्। चन्द्रजनकः, जलदः, जलधिः, जलनिधिः, जलपः, जलराशि:, जलेन्द्रः। तरणिः, तरन्तः, तरिष:, तरीयः, तरीषः, तारिषः, तिमिः, तिमिकोष:-ष:, तिमिमाली (इन्), तोयनिधिः, दानवगृहः, दारदः, दैत्यगृहः, द्वीपवान् (मतु०), धरणिप्लव:, धरणिपूरः, धुनिनाथः, धेन:, नदीकान्तः, नदीनः, नदीपतिः, नदीश:, नभस:, नित्य:, नीरधिः, नीरनिधिः। पयोधिः, पयोनिधिः, पयोराशिः, पराकुवः, पलङ्कषः, पाथोधि:, पाथोनिधिः, पारावारः, पृथिवीप्लव:, पेरुः, प्राणभास्वान् (मतु०), मकराकरः, मकरालयः, मन्थिर:, महाकच्छ:, महाशयः, महीप्राचीरम्, महीप्रावरणम्, महीप्रावारः, महोदधिः, मितद्रुः।। यादईशः, यादः पतिः, यादसांपतिः, यादोनाथ:, रत्नकोश:, रत्नराशिः, रत्नाकरः, लौहित्यः, वनमवाहः, वरुणावासः, वाङ्कः, वारानिधिः, वारिधि: वारिनिधिः, वारिराशि:, वारीशः, वार्धि:, वाहिनीपतिः, विततः, वीचिमाली (इन्)। शैलगृहः, शैलशिविरम्, संवर:, समुद्रः, सरस्वान् (मतु०), सरितांपति:, सरित्पति:, सरिनाथः, सागरः, सिन्धुः, स्तम्भिः, स्तम्भी (इन्), स्रोत ईशः। समुद्रभेदाः-(१) लवणसमुद्रः, (२) इक्षुस०, (३) सुरास०, (४) घृत्तस., (५) दधिस०, (६) दुग्धस०(७) जलस०चैते सप्तसमुद्राः सन्ति। तदन्यभेदास्तु ग्रन्थान्तरे द्रष्टव्याः। धनुःपर्यायाः-अस्त्रम्, आयुधाग्र्यम्, आसः, इष्वासः, काण्डम्, कार्मुकम्, कोदण्डम्, गुणी (इन्), चापः, तृणता, त्रिणता, द्रुणम्, धनु (न०), धनुः (पुं०स्त्री०), धनुः (उष्) (अस्त्री), धनूः (स्त्री०), धन्वम्, धन्व (अन्), शरारोपः, शरावापः, शरासनम्, शाङ्गम्, शेषः, सरासनम्, स्थावरम्। इन्द्रियपर्यायाः-अक्षम्, इन्द्रियम्, करणम्, खम्, ग्रहणम्, विषयस्रोत: (अस्), (न०), विषयायी (इन्), विषययि (इन्) (न०), स्रोत: (अस्) (न०), हृषीकम्। इन्द्रियभेदौ-(१) कर्मेन्द्रियम्, (२) ज्ञानेन्द्रियम्, चैताविन्द्रियस्य द्वौ भेदौ स्तः। कर्मेन्द्रियपर्यायाः-कर्मेन्दियम्, कृत्येन्द्रियम्, क्रियेन्द्रियम्। ज्ञानेन्द्रियपर्यायाः-ज्ञानेन्द्रियम्, धीन्द्रियम्, बुद्धिन्द्रियम्। For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१९ कर्मेन्द्रियभेदाः (१) पायुः (गुदम्), (२) उपस्थम् (भगंलिंगं च), (३) करौ (हस्तौ), (४) पादौ (चरणौ), वाक् (च्) (वाणी), चेत्येते कर्मेन्द्रियस्य पञ्च प्रभेदाः स्युः। कर्मेन्द्रियविषयभेदा:'-उत्सर्गः (विसर्गः, विण्मूत्रत्यागः), (२) आनन्दः (कामजसुखम्), (३) दानम् (वितरणम्), आदानं च (ग्रहणम्), (४) गति: (गमनम्), (५) आलाप: (वाक्यार्थकम्)। ज्ञानेन्द्रियप्रभेदाः-(१) श्रोत्रे (कर्णो), (२) त्वक् (च) (त्वचा), (३) चक्षुषी (नेत्रे), (४) रसना (जिह्वा), (५) नासे (नासिके), चेत्येते ज्ञानेन्द्रियस्य पञ्चप्रभेदाः स्युः। 'मनश्चेतिषड्धीन्द्रियाणि। ज्ञानेन्द्रियविषयभेदाः-(१) शब्दः (शब्दग्रहणम्), (२) स्पर्श: (स्पर्शग्रहणम्), (३) रूपम् (रूपदर्शनम्), (४) रस: (रसग्रहणम्), (५) गन्धः (गन्धग्रहणम्), चेत्येते ज्ञानेन्द्रियस्य पञ्च विषयभेदाः स्युः। इन्द्रियाधिष्ठातृदेवनामानि-(१) श्रोत्रयोः (दिशः), (२) त्वच: (वायुः), (३) चक्षुषोः (अर्कः), (४) जिह्वायाः (वरुणः), (५) नासिकयोः (अश्विनौ), एतानि पञ्च बुद्धीन्द्रियाधिष्ठातृदेवनामानि। (६) वाचः (अग्नि:), (७) बाह्वोः (इन्द्रः), (८) पादयोः (विष्णुः), (९) गुदस्य (मित्रः), (१०) मेदस्य (प्रजापतिः), एतानि पञ्च कर्मेन्द्रियाधिष्ठातृदेवनामानि। (११) मनस: (चन्द्रः) (उभयात्मकं मनः)। विषयपर्याया:-अर्थः, इन्द्रियार्थः, गोचरः, विषयः, शब्दस्पर्शरूपरसगन्धारव्यः। विषयभेदाः-(१०) शब्दः, (२) स्पर्शः, (३) रूपम् (४) रस:, (५) गन्धः-श्चेत्येते विषयस्य गोचरस्येन्द्रियार्थस्य च पञ्च भेदाः स्युः। यथा-कर्णगोचरः। त्वग्गोचरः। दृग्गोचरः। वाग्गोचरः। घ्राणगोचर इत्यादयः। भूतपर्यायाः-पृथिव्यादिः, भूतः, महाभूतः। भूतभेदाः-(१) खम् (आकाश:), (२) क: (वायुः), (३) शिखी (अग्नि: तेजो वा), (४) जलानि (आप:), (५) उर्वी (भूमि:)। 'ख-क-शिखि-जलो-व्यः' इति पञ्च महाभूतभेदाः। भूतगुणभेदाः-(१) शब्दः, (२) स्पर्शः, (३) रूपम्, (४) रसः, (५) गन्धः। शब्दस्पर्श-रूप-रस-गन्धा-काशीदीनां मुख्यगुणाः स्युः। क्षीर (दुग्ध) पर्यायाः-अमृतम्, ऊधस्यम्, कतृणम्, क्षीरम्, गव्यम्, गोरस:, जीवनम्, जीवनीयम्, ज्येष्ठम्, दुग्धम्, ध्यामकम्, पय: (अस्), पीथम्, पीयूषम्, पुंसवनम्, प्रस्रवणम्, बालसात्म्यम्, मधु, मधुज्येष्ठम्, योग्यम्, रसायनसमाश्रयम्, रसोत्तमम्, वारिसात्म्यम्, सरम्, सोमजम्, सोमरसोद्भवम्, सौम्यम्, स्तन्यम्, स्वादु। (१) पायूयस्थं पाणिपादौ वाक्चेतीन्द्रियसंग्रहः। उत्सर्ग आनन्दादानगत्यालापाश्च तत् क्रिया इति। (२) मनः कर्मस्तथानेत्रं रसना च त्वचा सह। नासिका चेति षट् तानिधीन्द्रियाणि प्रचक्षते।। इति।। For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० ज्योतिर्विज्ञानशब्दकोषः धारोष्णपर्यायाः-अमृतम्। सागरपर्यायाः-अब्धिः, समुद्रः, सागरः, शेषस्त्वत्रैव। कन्यापर्यायाः-कन्यका, कन्या, तनया, सुता, शेषस्तु सरस्वत्याम्। विष्णुपर्यायाः-विष्णुः, हरिः, शेस्त्वत्रैव। पत्नीव०-पत्नी, भार्या, वधूः, शेषस्तु ब्रह्मणि। कामदेवपर्यायाः-अङ्गजः, अङ्गजनुः (उष्), अनङ्गः, अनन्यजः, आत्मभूः, आत्मयोनि:, इ:, इरज;, इराजः, कञ्जनः, कञ्जसूः, कन्तुः, कन्दर्पः, कमनः, कलाकेलिः, काम:, कामदेव:, कुसुमधन्वा (अन्), कुसुमबाणः, कुसुमायुधः, कुसुमेषुः, चन्द्रसचिवः, चित्तोत्थः, चेतोभव;, चैत्रसखः, जराभीत:, जराभीरुः, दर्पकः, पञ्चबाणः, पञ्चशरः, पञ्चेषुः, पुष्पकेतनः, पुष्पचापः, पुष्पधनुः, पुष्पधन्वा (अन्), पुष्पध्वजः, पुष्पबाणः, पुष्पास्त्रः, पुष्पेषुः, प्रकर्षक:, प्रसूनाशनि:, प्रसूनासमः, बन्धुः, मथनः, मदन:, मधुदीपः, मधुपुष्प;, मधुसखः, मधुसारथिः, मधुसुहत् (द्), मन:शयः, मनसिजः, मनसिशय:, मनोजः, मनोजनुः (उष्), मनोजन्मा (अन्), मनोदाही (इन्), मनोभवः, मनोयोनि:, मन्मथ:, महोत्सव:, मापत्यम्, मारः, मुर्मुर: यौवनोद्भेदः, रणरणकः, रतिपतिः, रतिप्रिय:, रतिरमणः, रतिवरः, रमः, रवीषुः, रागरज्जुः, रूपास्त्र:, लक्ष्मीजः, लक्ष्मीजनुः (उष्), लक्ष्मीसुतः, वसन्तसखः, वामः, विधाता (तृ), विषमेषुः, विष्णुजनि:, शमान्तकः, शिखिमृत्युः, शृङ्गारजनुः (उष्), शृङ्गारजन्मा (अन्), शृङ्गारयोनि:, श्रीनन्दन:, संसारगुरुः, सङ्कल्पजन्मा (अन्), सङ्कल्पभवः, सङ्कल्पयोनिः, सर्वधन्वी (इन्), सुरतप्रियः, स्मरः, स्मृतिभूः स्वरोचि: (इष्), हृच्छयः। कामपत्नीपर्याया:-कामकला, कामपत्नी, केलिकला, केलिकलावती, कैलती, रतिः, रागलता, से:। कामपुत्रीभेदौ–(१) तृट् (५) (तृष्णा), (२) प्रीतिश्चैते कामस्य द्वे पुत्र्यौ स्याताम्। कामपरिचारकभेदाः-(१) क्रोधः, (२) दम्भः, (३) मदः, (४) मोहः, (५) लोभश्चैते पञ्चकामस्य परिचारकभेदाः स्युः। कामसायकभेदा:-(१) अरविन्दम् (२) अशोकम, (३) चूतम्, (४) नवमल्लिका, (५) नीलोत्पलम्, चैते पञ्च कामसायकस्य भेदा: स्युः। कामस्य पञ्चबाणनामानि–(१) मोहन: (सम्मोहन:), (२) उन्मादन:, (३) सन्तापन: (तापनः), (४) शोषणः, (५) स्तम्भन: (मारणः, निश्चेष्टाकरणः, निश्चेष्टीकरणश्च), इत्येते कामस्य पञ्च बाणा: स्युः। बाणपर्यायाः-अक्षः, अजिह्मगः, अस्त्रकण्टकः, आशुगः, इषुः, कङ्कपत्रः, कदम्बः, कलम्बः, काण्डः, कादम्बः, खगः, खरुः, गार्धपक्षः, चित्रपुंख:, तीरम्, तूणक्ष्वेड:, नाराचः, पत्रवाहः, पत्री (इन्), पृषत्कः, प्रक्ष्वेडन:, प्रदरः, बाणः, मर्मभेदनः, मर्मभेदी (इन्), मार्गणः, रोधः, रोपः, रापेणः, लक्षहा (अन्), लोहनालः, लोहमयबाणः, वाजः, स्वाजी (इन्), वारः, For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २२१ विकर्ष:-कः, विक्षेपः, विज्जाल:, विपाट, विशिख:, वीरतरः, वीरशंकुः, शर:, शरुः, शायकः, शिलीमुखः, सर:, सायकः, स्थूलक्ष्वेडः, स्थूलदण्डः। . लोहबाणप०-अस्त्रसायकः, एषणः, काण्डगोचरः, नाराच:, प्रक्ष्वेडन:, प्रक्ष्वेदन:, प्रक्ष्वेलन:, प्रसन:, लोहनालः, सर्वलौहः। कुसुम (पुष्प)प०-कुसुमम्, पुष्पम्, प्रसवः, प्रसूनम्, प्रसूनकम्, फुल्लम्, मणीचकम्, मणीवकम् सुमम्, सुमनः (अस्) (न०), सुमनसः, सूनम्। धन्वप०–कार्मुकम्, चापः, धनुः, धन्व (अन्), शेषस्त्ववैव। चित्तप०-अतिन्द्रियम्, अंत:करणम्, उच्चलम्, उच्चलितम्, गूढपथम्, गूढपदम्, चित्तम्, चेतः (अस्) (न०), मन: (अस्) (न०), मानसम्, स्वान्तम्, हत् (द्), हृदयम्। चैत्रप०-चैत्रः, मधुः, शेषस्तु चैत्रमासे। सखि (मित्र) प०--आक्रन्दः, आत्मीयः, आप्तः, इष्टः, निजः, पांशुलकः, प्रियः, मित्रम्, वयस्यः, सखा (खि), सरव्यम्, सद्रुचिः, सवया: (अस्) (पुं०), सहचर:, सहाय:, साप्तपदीन:-कः, सुहृत् (द्), स्निग्धः, स्नेह्यः, हितः। उक्तं चास्य लक्षणम् 'अहिते प्रतिषेधश्च हिते चैव प्रवर्तनम्। व्यसने प्रतिषेधश्च हिते चैव प्रवर्तनम्। व्यसने चापरित्यागस्त्रिविधं सखि लक्षणम्।। अपिच-सन्त्यागासहनो बन्धुः सदैवानुगतः सुहृत्। एकक्रिया भवेन्मित्रं समप्राणः सखा भवेत्। इति। श०चिं १/६७९ शिखि (अग्नि) पर्यायाः-अग्नि, शिखी, शेषस्त्वग्नौ। मृत्युप०-अन्तः, अत्ययः, अन्धकः, अमतः, अवसानम्, अस्तम्, कठमोषः, काल:, कालधर्मः, गमिः, दिष्टान्तः, दीर्घनिद्रा, नाशः, निधनम् (पुं०न०), निपातः, निमीलनम्, पञ्चता, पञ्चत्वम्, परलोकगमः, परलोकगमनम्, प्रलयः, प्राणवियोगः, भूमि-लाभ:, मरणम्, मृति: (स्त्री०), मृत्युः (पुं०स्त्री०), विलयः, संस्था। रूपप०–मनोहराकृतिः, रूपम्, लावण्यम्, सुन्दरता, सौन्दर्यम्। अखप०-अस्त्रम्, आयुधम्, प्रहरणम्, शस्त्रम्, हेति: (स्त्री०)। विष्णुवाहन (गरुड) प०-अमृताहरण:, अरुणावरजः, अहिभुक् (ज), उन्नतीश:, उरगाशन:, उलूतीशः, कश्यपनन्दन:, कश्यपापत्यम्, कामायुः (उष्), काश्यपसुतः, काश्यपिः, खगेन्द्रः, खगेश्वरः, गरुडः, गरुत्मान् (मतु०), गरुडः, चिरात् (द), तरस्वी (इन्), तार्क्ष्य:, ताय॑नायकः, नागशत्रुः, नागान्तकः, नागाशन:, पक्षिराट् (ज्), पक्षिसिंहः, पक्षिस्वामी (इन्), पन्नगारिः, पन्नगाशनः, पवनाशनाशः, पुष्करः, भुजगान्तकः, भुजगाशन:, महापक्षः, महावीरः, महावेगः, महेन्द्रजित् (द्), मायुः, रसायन:, वज्रतुण्डः, वजिजित् (द), विनतातनयः विशालकः, विषापहः, विष्णुकेतुः, विष्णुरथः, विष्णुवाहनः, विष्णुविमानः, विहङ्गराजः, विहगाधिपः, वैनतेय:, शाल्मलिस्थः, शाल्मली (इन्), शिलाऽनीहः, शिलावास:, शिलौका: For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ ज्योतिर्विज्ञानशब्दकोषः (अस), सर्पाराति:, सुधाहरः, सुधाहारकः, सुधाहत् (द्),सुवर्ण:-कः, सुपर्णीतनयः, सुमुखसूः, सुरेन्द्रजित् (द), सौपर्णेयः, स्वर्णकाय:, स्वर्णपक्ष:, हरिवाहनः। गरुडपत्नीप०-उन्नतिः, उलूती। गरुडपुत्रप०-सुमुखः। गरुडपितृप०-कश्यपः, मारीच:। गरुडमातृप०-विनता, सुपर्णा, सुपर्णी। पक्षिप०-अङ्गः, अगौका: (अस्), अण्डजः, अनेकजः, उत्पतः, ऊक:, कण्ठाग्निः, कीकसमुख:, खगः, गरुत्मान् (मतु०), चञ्चुभृत् (द्), चञ्चुमान् (मतु०), छुरण्डः, तुण्डी (इन्), धुग:, द्विजः, नगौका: (अस्), नभसङ्गपः, नभोगमः, नाडीचरणः, नीडज:, नीडी (इन्), नीडोद्भवः, पक्षी (इन्), पतग:, पतङ्गः, पतत् (द्), पतत्रि:, पतत्री (इन्), पत्ररथः, पत्रवाहः, पत्रवाहन:, पत्राङ्गी (इन्), पत्री (इन्), पिच्छन् (त्), पिपत्सन् (त्), पिपतिषन्, (त्), पिपतिषुः, पीतुः, पुगः, प्लावी (इन्), भसन् (त्), मदनः, मदुरः, मलूकः, मशाकः, रसनादः, रसनारदः, लोमकी (इन्), वशाकुः, वयाः, (अस्), वाजी (इन्), वातगामी (इन्), वारङ्कः, वारङ्गः, विः, विकिरः, विपुषः, विविष्किरः, विष्करः, विहगः, विहङ्गः, विहङ्गम:, विहायाः (अस्), वृक्षसद्मा (अन्), व्योमचारी (इन्), शकुन:, शकुनिः, शकुन्त:, शकुन्ति:, शरडः, शुकः, सरण्डः। शाकुनिकपक्षिनामानि-(१) कपोत:, (२) काकः, (३) कुकुरः, (४) कुलाल:, (५) खञ्जनः, (६) खरः, (७) गृध्रः, (८) चक्रवाक: (९) चटक: (१०) चाषः (११) भाण्डरीकः, (१२) भारद्वाजः, (१३) मयूरः, (१४) वगुलः, (१५) शशघ्न:, (१६) शुकः, (१७) श्यामा, (१८) श्येनकः, (१९) श्रीकर्णः, (२०) हारीतश्चैतानि शाकुनिकपक्षिणां नामानि। पक्षपर्यायाः-गरुन् (त्), छदः, छदनम्, तनूरुहम्, पक्षः, पतत्रम्, पत्रम्, पिच्छम्, वाजः। पक्षिकुलायप०-कुलाय:, नीडम्, पञ्जरम्। स्वामिप०-राट् (ज), राजा (अन्), स्वामी (इन्), शेषस्तु रवौ। नागप०-काद्रवेयः, नागः, बहुफणसर्पः, मनुष्याकारकणालाङ्गेलयुक्तसर्पः। नागराजप०-अनन्तः, नागराजः, शेषः, शेषस्त्विहैव। नागपुरीप० –भोगवती। नागभेदाः-(१) वासुकिः, (२) तक्षकः, (३) महापद्मः, (४) कालीय:, (५) कुलिकः, (६) कम्बलः, (७) बलाहकः, (८) अश्वतरश्चैते नागानामष्टौ भेदा: स्युः। तन्नामान्तरभेदाः-(१) अनन्त:, (२) वासुकि: (सर्पराज:), (३) पद्मः, (४) महापद्म:, (५) तक्षक:, (६) कुलीरः, (७) कर्कट:, (८) शंख इत्येते नामान्तरेण नागानामष्टौ भेदा: स्युः। तदन्ये भेदाः-(१) सुबुद्धः, (२) नन्दसारी (इन्), (३) कर्कोटकः, (४) पृथुश्रवाः (अस्), (५) वासुकिः, (६) तक्षकः, (७) कम्बल;, (८) अश्वतरः, (९) हेममाली (इन्), (१०) नरेन्द्रः, (११) वज्रदंष्ट्रः, (१२) विष, इत्येते नागानां द्वादशभेदाः स्युः। For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ देवसर्गः नागलोकपर्यायाः-अधोभुवनम्, तलम्, नागलोकः, पातालम्, बलिवेश्म (अन्), बलिसद्य (अन्), रसा, रसातलम्, वडवामुखम्। पातालभेदाः-(१) अतलम्, (२) वितलम्, (३) सुतलम् (नितलम्) (४) तलातलम् (गभस्तिमत्) (मतु०), (५) महातलम्,(६) रसातलम् (सुतलम्), (७) पातालम्, इत्येते पातालम्, इत्येते पातालस्य सप्त भेदा: स्युः। नागमातृपर्यायाः-कद्रुः, कद्रूः, नागमाता (तृ)। लोकप०-जगत्, जगती, पिष्टपम्, भुवनम्, लोकः, विश्वम्, विष्टपम्। लोकभेदाः-(१) स्वर्लोकः, (२) मर्त्यलोकः, (३) पाताललोक, इत्येते लोकस्य त्रयो भेदाः स्युः। तदन्यभेदाः-(१) भूलोक: (विष्वरेखा, (२) भुवर्लोकः, (३) स्वलोकः (आकाश:), (४) महर्लोकः, (५) जनलोकः, (६) तपोलोकः, (७) सत्यलोकः इत्येते लोकस्य सप्तभेदा: भुवनभेदाः-(१) अतलम्, (२) वितलम् (नितलम्), (३) सुतलम् (वितलम्), (४) तलातलम् (गभस्तिमत्), (५) महातलम् - (तलम्) (६) रसातलम् (सुतलम्) (७) पातालम् (८) भू:, (९) भुवः, (१०) स्व:, (११) महः (स), (१२) जनः, (१३) तपः (स्) (१४) सत्यश्चेत्येते भुवनस्य चतुर्दशभेदाः स्युः। तदुक्तमग्निपुराणेपातालानां च सप्तानां लोकानां च यदन्तरम्। शुषिरं तानि कथ्यन्ते भुवनानि चतुर्दश।। इति।। छिद्रवाचकशब्दाः-छिद्रम्, द्वारम्, रन्ध्रम्। छिद्रभेदाः-(१) द्वे नेत्रे, (२) द्वे श्रवणे, (२) द्वे नासे, (१) मुखम्, (१) मेहनम्, (१) पायुश्चैतानि नवच्छिद्राणि स्युः। पन्नग (सर्प) पर्यायाः-अनिलाशनः, अहिः, आशीर्विषः, आशीविषः, उरगः, उरङ्गः, उरङ्गमः, कञ्चुकी (इन्), कद्रुजः, कद्रूसुतः, काकोदरः, काद्रवेयः, कुण्डली (इन्), कुम्भीनस:, गूढपात् (द्), गूढपादः, गोकर्णः, चक्री (इन्), चक्षुःकर्णः, चक्षुःबश्रवाः (अस्), चिकुर:, जलरुण्डः, जिह्मा:, जिह्मगः, दंष्ट्री (इन्), दन्दशूकः, दर्वीकरः, दर्वीधृत् (द्), दीभृत् (द्), दीर्घजिह्वः, दीर्घपृष्ठः, दीघरसन:, दृक्कर्णः, दृक्श्रवाः (अस), दृक्श्रुतिः, द्विजिह्वः, द्विरसन:, नाकुपद्मा (अन्), पनगः, पवनाशन:, पुष्करः, पृदाकु:, प्रचलाकी (इन्), फटी (इन्), फणकरः, फणधरः, पुणभृत् (द्), फणवान् (मतु०), फणाकरः, फणाधरः फणाभरः, फणाभृत् (द), फणावान्, (मतु०), फणी (इन्), फुल्लरीकः, बिलवासी (इन्), बिलशयः, बिलशयनः, बिलेवासी (इन्), बिलेशयः, बिलौका: (अस्), भुजगः, भुजङ्गः, भुजङ्गमः, भेकभुक् (ज्), भोगधरः, भोगभृत्द्), भोगी (इन्), लतारसनः, लेलिहानः, वायुभक्षः, विषधरः, विषध्रः, विषायुधः, विषास्यः, व्याड:, व्याल:, व्याह्न:, श्वसनाशन:, श्वसनोत्सुकः, समकोल:, सरीसृपः, सर्पः, हरिः, हीरः। अरि (शत्रु) पर्याया:--अरिः, रिपुः, शत्रुः सपत्न:, शेषस्तु देवे। For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२४ ज्योतिर्विज्ञानशब्दकोषः स्वपर्णपर्यायाः कनकम्, काञ्चनम्, सुवर्णम्, स्वर्णम्, हाटकम्, शेषस्तु देवे । काय (शरीर) पर्यायाः - अङ्गम्, अवयवस्थानम्, अवष्टाङ्गम्, आङ्गम्, आत्मा (अन्), इन्द्रियायतनम्, करणम्, कलेवरम्, काय, कुलम्, क्षेत्रम्, गात्रम्, घनः चतुःशाखम्, जस्तम्, तनुः, तनुः (उष्), तनूः, दशरथ:, देहः, पञ्जरः, पिण्डः, पुद्गलः, पु: (र्), पुरम्, पुरी (इन्), पौरम्, प्रजनुकः, प्रजानुकः, बन्धः, बलम्, बेरम्, भूः, भूघनः, भूतात्मा (अन्), मूर्ति:, मूर्तिमत् (मतु०), वपु: (उष्), वर्ष्म (अन्), विग्रहः, व्याधिमन्दिरम् व्याधिस्थानम्, शकटम्, शरीरम्, शस्तम्, शितम्, षडङ्गम् — कम्, संहननम्, सञ्चरः, सिनम्, सूत्रशाखम्, स्कन्धः, स्थानकम्, स्वर्गलोकेशः । Acharya Shri Kailassagarsuri Gyanmandir विष्णुशक्तिभेदाः – (१) आचारा, (२) वैष्णवी, (३) सूक्ष्मा, (४) लक्ष्मी:, (५) पुष्टि:, (६) निरञ्जना, (७) जीवनी, (८) मोहनी, (९) माया, चैता विष्णोर्नवशक्तयः । विष्णुपार्षद भेदा: - ( १ ) कुमुदः, (२) कुमुदाक्ष:, (३) गरुड:, (४) जय:, (५) जयन्त:, (६) नन्द:, (७) पुष्पदन्त:, (८) प्रबल:, (९) बल:, (१०) विजय:, (११) विष्वक्सेनः, (१२) श्रुतदेव:, (१३) सात्त्वतः, (१४) सुनन्दः, इत्यादयो विष्णोः पार्षदाः स्युः । श्रीकृष्णपर्यायाः - अरिष्टहा (अन्), अर्जुनसखा, अर्जुनसारथि:, कंसजित् (द्), कंसरिपुः, कंसारातिः, कालियदमनः, कृष्णः, केशिहा (अन्), गदाग्रजः, गोकुलेशः, गोपालः – कः गोपीवल्लभः, गोपेन्द्रः, गोवर्द्धनधरः, चाणूरसूदनः, जयन्ताग्रज:, दामोदरः, दार्शाहः, देवकीनन्दनः, दैवकेयः, द्वारकेश, द्विविदारिः, धेनुकध्वंसी (इन्), नन्दनन्दनः, नन्दात्मजः, परमाण्वङ्गकः, पाण्डवायनः, पाण्डवाभील:, पूतनादूषणः, पूतनासूदनः, पृश्निभद्र:, पृश्निशृङ्गः, बभ्रुः, बलानुजः, बाणजित् (द्), मथुरेश:, मार्ज:, मुरलीधरः, मुरारिः, मैन्दमर्दनः, यमलार्जुनभञ्जनः, यादवः, यादवेन्द्रः, राधाकान्तः, राधारमणः, राधावल्लभः, रुक्मिणीप्रियः, लोहिताक्षः, वंशीधरः, वनमाली (इन्), वसुदेवभूः, वासुदेव:, वासुभद्रः, वृदावनेश्वरकः, व्रजकिशोरः, व्रजनाथ:, व्रजमोहनः, व्रजवरः, व्रजवल्लभः, शकटारिः, शिशुपालनिषूदनः, शैलधरः, शौरिः, श्रीकृष्ण:, श्रीकृष्णचन्द्रः, षडङ्गजित् (द्), षड्बिन्दुः, सव्यः, साल्वारिः, सुभद्रः, सौरिः, स्मरदेहकृत् (द्)। श्रीकृष्णपितृपर्यायाः - आनकदुन्दभि:, कृष्णपिता (तृ), दिन्दु:, देवकीपतिः, भूकश्यपः, वसुदेव:, शौरिः, श्रीकृष्णजनकः । श्रीकृष्णमातृपर्यायाः – क्षित्यदितिः, देवकसुता, देवकात्मजा, देवकी, दैवकी, वसुदेववधूः, श्रीकृष्णजननी । पितृपर्यायाः – उत्पादकः, गुरुः, जनक:, जनयिता (तृ), जनिता (तृ), जन्मदः, जन्य:, तातः, देहकर्ता (तृ), पिता (तृ), प्रसविता (तृ), बप्प:, (अस्), वप्ता (प्तृ), वप्प:, वप्रः, सविता (तृ)। For Private and Personal Use Only जनित्र:, जन्मकारकः, बीजी (इन्), रेतोधा: Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २२५ मातृप ०-अक्का, अम्बा, अम्बालिका, अम्बिका, जननि: ―नी, जनयित्री, जनि:, जनित्री, जनी, जानी, प्रसूः, मधुमती, माता ( आबन्तः), माता (तृ), शिफा, सावित्री । राधाप० - राधा, राधिका रासक्रीडेश्वरी, वृन्दावनेश्वरी, वृषभानुनन्दिनी, वृषभानुसुता, सुरभानुपौत्री । रुक्मिणीप० – कुण्डिनपुरपतिकन्या:, प्रद्युम्नजननी, भीष्मकपुत्री, रुक्म्यनुजा, रुक्मिणी, विदर्भजा, विदर्भराजतनया, वैदर्भी । श्रीकृष्णपत्नीभेदाः - (१) रुक्मिणी, (२) सत्यभामा, (३) जाम्बवती, (४) भद्रा, (५) लक्ष्मणा, (६) कालिन्दी, (७) मित्रविन्दा, (८) नग्नजितिश्चैताः श्रीकृष्णचन्द्रस्याष्टौ पत्न्यः स्युः - श्रीकृष्णभ्रातृ (बलदेव) पर्यायाः – अच्युताग्रज:, अनन्तः, एककुण्डलः, एकचरः, कामपाल:, कालिन्दीकर्षण:, कालिन्दीभेदन:, गुप्तचरः, गुप्तवरः, तालध्वजः, तालभृत् (द्), तालाङ्कः, द्विविदहन्ता (तृ), नीलवस्त्रः, नीलाम्बरः, पौरः, प्रलम्बघ्नः, प्रलम्बभित् (द्), प्रलापी (इन्), प्रियमधुः, फालः, बलः, बलदेव:, वलभद्र:, बलराम:, बली (इन्), भद्रचलन:, भद्राङ्गः, मधुप्रियः, मुष्टिकध्न:, मुशली (इन्), मुसली (इन्), यमुनाभित् (द्), यमुनाकर्षण:, रामः, रुक्मिदर्पः, रुक्मिदारण:, रुक्मिदारी (इन्), रुक्मिभित् (द्), रेवतीरमणः, रेवतीश: रौहिणेयः, शेषाहिनामभृत् (द्), संवर्तकः, संवर्त्तकी (इन्), सङ्कर्षण:, सात्वत: सितासित:, सीरपाणिः, सीरी (इन्), सुरावल्लभः, सौनन्दी (इन्), हलधरः, हलभृत् (द्), हलायुधः, हली (इन्), हाल: । बलदेवमुशलपर्यायः - सौनन्दम् । मुशलप ० - अयोऽग्रम्, अयोनि:, मुशलः, मुषलः, मुसलः । बलहलप ० - संवर्तकः, संवर्तकाह्वयम् । हलप ० – गोदारणम्, लाङ्गलम्, सीरः, हलम् । बलदेवमातृप ० - बलदेवमाता (तृ), रामजननी, रोहिणी, वसुदेववधूः । बलदेवपुत्रप ० - शठः । बलदेवपत्नीपः – रेवतात्मजा, रेवती, रोहिणीस्नुषा । बलदेव भगिनीप ० - नन्दनन्दिनी, नन्दपुत्री, नन्दा, नन्दात्मजा, नन्दिनी, नन्दी, बलदेवाग्रजा, यशोदात्मजा, विन्ध्यवासिनी, विन्ध्याचलनिवासिनी, शेषस्तूमायाम्। भगिनीप ० – जामि:, धामि : मी, भगिनी, भग्निनी, सहोदरा-री, सोदरा, स्वसा (सृ)। ज्येष्ठभगिनीप ० – अग्रजा, अवन्ती, अम्बा, जामि:, ज्येष्ठा । कनिभगिनीपर्यायाः – अनुजा, अम्बिका, अवरजा, कनियसी, कनिष्ठा, कन्यसा । - कालिन्दीप ० - अर्कसुता, अर्कात्मजा, कलिन्दकन्या, कलिन्दतनया, कलिन्दपुत्री, कलिन्दशैलजा, कालिन्दी, तपनतनूजा, तपनी, तापी, दिवाकरात्मजा, यमनी, यमभगिनी, यमस्वसा (सृ), यमानुजा, यमी, यमुना, शमनस्वसा (सृ), श्यामा, सूर्यजा, सूर्यतनया, सूर्यसुता । For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ ज्योतिर्विज्ञानशब्दकोषः यमप०-कालः, यमः, शेषस्तु यमे। मदिराप०-मदिरा, मद्यम्, सुरा, शेषस्तु वरुणे। प्रियप०-प्रियः, वल्लभः। नन्दप०-कृष्णतात:, गोपमुख्यः, नन्दः, यशोदाजानि:, वसुदवसखा, व्रजेश्वरः। यशोदाप०-कृष्णजननी, नन्दपत्नी, यशोदा, विन्ध्यवासिनीमाता (तृ), व्रजेश्वरी। गोपप०-आभीरः, गोधुक् (ह्), गोपः, गोपालः, गोसंख्यः, वल्लव:। गोपीप०-गोपवध, गोपसुता, गोपाङ्गना, गोपालिका, गोपिका, गोपी, राधासखी, व्रजाङना। गोकुलप०-गोकुलम्, नन्दावास:, श्रीकृष्णनिवासग्रामः। व्रजभूमिप०-व्रजभूः, व्रजमण्डलम्। वृन्दावनपर्यायौ-वृन्दावनम्, श्रीकृष्णवास:। श्रीकृष्णजन्मपुरी (मथुरा) प०-मथुरा, मथूरा, मधुपुरी, मधुरा, मधुवनम्, मधूपघ्नम्। नृपपर्यायाः--अर्थपति:, अवनीपतिः, इन:, इलेशः, क्षितिपः, क्ष्माभुक् (ज्), क्ष्माभृत् (द), दण्डधरः, नरदेवः, नरपः, नरपतिः, नरपाल:, नरेन्द्रः, नाभिः, नायकाधिपः, नृपः, नृपतिः, नृपाल:, पार्थः, पार्थिवः, पृथिवीशक्रः, प्रजापः, प्रजापतिः, प्रजेश्वरः, भूपः, भूपतिः, भूपाल:, भूभुक् (ज्), भूभृत् (त्), भूमिपः, भूमीन्द्रः, मध्यलोकेशः, महीक्षित् (द्), महीप:, महीपतिः, महीपालः, मूर्धाभिषिक्तः, मूर्धावसिक्तः, राट् (ज), राजा (अन्), लोकपाल:, स्कन्दः, स्कन्धः। उक्तं च हलायुधे-४२१ राजा राजन्यो राट् प्रजापतिः इति। श्लो० ४२१ अस्य टीकायां पृ० ५६४। मथुरानृपप०-आहुकः, उग्रसेनः, कंसजनकः, कंसवतीतात:, देवकाग्रजः, देवकीपितृव्य:, श्रीकृष्णमातामहः। नृपभेदाः-(१) मरुत्त: (आविक्षितः), (२) सुहो (हा) त्र: (आतिथिन:), (३) अङ्गः, (बृहद्रथः), (४) शिबिः (औशीनर:), (५) भरत: (दौष्यन्तिः ), (६) रामः (दाशरथिः), (७) भगीरथ: (गङ्गाजनक:), (८) दिलीप: (रघुजनकः), (९) मान्धाता (तृ) (यौवनाश्व:), (१०) ययाति: (नाहुषः), (११) अम्बरीषः (नाभाग:), (१२) शशबिन्दुः (चैत्ररथः), (१३) गयः (आमूर्तरयस:), (१४) रन्तिदेवः (साङ्कत्यः), (१५) सगर: (इक्ष्वाकुवंशजः), (१६) पृथु: (वैन्यः), इत्येते भारते षोडश महान्तो नृपतयः स्युः। कंसपर्यायां-आहुकात्मजः, उग्रसेनसुतः, कंस:, कंसासोदरः, कृष्णमातुल:, जरासन्धजामाता (तृ)। कंसाप०-आहुकतनुजा, उग्रसेनसुता, कंसभगिनी, कंसवती, कंसा, वसुदेवानुजपत्नी। श्रीकृष्णनिवासपुरीप०-अब्धिनगरी, द्वारकः, द्वारका, द्वारकापुरी, द्वारवती, द्वारावती, द्वारिका, वनमालिनी। श्रीकृष्णमालाभेदौ-(१) नन्दनमाला (२) वनमाला, चैते द्वे माले स्याताम्। श्रीकृष्णमंत्रिपर्यायौ-उद्भवः, पवनव्याधिः। For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२७ देवसर्गः श्रीकृष्णस्यन्दनप०-शतानन्दः। श्रीकृष्णसखिप०-अर्जुन:, धनञ्जयः, पार्थः। श्रीकृष्णसारथिभेदौ-(१) दारुकः, (२) सात्यकिः, चैतौ द्वौ सारथी स्याताम्। सात्यकिपर्याया:--पार्थशिष्यः, युयुधान:, शिनेर्नप्ता (प्तृ), सात्यकिः। श्रीकृष्णहयभेदाः-(१) मेघपुष्पः, (२) वलाहकः, (३) शैव्यः (४) सुग्रीवश्चैते श्रीकृष्णरथस्य चत्वारोऽश्वाः स्युः। प्रद्युम्नपर्याया:-कार्ष्णिः, कृष्णजनुः (उष्), कृष्णजन्मा, झषकेतन:, झषध्वजः, प्रद्युम्न:, मकरकेतन:, मकरध्वजः, मकराङ्क-कः, मीनकेतनः, मीनकेतुः, मीनाङ्कः, रुक्मिणीनन्दनः, शंवरारिः, शम्बरसूदनः, शम्बरारिः, शूर्पकाराति:, शूर्पकारि:, श्रीकृष्णपुत्रः। तत्पनीभेदौ-(१) रतिः, (२) रुक्मिपुत्री चैते द्वे भायें स्तः। अनिरुद्धपर्यायाः-प्रनिरुद्धः, उषापतिः, उषारमणः, उषेशः, ऋश्यकेतुः, ऋष्यकेतन:, ऋष्यकेतुः, ऋष्याङ्कः, झषकेतुः, बाणारिः, ब्रह्मसूः, विश्वकेतुः। तत्पत्नीप०-अनिरुद्धभार्या, उषा, ऊषा, चित्रलेखासखी, प्रद्युम्नस्नुषा, वाणासुरसुता, विन्ध्यावतीपौत्री। ____शिवपर्यायाः-अकुतश्चनः, अक्षत:, अग्निलोचनः, अज:, अञ्जन:, अट्टहासः, अण्डैकलोचनः, अद्रिधन्वा (अन्), अन्धकरिपुः, अन्धकसूदनः, अपराजितः, अब्दवाहन:, अम्बरीषः, अर्द्धकालः, अर्द्धमकुटः, अव्ययः, अष्टमूर्तिः, असुरारि:, अस्थिधन्वा (अन्), अहिपर्यङ्कः, अहिबुध्न:, अहिब्रध्नः, अहिर्बुध्य:, आशावासाः (अस्), ईश:, ईशानः, ईश्वरः, उः, उग्रः, उड्डीशः, उन्मत्तवेशः, उमापतिः, उलन्दकः, ऊर्ध्वरेता: (अस्), एकदृक् (श्), एकलिङ्गः। कङ्कटीक:, कटप्रूः, कटमर्दः, कटाटङ्कः, कण्ठेकाल:, कपर्दी (इन्), कपालभृत् (द), कपाली (इन्), कपिशः, कामारिः, कालकण्ठः, कालञ्जरः, कूटकृत् (द्), कृतकरः, कृत्तिवासा: (अस्), कृशानुरेता:, केदार:, कोपवादी (इन्), कोल:, क्रतुध्वंसी (इन्), खट्वाङ्गी (इन्), खण्डपरशुः, खण्डपशुः, खरु:, गङ्गाधरः, गजदैत्यभित् (द्), गजारि:, गिरिश:, गिरीशः, गुडाकेशः, गुरुः, गुह्यः, गुह्यगुरुः, गोपतिः, गोपालः, घस्रः। चन्दिलः, चन्द्रमौलिः, चन्द्रशेखर:, जगद्योनिः, जटाझाट:, जटाटीन:, जटाटीरः, जटावान् (मतु०), जयन्त:, जोटिङ्गः, झाण्डः, झिण्टिकान्तः, झोटिङ्गः, डिण्डीश:। तमोहा (अन), तरुणेन्दुशेखरः, त्रिपुरान्तकः, त्रिपुरारिः, त्रिलोचन:, त्र्यम्बकः, दक्षाध्वराराति:, दशबाहुः, दशाव्ययः, दशोत्तमः, दिगम्बरः, दिग्वासा: (अस्), दिशांप्रियः, दिशांप्रियतमः, दृगायुद्धः, देवमणिः, धूमः, धूर्जटि:, धूर्तकूटः, ध्रुवः, नटराट् (ज्), नन्दिवर्द्धनः, नराधारः, नरास्थिमाली (इन), नवशक्तिः, नाट्यप्रियः, नीलकण्ठः, नीलग्रीवः। नीललोहितः, पञ्चमुख:, परमेश्वरः, पशुपतिः, पांशुचन्दनः, पिङ्गदृक् (श्), पिनाकी . For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ ज्योतिर्विज्ञानशब्दकोषः (इन्), पुरविट् (), प्रमथाधिपः, प्रहसः, बकः, बभ्रुः, बहुरूपः, बुद्धः, भगनेत्रान्तकः, भगाली (इन्), भद्राकः, भद्रेश्वर:, भरुः, भर्गः, भर्य:, भव:, भालदृक् (श्), भाललाञ्छनः, भीमः, भीष्मः, भूतेशः, भूमिकाय:, भैरव:, भोगः, भौतिकः, मः, मखरिपुः, मन्दरमणिः, महाकाल:, महाङ्गीनः, महादेवः, महानटः, महानादः, महाम्बुकः, महाव्रतः, महाव्रती (इन्), महेश:, महेश्वरः, मिहिराणः, मृडः, मृत्युञ्जय;, योगी (इन्), रुद्रः, रुलन्दः, रेरिहाणः, रेवतः, लुलायवाहारि:, वरः, वरदः, वराकः, वर्वट:, वह्रिरेता: (अस्), वामः, वामदेवः, वार्वाहवाहः, विरूपाक्षः, विशलाक्षः, विषान्तकः, विहाय:, शिरोरुहः, वृद्धः, वृषकेतुः, वृषध्वजः, वृषपर्वा (अन्), वृषवाहनः, वृषाकपिः, व्योमकेशः, शङ्कः, शम्भुः, शर्वः, शवरः, शशिभूषणः, शशिशेखरः, शायी (इन्), शितिकण्ठः, शिपिविष्टः, शिव:, शिवेशः, शिशिरः, शूली (इन्), शैलवासी (इन्), श्मशानसद्मा (अन्), श्रीकण्ठः, पाण्डः, सञ्जः, सन्ध्यानाटी (इन्), समुद्रवाहनः, सम्बरारिः, सर्वगः, सर्वज्ञः, सर्वतोमुखः, सिताङ्गः, सुप्रसादः, सुभगः, सुमहान् (त्), स्त्रीदेहार्द्धः, स्थाणुः, स्थाल:, स्मरशासन:, स्मरहरः, स्वभूः, ह:, हरः, हरिः, हिरण्यरेता: (अस्), हीरः, नटराजराजः।। तदन्ये पर्याया:-अधीशः, अर्द्धनारीशः, कङ्कालमाली (इन्), काशीनाथः, कुलेश्वरः, कैलासनिकेतन:, खेचर:, तीव्र:, देवदेवः, धरणीश्वरः, नन्दीश्वरः, प्रियतमः, फणधरधरः, भीरुः, भीषणः, भूरिः, भृङ्गीशः, यमान्तकः, रसनायकः, शिविविष्टः, सिद्धदेवः, हररूपः, हिण्डी (इन्), हिमाद्रितनयापतिः। शिवस्याष्टमूर्तिभेदा:-(१) सर्व: (क्षितिमूर्तिः), (२) भव: (जलमूर्तिः), (३) रुद्र: (अग्निमूर्तिः), (४) उग्र: (वायुमूर्तिः), (५) भीम: (आकाशमूर्ति), (६) पशुपति: (यजमानमूर्तिः), (७) महादेव: (चन्द्रमूर्तिः), (८) ईशान: (सूर्यमूर्तिः), इत्येते शरभमूर्ते: शिवस्याष्टपादाः स्युः। आशापर्यायाः-आशा, दिक्, दिशा शेषस्तु दिशि। वासःप०-वस्त्रम्, वास (अस्), शेषस्तु रवौ। कालप०-कालः, नीलः, श्यामः, शेषस्तु शनौ। कण्ठप०-कण्ठः, गल:, निगरण:। कृत्ति (चर्म) प०-अजिनम्, असृग्धरा, कृत्तिः, चर्म (अन्), छवि:, छादनी, त्वक् गिरिप०-अद्रिः, गिरिः, पर्वतः, शेषस्तु देवे। शिवगिरि (कैलास) प०-अष्टापदः, कैलासः, धनदावासः, रजताद्रिः, स्फुटिकाचल:, हराद्रिः, हिमवद्ध (द्व) सः। ईशप०-ईशः, स्वामी, शेषस्तु रवौ। रजतप०–इन्दुलोहम्-कम्, कलधौतम्, कुप्यम्, कुमदाह्वयम्, खर्जुरम्, खजूरम्, चन्द्रभीरु:, चन्द्रभूति:, चन्द्रलोहम्-कम्, चन्द्रवपुः (उष्), चन्द्रहासम्, चन्द्राह्वयम्, जवीयसम्, तप्तरूपकम्, तारम्, त्रापुषम्, दुर्वर्णम्, कम्, धौतम, भीरुकम्, महावसुः, महावसू, महाशुभ्रम्, यवीयसम्, रङ्गबीजम्, रजतम्, रश्मिजालम्, राजरङ्गम्, रुचिरम्, रूप्यम्, रौप्यम्, लोहराजकम्, वङ्गजी For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२९ देवसर्गः वनम्, वसु, वसुश्रष्ठम्, वाक्यलम्, शुभ्रम्, शोध्यम्, अष्ठम्, श्वेतम्-कंम्, सितम्, सुभीरु, सृप्रभीरु, सौधम्, सौम्यम्। गुडाका (निद्रा) पर्यायाः-गुडाका, तन्द्रा, तन्द्रि:न्द्री, तामसी, नन्दीमुखी, निद्रा, प्रमीला, शयनम्, श्वासहेति: (स्त्री), संलयः, संवेशः, स्वप्नम्, स्वापः। अधिकनिद्राप०-सुखसुप्तिका, सुप्तम्, सुस्वापः, जटाप०-जटा, सटा। चन्द्रप०-इन्दुः, चन्द्रः, विधुः, शशी (इन्) शेषस्तु चन्द्र। शेखरप०-अवतंस:, आपीड:, उत्तंस:, वतंस:, शेखरः। गङ्गाप०-अर्ध्यतीर्थः, अलकनन्दा, उग्रशेखरा, ऋषिकुल्या, कुमारसूः, खापगा, गङ्गका, गङ्गा, गङ्गाका, गङ्गिका, गान्दिनी, गान्धिनी, जहकन्या, जहृतनया, जह्वप्रजा, जह्वसुता, जाह्नवी, ज्येष्ठा, तीर्थराजः, त्रिदशदीर्घिका, त्रिपथगा, त्रिमार्गगा, त्रिमार्गा: त्रिस्रोता: (अस), त्र्यध्वगा, देवनदी, देवसिन्धुः, देवापगा, धर्मद्रवी, नन्दिनी, निर्जरनिम्नगा, पुण्या, भगीरथप्रजा, भवायना, भागीरथी, भीष्मजननी, भीष्मसूः, मन्दाकिनी, रुद्रशेखरा, विष्णुपदी, शिवशेखराः, शुम्रा, शैलेन्द्रजा, समुद्रसुभगा, सरिद्वरा, सितसिन्धुः, सिद्धसिन्धुः, सिद्धापगा, सुधा, सुरदीर्घिका, सुरनदी, सुरनिम्नगा, सुरवृन्दवन्दितपदा, सुरसरित् (द्), सुरसरिद्वरा, सुरापगा, सुरालयगमा, स्वरपगा, स्वर्गवापी, स्वर्गसरिद्वरा, स्वर्गापगा, स्वर्णदी, स्वधुनी, स्वर्वापी, स्वरपगा, हरशेखरा, हिमाद्रिसुता, हैमवती। शिखाप०-केशपाशी, केशी, चूडा, शिखण्डिका, शिखा। मौलि (मुकुट) प०-उष्णीषम्, किरीटम्, कोटीरम्, मकुटः, मुकुटम्, मौलिः। जगत्प०–जगत्, भुवनम्, लोकः, शेषस्त्वत्रैव। योनिप०-कारणम्, शेषस्त्वयैव। शिवस्य दशाऽव्ययभेदाः-(१) ज्ञानम्, (२) वैराग्यम्, (३) ऐश्वर्यम्, (४) तप: (अस्), (५) सत्यम्, (६) क्षमा, (७) धृतिः, (८) स्रष्टुत्वम्, (९) आत्मसम्बन्धः, (१०) अधिष्ठातृत्वम् इत्येते शिवस्य दशाऽव्ययाः स्युः। नरपर्याया:-नरः, मनुजः, मानवः, शेषास्तु देवे। अस्थिप०-अस्थि (न०), कर्कर:, कीकसम्, कुल्यम्, देहधारकम्, भारद्वाजम्, मज्जकृत् (द), मांसपित्तम्, मेदस्तेज: (अस्) (न०), मेदोजम्, श्वदयितम् सारः, हड्डम्। मालिप०-मालावान् (मतु०), माली (इन्)। नाट्यप०-तांडवम्, नटनम्, नर्तनम्, नाट्यम्, नृत्तम्, नृत्यम्, लास्यम्। प्रिय०-प्रियः, वल्लभः, शेषस्त्वन्यत्र। कालपर्यायाः-काल:, कृष्णः, नीलः, शेषस्तु शनौ प्रीवाप०-कन्धरा, ग्रीवा, धमनिः, शिरोधरा, शिरोधिः। भालप०–अलिकम्, अलीकम्, गोधि: (स्त्री०)। भालम्, ललाटम्। For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० ज्योतिर्विज्ञानशब्दकोषः दृक्प०-अक्षि (न्), दृक् (श्), नयनम्, नेत्रम् शेषस्त्वन्यत्र। लुलाय (महिष) प०-कासरः, महिषः, लुलाय: शेषस्तु यमे। वाहप०-यानम्, वाहः, वाहनम्, शेषस्तु ब्रह्मणि। अरिप०-अरिः, रिपुः, शत्रुः, सपत्न:, शेषस्तु देवे। शिवशत्रुभेदाः-(१) कामः, (२) अन्धकः, (३) यमः, (४) गजः, (५) पुरः (त्रिपुरः), (६) पूषा (अन्), (७) मख: इत्यादय: शिवस्य शत्रुभेदाः स्युः। शिवजटापर्यायाः-कपर्दः, जटाजूटः, जटावन्धः। शिवासनप०-खट्वाङ्गः, सुखंधुणः, सुखंसुण:। शिवधनुःप०-अजकावम्, अजगवम्, अजगावम् अजीगवम्, आजगवम्, पिनाकम्, युग्यम्। शिवशक्तिभेदाः-(१) वामा, (२) जेष्ठा, (३) शिवा, (४) रौद्री, (५) चित्तोन्मादकरी, (६) सुखा, (७) काली, (८) कलेवरा, (९) भूतदमनी, इत्येता: शिवस्य नव शक्तयः स्युः। ब्राह्मयादिसप्तमातृभेदाः-(१) ब्रह्मी, (२) माहेश्वरी, (३) कौमारी, (४) वैष्णवी, (५) वाराही, (६) इन्द्राणी (ऐन्द्री), (७) चामुण्डा (नारसिंही), इत्येता ब्राह्मयाद्याः सप्तमातर: स्युः। ऐश्वर्यपर्यायाः-ऐश्वर्यम्, भूति:, विभूति:। ऐश्वर्या (सिद्धि) भेदाः-(१) अणिमा (अन्), (२) महिमा (अन्), (३) गरिमा (अन्), (४) लघिमा (अन्), (५) प्राप्ति: (स्त्री०), (६) प्राकाम्यम्, (७) ईशित्वम्, (८) वशित्वम्, इत्येता अष्टसिद्धयः स्युः।। शिवपारिषदपर्यायाः-गणः, परिषदः, पार्षदः, पार्षद्य:, प्रमथः। शिवगणविशेषप०-कृतालकः, भेलक:, हेलकः। शिवप्रतीहारप०-तण्डुः, ताण्डवतालिकः, तुण्डी (इन्), द्वा:स्थः, नन्दिः-क:, नन्दिकेश्वरः, नन्दिश:, नन्दी (इन्), नन्दीश्वरः। शिवगणदेवता-कुष्माण्ड:-कः, कूष्माण्ड:-कः, केलकिल:, गणपतिप्रियः। शिवद्वारपालविशेषप०-अस्थिविग्रहः, चर्मी (इन्), नाडीदेहः, नाडीविग्रहः, भृङ्गरिट:टि:, भृङ्गरीटि:, भृङ्गी (इन्), महाकायः, महाकालः, महाभीमः, श्टङ्गी (इन्), लूनदो: (ए), लूनबाहुः, शल:। शरभरूपिशिवपर्यायौ-भैरव:, महाभैरवः। वीरभद्रप०-देवाजः, वीरभद्रः, हीराजः। शिववाहनप०-दक्षः, वृषः। गोप०-अनड्वान् (डुह्), उक्षा (अन्), ऋषभः, ककुद्यान् (मतु०), गौः (गो), बलीवर्दः, भद्रः, वाडवेयः, वृष:-भः, शक्वर:, शाक्वरः, शाङ्करः, सौरभेयः। गोभेदाः-ग्रन्थान्तरे द्रष्टव्याः। पार्वतीपर्याया:-अद्रिजा, अनन्ता, अपरुजा, अपर्णा, अमोघा, अम्बिका, अष्टादशभुजा, आर्या, इन्द्रभगिनी, इन्द्रस्वसा (स), ईश्वरा-री, उग्रचारिणी, उमा, एकपर्णा, एकपाटला, For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २३१ एकानंशा, करालिका, कर्बरी, कलापिनी, कान्तारवासिनी, कात्यायनी, कालङ्गमा, कालञ्जरी, कालदमनी, कालरात्री, कालायनी, काली, किराती, कुण्डा, कुन्द्रा, कुमारी, कुलदेवता, कुला, कुलेश्वरी, कुहावती, कृष्णपिङ्गला, कृष्णभगिनी, कृष्णस्वसा (स), कृष्णा, केशी, कैटभी, कोटवी, कोटिश्री:, कौशिकी, क्षेमङ्करी, क्षेमा, गणनायिका, गदिनी, गान्धर्वी, गार्गी, गिरिजा, गोकुलोद्भवा, गोला, गौतमी, गौरी, घनाञ्जनी, चण्डिका, चण्डी, चारणा, जयन्ती, जया, जांगुली, जारी, तामसी, त्र्यम्बका, दक्षकन्या, दक्षजा, दर्दुरा, दाक्षायणी, दुर्गा, दृषद्वती, नकुला, नन्दपुत्री, नन्दयन्ती, नन्दा, नन्दिनी, नारायणी, निरञ्जना, निशुम्भमथनी, नीलवस्त्रा, परमब्रह्मचारिणी, परमेष्ठिनी, पार्वती, पितृगणा, पुरजा: (अस्), प्रकीर्णकेशी, प्रकूष्माण्डी, प्रगल्भा, प्रभा, बदरीवासा, बर्हिध्वजा, बलदेवभगिनी, बलदेबस्वसा (स), बहुपुत्री, बहुभुजा, बाभ्रवी, ब्रह्मचारिणी, भगवती, भद्रकाली, भवानी, भीमा, भूतनायिका, भ्रामरी, मन्दरवासिनी, मन्दरावासा, मलयवासिनी, महाकाली, महाजया, महादेवी, महानिशा, महामाया, महारात्री, महारौद्री, महाविद्या, महिषमथनी, मातृमाता (त), मानस्तोका, मृडानी, मेनकात्मजा, मेनाजा, मेनात्मजा, मैनाकभगिनी, मैनाकस्वसा (स), यमभगिनी, यमस्वसा (स), यादवी, योगिनी, रक्तदन्ती, रामभगिनी, रामस्वसा (स), रुद्राणी, रेवती, रौद्री, लम्बा, वरदा, वरा, वारालिका, वारुणी, विकचा, विकराला, विजया, विन्ध्यनिलया, विन्ध्यवासिनी, विन्ध्याचलनिवासिनी, विरजा: (अस्), विलङ्का, विशालाक्षी, शक्ति:, शण्डिली, शतमुखी, शर्वाणी, शाकम्भरी, शिखरवासिनी, शिवदूती, शिवा, शिवी, शुम्भमथनी, शूलधरा, शूलधृत्, (द), शैला, शैलेयी, षष्ठी, सती, सर्वमङ्गला, सावित्री, सिंहयाना, सिंहरथा, सिंहवाहना, सिनीवाली, सुनन्दा, सौः, स्कन्दमाता (तृ), हासा, हिण्डी, हिमा, हीरी, हैमवती। पार्वतीसखीभेदौ-(१) जया, (२) विजया, चैते, पार्वत्या द्वे सख्यौ स्याताम्। पार्वतीवाहनपर्याय:-मनस्तालः। एष पार्वतीसिंहस्य नाम। यानप०-यानम्, वाहनम्, शेषस्तु ब्रह्मणि। सिंहपर्यायाः-अगौका:, (अस्), इभारिः, कण्ठीरवः, करिदारकः, करिमाचलः, केशरी (इन्), केशी (इन्), केसरी (इन्), क्रव्यात् (द्), क्रव्यादः, गजमोचन:, गणेश्वरः, गन्धोष्णीष:, गर्जितासहः, चित्रकायः, तुल्यविक्रमः, दशमीस्थः, दीप्त:, दीप्तपिङ्गलः, दृप्तः, द्विरदान्तकः, नखरायुधः, नरवी (इन्), नगौका: (अस्), नभ:क्रान्तः, पञ्चनखः, पञ्चमुखः, पञ्चशिख:, पञ्चाननः, पञ्चास्यः पलङ्कषः, पारिन्द्रः, पारीन्द्रः, पुण्डरीकः, बली (इन्), बहुबल:, भीमविक्रमः, भीमविक्रान्तः, मरुत्प्लव:, गहानादः, महावीरः, मानी (इन्), मृगदृष्टिः, मृगद्विट (ए), मृगपतिः, मृगराट् (ज), मृगराजः, मृगरिपुः, मृगाधिपः, मृगारिः, मृगाशन:, मृगेन्द्रः, रक्तजिह्वः, लग्नौका:, (अस्), वनराज:, विक्रमी (इन्), विक्रान्त:, व्यादीर्णास्यः, शार्दूल:, शूरः, शृङ्गोष्णीषः, १६ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३२ ज्योतिर्विज्ञानशब्दकोषः शैलाट:, श्वेतपिङ्गः, श्वेतपिङ्गलः सकृत्प्रज : सटाङ्कः, सिंहः, सुगन्धिः - कः, हरिः, हरितः, हर्य्यक्षः, हस्तिशत्रुः । चामुण्डाप ० – कपालिनी, कर्णमोटी, चण्डमुण्डा, चर्चिका, चर्चा, चर्ममुण्डा, चामुण्डा, भैरवी, महागन्धा, महाचण्डी, मार्जारकर्णिका । 3 Acharya Shri Kailassagarsuri Gyanmandir 01 गणेशप - आखुगः, आखुयान, आखुरथः, एकदंष्ट्र:, एकदन्तः, एकरदः, गजवदन:, गजाननः, गजास्यः, गणपति:, गणाधिपः, गणेशः, चतुर्भुजः, तुन्दिल:, त्रिधातुकः, द्विशरीरः, द्वैमातुरः, नागाननः, परशुधरः, परशुभृत् (द्), पर्शुपाणिः, पृश्निगर्भः, पृश्निशृङ्गः, प्रथमाधिप:, मूषवाहनः, मूषिकरथ:, मोदकवल्लभः, लम्बजठरः, लम्बोदरः, वक्रपादः, वक्रभुजः, वक्रशुण्डः, विघ्ननायकः, विघ्ननाशकः, विघ्ननाशनः विघ्नराज:, विघ्नविनायकः, विघ्नहारी (इन्), विघ्नेश, विघ्नेशानः, विघ्नेश्वरः, विनायक:, विषाणान्तः, शिवपुत्रः, सदामदः, सिन्दूरवल्लभः, हस्तिमल्लः, हस्तिमुख:, हस्तिराज:, हेरम्ब | गजप ० – अनेकपः, अन्तः स्वेदः, अन्तः स्वेदी (इन्), अप्रस्वेद:, असुरः, इभः, कज:, कटी (इन्), कपि:, कम्बुः, करटी (इन्), करिः, करी (इन्), करेणुः, कुञ्जरः, कुम्भी (इन्), कुषी (इन्) गज:, गम्भीरवेदी (इन्), गर्ज:, जटी (इन्), जलकांक्ष:, जलकांक्षी (इन्), जलकान्तः, जलाकांक्षः, जलाकांक्षी (इन्), दन्तावल:, दन्ती (इन्), दीर्घपवनः, दीर्घमारुतः, द्विदन्तः, द्विपः, द्विपायी (इन्), द्विरदः, द्विविषाणकः, ध्वज:, नागः, निर्झरः, निर्लून, पद्मी (इन्), पिचिलः, पिण्डपाद:, पीलुः, पुष्करी (इन्), पेचकी (इन्), पेचिल:, मतङ्गः, मतङ्गज:, मदवृन्दः, महामदः, महामृग:, महाशय:, मातङ्गः, मृगः, रदी (इन्), राजिल:, राजीव:, लतारत:, लतालकः, वारणः, वाराङ्गः, विलोमजिह्वः, विलोमरसन:, वेतण्डः, व्यालः, शुण्डालः, शुण्डाली (इन्), शूर्पकर्णः, षष्टिहायन:, सामज:, सामयोनि:, सामोद्भवः, सिन्धुरः, सूचिकाधरः, सूर्पकर्णः, सूर्पश्रुतिः स्तम्बेरम:, हस्ती (इन्)। गजभेदा: - ( १ ) ऐरावत:, (२) पुण्डीक इत्यादयो गजस्याष्टौ भेदाः स्युः । शेषस्तु दिग्वर्गे । द्वैमातुरभेदौ – (१) दुर्गा, (२) चामुण्डा | इति । अथवा—(१) दुर्गा, (२) हस्तिनी, चैते गणेशस्य द्वे मातरौ स्याताम् । मूषकपर्यायाः - आखुः, उन्दरः, उन्दुरः, उन्दुरुः, खनकः, मुषक:, मूषः कः, मूषिकः, वज्रदशन:, वृषः, वृषलोचनः सूच्यास्यः । वाहनप ० –यानम्, वाहनम्, शेषस्तु ब्रह्मणि । मोदकप० – मोदकः, लड्डुकः । वल्लभप ० - प्रियः, वल्लभः । लम्बप० - दीर्घः, लम्बः । उदरप०-३ - उदरम्, कुक्षिः, गर्भः, जठरम्, तुन्दम्, तुन्दिः (स्त्री०), पिचण्ड :, मलुकः, रोमलताधारः । स्कन्दप ० – अग्निजन्मा (अन्), अग्निभूः, अग्निसुतः, उमासुतः, करवीरकः, कान्तः, कामजित् (द्), कामदः, कार्तिकेयः, कुक्कुटध्वजः कुमारः, कृत्तिकासुतः क्रौञ्चदारणः, For Private and Personal Use Only " Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दिग्सर्गः २३३ " क्रौञ्चवैरी (इन्), क्रौञ्चीरातिः क्रौञ्चारिः, गङ्गासुतः, गाङ्गेयः, गुहः, गौरीपुत्रः, गौरीसुतः, गौरेय:, चण्डः, जयन्त:, तारकजित् (द्), तारकवैरी (इन्), तारकान्तकः, तारकारि:, दिगम्बर; देवसेनापतिः, द्वादशबाहुक:, द्वादशाक्ष:, नीलदंष्ट्र:, पवित्र, पार्वतीनन्दनः, बर्हिणवाहनः, बालचर्य्य:, बालुलेय:, ब्रह्मगर्भ:, ब्रह्मचारी (इन्), भूतेशः, मयूरकेतु:, मयूररथः, महातेजा:, अस्) महासेन:, महिषार्दनः, महौजाः (अस्), मातृवत्सलः, रेवतीजः, वासुदेवप्रियः, विशाख:, विश्वामित्रप्रियः, वैजयन्तः, शक्तिजन्मा (अन्), शक्तिधरः, शक्तिपाणिः, शक्तिभृत् (द्), शरज:, शरजन्मा (अन्), शरभू:, शरवणाद्भवः, शिखिवाहनः शिशुः शीघ्रः, शुचिः, षडाननः, षण्मुखः, षष्ठीस्वामी, षाण्मातुरः, सिद्धसेन:, सुब्रह्मण्य:, सेनानी: (पुं०), स्कन्दः, (इन्), स्वामी स्वाहेयः । तत्पलीप ० – जयन्ती, देवसेना। शेषस्त्विन्द्रपुत्र्याम्। तदत्रप०- - शक्ति: (स्त्री० ) । तत्पृष्ठजप ० - नैगमेष:, विशाखः, शाखः । -- तद्वाहनप० - केकी (इन्), खिलखिल्लः, गरव्रतः, चन्द्रकी (इन्), चित्रपिङ्गलः, नगावास:, नीलकण्ठः, नृत्यप्रियः, बर्हिणः, बर्ही (इन्), बहुलग्रीवः, मयुकः, मयूरः, मरूकः, मार्जारकण्ठः, मेघनादानुलासकः, मेघसुहृत् (द्), शिखावल:, शिखी (इन्), शुक्लापाङ्गः, सर्पभुक् (ज्), स्थिरमदः । " क्रुञ्चः क्रौञ्चः । Acharya Shri Kailassagarsuri Gyanmandir तद्गणः प० - बालग्रहाः, पूतनाद्याः । क्रौञ्चपर्वतपर्यायाः - कौञ्चः, दारणप० - दारणम्, विदारणम् । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे देवसर्गः चतुर्दशः || १४ || अथ दिग्सर्गः - १५ दिक्पर्यायाः - आशा, ककुप् (भ्), ककुभा, काष्ठा, गौ: (गो), दिक् (श्), दिशा, दीर्णी, देववधूः, सरि:, हरित्, हरिता । विदिक्प० - अपदिशम् (अ०), अवान्तरदिशा, उपदिक् (श्), प्रदिक् (श्), विदिक् (श्)। दिग्भेदा: - (१) पूर्वा, (२) आग्नेयी, (३) दक्षिणा, (४) नैर्ऋती, (५) पश्चिमा, (६) वायवी, (७) उत्तरा, (८) ऐशानी, (९) ऊर्ध्वा, (१०) अधरा, चैते दिशां दशभेदाः स्युः । पूर्वापर्यायाः - अपरेतरा, अमरेदिक्, उदयाचलावच्छिन्नदिक्, ऐन्द्री, पुर : (स्) (अ०), पूर्वा, पौरन्दरी, प्राक् (अ०), प्राङ् (त्रि०), प्राग्भागः, प्राची, मघोनी, मङ्गला, माघवती, सूर्योदया, हरिदिक् (श्) । आग्नेयीप ० - आग्नेयी, चराशा, वह्निदिक् । (श्)। दक्षिणप० - अगस्त्यपूता, अपाक् (त्रि०), अवाक् (अ०), अवाङ् (त्रि०), अपाची, अवाची, उत्तरेतरा, दक्षिणदिक् (श्), दक्षिणा, यामी, याम्या, वैवस्वती, शामनी । निर्ऋतीप० – अन्धकी, निर्ऋती, निर्ऋतीदिक्, नैऋती, रक्षोदिक् (श्) । For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ ज्योतिर्विज्ञानशब्दकोषः पश्चिमाप०-अपरा, अस्तचलावच्छिन्नदिक (श), चरमाव्ययवच्छिन्नदिक् (श), पश्चिमा, पूर्वतरा, प्रतीची, प्रत्यक् (त्रि०), प्रत्यक् (अ०), वरुणदिक् (श्), वरुणदेश:, वारुणी, सूर्यास्ता। वायवीप०-अनन्ता, मारुती, वायवी, वायव्या, वायुदिक् (श्)। उत्तराप०-अपाचीतरा अबाचीतरा, उत्तरा, उदक् (अ०), उदङ् (पुं०), उदीची, कौबेरी, दैवी, सप्तर्षिपूता। ऐशानीप०-अपराजिता, ईशानः, ईशानदिक् (श्), ऐशानी, त्रिनेत्रदिक् (श्), शार्वी, शालाक्षा, शिवाशा। ऊर्ध्वाप०-ऊपरिष्टाद्दिक् (श्), ऊर्ध्वा, ब्राह्मी। अधराप०-अधरा, अधस्तादिक (श्), अधोदिक् (श्), नागी, नारकी। दिग्भववस्तुप०-दिग्भवम् (त्रि०), दिश्यम् (त्रि०)। प्राग्भवप०-प्राक् (अ०), प्राङ् (त्रि०), प्राचीनम् (त्रि०), प्राग्भव: (त्रि०)। अपाग्भवप०-अपाग (त्रि०), अपाग्भव: (त्रि०), अपाचीनम् (त्रि०), अपाच्यम् (त्रि०), अवाङ् (त्रि०), अवाचीनम् (त्रि०)। प्रत्यग्भवप०-प्रत्यक् (अ०), प्रत्यक् (त्रि०), प्रत्यग्भवः (त्रि०), प्रतीचीनम् (त्रि०)। उदग्भवपर्याया:-उदक् () (त्रि०), उदग्भव: (त्रि०) उदीचीन: (त्रि०)। तिर्यग्भवप०-तिरश्चीन: (त्रि०), तिर्यक् (ञ्च) (त्रि०), तिर्यग्भव: (त्रि०)। दिग्गजभेदाः-(१) ऐरावत:, (२) पुण्डरीक: (३) वामनः, (४) कुमुदः, (५) अञ्जन:, (६) पुष्पदन्तः, (७) सार्वभौमः, (८) सुप्रतीकः, इत्येतेऽष्टौ पूर्वत: क्रमाद् दिग्गजाः स्युः। दिग्गजपत्नीभेदाः-(१) अभ्रमुः, (२) कपिला, (३) पिङ्गला, (४) अनुपमा, (५) ताम्रकर्णी, (६) शुभ्रदन्ती (शुभदन्ती), (७) अङ्गना, (८) अञ्जना (अञ्जनावती) इत्येता अष्टौ ऐरावतत: क्रमतो दिग्गजपन्त्यः स्युः। . दिगीशग्रहभेदाः-(१) रविः, (२) शुक्रः, (३) भौमः, (४) राहुः, (५) शनि:, (६) चन्द्रः, (७) बुधः, (८) बृहस्पति:, इत्येते पूर्वदिश: क्रमाद्दिगीशा ग्रहा: स्युः। तदुक्तममरसिंहेन'रवि: शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशामीशास्तथा ग्रहाः। इति। चन्द्रदिक्चारपर्यायाः-चन्द्रदिक्चारः, चन्द्रदिङ् निवासः, चन्द्राशाचार:, चन्द्राशावास:। चन्द्रदिक्चारभेदाः-(१) मेष-सिंह-धनुर्भगतचन्द्रस्य प्राच्यां वासः। (२) वृष-कन्यामकर-भगतचन्द्रस्यावाच्यां वासः। (३) मिथुन-तुला-कुम्भ राशिगतचन्द्रस्य प्रतीच्यां वासः। (४) कर्कवृश्विक मीनभगतचन्द्रस्योदीच्यां वासः। इति। ग्रन्थान्तरे'पूर्वेऽजसिंहचापेषु याम्ये स्त्रीमकरोक्षसु। प्रतीच्यां मिथुनेजूके कुम्भे चन्द्रो वसेत्सदा।। For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ दिग्सर्गः कर्काल्यन्त्येषु कौबेर्त्यां धनाप्त्यै सम्मुखे विधौ।। धनहानिः पृष्ठचन्द्रे सम्पत्सुखं च दक्षिणे। मरणं वामचन्द्रे स्यादीरितं गणकोत्तमैः इति।। ग्रन्थान्तरे तु विशेष:--'अजमुखहरिचापांदिचारक्रमेण भ्रमति हरिदिशातश्चन्द्रमाश्चाष्टदिक्षु। घनतिथिशशिनेत्रे लेशमेघश्रुतीन्दुखभुजतिथिघटीभिर्दक्षिणाग्रे शुभं स्यात्। पू० आ० द० नै० प० वा० उ० ई० १७ १५ २१ १६ १७ १४ २० १५ सर्वघट्य:, आसां योगो वा (१३५) घट्य: दक्षिणे सम्मुखे चन्द्रे यात्रादिकं शुभ भवेत्। इति। घातचन्द्रभेदाः-एकः, पञ्च, नव, द्वौ, षट्, दिशः, त्रयः, सप्त, वेदाः, अष्टौ, रुद्राः, अर्काः, मेषभात् क्रमतो घातचन्द्राः स्युः।। तदुक्तं ग्रन्थान्तरेच–'पृथ्वी पञ्च खगा युग्मौ षट् पंक्तिर्वह्नयोऽद्रयः। युगा गजेशमार्तण्डा घातचन्द्रा हि मेषभादिति।। तत्फलं तत्रैव-यात्रायां बन्धनं रोगे मृत्युर्भङ्गस्तु संगरे। विधवा कन्यकोद्वाहे ज्ञेयं घातविधोः फलम्। इति। अस्य परिहारोऽपि उक्तो ग्रन्थान्तरे'तीर्थयात्राविवाहान्नप्राशनोपनयादिषु'। माङ्गल्यसर्वकार्येषु घातचन्द्रं न चिन्तयेत्।। इति। योगिनीदिक्चारपर्यायाः-योगिनीदिक् चारः, योगिनीदिनिवास:, योगिन्याशाचारः, योगिन्याशावासः, इति। योगिनीदिक्चारभेदाः-प्रतिपदि, नवम्यां, च योगिन्यावास: प्राच्याम्। तृतीयायामेकादश्यां, चाग्निकोणे तद्वासः। पञ्चम्यां त्रयोदश्यां चावाच्यां तद्वास:। चतुझं द्वादश्यां च निऋतिकोणे तद्वास:। षष्ठ्यां, चतुर्दश्यां च प्रतीच्यां तद्वासः। सप्तम्यां, पूर्णिमायां, च वायुकोणे तद्वासः। द्वितीयायां, दशम्यां, चोदिच्यां तद्वास:। अष्टम्याममायां, चेशकोणे तद्वासः। इति। तदुक्तं ग्रंथान्तरे-'ब्रह्माणी संस्थिता पूर्वे प्रतिपन्नवमीतिथौ। माहेश्वरी चोत्तरे च द्वितीयादशमीतिथौ।। स्थिताऽऽग्नेये च कौमारी तृतीयैकादशीतिथौ। नारायणी च नैर्ऋत्ये चतुर्थीद्वादशीतिथौ।। पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे तथा। षष्ठ्यां चैव त्रयोदश्यामिन्द्राणी पश्चिमे स्थिता।। सप्तम्यां पौर्णिमास्यां च चामुण्डा वायुगोचरे। अष्टाम्यमावास्ययोश्च महालक्ष्मीशगोचरे।। इति। तत्रैव तत्फलम्-'योगिनी सम्मुखे नैव गमनादि प्रकारयेत्। इति। अपि च–'वामे शुभप्रदा पृष्ठे वाञ्छितार्थप्रदायिनी'। दक्षिणे धनहंत्री च सम्मुखे मृत्युदायिनी।।' इति। दिक्शूलपर्यायाः-दिक्शूलम्, दिशाशूलम्, आशाशूलम् क्लीबे (दिग्विशेषगमने निषिद्धवारा:)। For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ ज्योतिर्विज्ञानशब्दकोषः तदुक्तं ग्रन्थान्तरे- 'शुक्रादित्यदिने न वारुणदिशं, न ज्ञे कुजे चोत्तरां। मन्देन्द्रोश्च दिने न शक्रककुभं, याम्यां गुरौ न व्रजेत्। शूलानीति विलंघ्न यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशा: पुनरापतन्ति यदि ते शक्रेण तुल्या अपि।। इति। दिक्छूलभेदा:-(१) रविशुक्रयोवरि प्रतीच्यां शूलम्, (२) बुधभौमयोरुदीच्यां शूलम्, (३) शनिचन्द्रयोः प्राच्यां शूलम्, (४) जीवेऽवाच्यां शूलम्, यत्र दिशिशूलमस्ति तत्र न गच्छेत्। विदिकछूलभेदा:-(१) बुधमन्दयोवरि ईशानकोणे शूलम्, (२) जीवेन्द्वोरग्निकोणे शूलम्, (३) भौमवारे वायव्यां शूलम्, (४) रवौ शुक्रे च रक्षोदिशि शूलम्, यस्यां दिशिशूलं तत्र यात्रां वर्जयेत्। अस्य परिहारोप्युक्तो ग्रन्थान्तरेपीत्वा घृतं रवौ, गच्छेत्पयश्चन्द्रे, कुजे, गुडम्। बुधे तिलान्, गुरोवरि दधि, शुक्रे यवांस्तथा।। भुक्त्वा माषान्नमस तु शूलदोषापनुत्तये। इति। हो०च० २६/३६/६७। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दिग्सर्गः पञ्चदशः ॥१५॥ अथ दिक्पालसर्गः-१६ दिक्पालभेदाः-(१) इन्द्रः, (२) अग्निः, (३) यमः, (४) नैर्ऋतः, (५) वरुणः, (६) वायुः, (७) कुबेरः, (८) ईश: इत्येते पूर्वदिश: क्रमादष्टौ दिक्पाला: स्युः। तदुक्तममरसिंहेनइन्द्रो वह्निःपितृपतिर्नैर्ऋतो वरुणो मरुत्।। कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमादिति।। इन्द्रपर्यायाः-अण्डीरः, अदितिपुत्रः, अदिद्विट् (), अद्रिभित् (द), अप्सरसांपति:, अमरेट् (श्), अर्की (इन्), अर्हः, आखण्डलः, आतङ्कः, इन्द्रः, उग्रधन्वा (अन्), ऊर्ध्वधन्वा (अन्), ऋभुक्षा (अन्), ऋषभध्वजः, ऐरावतः, कारु:, किणालातः, कौटीर:, कौशिकः, खदिर: गोत्रभित् (द्), गौरावस्कन्दी (इन्), घनाघनः, चन्दिरः, चित्ररथः, जम्भभेदी (इन्), जम्भरिपुः, जयः, जिष्णुः, तपः, तपस्तक्षः, तुरापाट् (ह्), तुल:, त्रिलोकीराज:, दल्मी (इन्), दाल्मिः, दिवस्पति:, दुश्च्यवनः, देवताधिपः, देवदुन्दुभिः, देवराजः, देवश्रेष्ठः, धाराङ्करः, नमुचिनिषूदनः, नमुचिसूदनः, नाकनाथः, परमन्युः, पर्जन्यः, पर्थज्ञः, पर्वतारि:, पाकनिषूदनः, पाकशासन:, पुरन्दरः, पुरुदंशा: (अस्), पुरुहूतः, पुलोमनिषूदनः, पुलोमशत्रुः, पुलोमारि:, पूतक्रतुः, पूर्वदिक्पतिः, पूर्वदिक्पाल:, पृतनाषाट् (ह), प्रयागः, प्राचीनबर्हिः, प्राचीपतिः, बलनिषूदनः, बलरिपुः, बलहा (न्), बलाराति:, बाणः, बाहुजज्ञः, बाहुदन्तेयः, बिडौजाः For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्पालसर्गः २३७ (अस्), भूरिश्रवाः (अस्), मघवा (न्), मघवान् (मतु०), मरुत्वान् (मतु०), महेन्द्रः, माहिर:, मेघवाहनः, मेषाण्डः, यामनेमिः, युधिष्ठिर:, रावणः, लेखर्षभः, लोकपतिः, वज्रदक्षिण:, वज्रपाणिः, वज्री (इन्), वन्दीकः, व (वि) युनः, वारणः, वार्वाहवाहः, वासवः, वास्तोष्पति:, विडोजः, विभीषणः, विश्वम्भरः, वृत्र:, वृत्रनिषूदनः, वृत्रहा (न्), वृत्रारिः, वृद्धश्रवाः (अस), वृषा (न्), वैकुण्ठः, शक्रः, शचीपति:, शतधृतिः, शतमन्युः, शयीचि:, शुनासीरः, शैलारि:, संक्रदनः, सहस्रनयनः, सहस्राक्ष:, सितकुञ्जरः, सुत्रामा (न्), सुनाशीरः, सुनासीरः, सुरपति:, सुराधिपः, सुरेश्वरः, सूत्रामा (न्), स्वाराट् (ज्), हरिः, हरिमान् (मतु०), हरिवाहन:, हरिहयः, हर्यश्वः। इन्द्रभेदाः-(१) यज्ञ:, (२) रोचनः, (३) सत्यजित् (द्), (४) चित्रशिखः, (५) विभुः, (६) मंत्रद्रुमः, (७) पुरन्दरः, (८) बलिः, (९) श्रुतः, (१०) शम्भुः, (११) वैधृतः, (१२) ऋतधामा (अन्), (१३) दिवस्पति:, (१४) शुचिश्चैते चतुर्दश इन्द्राः स्युः। इन्द्राणीपर्यायाः-इन्द्राणी, गन्धोली, चारुधारा, चारुरावा, जयवाहिनी, परिपूर्णसहस्रचन्द्रवती, पुमोजा, पुलोमतनया, पूतक्रतायी, पौलोमी, महेन्द्राणी, शक्राणी, शचिः, ची, शतावरी, सचि:-ची। जयन्तप०-इन्द्रपुत्रः, जयः, जयदत्तः, जयन्तः, पाकशासनि:, यागसन्तानः। जयन्तीप०-इन्द्रपुत्री, गुहप्रिया, जयन्ती, तविषी, ताविषो, देवसेना। इन्द्रपुरीप०-अमरा, अमरावती, इन्द्रपुरी, विश्वौकसारा, वृषभासा, सुदर्शनम्, सुदर्शना, सुदर्शनी, सुरपुरी। इन्द्रप्रसादप०-वैजयन्तः। इन्द्रध्वजप०-वैजयन्तः। इन्द्रसारथिप०-इन्द्रसारथिः, मातलिः, शक्रसारथिः, हयङ्कषः। इन्द्रहयप०-उच्चैःश्रवाः (अस्), देवाश्वः, वृषणश्वः, वृषणाश्वः, श्वेतहयः। इन्द्रगजप०-अभ्रतागः, अभ्रमातङ्गः, अभ्रमप्राणेश्वरः, अभ्रमुप्रियः, अभ्रमुवल्लभः, अभ्ररूपः, अरिमर्दनः, अर्कसोदरः, ऐरावणः, ऐरावत:, चतुर्दष्ट्रः, चतुर्दन्तः, भद्ररेणुः, मदाम्बर:, राथन्तरि: श्वेतगजः, श्वेतद्विपः, सदादानः, सदामदः, सुदामा (अन्) सूर्यभ्राता (तृ), सूर्यसोदरः। इन्द्रद्वाः स्थप०-देवनन्दी (इन्)। इन्द्रक्रीडाभूप०-नन्दिका। इन्द्रक्रीडासरःप०-नन्दिसरः (अस्), नन्दीसर: (अस्)। इन्द्रवनप०-ऐन्द्रम्, कन्दसारम्-कम्, नन्दनम्, पारुष्यम्, मिश्रकावनम्, वृषण्वसु। इन्द्रशान्तिकर्मकृत्प०-पुराजः। इन्द्रधनुः५०-इन्द्रधनुः, इन्द्रायुधम्, देवायुधम्, शक्रधनुः, (उष्), शक्रशरासनम्। तदुत्पातादिना अवकं सत्तत्पर्यायाः-रोहितम्। वज्रप०-अक्षजम्, अभ्रोत्थम्, अम्बुजम्। For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ ज्योतिर्विज्ञानशब्दकोषः अशनि:-नी, आपोत्रम्, इन्द्रप्रहरणम्। कुलिश: (पुं०न०), कुलीशम्, गिरिकण्टकः, गिरिज्वरः, गौः (गो)। जम्भारिः, जाम्बविः। त्रिदशायुधम्, दम्भः, दम्भोलि;, पवि:, भिदिरम्, भिदुः, भिदुरम्, भिद्रः, मेघभूतिः। वज्रः (पु०न०), वज्राशनिः, व्याधाम:। शतकोटि:, शतधारम्कम्, शतारम्, शंव:, शम्बः, सम्बः, स्वरुः (पुं०) स्वरुः (स्), ह्रादिनी (स्त्री०)। वत्रध्वनिपर्यायाः-वज्रजनितशब्द: वज्रनिर्घोषः, वज्रनिष्पेषः, स्फूर्जथुः । वज्राग्निप०-इरम्मदः, मेघज्योति: (इष्), वज्राग्निः।। वज्रज्वालाप०-अतिभी: (स्त्री०)। मेघप०-अन्नम्, अब्दः, अभ्रम्, अभ्रम्, अम्बुदः, अम्बुभृत् (द्), अम्बुवाह: अम्भोधरः, अम्भोभृत् (द्)। कदः, कन्धः, कन्धरः, कोश:, क्षरः, खतमाल:, गगनध्वजः, गडयित्नुः, गडेर:, गदयित्नुः, गदामरः, गदाम्बरः,गवेडुः, गाडवः, घनः, घनाघन:। जलकरङ्कः, जलदः, जलधरः, जलभृत् (द्), जलमसिः, जलमुक् (च), जलवाहः, जीमूतः। तटित्पत्तिः, तडित्वान् (मतु०), तोयदः, दर्दुर:, देवः, धाराधरः, धूमयोनि:, नदतुः, नभोगजः, नभोध्वजः, नभोहस्ती (इन्), नभ्राट् (ज्), नागः। पयोगर्भः, पयोधरः, पयोमुक् (च), पर्जन्यः, पर्य्यन्य:, पाथोदः, पेचकः, बलाहकः, भेकः, मदयीत्नुः, मदाम्बरः, मुदिर:, मेघः। वनदः, वनमुक् (च्), वराहकः, वलाहकः, वातरथः, वायुदारु:, वारिदः, वारिधरः, वारिमसि:, वारिमुक् (च), वारिवाहः, वारिवाहनः, वार्मसिः, वार्मुक् (च्)। शम्बर:, श्वेतनीलः, स्तनयित्नुः। मेघभेदाः-(१) आवर्तः, (२) संवर्तः, (३) पुष्कर:, (४) द्रोणः, इत्येते मेघस्य चत्वारो भेदा: स्युः। तदन्यभेदाः-(१)आवर्तः, (२) संवतः, (३) पुष्कर:, (४) द्रोणः, (५) काल:, (६) नील:, (७) वरुणः, (८) वायुः, (९) तमः, इत्येते मेघस्य नवभेदाः स्युः। पुनस्तदन्यभेदाः-ग्रन्थान्तरे द्रष्टव्याः। विद्युत्प०-अचिरद्युतिः, अचिरप्रभा, अचिररोचि: (इष्), अणुप्रभा, अणुभा, अशनि:नी, अस्थिरा, ऐरावती। क्षणप्रभा, क्षणांशुः, क्षणिका। चञ्चला, चटुला, चपला, चम्पा, चला, चिलमीलिका, चिलिमिली, जलदा, जलपालिका, जलवालिका। तटित् (द), तडित् (द्) दीप्ता, नीलाञ्जना, मेघप्रभा। राधा, विद्युत् (द), वीया, शतदा, शतावर्ता, शम्पा, सम्पा, सर्जू:, सौदामनी, सौदामिनी, सौदाम्नी, हरिस्वसा (स), ह्रादिनी। मेघमालाप०-कादम्बिनी, काली कृष्णनवाम्बुदः, मेघमाला, मेषश्रेणी, (नवोमेघः)। वृष्टिप०-वर्षः, वर्षम्, वर्षणम्, वृष्टिः, (स्त्री०)। वृष्टिनिरोधप०-अवग्रहः, अवग्राह: वग्रहः, वग्राहः। अग्निप०-अगिरः, अग्नि:, अग्निकोणपतिः, अग्निशुष्मा (अन्), अग्निहोत्र:, अश्चतिः, For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्पालसर्गः २३९ अदेवताडः, अनन्त:, अनल:, अनिलसख:, अपपारिकः, अपांपित्तम्, अष्पित्तम्, अरिणिः, अर्चिष्मान् (मतु०), आज्यभुक् (ज्), आशयाशः, आशिरः, आशुशुक्षणिः, आश्रयाश:, ईषिर:, उदर्चिः (इष्), उषर्बुधः, उषर्बुद (ध्), ऊर्ध्वगति:, एधतुः। ___ कः, कपिल:, कर्कः, कुतपः, कुषाकुः, कृपीटयोनि:, कृशानुः, कृष्णवा (अन्), कृष्णार्चि: (इष्), घसुरिः, घासि:, घृतार्चिः (इष्)। चक्रवाडः, चित्रभानुः, चिरिः, छागरथः, छागवाहन:, छिदिर:, जागृविः, जातवेदा: (अस्), जुहुराणः, जुहूवारः, जुहूवालः, ज्योति: (इष्), ज्वलन:, ज्वालाजिह्वाः। ____ तनूनपात् (द्), तमोध्नः, तमोनुत् (द्), तमोवैरो (अन्), तुत्थः, तेजा: (अस्), त्रिधामा (अन्), दमुना: (अस्), दमून:, (अस्), दस्मः, दहनः, दीप्रः, दुरासदः, दूत:, धुः, धनञ्जयः, धमनः, धिष्णयः, धूमकेतुः, धूमध्वजः, नाचिकेतः। पचि:, पर्परीकः, पवनवाहनः, प्रविः, पशुपतिः, पाचन:, पावकः, पावनः, पिङ्गलः, पीथः, पृथुः, पृदाकुः, पृष्ठः, बभ्रबर्हिः, वर्हिः (इष), बर्हिशुष्मा, (अन्), बर्हिरुत्कः, बर्हिरुत्थः, बर्हिज्योतिः, (इष्), बलिदीप्तः, बहल:, बहुल:, बृहद्भानुः, भरथः, भास्करः, भुजिः, भुवन्युः, भूमिकेतनः, मंत्रः, मंत्रजिह्वः, महावीरः। यज्ञः, रक्तवर्णः, रोहिताश्वः, रोहिदश्वः, लोहिताश्वः, वञ्चतिः, वमिः, वसुः वस्रेताः (अस्), वह्निः, वातसख, वातसारथिः, वायुवाहनः, वायुसख:-खा, विभावसुः, विरोचन:, विश्वप्सा: (आकारान्तः), वीतिहोत्र:, वृषाकपिः, वैश्वानरः। ___ शमीगर्मः, शिखावान् (मतु०), शिखी (इन्), शिव:, शुक्र:, शुचि:, शुचिपतिः, शुष्मः, शुष्मा (अन्), शोचिष्केशः, शोण:, श्रेष्ठः, सद्धिः, सप्तजिह्वः। सप्तदीधितिः, सप्तार्चि: (इष), समन्तभुक (ज), समित्पीथः, सर्वदेवमुखः, सहुरिः, साचिः, सुशिखः, सुशिरा: (अस्), सृदाकुः, सुगजिह्वः, स्वनिः, स्वर्णदीधितिः, स्वाहापतिः, हर:, हवः, हवनः, हविरशन:, हव्यः, हव्यभुक् (ज्), हव्यवाहः, हव्यवाहनः, हव्याशः, हव्याशन:, हिमारातिः, हिरण्यरेताः, (अस्), हुतभुक् (ज्), हुतवहः, हुताशः, हुताशन:, हौमिः। अग्निभेदाः-(१) दक्षिणाग्निः (२) गार्हपत्यः, (३) आहवनीयः, इत्येतेऽग्नेस्त्रयो भेदाः स्युः। एकयोक्त्यात्र्यग्निपर्यायः-त्रेता (स्त्री०)। अग्निशिखापर्याया:-अर्चिः, अर्चि: (), (स्त्री०न०), कीला (पुं०स्त्री०), जिह्वा (स्त्री०), ज्वाला (पु० स्त्री०), शिखा (स्त्री०) हेति: (स्त्री०)। महाज्वालाप०-उलक्का, उल्का, झलका, नीलकः, प्रवर्यः, महाज्वाला। अग्निजिह्वाभेदाः-(१) काली (कपाली), (२) मनोजवा, (३) सुलोहिता, (४) सुधूम्रवर्णा (५) स्फुलिङ्गिनी, (६) विश्वरुचिः, (७) देवीलेलायमाना, इत्येता अग्नेर्जिह्वायाः, सप्तभेदाः स्युः। तद्भेदाः मतान्तरे-(१) कराली (काली), (२) धूमिनी (कराली), (३) श्वेता (विस्फुलिङ्गिनी), (४) लोहिता (धुम्रवर्णा), (५) नीललोहिता (विश्वरुचिः), (६) सुवर्णा (लोहिता), (७) पद्मरागा (मनोजवा), इत्येता मतान्तरेऽग्नेः सप्तजिह्वाः स्युः। For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० ज्योतिर्विज्ञानशब्दकोषः अग्निपितृपर्यायः-धर्मः। अग्निमातृप०-वसुः। अग्निपत्लीप०-अग्निप्रिया, अग्नायी, दहनप्रिया, स्वाहा, हुतभुक्प्रिया। अग्निपुत्रभेदाः-(१) पावकः, (२) पवमानः, (३) शुचि:, इत्येतेऽग्नेस्त्रयः पुत्राः स्युः। अग्निकणपर्यायाः-अग्निकणः, अपुञ्जः, खङ्गाङ्गः, स्फुलिङ्गः। अग्निसन्तापप०-खज्ज्वरः, सन्ताप:।। अग्निउल्काप०-अलातम्, अलातज्वाला, उल्का, उल्मुकम्, क्रमुकम्, (दीप्ताग्रं काष्ठम्)। अङ्गारप०-अङ्गारः, प्रशान्तार्चि: (ए)। अग्निविट्प०-अग्निविट (श्), इङ्गाल:, कारिका, कोयला इति भाषा। भस्मप०-क्षारः, भसितम्, भस्म (अन्), भूति:, रक्षा, ‘राख' इति भाषा। अग्न्युत्पातपर्यायाः-अग्न्युपात:, अनलोत्पात:, उपाहितः। स्थूलकाष्ठाग्निप०-स्कन्धाग्निः, मोटी लकड़ी की आग इति भाषा। तृणाग्निप०-क्षाम:, तरत्सम:, तार्णः, समः। तिनके की आग इति भाषा। तुषानलप०-कुकूलः, कूकल:, तुषानलः, मुर्मुरः। भूसे की आग इति भाषा। करीशाग्निप०-छगणः, छागणः, छागलः। उपले की आग इति भाषा।। समुद्राग्निप०-अग्धिकुक्ष्यग्नि:, और्वः, काकध्वजः, कुक्ष्यग्निः, जलेन्धनः, वडवानल:, वडवामुख:, वाडवः, वाडवानल:, संवर्तकः, समुद्रवह्निः, सलिलेन्धनः। वनाग्निप०-दव:, दावः, दावाग्नि:, दावानल:, दुधः, वनवह्निः, वनानल:, सहरक्षा: (अस्)। ज्वराग्निप०-आधिमन्यवः। मेघाग्निप०-इरम्मदः। प्रेतदाहाग्निप०-क्रव्यात् (द्), क्रव्याद:, चिताग्निः। मृतकाग्निप०-सव्यः। सूतकाग्निप०-अपसव्यः। पित्रग्निप०-कव्यवाहनः। देवाग्निप०-हव्यवाहनः। दैत्याग्निप०-सहरक्षा: (अस्)। यज्ञाग्निप०-अपोनपात् (द्)। क्रत्वग्निप०-अपानपात् (द्) वर्महोमाग्निप०-पथिकृत् (त्)। पदहोमाग्निप०-अनीकवान् (मतु०)। आधानाधग्निप०-अहस्तात:। यूपकर्माग्निप०-सुरभिः। ब्रह्मौदनाग्निप०-भरत:। सवनाहुतिप०-यविष्ठः। विवाहाग्निप०-महिमान् (मतु०)। वैश्वदेवाग्निप०-अद्भुतः। व्रतान्ताग्निप०-बहुरन्ननादः। For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४१ दिक्पालसर्गः पाकयज्ञिकवह्निप०-सुलभः। अध्वरे दक्षिणाग्निप०-अन्वाहार्यपचन:, शुक्रः। पश्चिमेऽग्निप०-गार्हपत्य:, गृहपतिः, पवमानः। पूर्वेऽग्निप०-आहवनीयः, शंस्य:, हव्यवाहनः । लौकिकाग्निप०-आवसथ्यः, सभ्यः। धूमपर्यायाः-अग्निवाहः, अम्भ:सूः, करमाल:, जीमूतवाही (इन्), दहनकेतनम्, धूम:, वायुवाहः, स्तरी: (स्त्री०)। गन्यवासितधूमप०-धूपः। काष्ठप०-काष्ठम्, दलिकम्, दारु। समित्य०-इन्धनम्, इध्मम्, एधः, एध: (अस्), तर्पणम्, समित् (ध) (स्त्री०)। समिद्भेदा ग्रन्थान्तरेद्रष्टव्याः। होमप०-आहुतिः, देवयज्ञः, वषट्कारः, हवनम्, होत्रम्, होमः। होमकुण्डप०-हवित्री, होमकुण्डम्। धान्यभेदाः-(१) यवाः, (२) गोधूमाः, (३) तिलाः, (४) कङ्गवः, (५) मुद्गका:, (६) श्यामाका:, (७) चणकाः, इत्येते धान्यानां सप्त भेदा: स्युः। हव्यानप०-चरु:, हव्यपाकः, हव्यानम्। धाय्याप०-धाय्या, सामेधेनी, अग्निसमिन्धने समित्प्रक्षेपणवह्रिज्वलने या ऋक्प्रयुज्यते सा 'धाय्या' सामधेनी च। अग्निवाहन (छाग) ५०-अज:, छगः, छगल:, छागः, तुभः, पशुः, बस्त:, शुभः, स्तभः, स्तुभः। अजाप०-अजा, गलस्तनी, छागिका, छागी, मञ्जा, सर्वभक्षा। यमप०-अन्तकः, अर्कपुत्रः, अर्कसूनुः, उर्मिलापतिः, औडम्बर:, औदुम्बरः, कङ्कः, कर्मकरः, काल:, कालकुन्थः, कालकूटः, कालिन्दीसोदरः, कीनाशः, कृतान्तः, चित्रगुप्तः, जीवितेश:, दक्षिणदिक्पाल:, दक्षिणाधिपः, दक्षिणाशापतिः, दण्ड:, दण्डधरः, दण्डधारः, दण्डयाम:, दनः धर्मः, धर्मराजः, धर्मराट, धूमोर्णापति:, प (पा) परः, पितृपतिः, पीयुः, पुराणान्त:, प्रेतपतिः, प्रेतराट् (ज), भीमशासनः, मन्दः, महासत्य;, महिषध्वजः, महिषवाहनः, मृत्युः, यमः, यमन: यमराजः, यमराट, यमुनाग्रजः, यमुनाभ्राता (तृ), लुलायवाहः, विशीर्णपात् (द), विश्वप्सा: (आकारान्तः), वैवस्वतः शमन:, शीर्णपादः, शीर्णाघ्रिः, शीर्णाह्निः, श्राद्धदेव:, समवर्ती (इन्), सावित्रेय: सूरसूः, हरिः, हर्षणः। यमपत्नीप०-उर्मिला, धूमोर्णा, विजया। यमपुरीप०-यमपुरी, संयमनी। यमलेखकप०-चित्रगुप्तः। यमप्रतीहारप०-वैध्यत:। यमविचारभूप०-कालीची, कालीमी। यमपञ्जिकाप०-अग्रसन्धानी, पञ्जिका। यमदूतप०-कीलालपः, क्षपाट:, खसात्मजः नरविष्वणः, नृचक्षाः (अस), पलाशः, पलाशी (इन्), रात्रिमटः, विखुरः, शङ्कः, शमनीषदः, सन्ध्याबल:, हनूषः। . यमदासनामनी-(१) चण्डः, (२) महाचण्डः, इत्येतौ यमस्य द्वौ दासौ स्याताम्। मृत्युपर्यायाः-अन्तः, काल:, नाश: निधनम्, मरणम्, मृतिः, मृत्युः, शेषस्तु कामदेवे। For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ ज्योतिर्विज्ञानशब्दकोषः यमवाहन (महिष) प०-कटाहः, कलुषः, कासरः, कृष्णशृङ्गः, गद्गदस्वर:, जरन्त:, दंशभीरुकः, धीरस्कन्धः, पिङ्गः, महः, महिषः, बमरथः, यमवाहनः, रक्ताक्षः, रजस्वल:, लालिकः, लुलापः, लुलाय:, वाहद्विट (ए), वाहरिपुः, सेरिभः, स्कन्धशृङ्गः, हंसकालीतनयः, हेरम्बः । महिषीप०-कलुषा, काली, पयस्विनी, मन्दगमना, महाक्षीरा, महिषी, सैरिभी, हंसकाली। निर्ऋतकोणदिक्पालप०-निऋति: (पुं०), नैर्ऋत: (पुं०), नैऋती (स्त्री०), नैर्ऋतकोणनैऋत दिक्पाल: कोणाधिपतिः, पश्चिमदक्षिणकोणपाल:, अवाचीप्रतीचीमध्यदिगीश:। अलक्ष्मीप०-अलक्ष्मी:, ज्येष्ठा, निर्ऋति: (स्त्रियाम्)। राक्षसप०-अनुषः, अललोहितः, असृक्पः, अश्रपः, अस्रपः, आशर:, आशार:, आशिरः, आसरः, उद्धर: उद्वरः, कखासुतः, कटप्रूः, कर्बरः कर्बुरः, कबूरः, कल्माष: कषापुत्रः, कीनाशः, कीलालपः, कीलालपा:, कुणपः, कैकसेयः, कोणपः, कौणपः, क्रव्यात् (द्), क्रव्यादः, क्षपाट:, खसात्मजः, खसापुत्रः, जललोहितः, जातुधान:-कः, त्रिशिरा: (अस्) नक्तञ्चरः, नरविष्कणः, नरविष्वणः, निकषात्मजः निकसात्मजः, नीलाम्बरः, नृचक्षा: (अस), नैकषेयः, नैकसेय:, नैर्ऋत:, पलप्रियः, पलाद:-न:, पलाश:-शी (इन्), पिशिताशन:, पुण्यजनः, पुरुषादः, पैशाच: प्रवाहिकः, भूत:, रक्तग्रहः, रक्तग्रीवः, रक्षः (अस्) (न०), रजनीचर:, रतविष्वण:, राक्षस:, रात्रिचरः, रात्रिञ्चरः, रात्रिमटः, विखुरः, विथुरः, विधुर:, शङ्खः, शमनीषदः, सन्ध्याबलः, समितीपदः, स्तब्धसम्भारः, हनुष: हनूषः। __रक्षःपुरीपर्यायाः-निरक्षदेश:, पलभाशून्यस्थानम्, रक्ष: पुरी, राक्षसीपुरी, रावणराजधानी, लङ्का (इयं कुमध्यगा), व्यक्षदेशः, अधुना 'सिलोन' इति नाम्ना प्रसिद्धो देशः। रक्षःपितृप०–निर्ऋति: (पुं०)। रक्षोमातृप०–निकखा, निकषा, निकसा, निऋती, नैकषेयी, नैकसेयी। पिशाचप०-अनृजुः, कापिशेयः, कापीशेयः, दर्वः, पिङ्गकः, पिण्डकः, पिशाचः। शरीरस्थधातुभेदाः-(१) रस:, (२) असृक् (ज्), (३) मांसम, (४) मेदः (स), (५) अस्थि, (६) मज्जा, (७) शुक्रम् इत्येते शरीरस्था: सप्तधातवः स्युः। (१) रोम (न्), (२) त्वक् (च्), (३) स्नायुश्चभिः सहिता दश धातवः स्युः। रसधातुप०–अग्निसम्भवः, असृक्करः, आत्रेय:, आहारतेज: (स्), धनधातुः, महाधातुः, मूल धातुः, रसः, षड्रसासवः। रक्तप०-असृक् (ज), अश्रम्, अस्रम्, आग्नेयम्, आसुरम्, कीलालम्, क्षतजम्, प्राणदम्, मांसकारि (इन्), रक्तम्, रसतेजः, (स्), रसभवम्, रुधिरम्, लोहितम्, वाशिष्ठम्, विस्रम्, शोणितम्, शोध्यम्। मांसप०--आमिषम्, आरटम्, उद्घः, उद्घसम्, काश्पम्, कीनम्, क्रव्यम्, जङ्गलम्, For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्पालसर्गः २४३ तरसम्, पलम्, पललम्, पिशितम्, मांसम्, मेदस्कृत् (द्), (न०), रक्ततेजः (स्), रक्तभवम्, लेपनम्। समारटम्। मांसलताप ० - आमिषलता, पेशी, पेश्य: (स्त्री०ब०), मांसलता। मुख्यमांस (हृदय) प० - अग्रमांसम्, बुक्कः (त्रि०), बुक्का (अन्), सुरसम्, हत् (द्), हृदयम् । शुष्क मांसप० - उत्तप्तम्, वल्लुरम्, वल्लूरम्। पूयप ० - दूष्यम्, पूयम्, 'पीप' इति भाषा । 0 वसाप ० – अस्थिकृत् (द्) (न०), गौतमम्, मांसजम्, मांसतेजः (स्), मेदः (स्) ( न० ), वपा, वसा । 'चव' इति भाषा | मस्तकस्नेहप० –गोदम् (पुं०न०), गोर्दम्, मस्तकस्नेहः, मस्तिष्कः, मस्तुलुङ्गकः । 'मगज' इति भाषा | हड्डप० –अस्थि (न०), कर्करः, कीकसम्, कुल्यम्, देहधारकम्, भारद्वाजम्, मज्जकृत् (द्) (न०), मांसपित्तम्, मेदस्तेजः (स्), मेदोजम्, श्वदयितम्, सार:, हड्डम्। 'हड्डी' इति भाषा। मस्तकहड्डप ० - किरोटि :- टी (स्त्री०)। मस्तकहड्डम् । वरुणप०- -अपान्नाथः, अपपत्तिः, अप्पतिः, अब्धिसद्मा (अन्), अम्बुकान्तारः, अम्बुवासः, अर्णवमन्दिर:, उद्दाम:, कुण्डली (इन्) क्रव्यादः, जम्बुकः, जम्बूकः, जलकान्तारः, जलपति:, जलभूषणः, जलाधिदैवतः, जलेश्वरः, जीवनावास:, दुन्दुभिः, दैत्यदेव:, नन्दपालः, परञ्जन:, परञ्जय:, पश्चिमदिशापतिः, पाशपाणिः, पाशी (इन्), प्रचेताः (स्), प्रतीचीश:, प्रत्यगाशापतिः, मकरवाहनः, मेघनादः, यादः पतिः, यादसान्नाथः, यादसाम्पतिः, यादोनाथः, राम:, व:, वरण, वरुण, वाम, वारिलोमः, वारीश्वरः, वार्य्याश्रयः, विलोम, शीतलः, संवृतः सलिलेश्वरः, सुखाश: । वरुणवाहनप ० – आलास्य:, कुम्भी (इन्), कुम्भीर:, गोमुखः, जलसूकरः, तालुजिह्वः, नक्र:, मकरः, महामुखः, शकुमुख:, शंखमुखः । 'नाकू' 'मगर' इति च भाषा । वरुणपत्नीप० – काहली, गौरी, तल्लि:-ल्ली । वारुणपुरीप ० - गन्धवती, वरुणपुरी, सुखा । जलजन्तुप ० – यादांसि (न०ब०) जलजन्तव: (पुं०ब० ) । जलप० – आप: (स्त्री०ब०), अम्बु, जलम्, तोयम्, पानीयम्, शेषस्तु विष्णौ। समुद्रप० – अब्धिः जलधि:, वरुणगृहः, वरुणावासः, समुद्र:, सागरः, सिन्धुः, शेषस्तु विष्णौ । नदीप ०-अपगा, अब्धा, अर्णा, आपगा, इरावती, ऋषिकुल्या, कर्ष:, कुल्या, कूलङ्कषा, कूलवती, कृष्णा, गिरिजा, चञ्चला, चम्पिला, जम्बालिनी, जलधिगा, तटिनी, तरङ्गिणी, तलोदा, द्वीपवती, धुनि:-नी, धेना, नदी, निम्नगा, निर्झरिणी, निर्झिरिणी, पयस्विनी, पर्वतजा, पार्वती, माता (तृ), रुजाता, रोधवक्रा, रोधश्चक्रा, रोधस्वती, रोधोवक्त्रा, रोधोवक्रा, रोधोवती, For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ ज्योतिर्विज्ञानशब्दकोषः वहा, वाहिनी, शिफा, शैवलिनी, शैवालिनी, समुद्रकान्ता, समुद्रगा, समुद्रदयिता, समुद्रस्त्री, सरस्वती, सरित् (द्), सस्रुत् (द्), सागरगा, सागरगामिनी, सिन्धुः सुनीरा, स्रवन्ती, (अस्), स्रोतस्वती, स्रोतस्निी, स्रोतोवहा, स्रोत्या, हिरण्यवर्णा, हादनी, ह्रादिनी । स्रोता: मत्स्यप ० - अण्डजः, अनिमिषः, आत्माशी (इन्), कण्टकी (इन्), कण्ठकाल:, कण्ठी (इन्), जलचर:, जलपिप्पकः, जलपिप्पिकः, जलेशयः, झषः, तिमिः, पाठीनः, पृथुरोमा (अन्), मच्छ:, मत्सः, मत्स्यः माङ्गल्यदर्शन:, मीन:, मूक:, रोहित:, वल्कवान् (मतु० ), विसार:, वैसारिणः, शंवरः, शकलिः, शकली (इन्), शकुनी (इन्), शकुली (इन्) शम्बरः, शल्की (इन्), शेव:, संघाचारी (इन्), स्थिरजिह्न:, स्वकुलक्षयः । तदन्येऽपि पर्यायाः – अनिमेषः, अभ्ररसौका: (अस्), घनरसचर:, तुरस्क:, नीरनिकेतः, पाठीर:, पुष्करागारः, प्रोष्ठी (इन्), वलाहकरसागारः, शक्ली (इन्), शफर:, शफरी (इन्)। मदिराप० – अब्धिजा, इरा, कल्यम्, कश्यम्, कादम्बरी, कापिशम्, कापिशायनम्, गन्धोत्तमा, देवसृष्टा, परिप्लुता परिस्रुत् (द्), परिस्रुता, प्रसन्ना, मदता, मदिरा, मदिष्ठा, मद्यम्, मधु, माध्वीकम्, मार्द्वीकम्, वारुणी, शुण्डा, सुरा, स्वादुरसा, हलिप्रिया, हारहूरम्, हाला । वायुपर्यायाः - अक्षतिः, अग्निसखः, अङ्कतिः, अजिर:, अञ्चति:, अनवस्थान:, अनिल, अबलीरः, अहिकान्तः, आत्मा (अन्), आवक:, आशुगः, उत्तरपश्चिमदिक्कोणाधिपतिः, कः, कम्पलक्ष्मा (अन्), कम्पाक:, कर्त्ता (र्तृ), क्षिपणुः, क्षिपतिः, खगः खश्वासः, गन्धवहः, गन्धवाहः – ही (इन्), चञ्चल:, चपल:, चल:, जगत्, जगत्प्राणः, जगद्वल:, जलकान्तारः, जवन:, जलदूषण: ? जीवन:, तरस्वी (इन्), दैत्यदेव:, धार:, धारावलिः, धूननः, धूलिध्वज:, ध्वजप्रहरण:, नभ:प्राण:, नभ:श्वास:, नभः स्वरः, नभस्वान् (मतु०), नभोजातः, नि:पाव:, नित्यगतिः, निश्बासकः, पः, पञ्चलक्ष्मा (अन्), पवनः पवमानः, पश्चिमोत्तरदिक्कोणपतिः, पृश्न्याकुलः, पृषताम्पतिः, पृषताश्वः, पृषदश्वः, प्रकम्पनः प्रधावनः, प्रभञ्जनः, प्रवहः, प्राणः, फणिप्रियः, बलदेवः, भोगिकान्तः, मरुतः, मरुत् (द्), मर्क:, मलिम्लुचः, महाबलः, मातरिश्वा (अन्), मारुतः, मृगवाहनः, मेघकारकः, मेघारिः, मोटन:, यः युजिनः, लघुगः, लोलघण्टः, लोहघनः वः, वहः, यातः, वातगुल्मः, वाति, वातूल, वायु, वासः, वाहः, वि:, विश्वप्साः (आकारान्त:), विहगः, वेगी (इन्), शीघ्र:, शीतलः, शुचिः, शुषिलः, शुष्मिः, श्वसन:, श्वसिनः, श्वसीनि:, श्वेतोदरः, संहर्षः, सदागतिः, समिर:, समीर:, समीरणः, सम्भृतः, सरः, सरयुः, सारः, सुखाश:, सुरालय:, सृदाकु:, सृमरः, स्तनून, स्पर्शः, स्पर्शन:, स्वकम्पन:, हरिः । वायुपुरीप ० - गन्धवती, वातपूः, वायुपुरी। वायुवाहन - (मृग ) प ० – अजिनयोनि, कुरङ्गः, मृगः, वनायु:, वानायुः, शारङ्गः, सारङ्गः, हरिणः । For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्पालसर्गः २४५ वायुपुत्रभेदौः-(१) भीमसेनः, (२) हनुमान् (मतु०), इत्येतौ वायोद्वौ पुत्रौ स्तः। भीममातृप०–कुन्ती, पाण्डुपत्नी, पृथा। हनुमन्मातृप०-अञ्जना, अञ्जनावती। वायुभेदाः-(१) रूरू:, (२) भूभूः, (३) चण्डः, (४) प्रचण्डश्चेत्येते वायोश्चत्वारो भेदाः स्युः। ___तदन्यभेदाः-(१) आवहः, (२) प्रवहः, (३) संवहः, (४) विवहः, (५) उद्वहः, (६) अतिवहः, (७) प्राणवहः इत्येते वायोः सप्त भेदा: स्युः। मतान्तरे तद्भेदा:-(१) भूवायुः, (२) आवहः, (३) प्रवहः, (४) उद्वहः, (५) संवहः, (६) सुवहः, (७) परावहश्चेति। सिद्धान्तशिरोमणौ' तु-(१) आवाहः, (२) प्रवहः, (३) उद्वहः, (४) संवहः, (५) सुवहः, (६) परिवहः, (७) परावहश्चेति सप्त भेदाः स्युः। अथ शरीरस्था: प्राणादय: पञ्चवायवस्तत्क्रियाश्च यथा—(१) प्राण: (हदि) (अनप्रवेशनम्)। (२) अपान: (गुदे) (मूत्राद्युत्सर्ग:)। (३) समान: (नाभिमण्डले) (अन्नादिपचनम्)। (४) उदान: (कण्ठदेशे) (भाषणादिः)। (५) व्यान: (सर्वशरीरगः) (निमेषादिः), इत्येते शरीरस्थवायोः पञ्चभेदास्तत्क्रियाश्च। अथ तस्य कृकरादयः पञ्चभेदास्तत्क्रियाश्च यथा-(१) कृकरः (क्षुत्करः), (२) देवदत्त: (जृम्भणकरः), (३) नागः (उद्गारकर:), (४) कूर्मः (उन्मीलननिमीलनकरः), (५) धनञ्जयः, (पोषणकर:), इत्येते तस्य कृकरादयः सक्रियाः पञ्च भेदाः स्युः। वातसहतिप०-आ:सङ्गिनी, वातगुल्म:, वातमण्डली, वातसंहतिः, वाताली, वातुल:, वातूलः, वात्या। भाषायां तु 'ववण्डर, 'बबूला, इति च लौकैरुक्तम्। मृदुवातप०-चिञ्चिलिकः, मृदुवात:, लिट् (ह ), लेढा (द), सौरतः। शिशिरर्तुजवायुपर्यायौ-पुटानिलः, शैशिरः। वसन्तर्तुजवायुप०-अमलपालिकः, दाक्षिणात्यः, मलयानिलः, वासन्तः। ग्रीष्मर्तुजवायुप०-गरवायुः, ग्रैष्मः, चरवायु:, चारवायु: निदाघजः, निदाघसमयानिलः। वर्षर्तुजवायुप०-कङ्कावातः, झञ्झानिलः, झञ्झावातः, प्रावृषिजः, संक्रावातः, सवृष्टिकप्रावृड्भवानिल:। शरदृतुजवायुप०-शरः, शारदः, सारण:। हेमन्त जवायुप०-जारवायुः, हेमन्तः। कुबेरपर्यायाः-अर्हदुपासकः, अलकाधिप:, अष्टदन्तः, इच्छावसुः, इलविलापुत्र:, ईशवयस्य:, ईशसखः, ईहावसुः, उत्तराशापतिः, एककुण्डल:, एकपिङ्गः, एलविलः, ऐडविडः, ऐडविल: ऐल:, ऐलविल:, किन्नरेशः, किन्नरेश्वरः, किम्पुरुषेश्वरः, किशाली (इन्), कुडः, कुतनुः, कुबेरः, कुशरीरः, कुहः, केकराक्ष:, कैलासनाथः, कैलासौका: (अस्), गुह्यकः, गुह्यकेशः, गुह्यकेश्वरः, त्रिपात् (द्), त्रिशिराः (अस्), त्र्यम्बकसखः, द्रुमः धनकेलिः, धनदः, धनाधिप:, धनाध्यक्ष:, धनी (इन्), धनेश्वरः, नन्दीवृक्षः, नरवाहन:, निधानाध्यक्षः, निधानेश:, निधिनाथ:, निधिपाल:, निधीश्वरः, नृधर्मा (अन्), पद्मलाञ्छनः, पराविद्धः, पिशाचकी (इन्), For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ ज्योतिर्विज्ञानशब्दकोषः पुण्यजनेश्वर: पौलस्त्यः, प्रमोदितः, बकः, मनुष्यधर्मा (अन्), मन्दः, महासत्त्व:, मायुराट् (ज), यक्षः, यक्षराजः, यक्षराट् (ज), यक्षेश्वरः, रत्नकरः, रत्नगर्भः, रत्नहस्तः, राजराज:, रुद्रमख:, वक्रनेत्रः, वटवासी (इन्), वटाश्रयः, वसुः, वित्तेशः, बिलः, वैश्रवणः, शम्भुमित्रम्, श्रीकण्ठसख:, श्रीदः, श्रेष्ठः, सत्यसङ्गरः, सितोदरः, सुप्रसन्नः, सोमः, स्वेश्वर: हर्यक्षः। अर्हत्पर्यायाः-अर्हन् (त्), जिन:, शेषस्तु देवे। उपासकप०-आराधनाकरः, आराधनाकर्ता, उपासकः। कुबेरपुरीप०-अलका, कुबेरपुरी, प्रभा, वसुप्रभा, वसुसारा, वसुस्थली, वस्वोकसारा, वस्वोकसारिका, वस्वौकसारा। अधिपप०-अधिपः, नाथः, स्वामी शेषस्तु रवी अष्टप०-अष्ट (अन्) (त्रि०ब०)। दन्तप०-दन्तः, दशनः, द्विजः, रदः, शेषस्त्वन्यत्र।। इच्छाप०-अभिलाष:, आशंसा आशा, इच्छा, ईप्सा, ईहः, ईहा, कांक्षा, काम:, कामना, गर्द्धः, तृट् (ए), तृष्णा, धनाया, मनोगवी, मनोरथः, मनोराज्यम्, रुचि:, लिप्सा, लोभः, वशः, वाञ्छा, स्पृहा। वसु (धन)प०-अर्थः, ऋणम्, ऋक्थम्, धुम्नम्, द्रविणम्, द्रव्यम्, धनम्, पृक्थम्, रिक्थम्, रा: (रै), वसु, विटपः, वित्तम्, विभव:, सारम्, स्वम्, स्वापतेयम्, हिरण्यम्। घटिताघटितहेमरूप्यप०-अकुप्यम्, कोशम्, कोशः, कोषः, हिरण्यम्। ताम्रादिकप०-कुप्यम्। आहत (मुद्रित) कुप्य कुप्यप०-रूप्यम्। निधिपर्यायाः-कुनाभिः, गूढकोशः, निधानम्, निधिः, रत्नकोशः, वर्णकविः, शेवधि:, सेवधिः। निधिभेदाः-(१) पद्मः, (२) महापद्मः, (३) शंख:, (४) मकरः, (५) कच्छपः, (६) मुकुन्दः, (७) कुनन्दः, (८) नीलः, (९) खर्व: (चर्वाः) (अस्), इत्येते निधेर्नवभेदाः स्युः। निक्षेपपर्यायाः-उपनिधिः, निक्षेपः, न्यस्तकः, न्यासः, स्थाप्य: 'धरोहर' इति भाषा। कुत्सितप०-कु (अ०), कुत्सितम्। बेर (शरीर) प०--अङ्गम्, कलेवरम्, काय:, तनुः बेरम्, शरीरम्, शेषस्तु गरुडे। कुबेरपत्नीप०-ऋद्धिः, कुबेरपत्नी, धनददारा। कुबेरमातृप०-इडविला, इलविला, कुबेराम्बा। कुबेरपितृप०-कुबेरजनकः, पौलस्त्यः, विश्रवाः। कुबेरभ्रातृप०-दशकण्ठः, मेघनादजनकः, रावणः। कुबेरस्थानप०-कैलासः, रजताचल:, हराद्रिः, शेषस्तु शिवे। कुबेरविमानप०-पुष्पम्, पुष्पकम्। कुबेरसारथिप०-मायुराजः। कुबेरोद्यानप०-चैत्ररथम्। कुबेरपुत्रभेदौ-(१) नलकूवरः, (२) मणिग्राव: (माणिग्रीतः), इत्येतौ कुबेरस्य द्वौ पुत्रौ स्त:। किन्नरप०-अश्वमुख:, किन्नरः, किम्पुरुषः, तुरङ्गवदनः, मयुः। यक्षप०-खाषेयः, गुह्यकः, पुण्यजन:, यक्ष:, राजा (अन्), वटवासी (इन्)। For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४७ पुरसर्गः गुह्यकप०-कुबेरनिधिरक्षकः, गुह्यकः, देवजन:, माणिचरिः। तन्नामानि-जीमूतवाहन:, मणिभद्र इत्यादयः। गन्धर्वपर्याया:-गन्थर्वः, गातुः, गान्धर्वः, गीतमोदी (इन्), दिव्यगायन:, देवगायन:, सुरगायनः, स्वर्गगायकः, हरिणनर्तकः । गन्धर्वभेदा—(१) चित्ररथः, (२) तुम्बुरुः, (३) वसुरुचि:, (४) विश्वावसुः, (५) वृषणश्व:, (६) हहा:, हाहाः, हाहा: (स्), (७) हाहाहूहू:, (८) हुहुः (हूहू:), इत्यादयो गन्धर्वाणां भेदाः स्युः। कुबेरवाहन (मनुष्य) प०-नरः, मनुजः, मानव:, शेषस्तु देवे। ईशानपर्यायाः-ईशः, ईशानः, ईशानकोणाधिपतिः, रुद्रः, शङ्करः, शिवः, शेषस्तु शिवे। अयमेकादशरुद्रान्तर्गतो रुद्रविशेषः। ईशानपुरीप०-ईशपुरी, ईशानपुरी, यशोवती। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दिक्पालसर्गः षोडशः ॥१६॥ अथ पुरसर्गः-१७ पुरपर्यायाः-अधिष्ठानम्, द्रंगः, नगरम्, नगरी, निगम:, निवेशनम्, पटभेदनम्, पट्टनम्, पट्टनी, पत्तनम्, पुट: पुटभेदनम्, पू: (र) (स्त्री०), पुरम्, पुरिः, पुरी, स्थानम् (शहर इति भाषा)। पण्यप०-क्रयविक्रयद्रव्यम्, क्रयविक्रयवस्तु। पण्यभूप०-आरोहः, क्रयविक्रयस्थानम्, नयारोहः, ग्राममुखम्, जन्यम्, पण्यभूः, हट्टः, हट्टक्रयः, (खरीदने बेचने का स्थान इति भाषा)। पण्यशालाप०-अट्टः, आपणः, निषद्या, पण्यविक्रयशाला, पण्यवीथिका, पण्यवीथी, पण्यशालम-ला, विपणि:-णी, संवास:, हट्टः, 'बाजार' ‘इकान' इति च भाषा।) पन्याप०-क्रयविक्रयद्रव्याघः, क्रयविक्रयवस्त्वर्घः। वैश्यप०-आर्यः, ऊरव्यः, ऊरुजः, भूमिस्पृक् (श्), विट, वैश्यः, वनियां इतिभाषा। तद्वृत्तिभेदाः-(१) वाणिज्यम् (व्यापार), (२) पाशुपाल्यम् (जानवर पालना), (३) कर्षणम् (खेती), चेति वैश्यानां तिस्त्रो वृत्तय: स्युः। ___ आजीविकाप०-आजीव:, आजीविका, जीवनम्, जीविका, वार्ता, वृत्तिः, वेतनम्। 'रोजगार' इति भाषा। वणिक्प०-आपणिकः, क्रयविक्रयकः, क्रयविक्रयकर्ता (तृ), क्रयविक्रयी (इन्), चङ्गणः, नागरः, निगमः, निर्मुटः, नैगमः, पणिः, पणी (इन्), पण्याजीवः, प्रापणिकः, वणिक् (ज्) वैदेशिकः, वैदेहः, वैदेहकः, व्यापारी (इन्), सार्थवाहः, 'वनियां' वनजारा व्यापारी इति च भाषा। वणिग्गृहप०-पणिकः, वणिग्गृहम्, वनिये का घर इति भाषा। वाणिज्यप०-क्रयविक्रयः, वणिज्या, वाणिज्यम्, सत्यानृतम्, वणज इति भाषा। क्रयप०-क्रयः, क्रपुकः, क्रेणी (इन्), प्रक्रयः, भेटकः। खरीदना इति भाषा। १७ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ ज्योतिर्विज्ञानशब्दकोषः विक्रयप०-पण:, विक्रयः, विपणः। बेचना इति भाष। क्रायकप०-क्रयकर्ता (तृ०), क्रयिकः, क्रयी (इन्), क्रायकः, क्रेता (तृ), मोल लेने वाला' खरीदने वाला इति च भाषा। विक्रायकप-विक्रयकर्ता (तृ०) विक्रयिकः, विक्रयी (इन्), विक्रायक:, विक्रेता (तृ)। बेचने वाला इति भाषा। क्रयाणकप०-क्रयाणकम्। खरीदी हुई वस्तु इति भाषा। विक्रयाणकप-विक्रयाणकम्। बेचने के लिए रखी हुई वस्तु इति भाषा। विक्रेयपर्यायाः-पणितव्यम्, पण्यम्, विक्रेयम्। बिकने की वस्तु इति भाषा। मूल्यप०-अर्घः, अवक्रय:, भाटकः, मूल्यम्, वक्रयः, वस्न:, (पुं०न०), बिकने की वस्तुओं का मोल इति भाषा। क्रेयप०-क्रेयम् (त्रि०), क्रेतव्यमात्रकम्। खरीदने योग्य वस्तु इति भाषा। क्रय्यप०-क्रय्यम् (त्रि०) बेचने के लिए (प्रसारित) बाजार में फैलाई हुई वस्तु इति भाषा। विनिमयप०-निमयः, निमेयः, नैमेयः, परावर्तः, परिदत्तम्, परि (री) दानम्, परि (री) वर्तः, परिवर्तनम्, परिवृत्तिः, परीवर्त:-नम्, प्रतिदानम्, प्रतिहारः, विनिमयः, विमयः, विमेयः, वैमेय:, व्यतिहारः, हेरा फेरी अदला-बदली इति च भाषा। सत्यापनप०-सत्यङ्कारः, सत्याकृतिः, सत्यापनम्, वयाना साई इति च भाषा। मूलधनप०-नीविः, नीवी, पण्यद्रव्यम्, परिपणः, भाण्डम्, मूलद्रव्यम्, मूलधनम्, वणिमूलधनम्, पूंजी नूलधन इति च भाषा। लाभप०-अधिकम्, फलम्, लाभ:, लाभ नफा मुनाफा इति च भाषा। निक्षेपप०-उपनिधिः, निक्षेपः, न्यासः, धरोहरि थाती इति च भाषा। न्यासार्पणप०-तदर्पणम्, न्यासार्पणम्, प्रति (ती) दानम्, परि (री) दानम्। धरोहरि लौटाना इति भाषा। महर्घप०-महर्घः। महंगा इति भाषा। महर्घताप-महर्घता, महर्घत्वम्। महंगाई इति भाषा। महर्म्यताप०-महर्म्यता, अधिकन्पूनत्वम्। महार्घप०-महाघः (त्रि०), महामूल्यम्। महाग्रंप-महार्यः (त्रि०), मूल्यवान्, वेश कीमती इति भाषा। समताप०-तुल्यता, समता, समत्वम्, समानता, सादृश्यम्, साम्यम्। समर्थप०-समर्घः (त्रि०), सस्ता मंदा इति च भाषा। समर्घताप०-समर्पता (स्त्री०), समर्घत्वम् (न०), सस्ताई मंदगी इति च भाषा। ऋणप०-अपमित्यकम्, उद्धारः, ऋणम्, पर्युदञ्चनम्, उधार कर्ज लेना इति च भाषा। For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकीर्णसर्गः वृद्ध्याजीवप ० - कुसीदिकः, द्वैगुणिकः, वर्धुषिः, वर्धुषिकः, वार्धुषी (इन्), इति भाषा । कुसीदप ० - अर्थप्रयोगः, कुशीदम्, कुषीदम्, कुसीदम्, वृद्धिजीवनम् वृद्धिजीविका । व्याज का धन्धा ब्याज का व्यापार इति च भाषा । वृद्धिप ० 0 Acharya Shri Kailassagarsuri Gyanmandir - वृद्धि: (स्त्री०), कलान्तरम् (न०), सूदं लाभ ब्याज इति भाषा । चयप० -उपचयः, ऋद्धि:, एधा, चयः, चितिः, वृद्धि: । क्षतिप० - -अपचयः, अपहरः, अपायः, क्षति, क्षयः, नाश:, विरतिः, हानिः । बन्धकप ० – अधि: (स्त्री०), अधिकः, प्रणय:, बन्धः, बन्धकः । गिरवी बन्धक इति च २४९ व्याजखोर भाषा। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पुरसर्गः सप्तदशः ||१७|| अथ प्रकीर्णसर्गः - १८ उक्तप० - अभिहितः, आख्यातः, ईरितः, उक्तः, उच्चरितः, उच्चारितः, उदाहृतः, उदितः, उदीरितः, उद्दिष्टः, उपदिष्टः कथितः, कलितः, कीर्तितः, ख्यातः, गदितः, जल्पितः, निगदितः, निरुक्तः, निर्दिष्टः परिकीर्तितः, परिगदितः, परिजल्पितः, प्रकीर्तितः, प्रजल्पितः, प्रणिगदितः प्रदिष्टः प्रोक्तः, भणितः, भाषितः, लपितः, विनिर्दिष्टः, विहितः, संकीर्तितः, समीरितः, समुदाहृतः, समुदिर:, समुदीरितः, समुद्गीर्णः, संप्रोक्तः। एते त्रिलिङ्गाः स्युः। कथनप० - अभिधानम्, उच्चारणम्, कथनम्, कथा ( स्त्री०), गदनम्, जल्पनम्, भणनम्, भाषणम्, लपनम्, वचनम्, वदनम्, वाचनम् । एते क्लीबलिङ्गाः स्युः । २ वाच्यप ० - अभिधेयः, उच्चारणीयः, उच्चारितव्यः, उच्चार्य्यः, कथनीयः कथितव्यः, कथ्यः, गदनीयः, गदितव्यः, गद्यः, जल्पनीयः, जल्पितव्यः, जल्प्यः, निर्दर्शनीयः, निर्देश्य:, निर्देष्टव्यः, भणनीयः, भणितव्यः, भण्यः, भाषणीयः, भाषितव्यः, भाष्यः, लपनीयः, लपितव्यः लप्यः, वक्तव्यः, वचनीयः, वदनीयः, वदितव्यः, वद्यः, वाच्यः, विनिर्देश्यः । एते त्रिलिङ्गाः स्युः । , वाचकप ० * - अभिधायक, वक्ता (तृ), वाचकः । एते त्रिलिङ्गाः । उक्त्वावाचकाव्ययप० ५ – उक्त्वा, उच्चार्य्य, उदित्वा, कथयित्वा जल्पित्वा, प्रकथ्य, प्रजल्प्य, प्रलप्य, भणित्वा, भाषयित्वा, लपित्वा, संलप्य, समुच्चार्य्य, समुदीर्य्य, सम्भण्य, सम्भाष्य । एतेऽव्ययाः । उच्चार्य्यमाणप० - उच्चार्य्यमाणः, For Private and Personal Use Only कथमानः, जल्प्यमानः, निर्दिश्यमानः, भण्यमानः, भाष्यमाणः, लप्यमानः, वक्ष्यमाणः, एते त्रिलिङ्गाः । अवतगतवाचकशब्दाः ७. -अवगतः, अवसितः, आलक्षित, ज्ञातः, परिगत, परिज्ञातः, (१) कहा, कहा हुआ (२) कहना (३) कहने योग्य (४) बोलने वाला (५) कह कर (६) उच्चारण किया जाने वाला, कहा जाने वाला (७) जाना, जाना हुआ। Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५० ज्योतिर्विज्ञानशब्दकोष: प्रतिपन्न:, प्रतीतः, प्रमितः, बुद्ध:, बुधितः, मतः, मनितः, विज्ञातः, विदितः, सितः, एते त्रिलिङ्गाः । Acharya Shri Kailassagarsuri Gyanmandir ज्ञातव्यवाचकप० — अवगन्तव्यः, ज्ञातव्यः, ज्ञातुमर्हः, ज्ञातुंयोग्य, ज्ञानकर्म, ज्ञानविषयम्, ज्ञेय:, प्रतिपाद्यम्, प्रत्येतव्यः २, बोधनीयः, बोधयोग्यः, बोधितव्यः, बोद्धव्यः, बोध्यः, विज्ञातव्यः, विज्ञेय:, वेदनीयः, वेदितव्यः, वेदितुंयोग्य, वेद्यः, संवेद्यः । एते त्रिलिङ्गाः । ज्ञात्वाव्ययवाचकशब्दाः' - अवगम्य, ज्ञात्वा, प्रबोध्य, बुद्धध्वा, विज्ञाय । एतेऽव्ययाः । ज्ञापितप ० ४ – ज्ञापित:, प्रबोधितः, बोधितः, वेदित:, सूचित: ( त्रि० ) । O ज्ञापितव्यप' - ज्ञापनीयः, ज्ञापितव्यः, ज्ञाप्यः एते त्रि० । ६ स्मृतपर्यायाः - कृतस्मरणम्, संस्मृतः स्मृतः, स्मृतिविषयः । स्मरणीयप ० ' - संस्मरणीय:, संस्मर्तव्यः, संस्मार्यः, स्मरणीयः, स्मर्तव्य: स्मार्यः । एते -- (त्रि०)। स्मृत्वाव्ययप ० ' - संस्मृत्य, स्मृत्वा । एतावव्ययौ । स्मृतिप ० ' - आध्यानम् (न०), चर्चा (स्त्री०), चिन्तनम् (न० ), चिन्ता ( स्त्री०), चिन्तिया ( स्त्री०), ध्यानम् (न०), स्मरणम् (न० ), स्मृति: ( स्त्री० ) । विचारप ० १० – चर्चा (स्त्री०), चिन्तनम् (न०), ज्ञानम् (न०), विचार:, (पुं०), विचारणम् ( न०), विचारणा (स्त्री), विचिन्तनम् (न०), वित्ति: (स्त्री), संख्या (स्त्री०)। चिन्तितप ० १९ - चिन्तितः, विचारितः, वित्तम्, विन्नम् (त्रि०)। (अ०)। चिन्तनीयप ० १ २ – चिन्तनीयः, चिन्तितव्यः, चिन्त्यः, निरूपणीयः, निरूपितव्यः, निरूप्यः, परिचिन्तनीयः, परिचिन्तितव्यः, परिचिन्त्यः, विचारणीय:, विचारितव्यः, विचार्य्य:, विभावनीयः, विभावितव्य:, विभाव्यः, सञ्चिन्तनीयः सञ्चिन्तितव्य:, सञ्चिन्त्य : (त्रि ० ) । चिन्त्यमानप ० १३ – चिन्त्यमानः, निरुप्यमाणः, विचारर्य्यमाणः, विचिन्त्यमानः, विभाव्यमान: (त्रि० ) । चिन्तयित्वाव्ययप ० १४ – चिन्तयित्वा, परिचिन्त्य, प्रविचार्य्य, विचार्य्य, विचिन्त्य, सञ्चिन्त्य कल्पितप १५० - कल्पितः, परिकल्पतः, प्रकल्पित: (त्रि०)। कल्पनीयप ० १६ – कल्पनीयः, कल्पितव्यः, कल्प्यः, परिकल्पनीयः परिकल्पितव्यः, (१) जानने योग्य (२) द्रव्यागरे पामरव्योमवासे प्रत्येतव्या नुः क्षतिर्द्रविणस्य। इति ग्रन्थकारः। (३) जान कर । (४) सूचित, जनाया हुआ, बतलाया हुआ। (५) जो बतलाने के योग्य हो, समझाने योग्य (६) याद किया हुआ (७) स्मरण (याद) करने योग्य (८) याद कर (९) स्मरणशक्ति, याददाश्त । (१०) सोचना, विचारना, खयाल । (११) सोचा हुआ, विचारा हुआ (१२) सोचने योग्य (१३) विचाने योग्य। (१४) विचार कर, (१५) कल्पना किया हुआ। (१६) कल्पना करने योग्य। For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णसर्गः २५१ परिकल्प्यः, प्रकल्पनीयः, प्रकल्पितव्यः, प्रकल्प्यः (त्रि०)। ऊहप०'–अध्याहारः (पुं०), उन्नयनम् (न०), ऊहः (पुं०), ऊहनम् (न०), ऊहा (स्त्री०), तर्कः, (पु०), परामर्श:, (पुं०), वितर्क: (पु०), वितर्कणम् (न०), विमशनम् (न०)। ऊहितप०२-ऊहितः, तर्कित: (त्रि०)। ऊहनीयप०३-ऊहनीयः, ऊहितव्यः, ऊह्यः, तर्कणीय:, तर्कितव्यः, तर्व्यः, (त्रि०)। तर्कयित्वाप०४- तर्कयित्वा, प्रोह्य, सन्तयं, समुह्य (अ०)। अपोहप०५-अपोह: (पुं०), तर्कनिराकरणम् (न०), वितर्काभावः (पुं०)। गतप०६-अतीतः, इत:, गतः, प्रगतः, प्रयात:, यात:, विगतः, वीत:, व्यतीत: (त्रि०)। "गन्तव्यप०-गन्तव्यः, गन्तुमर्हः गन्तुंयोग्यः, गमनीयः, गम्यः, गम्यमानः (त्रि०)। 'गत्वाप०-इत्वा, गत्वा यात्वा (अ०)। 'गमनप०-गमनम् (न०), प्रयाणम् (न०), यात्रा (स्त्री०)। शेषस्त्वन्यत्र। दानप०१० ---अंहतिः (स्त्री०), अपवर्जनम् (न०), उत्सर्जनम् (न०), त्यागः (पुं०), ददनम् (न०), दानम्, निर्वपणम्, निर्वापणम्, प्रदेशनम्, प्रादेशनम्, वितरणम्, विश्राणनम्, विसर्जनम्, विहायिनम्, स्पर्शनम्। इह ददनत उत्तरे सर्वे क्लीबलिङ्गाः। 'दत्तप०-दत्तः, दिष्टः, प्रदत्तः, वितरित: (त्रि०)। हेयप० हेयः, पात्य:, हातव्यः, त्याज्य:, (त्रि०), (छोड़ने योग्य)। दातव्यप०-दातव्यः, दान:, दानीय: देयः, प्रदेयः, वितरणीयः, वितर्तव्य: वितर्य: (त्रि०)। १२दत्वाव्ययप०-दत्वा, वितर्य्य, संदाय (अ०)। "समाप्तप०-अवसितः, वसितः, समापन्नः, समाप्तः समाप्तिङ्गतः, सित: (त्रि०)। १५समाप्तिप०-अवसानम् (न०), समापन्नम् (न०), समाप्ति: (स्त्री०), समाप्तिका (स्त्री०)। "समापनीयप०-समापनीयः, समापितव्यः, समाप्य: (त्रि०)। १"समापय्याव्ययप०-समापय्य (अ०), समाप्ति, प्रापय्येत्यर्थे। “प्रदर्शितप०-दिष्टः, प्रदर्शित: प्रदिष्टः (त्रि०)। "उपोद्घातप०-उदाहारः, उपक्रमः, उपोद्घात: (पुं०)। (१) अनुमान, अटकल (२) अटकल किया हुआ अनुमान किया हुआ। (३) अनुमान के योग्य, अटकल के योग्य (४) अटकल कर, अनुमान करके।(५) तर्क को दूर करना। (६) गया, गया हआ। (७) जाने योग्य (८) जाकर। (९) जाना। (१०) देना। (११) दिया, दिया हुआ, बांटा हुआ। (१२) देने योग्य। (७-क) नवकदान (देवे) विशोधनाभ्याम् इ० जा० भ०। (७-ख) वर्तमानार्धके देया, न० ज०। देयाः। स्वशीध्रफलवत्स्फुटय्योः, इति। देयं तच्चरमरुणे विलिप्तकासु, इति च ग्र० ला०। देयं = यथागतं कार्यमित्यर्थः। (१३) देकर। (१४) समाप्त हुआ, पूरा हुआ। (१५) पूर्ति, सम्पूर्ण। (१६) समाप्ति के योग्य। (१७) समाप्त कर। (१८) दिखलाया हुआ। (१९) ग्रन्थ का आरम्भ या कार्यारम्भ। For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ ज्योतिर्विज्ञानशब्दकोषः 'उदाहरणप०-उदाहरणम् (न०), उदाहतिः (स्त्री)। 'नित्यप०-अजस्रम्, अनवरतम्, अनारतम्, अनिशम्, अविरतम्, आश्रान्तम्, असक्तम्, नित्यम्, संसक्तम्, सततम्, सन्ततम्, क्रियाविशेषणत्वे एषां क्लीबत्वम्। द्रव्यविशेषणत्वे वाच्य (त्रि०) लिङ्गत्वम्, ज्ञेयमिति। अतिशयप०–अतिमर्यादम्, अतिमात्रम्, अतिवेलम्, अतिशय: (पुं०), अत्यर्थम्, उत्कर्षः (पुं०) उद्गाढम्, एकान्तम्, गाढम्, तीब्रम्, दृढम्, नितान्तम्, निर्भरः (पु०) बाढम्, भरः (पुं), भृशम्। अत्रविशेष:अतिमर्यादमित्यारभ्य भृशशब्दपर्यन्तं नपुंसकलिङ्गे यदुक्तं तत्तु असत्त्वे द्रव्यवृत्तित्वाभावे एव ज्ञेयम्। यथा-शीघ्रं जुहोति। शीघ्रं कृतवा न्। भृशं मूर्खः। भृशं याति। सततं भुंक्ते, इति। क्रियाविशेषणत्वे एषां शीघ्रादीनां मध्ये यत्सत्त्वगा मि द्रव्यवृत्ति तत् त्रिषु। तस्य द्रव्यस्य यल्लिङ्गं तदेवास्येत्यर्थः। यथा---शीघ्रा धेनु, शीघ्रा जरा। शीघ्रो मृत्युः। शीघ्रो वृषः। शीघ्र वयः, शीघ्रं गमनम्। अतिशयोत्कर्षनिर्भरभराणां सत्त्वगमित्वं नास्ति। नित्यं पुंस्त्वम्। ४क्रमपर्यायाः-अनुक्रमः (पुं०), अनुपूर्विका (स्री०), आनुपूर्वी (स्त्री०), आनुपूर्व्यम् (न०), आनुवृत् (त्) (स्त्री०), आनुवृत्तिः (स्त्री०), क्रमः (पुं०), परिपाटि:-टी (स्त्री०), पर्याय: (पुं०)। ५उत्क्रमप०-अक्रमः, उत्क्रमः, क्रमविपर्ययः, व्यतिक्रमः, व्युत्क्रमः, एते पुंल्लिङ्गाः। ६अतिक्रमप०-अतिक्रमः, अतिपातः, उपात्ययः, पर्ययः।। व्यतिक्रमप० –विपर्यय: (पुं०), विपर्याय:, (पुं०), विपर्यास: (०), वैपरीत्यम् (न०), व्यतिक्रमः (पु०), व्यत्ययः (पु०), व्यत्यस्त: (त्रि०), व्यत्यास: (पुं०)। विपरीतप०-अपष्ठु, अपष्ठुरम्, अपसव्यम्, प्रतिकूलम्, प्रतिलोमम्, प्रतीपम्, प्रसव्यम्, वामम्, विलोमम्, एते क्लीबलिङ्गाः। व्यस्त: (त्रि०)। शरीरस्य वामभागप० ---वामम्, सव्यम्। शरीरस्य दक्षिणभागप०१०-अपसव्यम्, दक्षिणाङ्गम्। प्रथमप०११-अग्रम्, आदिः, आदिमम्, आद्यम्, पूर्वः, पौरस्त्यम्, प्रथमम्, एते त्रिलिङ्गाः। प्राक (अ०)। मध्यमप१२-मध्यम, मध्यन्दिनम्, मध्यमम्, मध्यमीयस्, मध्यन्दिनम्, माध्यमम्। (१) गणित की क्रिया वा दृष्टान्त (मिशाल)। (२) नित्य, निरन्तर, सतत, सर्वदा। (३) अधिकता (बहुतायता। (४) यथाक्रम (सिल सला), (५) विपरीतभाव, नियमविरुद्धता। (६) विरुद्धव्यवहार, नियम वा मर्यादा उल्लंघन (७) विपर्यय, क्रमानुसार न होन वाला। (८) विरुद्ध (उलटा)। (९) वायां अंग, (१०) दाहिना अंग। (११) पहला, (१२) बीच। For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३ प्रकीर्णसर्गः 'अन्त्यप०-अन्त:, अन्तिमम्, अन्त्यम्, चरमम्, जघन्यम्, पश्चिमम्, पाश्चात्यम्। अन्तरालप०-अन्तरालम्, विचालम्, शेषस्त्वन्यत्र।। अन्तरप०-अन्तरम्, मध्यम्, शेषस्त्वन्यत्र। 'निरन्तरप०-घनम्, निविडम्, निरन्तरम्, सान्द्रम्। पंक्तिप०-आलि:ली, आवलिःली, ततिः, धोरणी, पंक्तिः, माला, राजिः, लेखा, वीथी, श्रेणि:-णी। संलग्नप०-अनन्तरम्, अपटान्तरम्, अपदान्तरम्, अव्यवहितम्, संलग्नम्, संसक्तम्। अधीनप०-अधीन:, आयत्तः, गृह्यकः, नाथवान् (मतु०), निघ्नः, परच्छन्दः, परतंत्र:, परवशः, परवान् (मतु०), पराधीनः, परायत्तः, वशः। एते त्रिलिङ्गाः स्युः। समीपप०-अन्तिकम्, अभितः (स्) (अ०), अभ्यग्रम्, अभ्यर्णम्, अभ्याशम्; अभ्यासः, आसनम्, उपकण्ठम्, उपान्तम्, निकटम्, पार्श्वम्, सदेशम्, सनीडम्, सन्निकर्षः, सन्निकृष्टम्, सन्निधानम्, सन्तिधिः, समर्यादम, समीपम्, सविधम्, सवेश:, ससीमम्। विरलप०-तनु, पेलवम्, विरलम्। ह्रस्वप०-कुब्जम्, खर्वम्, नीच:, नीची, (स्त्री०), न्यक् (च) (न०) चान्त:, मन्थरम्, लघु, ह्रस्वः । उन्नतप०-उच्चम्, उच्छ्रितम्, उदग्रम्, उद्धरम्, उन्नतः, तुङ्गः, प्राशुः। दीर्घप०-आयतम्, दीर्घम्। विस्तीर्णप० --उरु, गुरु, ततम्, पृथु, पृथुलम्, बहु, बृहत् (त्) (न०), महत् (त्) (न०), वड्रम्, वरिष्ठम्, विकटम्, विपुलम्, विशङ्कटम्, विशालम्, विस्तीर्णम्, स्फारम्। स्थूलप०-पीनः, पीवा (अन्), स्त्रीपुंसयोस्तु पीवा, पीवरः, स्थूलः। अधिकप०-अतिरिक्तः, अधिकः, पुष्टः, प्रपुष्टः, समधिकश्चैते त्रिलिङ्गाः स्युः। अल्पप०-अल्पः, क्षुल्लम्, क्षुल्लकम्, स्तोकः। अत्यल्पप०-अणीय: (अस), अल्पिष्ठः, अल्पीय: (अस्), कनीयः (अस्)। सूक्ष्मप०-अणुः, कणः, कृशम्, क्षुद्रम्, तनुः, तलिनम्, तुच्छम्, त्रुटि:टी, दभ्रम् पेलवम्, मात्रा, लव:, लेश:, श्लक्ष्णम्, सूक्ष्मम्। बहुलप०-अदभ्रम्, पुरहम्, पुरु, पुरुहम्, पुरुहूः पुरुह्रौ। ल्कीबे तु पुरुहु। पुष्कलम्, प्रचुरम्, प्रभूतम्, प्राज्यम्, बहुः, बहुलम्, भूयः (अस्), भूयिष्ठम्, भूरि, स्फारम्, स्फिरम्। अनेकप०-अनेकः, उच्चवचम्, नैकः, नानाप्रकारम्, बहुः, नैकविधम्, बहुविधम्। नाना रूपप०-नानारूप:, नानाविधः, पृथग्रूपः, पृथग्विधः, बहुरूपः, बहुविधः, विविधः। एते त्रिलिङ्गाः। समान (तुल्य) प०-तुल्यः, सदृक् श्), सदृशः, सदक्षः, सधर्मा (अन्), सन्निभः, (१) आखिर। (२) घना, अन्तर-रहित। For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ ज्योतिर्विज्ञानशब्दकोषः समः, समानः, सरूपः, सवर्णः, साधारणः, अमी वाच्यलिङ्गाः सन्ति। उत्तरपदस्थसदृशप०-उपमा, कल्पः, निभः, नीकाश:, प्रकार:, प्रकाश:, प्रख्यः, प्रतिकाशः, प्रतिम: प्रतीकाशः, भूत:, रूपम्, सङ्काशश्चैते उपमादय उत्तरपदस्था वाच्यलिङ्गा: स्युः। ___ यथा-पितृनिभः पुत्रः नित्यसमासोऽयं पित्रा सदृश इत्यर्थः। मातृनिभा कन्या मातुः सदृशीत्यर्थः। पितृभूतः, पितृरूपः, पितृकल्पो वा पुत्र:। चन्द्रप्रख्यम् मुखम्। काशसङ्काशकेशा: इति। तुलितप०-उन्मितम्, तुलितम्, तुल्यम्, परिमितम्, प्रम:, प्रमाणम्, प्रमितम्, समानम्, सम्मितम्। दोषप०-दूषणम् (न०), दोषः (पुं०)। दूषितप०-अभिशस्तः, क्षारित:, प्राप्तदोषः, वाच्यम् (त्रि०)। दूष्यप०-दूषणीयः, दूषितव्यः, दूष्यः (वि०)। दुष्टप०-दुष्टम्, दोषभाक् (ज्), दोषयुक्तः, दोषवान् (मतु०), दोषी (इन्) (त्रि०)। त्याज्यप०-त्याज्यम्, परिवर्जनीयम्, परिवर्जितव्यम्, परिवर्ण्यम्, वर्जनीयम्, वर्जितव्यम्, वर्ण्यम्, विवर्जनीयम्, विवर्जितव्यम्, विवर्ण्यम्, (त्रि०)। वर्जनप०-निषिद्धि:, निषेधः, निवर्तनम्, प्रतिषेधः, वर्जनम्। वर्जितप० -निषिद्धम्, नेष्टम्, वर्जितम्, विवर्जितम्। निन्दाप०-अपवाद:, अवर्णः, उपक्रोश:, कुत्सा, क्षेपः, गर्हः, गहणम्, गर्दा, जुगुप्सनम्, गुप्सा, धिक्क्रिया, निन्दा, निर्वादः, परि (री) वादः। निन्दितप०-गर्हितम्, धिक्कृतम्, निन्दायुक्तम्, निन्दितम् (त्रि०)। निन्द्यप०-निन्दनीयः, निन्दितव्यः, निद्यः (त्रि०)। अधमप०-अणकम्, अधमम्, अपकृष्टम्, अपशदम्, अर्वत् (द्), अवधम्, अवयम्, आणकः, कपूयः, काण्डम्, कृत्सितम्,कुपुयम्, खेटम्, गह्यम्, चेलम्, निकृष्टम्, पापम्, प्रतिकृष्टम्, ब्रुवम्, याप्यम्, याव्यम्, रेपः, रेप: (अस्), रेफः।। मध्यवर्तिप-मध्यः, मध्यमः, मध्यवर्ति (इन्), समः, समानः एते त्रिलिङ्गाः। गौणप०-अप्रधानम्, अप्राग्यम्, अमुख्यम्, उपसर्जनम्, उपागम्, गुणम्। एते त्रिलिङ्गाः। प्रधानप०-अग्रम्, अग्रणी:, अग्रिमम्, अग्रिमः, अग्रेसरम्, अग्र्यम्, अनवरार्थ्यय॑म्, अनुत्तमम्, अनुत्तरम्, उत्तमम्, ग्रामणी:, जात्यम्, परम्, परार्थ्य:-य॑म्, पुरोगम्, प्रकृष्टम्, प्रधानम्, प्रमुखम्, प्रवरम्, प्रवर्हम्, प्रवहणम्, प्रवेकम्, प्रष्ठम्, प्रायम्,प्राग्रहरम्, प्राग्र्यम्, मुख्यम्, युक्तम्, वरम्, वरेण्यम्, वर्यम्, श्रेष्ठम्, स्पर्ध्यम्, एते त्रिलिङ्गाः स्युः। श्रेष्ठवाचकः प०-व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जर: सिंहः, शार्दूल:, नागः, आद्यशब्दात् -सोमः, चन्द्रः मुखम्, इत्यादयः। एते उत्तरपदे पुंसि श्रेष्ठार्थगोचराः, (वाचकाः)। उदाहरणं यथापुरुषव्याघ्रः, मनपुङ्गाः, पुरुषर्षभः, मनुष्यकुञ्जरः, नृपसिंह: नृपशार्दुल: नृपनागः, गोनाग: For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ प्रकीर्णसर्गः गोवृन्दारकः, नृसोमः, नरचन्द्रः, चन्द्रमुखः। इति। तदुक्तम्स्युरुत्तरपदे व्याघ्र-पुङ्गव-र्षभ-कुञ्जराः सिंह-शार्दूल-नागाद्या: पुंसि श्रेष्ठार्थगोचरा: (वाचकाः)। इत्यमरः। प्रशस्तवाचकप०-मतल्लिका (स्त्री०) मचर्चिका (स्त्री०), प्रकाण्डम् (पुं० न०), उद्घः (पुं०) तल्लजः (पुं० )। इत्येतेऽजहल्लिङ्गाः स्युः। एते पञ्चनियतलिङ्गाः, अव्युत्पन्नाश्चेति प्राञ्चः। अथवा नित्यमेते पञ्च द्रव्यवाचिन: स्य:। गोमतल्लिका, गोनागः, गोवृन्दारकः, गोतल्लज:, गोमचर्चिका, गोप्रकण्डम्, गवोद्घः, इति। अन्यत्र तु-ब्राह्मणमतल्लिका, ब्राह्मणमचर्चिका, गोप्रकाण्डः, मनुष्योधः, कुमारीतल्लजः। समासस्तु-प्रशस्तो ब्राह्मणो ब्राह्मणमतल्लिका, प्रशस्तो ब्राह्मणो ब्राह्मणमचर्चिका, प्रशस्ता गौ!प्रकाण्डः, प्रशस्तो मनुष्यो मनुष्योद्घः, प्रशस्ता कुमारी, कुमारीतल्लजः। इति। सुन्दरप०-अभिरामम्, कमनीयम्, कम्रम्, कान्तम् काम्यम्, चारु, चौक्षम्, न्युंखम्, पेशलम्, प्रियम्, बन्धुरम्, मञ्जु, मञ्जुलम्, मधुरम्, मनोज्ञम्, मनोरमम्, मनोहरम्, मनोहारि, रमणीयम्, रम्यम्, रुचिरम्, रुच्यम्, लडहम्, वल्गुवामम्, शोभनम्, साधु, सुन्दरम्, सुषमम्, सौम्यम्, हारि, हृद्यम् (त्रि०)। प्रवीणप०-अभिज्ञः, कुशलः, कृतकर्मा (अन्), कृतकृत्यः, कृतमुख:, कृतहस्तः, कृतार्थः, कृती (इन्), कृष्टिः, क्षेत्रज्ञः, चतुरः, दक्षः, नदीष्णः, निपुणः, निष्णः, निष्णातः, पटुः, प्रकृष्टसारः, प्रवीणः, विज्ञ:, विज्ञानिकः, वैज्ञानिकः, शिक्षित: (त्रि०)। दक्षप०-उष्णः, चतुरः, दक्षः, पटुः, पेशल:, सूत्थानः (त्रि०)। अतिचतुरप०-छइल्लः, छेकः, छेकाल:, छेकिलः, विदग्ध: (त्रि०)। प्रतिभाशालिप०-प्रगल्भः, प्रतिभान्वित:, प्रतिमुखः, प्रौढः (त्रि०)। दूरदर्शिप०-दीर्घदर्शी (इन्), दूरदर्शी (इन्), (त्रि०)। तीक्ष्णबुद्धिमतप०-कुशाग्रीयमति:, सूक्ष्मदर्शी (इन्) (त्रि०)। प्रत्युत्पन्नमतिप०-तत्कालधीः, प्रत्युत्पन्नमति: (त्रि०)। पण्डितप०-(१) ज्ञः, वित् (द्), सन् (त्), (२) कविः, कृती (इन्), कृष्टिः, धीमान् (मतु०), धीरः, प्रज्ञः, प्राज्ञः, बुधः, विद्वान् (क्वसु), व्यक्तः, सुधीः, सूरिः, (३) कविता (तृ), कृतीन्द्रः, कोविदः, दोषज्ञः, पण्डितः, प्रबुद्धः, मतिमान् (मतु०), मनीषी (इन्), मेधावी (इन्), विपश्चित् (द), विबुधः, संख्यावान् (मतु०), (४) अभिरूपः, कोविदोच्च:, दीर्घदर्शी (इन्), दूरदर्शी (इन्), धीरवर्य:, पण्डिताग्र्य:, प्राप्तरूपः, लब्धवर्णः, विचक्षणः, विशारदः, सुमतिमान् (मतु०), (५) बुधाग्रगण्यः। क्बचित्तु-(२) आद्यः, ऋषिः, ज्ञानी, (इन्), पूर्वः, महान् (मतु०), मुनि:, श्रेष्ठः, (३) अजड़:, दिव्यदृक् (श्), पुराण:, प्राक्तन:, For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ ज्योतिर्विज्ञानशब्दकोषः प्राचीन:, बहुज्ञ:, महर्षिः, महात्मा (अन्), विधिज्ञः, शास्त्रवित् (द्), श्रुतिवित् (द), सज्जन:, सुमतिः, सुविद्वान् (क्वसु), (४) चिरन्तन:, ज्ञानदोहः, पुरातनः, भव्याशयः, महान्मुनिः, शास्त्रवेदी (इन्), श्रेष्ठमुनिः, सत्यवादी (इन्), (५) आचार्यमुखः, उदारचित्त:, धिषणालय:, पुराणदृष्टः, पुराणविज्ञः, प्रमाणपटुः, बुधाग्रगण्यः, महानुभावः, मुनिपुङ्गवः, मुनिप्रवर्यः, शास्त्रप्रवरः, शास्त्रप्रवीणः, पुराणविग्रहः, श्रुतधनजन:, (५) पूर्वमुनिप्रवर्य्य:, श्रुतवारपारगः, (६) वाचाविचारचतुरः, शास्त्रान्तरपारगम्यः (१२) विकसितधिषणाप्रभाभासुरः। ___ ज्योतिर्वित्प०-(२) ज्ञानी (इन्), (३) आदेशी (इन्), कालवित् (द), क्षणदः, गणकः, गतिज्ञः, ग्रहज्ञः, ज्योतिर्वित् (द्), दैवज्ञः, दैववित् (द्), नैमित्तः, भार्गवः? मौहूर्त्तः, होरावित् (द), हौरिकः, (४) ईक्षणिकः, कार्तान्तिकः, कालप्रियः, गणतिकः, जातकज्ञः, ज्योतिषिक:, दैववेदी (इन्), निमित्तवित् (द्), नैमित्तिकः, फलितज्ञः, मौहूर्तिकः, विप्रश्निकः, साँव्वत्सरः, साहितिकः, हौरिकेन्द्रः, (५) कालवित्तम, ग्रहग्रन्थिवित् (द्), दैवचिन्तकः, दैवज्ञवर्यः, प्रश्नार्थवादी (इन्), लग्नलग्नधी:, सुजातकवित् (द्), होरागमज्ञः, होराविधिज्ञः, (६) जातककोविदः, ज्यौतिषपण्डितः, द्रकवेधसत्यः, निखिल गमज्ञः, हौरिकाग्रगण्यः, (७) गणकमुनिवरः, प्राक्तनजातकज्ञः, (८) जातकागमदर्शन:, (९) फलितागमबोधवृद्धः, (१०) जातकार्णवनियामुख्यः, प्रवरमतियुतहौरिकः, (११) होरागमाज्ञानविराजमान:, होरापारावारपारंप्रयातः, होराविधानार्णवपारयातः, (१४) होरागमार्णवतरङ्गविहारदक्षः।। तत्त्वार्थज्ञातृप०-() तांत्रिकः, (४) सिद्धान्तज्ञः, सैद्धान्तिकः, (५) ज्ञातसिद्धान्त:, शास्त्रतत्त्वज्ञः। शकुनशास्त्रप०-निमित्तशास्त्रम्। 'शकुलप०-निमित्तम् (न०), शकुनम् (न०)। शकुनज्ञप०-शकुनज्ञ: (त्रि०) शकुनवित् (द्), शकुनवेदी (इन्), शाकुन:, शाकुनिकः। प्रश्नप०-अनुयोगः, अनुयोजनम्, कथङ्कथिकता, पृच्छा, प्रश्नः। 'पृच्छकप०-कथङ्कथिकः, पृच्छकः, प्रश्नकर्ता (त्), प्रष्टा (ष्ट), प्राश्निकः। एते त्रिलिङ्गाः। "प्रश्नलग्नप०-पृच्छितनुः (स्त्री०) प्रश्नलग्नम् (न०)। पृष्टप० -पृष्टः (त्रि०)। "पृष्टव्यप०-पृच्छ्यम् (त्रि०), प्रष्टव्यः (त्रि०)। गोचरप०-गोचरः, गोचारः, ग्रहगोचरः, ग्रहगोचारः। गोचरफलप०-गोचरफलम्, गोचारफलम्, ग्रहगोचरफलम्, ग्रहगोचारफलम्। (१) शुभाशुभलक्षण, शगुन, (२) पूछना, (३) पूछनेवाला, (४) पूछने के समय का लग्न, (५) (६) पूछाजाने योग्य। For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ प्रकीर्णसर्गः यथा-जन्मराशेः सकाशाद् ग्रहाणां सञ्चारवशेन शुभाशुभफलं यत्तद् ग्रहगोचरफलं ज्ञातव्यमिति। जन्मचन्द्रधिष्ठितराशितस्तत्काले (वर्तमानसमये) रव्यादयो ग्रहा यस्मिन् यस्मिन् तन्वादिभावे वर्त्तन्ते तज्जन्यगोचरफलानि ते नराणां प्रयच्छन्तीत्यर्थः। सामुद्रप०-देहलक्षणम्, शरीरचिह्नम्, सामुद्रम्, समुद्रोक्तशास्त्रम्। सामुद्रिकप०-सामुद्रक: (त्रि०), सामुद्रिकः (त्रि०), स्त्रीपुंसयोश्चिह्नवेत्ता (तृ) (त्रि०)। तदुक्तम्वेत्ता स्त्रीपुंसयोश्चिह्न सामुद्रिक उदाहतः। इति हारावल्याम्, ३९९/६१ फलप०-फलम् (न०), व्युष्टि: (स्त्री०), परिणाम: (पुं०), प्रयोजन इति भाषा। फलितप०-फलित: (त्रि०), सफलसञ्जातफलम्, ज्योतिषशास्त्र का फलित (होरा) भाग। इति भाषा। स्फुरणप०-स्पन्दः, स्पन्दनम्, स्फरणम्, स्फारणम्, स्फुरः, स्फुरणम्, स्फुरणा, स्फुरितम्, स्फुलनम्, स्फोरणम्, शरीर का फड़कना इति भाषा। अस्य फलम्अङ्गस्य स्फुरण भवेच्छुभतरं पार्श्वे सदा दक्षिणे। भागे वाम इहाप्रशस्तमुदितं स्त्रीणां विलोमं मतम्। इति ज्योतिस्तत्त्वे ४३/१३५९/४४ छिक्काप०-क्षवः (पुं०), क्षुत् (स्त्री०), क्षुतम् (न०), छिक्का (स्त्री), 'छींक' इति भाषा। अस्य फलम् छिक्का कलिश्चेत्पुरतोऽथ मध्ये छिक्काऽऽमनोऽतीवभयं सदूर्ध्वम्। स्वप्ने क्षणे भोजनदानपीठे वामाङ्गपृष्ठे शुभदा: क्षुत: षट्। इति ज्योतिस्तत्वे ४३/१३५/०२ स्वप्नप०-प्रसुप्तविज्ञानम् (जाग्रद्वासनामयः), स्वप्नः। अस्य भेदाः-(१) दृष्टः, (२) श्रुतः, (३) अनुभूत:, (४) प्रार्थितः, (५) कल्पितः, (६) भावित:, (७) दोषजश्चेत्येते स्वप्नस्य सप्तभेदा: स्युः। अस्यान्ये प्रभेदाः(१) स्पष्टस्मृतिः, (२) अस्पष्टस्मृतिः (३) अस्मृतिश्चेत्येतेऽन्ये त्रयः प्रभेदाः स्युः। उपश्रुतिप०-आकशवाणी (स्त्री०), उपश्रुति: (स्त्री०), चित्तोक्ति: (स्त्री०), देवप्रश्न: (पुं०), पुष्पशकटी (स्त्री०), आकाशवाणी इति भाषा। तदुक्तम्अथ स्यात्पुष्पशकटी दैवप्रश्न उपश्रुतिः। इति कल्पद्रौ ९६/६७। 'चित्तोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः।। इति त्रिकाण्डशेषः। तज्ज्ञानप्रकारमाह पुरुषोत्तमदेव:नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः। श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम्॥ इति हारावल्याम् ३९८/२२ साहितिकप०-संहिताशास्त्रज्ञः, संहिताशास्त्रवेत्ता (तृ), साहितिकः। ईतिप०-ईति: (स्त्री०), कृषः षट् (सप्तवा) प्रकारोपद्रवविशेषः। अजन्यम्, उत्पात: For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ ज्योतिर्विज्ञानशब्दकोष: (विप्लव:), कलहभेदः (नृपतिरहितयुद्धम्), डिम्ब:, प्रवासः, इति। कृषः षट् प्रकारोपद्रवभेदा:-अतिवृष्टिः, (२) अनावृष्टिः, खण्डवृष्टिः, (३) शलभाः, (४) मूष (षि) काः, (५) शुकाः (खगाः), (६) अ (प्र) त्यासन्नाश्च राजानः, इत्येता: षईतयः स्युः। अथवा स्वचक्रम्, (७) परचक्रम्, इत्येता: सप्त ईतयः स्युः। उक्तं च-अतिवृष्टिरनावृष्टिः शलभा मूष (षि) का शुका: (खगाः)। अ (प्र) त्यासन्नाश्च राजानः षडेता ईतयः स्मृताः।। अथवा-स्वचक्रं परचक्रं वा सप्तैता ईतयः स्मृता। इति पाठान्तरम्। अजन्यप०-अजन्यम् (न०), १ उत्पातः, उपद्रवः, उपप्लवः, उपसर्गः, शुभाशुभसूचकमहाभूतविकारः। २ रोगप्रभेदः। तदुक्तम्-विदुरजन्यमुत्पातम् इति हारावल्याम्। ४०६/२१० उत्पातभेदाः-(१) दिव्योत्पात:, (२) आन्तरीक्ष्योत्पात:, (३) भौमोत्पात:। इत्युत्पातस्य त्रयो भेदाः स्युः। तत्र दिव्यो यथा-अपर्वणि चन्द्रादित्यग्रास:। आन्तरीक्ष्यो यथा- उल्कापातनिर्घातादिः। भौमो यथा-भूकम्पादिः। उल्कापातपर्यायौ-उल्कापात:, अग्निशिखावत्तेजः पात:। निर्घातप०-निर्घात: (पुं०), व्योममुद्गरः, (पुं०)। तदुक्तम्-'निर्घातो व्योममुद्गरः।' इति हारावल्याम्। ४०६/२१ वाय्वभिहतवायुप्रपतनजन्यशब्दविशेषः। यथाऽऽहवराहः-पवन: पवनाभिहतो गगनादवनौ यदा समापतति। भवति तदा निर्घात: स च पापो दीप्तविहगरुतः।। इति श. चिं० २/१४० भूकम्पप०-(पुं०) भूकम्पनम् (न०),भूचल:, (पुं०), भूचलनम् (न०), उत्पातविशेषः । भूचाल इति भाषा। __ तदुक्तं शब्दार्थचिन्तामणौ-२-२४८ क्षितिकम्पमाहुरेके बृहदन्तर्जलनिवाससत्त्वकृतम्। भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये। अनिलोऽनिलेन निहत: क्षितौ पतन् स स्वनं करोत्यन्ये। केचित्त्वदृष्टकारितमिदमन्ये प्राहुराचा-:।। इति।। तत्रैवास्य फलमाह-वशिष्ठः-यामक्रमाच्च भूकम्पो द्विजादीनामनिष्टदः। अनिष्टदः, क्षितीशानां सन्ध्ययोरुभयोरपि।। इति श०चिं० १-४४८।। दिग्दाहः-(पुं०) उत्पातविशेषः। यथाऽऽहास्य लक्षणं दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः। यश्चारुणः स्यादपसव्यवायुः स सस्यनाशं च करोति दृष्टः।। योऽतीवदीप्त्या कुरुते प्रकाशं छायामभिव्यञ्जयतेऽर्कवद्यः। राज्ञो महद्वेदयते भयं स शस्त्र-प्रकोपं क्षतजानुरूप:।। इति श०चिं० १-११९६। केतुप०-केतुः (पुं०), शिखी (इन्) (पुं०), स चोत्पातरूप:। अत्र केतुरित्येकवचनं जात्यभिप्रायेण। इति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे प्रकीर्णसर्गः अष्टादशः ॥१८॥ For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दव्युत्पत्तिसर्ग: सर्ग: शब्दव्युत्पत्तिसर्गः - १९ तत्रादौ शब्दपर्यायानाचष्टे शब्दो व्योमगुणः स्वनिर्नरि रसो घोषो न ना गर्जना | भ्रूणा क्ष्वेडविरावरावरवणा गानाभिधाने स्वनः । कानं कूजित - कूजने च मशनं गर्जा द्वयो- गुञ्जनं । निर्घोषो निनदः स्वरः कुहरितं निह्रादको निस्वनः ॥ १ ॥ संरावाऽऽरववाचकाश्च रणको ध्वानो भिधा मुञ्जनं हादो गञ्जन भणे क्वणतकं क्वाणः क्वणो निक्वणः । निक्वाणोऽपि च कोरणं नरि कणि-हासाभिलापा वपि स्वानाऽऽरावकवा ध्वनिर्नरि तथा नादो निनादो रवः ॥ २ ॥ व्याख्या— शब्द इति। संरावेति च। शब्दः, व्योमगुण:, स्वनि:, रस:, घोष:, गर्जना, भ्रूणा, क्ष्वेड:, विराव:, राव:, रवणः, गानम्, अभिधानम्, स्वन:, कानम्, कूजितम्, कूजनम्, मशनम्, गर्जा, गुञ्जनम्, निर्घोष:, निनदः, स्वरः, कुहरितम्, निह्रादकः, निस्वनः, संरावः, आरवः, वाचकः, रणकः, ध्वानः, अभिधा, मुञ्जनम्, ह्राद:, गञ्जनम्, रेभणम्, क्वणनकम्, क्वाण:, क्वणः, निक्वणः, निक्वाणः, कोरणम्, कणि:, ह्रास:, अभिलाप:, स्वानः, आरवः, कवः, ध्वनिः, नादः, निनादः, रवः । इति शब्दमात्रस्य द्विपञ्चाशन्नामानि स्युः । तत्र गर्जना स्त्रीक्लीबयोः । गर्जा स्त्रीपुंसयोः । स्वनिः, कणिः, ध्वनिश्च पुंसि । क्वणनम्, निःस्वनः, निःस्वानः निस्वनः, रणः, इत्यन्ये शब्दा अपि शब्दपर्यायेषु दृश्यन्ते । अथेदानीं शब्दभेदान्व्याचष्टे - 'रूढश्च योगिको योगरूढाख्य: पारिभाषिकः । एवं चतुर्विधाः शब्दास्त्रिविधा इति केचन || ३ || रूढयौगिकमिरास्ते मण्डपाखण्डलौ मणिः । व्युत्पत्तिवर्जिता रूढा अथो योगोऽन्वयश्च सः ॥ ४ ॥ गुणात् क्रियायाः सम्बन्धात्सञ्जातोऽत्र ततो गुणात् । श्यामाङ्गः पीतवासाश्च क्रियायाः कर्तृतुल्यकाः ॥ ५ ॥ २५९ For Private and Personal Use Only व्याख्या–रूढ इति। रूढेति । गुणादिति च। (१) रूढः, (२) यौगिक:, (३) योगरूढः, (४) पारिभाषिकश्च। एवं शब्दः प्रकारार्थः । चतुर्विधाः शब्दाः भवेयुरिति शेषः । केचन शब्दवेदिनस्तु रूढः, यौगिक: मिश्रश्च ते त्रिविधा इत्याहुः । ' तत्र रूढाञ्च्छब्दान्व्याचष्टे प्रकृति प्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः शब्दा रूढाः स्युः । मण्डप - आखण्डलमणिनूपुरादय इत्युदाहरणम्। यौगिकशब्दान्व्याचष्टे – शब्दानामन्योन्यमर्थानुगमनमन्वयः सयोगः । स च पुनः योगो गुणात्, क्रियायाः सम्बन्धाच्च भवति । गुणः श्यामपीतादिः । क्रिया करोत्यादिका । सम्बन्धो वक्ष्यमाणः सञ्जातो यस्य स तथा । गुणक्रियासम्भवयोगेन यौगिकानामुदाहारणम्गुणतो गुणनिबन्धनो येषां योगस्ते शब्दाः श्यामाङ्गः, पीतवासाः इत्याद्याः । श्यामः अङ्गमस्य इति गुणप्राधान्याद् श्यामाङ्गः बुधः । पीतः वासोऽस्य इति गुणप्राधान्यात् पीतवासाः, बृहस्पतिः । एवं कौसुम्भवासाः सूर्यः इत्यन्येऽप्यूहनीयाः । संख्याऽपि गुण एव इति । एकदन्तः गणेशः । Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६० ज्योतिर्विज्ञानशब्दकोष: तेन - एकदेहः बुधः । द्विरदः हस्ती । द्विरेफः भ्रमरः । त्रिलोचनः शिवः । त्रिशिरा: असुर विशेष: । चतुर्मुखः ब्रह्मा । चतुर्बाहुः विष्णुः । पञ्चबाणः कामः । पञ्चार्चि: बुधः षडंघ्रिः भ्रमरः । षण्मुखः स्कन्दः। सप्तपर्ण: सांतवण इति ख्यातो वृक्षः । सप्तार्चिः शनिः । सप्ताश्वः सूर्यः । अष्टमूतिः शिवः । अष्टश्रवा: ब्रह्मा । नवशक्ति: शिव: । नवार्चि: भौमः । दशकण्ठः रावणः । दशाश्वः चन्द्रः। एकादशद्वारं शरीराख्य पुरम् । द्वादशभुजः स्कन्दः । द्वादशार्चि: बृहस्पतिः । षोडशांघ्रिः कर्कटः। षोडशा र्चिः शुक्रः । विंशतिभुजः रावणः । शतक्रतुः इन्द्रः । शताङ्गुलिः, रावणः। दशाशतकरः सूर्यः । सहसनयन इन्द्रः । सहस्रबाहुः कार्तवीर्यः । सहस्रवदनः शेषः । सहस्तांशुः, सूर्य इत्यादि संगृहीतम् । क्रियायाः क्रियानिबन्धनो योगो येषां ते कर्तृप्रभृतयः । करोति इति करणप्राधान्यात्कर्त्ता ब्रह्मा एव धाता विधाता इत्यादयः । अथ साम्प्रतं सम्बन्धं व्याचष्टेनिजेशत्वादिसम्बन्धो नामाहुस्तत्रतद्वताम् । Acharya Shri Kailassagarsuri Gyanmandir स्वान्नाथा - धीश नेतार इन्द्रश्च नायकः प्रभुः || ६ ॥ स्वामी - शानोऽधिभू - पाल-पति- भर्तार ईशिता । क्वचिदत्र धरो माली पाणिर्मत्वर्थपूर्वकाः ॥ ७ ॥ व्याख्या - निजेति । स्वामीति च। निजम् आत्मीयम्, ईश: स्वामी यस्तत्र प्रभविष्णुः उत्पत्तिकाले सर्वस्य प्रभवनशील इत्यर्थः । तयोर्भावो निजेशत्वम् । तदादिसम्बन्धः । आदिशब्दात्कार्यकारणभावादि परिग्रहः । इति । तत्र निजेशभावसम्बन्धे नाथादयः शब्दाः निजात् (मूलशब्दात्) परे नियोजिताः तद्वतां ईशानां स्वामिनां नाम आहुः ब्रुवन्ति । मत्वर्थपूर्वका इति । मतुस्तद्धितः । तस्यार्थोऽस्त्यर्थविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः । तदाधारो वा तदस्यास्त्यस्मिन्निति मतुः इति मतुप्रत्ययविधानात् मतोरर्थो यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः। स च इन्त्रणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्द दधिपादयोऽपि । नामाहुस्तत्र तद्वताम् इति उत्तरेष्वप्यनुवर्तनीयम् । अत्र क्रमेणोदाहरणानि व्याचष्टेग्रहनाथो ग्रहाधीशो ग्रहेन्द्रो ग्रहनायकः । ग्रहप्रभुग्रहस्वामी महेशानो ग्रहाधिभूः ॥ ८ ॥ ग्रहपालो ग्रहपतिर्ग्रहभर्ता ग्रहेशिता । अंशुमाली चांशुधरोह्यंशुपाणिस्तथांशुमान्॥९॥ इति रूढ्या कवीन्द्राणां स्मृतोदाहरणावली । इति। व्याख्या:-: - ग्रहनाथ इति । ग्रहपाल इति । इतीति च । ग्रहनाथः, ग्रहाधीश, ग्रहेन्द्रः ग्रहनायक:, ग्रहप्रभुः, ग्रहस्वामी ( इन्), ग्रहेशानः, ग्रहाधिभूः, ग्रहपाल, ग्रहपतिः, ग्रहभर्ता (तृ), ग्रहेशिता (तृ), क्वचित्तु - अंशुमाली (इन्), अंशुधरः, अंशुपाणिः, अंशुमान् (मत्वन्तः ), सूर्य: । इतिशब्दः प्रकारार्थः । तेन ग्रहाधिपादयोऽपि । कवीन्द्राणां कविश्रेष्ठानां रूढिः परम्परा तया न तु कविरूढ्यति क्रमेण । एष उदाहरणावली उदाहृति: श्रेणी स्मृता ज्ञेया । इति । अथातः परं रव्यादीनां यौगिकशब्दानाहक्रमेण यौगिकाञ्छब्दानिनादीनां प्रवच्म्यहम् । For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दव्युत्पत्तिसर्गः सर्गः २६१ व्याख्या - क्रमेणेति । क्रमेण क्रमतः इनादीनां सूर्यादीनां यौगिकान् शब्दान् योगजशब्दान् अहम् प्रवच्मि ब्रवीमि । तत्राऽऽदौ रवेर्यौगिक शब्दानाह पति-र्जलजिनी - छाया-सञ्ज्ञा वडवा-राज्ञीभ्यश्च । स्वामीगो -- ग्रहतो गोविन्दपदत-स्तिलकमणी कर्म- जगद्भायां साक्षी, चक्रवाका-ऽम्बुजन - लोकेभ्यः । बन्धुः प्रभाया: करो दिनात्स्वामी-कर-कृन्मणयश्च । अम्बरतो ध्वज-मार्गगा वंश्व-ब्जाभ्यां हस्तो ध्वान्ताद् द्विट् । तेजो-महोभ्यांराशि- निधी, सहस्र तिग्मो-ष्णतो रश्मिः । मतुबन्ताश्च विवस्वद्भानु- ज्योति - रर्चिषो, विज्ञेयाः । जगतश्च नेत्रदीपौ, शनि - कर्ण-यम-स - सुग्रीवेभ्यश्च सूः ।।१४।। नामान्येतानि रवे - रिति । व्याख्या - पतिरिति । अम्बरत इति । मतुबन्ता इति । नामानीति च। जलजिनी, छाया, सञ्ज्ञा, वडवा, राज्ञी, चैभ्यः शब्देभ्यः परतः पतिशब्दो नियोज्यस्तदा रविनामानि स्युः । यथाजलजिनीपतिः, छायापतिः, सञ्ज्ञापतिः, वडवापतिः, राज्ञीपतिः । इति। गौः, धुः, ग्रहश्चेभ्यः शब्देभ्यः परतः स्वामिशब्दो नियोज्यस्तदा वेर्नामानि स्युः । यथा - गोस्वामी, घुस्वामी, ग्रहस्वामी तदा तद्वत्। गोविन्दपदत आकाशशब्दादुत्तरे तिलक-मणीचेत्तदा तद्वत्। यथा-गोविन्दपदतिलकः, गोविन्दपदमणिः । इति । कर्मजगच्चाभ्यामुत्तरे साक्षिशब्दश्चेत्तदा तद्वत्। यथा कर्मसाक्षी, जगत्साक्षी । इति। चक्रवाकः, अम्बुजम्, लोकश्चैभ्यः परतश्चेद्वन्धुशब्दस्तदा तद्वत् यथा चक्रवाकबन्धुः, अम्बुजबन्धुः, लोकबन्धुः, इति । प्रभाया उत्तरे यदि करशब्दस्तदा तद्वत् । यथा- प्रभाकरः, इति । दिनात्परतः स्वामी, करः, कृत्, मणि-श्चैते शब्दाः स्युस्तदा तद्वत् । यथा-दिनस्वामी, दिनकरः, दिनकृत्, दिनमणिः, इति। अम्बरत उत्तरे यदा ध्वज - मार्गगशब्दौ स्यातां तदा तद्वत्। यथा अम्बरध्वजः, अम्बरमार्गगः । इति । अंशुः, अब्जं चाभ्यामुत्तरे यदा हस्तस्तदा तद्वत् । यथाअंशुहस्तः, अब्जहस्तः। इति । ध्वान्तादुत्तरे यदा द्विट् तदा तद्वत् । ध्वान्तद्विट् । इति । तेज:, महश्चाभ्यामुत्तरे यदा राशिनिधिशब्दौ स्यातां तदा तद्वत्। यथा-तेजोराशिः, तेजोनिधिः, महोराशिः, महोनिधि:, इति । सहस्रम् तिग्मम्, उष्णं चैभ्यः परतो यदा रश्मिशब्दस्तदा तद्वत् । यथासहस्ररश्मिः, तिग्मरश्मिः, उष्णरश्मिः । इति । विवस्वद्, भानुः, ज्योतिः, अर्चिश्चैते शब्दा यदा मतुप्प्रत्ययान्तास्तदा तद्वत्। यथा- विवस्वान्, भानुमान्, ज्योतिष्मान्, अर्चिष्मान् । इति । जगत उत्तरे यदि नेत्रदीप शब्दौ स्यातां तदा तद्वत् । यथा जगन्नेत्रः, जगद्दीप:, इति । शनि:, कर्ण:, यमः, सुग्रीवः, श्चैभ्य उत्तरे यदि सूशब्दस्तदा तद्वत्। यथा शनिसूः, कर्णसूः, यमसूः, सुग्रीवसू: । इत्येतानि खेर्नामानि स्युः । + अथ सम्प्रति चन्द्रस्य यौगिकशब्दानाह. अथ विधोर्हिम-सित-सुधाभ्यो दीप्ति: । पीयूषत्सू: श्चाङ्गं हरिण - शश- च्छायाभ्योऽङ्कधरभृतः ।। १५॥ For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ ज्योतिर्विज्ञानशब्दकोषः राका-रात्रि-कौमुदी-तारा-कुमुदिनी-रोहिणी-भेभ्यः। द्विजौषधीभ्यां पतिस्तथा दाक्षायणी-दक्षजाभ्यां च। शर्वर्या रत्नकरौ मतुब्धरान्ता कलाऽनुजो लक्ष्म्याः। अत्रिनयनतो जननं कुमुदाद्वन्धुरब्धेस्तनयः। इति। व्याख्या-अथेति-राकेति। शर्वर्या इति च। अथ शब्द आनन्तार्थे। हिमम्, सितम्, सुधा, चैभ्यः शब्देभ्यः परतो दीप्तिशब्दश्चेत्तदा चन्द्रमसो नामानि स्युः। यथा-हिम-दीप्तिः, सितदीप्ति:, सुधादीप्तिः। इति। पीयूषात् परत: सू:, अङ्गं, चैतौ शब्दौ स्यातां तदा तद्वत्। यथा-पीयूषसूः, पीयूषाङ्गः। इति। हरिणः, शश:, छाया चैभ्यः परत: अङ्घ, धर:, भृच्चैते शब्दास्स्युस्तदा तद्वत्। यथा-हरिणाङ्क:, हरिणधरः, हरिणभृत्। शशाङ्क:, शशधरः, शशभृत्। छायाङ्कः, छायाधरः, छायाभृत्। इति। राका, रात्रिः, कौमुदी, तारा, कुमुदिनी, रोहिणी, भम्, द्विजः, ओषधी, दाक्षायणी, दक्षजा, चैभ्यः परतो यदि पतिशब्दस्तदा तद्वत्। यथा-राकापतिः, रात्रिपतिः, कौमुदीपतिः, तारापति:, कुमुदिनीपतिः, रोहिणी भपति:, द्विजपतिः, ओषधीपतिः, दाक्षायणीपतिः, दक्षजापतिः। इति। शर्वर्या उत्तरे यदि रत्नं करश्च यदि तदा तद्वत्। यथाशर्वरीरत्नम्, शर्वरीकरः। इति यदि कलाशब्दो मतुब्धरान्तस्तदा तद्वत्। यथा-कलावान्, कलाधरः। इति लक्ष्म्या उत्तरे यद्यनुजस्तदा तद्वत्। यथा-लक्ष्म्यनुजः। इति। अत्रिः सप्तर्षिविशेषः, तस्य नयनतो नेत्राद् उत्तरे यदि जननं तदा तद्वत्। यथा-अत्रिनेत्रजननः। इति। कुमुदादुत्तरे यदा बन्धुस्तदा तद्वत्। यथा-कुमुदबन्धुः। इति अब्धेरुत्तरे यदि तनयस्तदा तद्वत्। यथा-अब्धितनयः। इति। अथाधुना भौमस्य यौगिकशब्दानाह'अथ नामानि भौमस्य लोहित-रुधिरत: कराने परतः। तथा क्रूरादिलोचन-माषाढाया भूः क्षितेस्तनयश्च।।१८। भूनाम्नोडणादयो, इति। व्याख्या-अथेति। भूनाम्न इति च। लोहितम्, रुधिरं चाभ्यां परतश्चेत्कर:, अङ्गः, च स्यातां तदा भौमस्य नामानि स्युः। यथा-लोहितकरः, लोहिताङ्गः। रुधिकरः, रुधिराङ्गः। इति। क्रूरादुत्तरे यदि विलोचनं तदा तद्वत्। यथा-क्रूरविलोचनः। इति। आषाढाया उत्तरे यदा भूस्तदा तद्वत्। यथा-आषाढाभूः। इति। क्षितेरुत्तरे यदा तनयस्तदा तद्वत्। यथा-क्षितितनयः। इति। भू:पृथ्वी तस्या नाम आख्या तस्याः परतो यदि अणादयः प्रत्ययाः स्युस्तदातेऽपि भौमनामानि स्युः। यथा-भौमः, आवनेय:,माहेयः, ऐलेय:, आचलेय:, क्षैत: इति। अथ साम्प्रतं बुधस्य यौगिकशब्दानाह..........ऽथ नामानि विद: श्यामलादङ्गं च। अणाद्याश्चन्द्रनाम्नस्तथा रोहिणी-ताराभ्यां च।।१९।। श्रविष्ठाया भवोऽब्जात्तनयो, इति। व्याख्या-अथेति । श्रविष्ठाया इति च। श्यामलादुत्तरेऽङ्गं चेत्तदाविदो नाम स्यात्। यथा -श्यामलाङ्गः। चन्द्रनाम्नचन्द्राख्यायाः तथा रोहिण्या: ताराश्याश्च परतो यद्यणाद्याः For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दव्युत्पत्तिसर्ग:सर्गः २६३ प्रत्ययाः स्युस्तदा विदो बुधस्य नामानि भवन्ति। यथा-चान्द्रिः, शाशाङ्किः, ऐन्दवः, वैधवः, चान्द्रमसायन:, चान्द्रमसायनिः, रोहिणेयः, तारकेयः, तारेयः। इति। श्रविष्ठाया उत्तरे यदि भवस्तदा तद्वत्। यथा-श्रविष्ठाभवः। इति। एवं अब्जादुत्तर तनयस्तदा बुधस्य नाम। यथाअब्जतनयः। इति। अथ सम्प्रति बृहस्पतेयौगिकनामान्याह......................ऽथ वागीश्वरस्य नामानि। उतथ्यादनुजो, भवः, फाल्गुन्या, अङ्गिरसस्तथाण।।२०।। व्याख्या-अथेति उतथ्यो बृहस्पतेज्येष्टभ्राता तस्मादुत्तरे यद्यनुजशब्दस्तदा वागीश्वरस्य बृहस्पते म स्यात्, यथा-उतथ्यानुजः। इति। फाल्गुन्या: परतो यदा भवशब्दस्तदा तद्वत्। यथा-फाल्गुनीभवः। इति। अङ्गिराः सप्तर्षिविशेषस्तन्नामत उत्तरे यद्यण् प्रत्यय: स्यात्तदा तद्वत्। यथा-आङ्गिरसः। इति। अथेदानीं वक्ष्यमाणोत्तरपदेषु बृहस्पतिशुक्रयोोगिकनामान्याह अदिति-दितिजाभ्यां परे, याजको-पाध्याय-पूजित-पूज्याः। ऋत्विगा-चार्यो-पनी-दयित-प्रिय-सुह-दीड्य-नुतानि ॥ पुरोहित-सौवस्तिको महिता-र्चित-गुरु-वन्ध-नमस्ये-ज्याः। राजवन्दितपदोऽर्चितपद-मंत्रिणी, झ-भयोः क्रमान्नाम।। व्याख्या-अदितीति। पुरोहितेति च। अदितिज: देवः। दितिज: दैत्यः। आभ्यां परे उत्तरे यदि याजक-उपाध्याय-पूजित-पूज्य-ऋत्विक्-आचार्य-उपनी-दयित-प्रिय-सुहद्-ईड्य-नुत-पुरोहित-सौवस्तिक-महित-अर्चित-गुरु, वन्द्य नमस्य इज्य-राजवन्दितपद-अर्चितपद,-मंत्रीत्यादयः शब्दाः सन्ति तदा क्रमात् झ-भयोबृंहस्पतिशुक्रयोरेकयोक्त्या नामानि भवन्ति। यथा-देवयाजकः, देवोपाध्यायः, देवपूजितः, देवपूज्यः, देवत्विक् (ज), देवाचार्य:, देवोपनी:, देवदयितः, देवपियः, देवसुहत् (द), देवेड्यः, देवनुतः, देवपुरोहित:, देवसौवस्तिकः, देवमहितः, देवार्चित:, देवगुरुः, देववन्द्यः, देवनमस्य:, देवेज्यः, देवराजवन्दितपदः, देवार्चितपदः, देवमंत्री, चेति। एवं दैत्ययाजक:, दैत्योपाध्यायः, दैत्यपूजितः, दैत्यपूज्य:, दैत्यपूज्य:, दैतयविक्, दैत्याचार्यः, दैत्योपनी:, दैत्यदयितः, दैत्यप्रियः, दैत्यसुहत् (द्), दैत्येड्यः, दैत्यनुतः, दैत्यपुरोहितः, दैत्यसौवस्तिकः, दैत्यमहितः, दैत्यार्चित:, दैत्यगुरुः, दैत्यवन्द्यः, दैत्यनमस्य:, दैत्येज्य:, दैत्यराजवन्दितपदः, दैत्यार्चितपदः, दैत्यमंत्री, चेति क्रमात् झ-भयोर्गुरुशुक्रयो मानि स्युः। अथ साम्प्रतं शुक्रस्यान्ययौगिकनामान्याहशतपर्वाया: पति-श्च भृगुतस्तनयो -" च पुरोहितो बलेः। गुरु-र्दानवात्सितस्य नामा,-इति। व्याख्या-शतेति-शतपर्वाया उत्तरे यदि पतिशब्द: स्यात्तंदा शुक्रस्य नाम। यथाशतपर्वापतिः। इति। भृगुतः परतो यदा तनयोऽण्-प्रत्ययश्च तदा शुक्रस्य नाम। यथाभृगुतनयः, भार्गवः। इति। बलेरुत्तरे यदा पुरोहितशब्दस्तदा तद्वत्। यथा-बलिपुरोहितः। इति। एवं दानवादुत्तरे चेद्गुरुशब्दस्तदा सितस्य नाम। १८ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ ज्योतिर्विज्ञानशब्दकोषः यथा--दानवगुरुः। इति। अथाधुना शने? गिकनामान्याह.......................ऽथ शनेः कृशादङ्ग। म्नीलाद्वस्त्रं, घटत: स्वामी, छायापतङ्गतोऽणाद्याः। रेवत्याभू,-मन्दा, न्मृदोश्च ग,-गति, गमन,-गामिनोः इति। व्याख्या-अथेति। नील दिति च। अथवाशब्दोऽनन्तरवाची। कृशादुत्तरे चेदङ्गं तदा शने म स्यात्। यथा--कृशाङ्गः। इति। नीलादुत्तरे चेद्वस्त्रं तदा तद्वत्। यथा-नीलवस्त्रः। इति। घटत उत्तरे यदि स्वामिशब्दस्तदा तद्वत्। यथा-घटस्वामी। इति। छायायाः, पतङ्गाच्च परतोऽणाद्या: प्रत्ययाश्चेत्तदा तद्वत्। यथा-छायेयः, पातङ्गिः। इति। रेवत्या उत्तरे यदा भूशब्दस्तदा तद्वत्। यथा-रेवतीभूः। मन्दात्, मृदोश्चोत्तरे यदा ग-गति-गमन-गामिशब्दाः स्युस्तदा ते शने मानि भवन्ति। यथा-मन्दगः, मृदुगति:, मृदुगमन:, मृदुगामी शने मानि स्युः। अथ साम्प्रतं राहोर्योगिकनामान्याह....ऽथ चन्द्रात्तुद-मद्य-रयो भरण्या भवो भुजङ्गमात्स्वामी। शिरसो ग्रहश्च देवा-दरिः सिंहीतोऽण् त्रिदिवतो भानुः।।२५।। राहोर्नामा, इति। व्याख्या-अथेति। चन्द्रादिति। राहोरिति च। अथानन्तय्यें। चन्द्रादुत्तरे तुदः, मर्दी, अरिशब्दश्चेत्तदा राहोर्नामानि स्युः। यथा-चन्द्रन्तुदः, चन्द्रमर्दी, चन्द्रारिः। इति। भुजङ्गमादुत्तरे यदि स्वामिशब्दस्तदा तद्वत्। यथा भुजङ्गस्वामी। इति। शिरस उत्तरे यदा ग्रहशब्दस्तदा तद्वत्। यथा-शिरोग्रहः। इति। देवात्परतोऽरिश्चेत्तदा तद्वत्। यथा-देवारिः। इति। सिंहीत: परतो यदाण् प्रत्ययस्तदा तद्वत्। यथा-सैंहेप:, सैहिकेय: इति। त्रिदिवत: परतो भानु-स्तदा राहो म स्यात्। यथा-त्रिदिवभानुः। इति। ___ अथेदानी केतोयौगिकनामान्याह......ऽथो कच ऊर्ध्वा -त्पुच्छ-मगोः, कबन्धा त्खगः। आश्लेषायाश्च भव: शिखातो मतुब्केतोर्नाम।।२६।। व्याख्या-अथो इति। अथो शब्दोऽनन्तर वाची। ऊर्ध्वात्परत: कचशब्दश्चेत्तदा केतोर्नाम स्यात्। यथा-ऊर्ध्वकचः। इति। अगोरुत्तरे यदा पुच्छशब्दस्तदा तद्वत्। यथा-अगुपुच्छः। इति। कबन्धादुत्तरे यदि खगशब्दस्तदा तद्वत्। यथा—कबन्धखगः। इति। आश्लेषायाः परतो यदा भवशब्दस्तदा तद्वत्। यथा-आश्लेषाभव: इति। शिखात उत्तरे यदि मतुष्प्रत्ययस्तदा तद्वत्। यथा-शिखावान्। इत्येतानि केतोर्नामानि स्यः।। __ अथाधुना गुलिकस्य यौगिकनामनी आह ___ अत्युपसर्गात्पापी, प्राणाद्धरो, गुलिकस्य च नाम। व्याख्या-अतीति। अतित: परत: पापि-शब्दश्चेत्तदा गुलिकस्य नाम स्यात्। यथाअतिपापी। इति। प्राणादुत्तरे यदि हरशब्दस्तदा तद्वत्। यथा--प्राणहरः। इति। For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दव्युत्पत्तिसर्ग: सर्ग: अथ साम्प्रतं मान्दिप्राणयोर्नामान्याहमन्दात्परे सुतेञ, मान्देः, प्राणात्पदं चासोर्नाम | व्याख्या— मन्दादिति । मन्दात्परे सुतेञौ सुतशब्द इञ् प्रत्ययश्च तदा मान्देर्नामनी स्याताम्। यथा—मन्दसुतः, मान्दिः । इति । एवं प्राणादुत्तरे पदं चेत्तदा असो: प्राणस्य नाम स्यात् । यथा - प्राणपदः । इति । अदानी ग्रहस्य यौगिकनामान्याह— खात्परतो गामि-चरा-टन-गमन गति-स-द्वास- निवासाश्च । गौ-को भ्रमणा-यनाट - पान्थ - तलाधिवासा ग्रहस्य नाम ॥ २८ ॥ २६५ व्याख्या - खादिति । खात्परतो गामि-चर- अटन-गमन गति - सद् वास निवास-ग-ओकस्, भ्रमण - अयन - अट- पान्थ-तलाधिवासशब्दा यदि तदा ग्रहस्य नाम । यथा – खगामी, खचरः, खेटन:, खगमनः, खगतिः, खसद्, खवासः, खनिवासः, खगः, खौका:, खभ्रमणः, खेयन: खेटः, खपान्थः, खतलाधिवासश्चेति ग्रहस्य नामानि स्युः । अथेदानीमिह प्रसङ्गाद्देवानामपि यौगिकनामान्याहदैत्य- दानव-रक्षोभ्योऽरि योज्यः परतोऽमृतात् । आहारो, मन्दिरा-न्मेरोः स्वर्गाच्चालय इत्यपि । अप्सरोभ्यः पति योज्यः कश्यपा - ददितेः सुतः । वेश्म-पद्या-चारि-वासाः खान्नामाहुर्दिवौकसाम् ।। व्याख्या - दैत्येति । अप्सरोभ्य इति च । दैत्याः दिते पुत्राः । दानवा दनोः पुत्राः, रक्षांसि च निकषापुत्राः, एषां नामतः परतः परे, अरिः शत्रुवाचकशब्दः, योज्यो योजनीयः, तदा दिवौकसां देवानां, नाम संज्ञा, आहुर्ब्रवन्ति । एवं अमृतात् सुधायाः परत आहारोऽभ्यवहारो योज्यः । मन्दिरात् प्रासादात्, मेरोर्हिमद्रेः, स्वर्गात् त्रिदशालयाच्च आलयो योज्यः । अप्सरोभ्य उर्वशीप्रभृतितः पतिर्भर्ता योज्यः । कश्यपाददितेश्च परे सुतो योज्यः । रवात् आकाशनामतः परे वेश्म-पद्या चारिरे- वासा एते शब्दा योज्यास्तदा देवानां नामानि भवन्ति । For Private and Personal Use Only यथा-- - दैत्यारिः, दानवारि:, नक्षोऽरिः । मन्दिरालय:, मेर्वालयः स्वर्गालयः । अप्सरसां पतिः । कश्यपसुतः, अदितिसुतः । खवेश्मा, खपद्यः, खचारी, खवासः देवः इति । अथाधुना प्रकारान्तरेण यौगिकनामान्याह - आहारो रिपवो ऽचलश्च तरवो ज्येष्ठोऽङ्गना वाहनं सेनानीः सखिगायनाश्च जनको ऽम्बा योनयो वर्द्धकिः । वैद्य दारु सुमं प्रिया च नगरी यज्ञो - त्तमौ तोषको, वल्ली राजपती अरातिसचिवो मंत्री गुरु श्चा-लयाः ।। ३१ ।। धनु- र्लोका-ऽऽश्रया - ऽराम सभा श्रेष्ठ-र्षया लता । निम्नगा दीर्घिका नालः सर्षपो मृतिका प्रियः । सुधा दैतेय - दनुज - नैकया हिमाचलः । पारिजातादयो ब्रह्मा तथा तिलोतमादिकाः । Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ ज्योतिर्विज्ञानशब्दकोषः विमान-स्तारकाराति-गन्धर्वाः कश्यपो-ऽदितिः। विद्याधरादय-स्त्वष्टा नासत्यौ पीतदारु च।।३४।। लवङ्गं स्वर्णरम्भा च तथा चाप्यमरावती। होमो ऽर्कः कौस्तुभमणि-स्तुलसी च शतक्रतू। शुक्रो जीवौ तथा नाक-रत्नसानु प्रसादनाः। आयुधं च तथा स्वर्गः शक्र-श्चैत्ररथादिकाः सुधर्माऽपि वयःस्था च विधातृभू-कचादिकाः। महाज्योतिष्मती जतनयाऽथो नभः सरित् नलोत्तम स्तथा देवसर्षप-स्तुवरी-त्यपि। अगस्त्यपादप श्चैते-शब्दा योज्या:सुरातपरे।।३८।। तत्तन्नामे-तराणी-ति पदयोः परिवर्तनात्। व्याख्या-आहार इति। धनुरिति। सुधेति। विमान इति। लवङ्गमिति। शुक्र इति। सुधर्मेति। नलोत्तम इतिच। एषां व्याख्या तु सुगमा। एत इति। एतेऽमीशब्दा ध्वनय:, सुरात् सुरशब्दात्, परे परत उत्तरे वा योज्या योजनीयाः। तदा तत्तन्नाम आहारादीनां प्रियान्तानां नाम संज्ञा आहुरिति शेषः। इत्येवं, पदयोः पूर्वोत्तरपदयोः, परिवर्तनात् परावृत्तेस्तेषामितराण्यन्यानि नामान्यूह्यानि। इति विवृतिः। यथा-सुराहारः सुधा। सुररिपवो दैतेय-दनुज-नैकषेयाः। सुराचलो हिमाचल:। सुरतरव: पारिजातादयः। सुरज्येष्ठो ब्रह्मा। सुराङ्गनास्तिलोत्तमादिकाः। सुखाहनं विमानः। सुत्सेनानीतारकाराति: (स्कन्दः)। सुरसखा: सुरगायनाश्च गन्धर्वास्तुम्बुरुप्रभृतयः। सुरजनक: कश्यपः। सुराम्बा अदितिः। सुरयोनयो विद्याधरादयः। सुरवर्द्धकि: त्वष्टा (विश्वकर्मा)। सुरवैद्यौ नासत्यौ (अश्विनीकुमारी)। सुरदारु पीतदारु (दीवार इति प्रसिद्धोवृक्षः)। सुरसुमं लवङ्गम्। सुरप्रिया स्वर्णरम्भा जाति। सुरनगरी अमरावती। सुरयज्ञो होमः। सुरोत्तमोऽर्क: (सूर्यः)। सुरतोषक: कौस्तुभमणिः। सुरवल्ली तुलसी। सुरराजः सुरपतिश्च शतक्रतू (इन्द्रौ)। सुरारातिसचिवः शुक्रः। सुरमंत्री सुरगुरुश्च जीवो (बृहस्पतिः)। सुरालयाः स्वर्ग-सुमेरु–प्रासादाः। सुरायुधं धनुः (शक्रधनुः)। सुरलोकः, स्वर्ग:। सुराश्रय इन्द्रः। सुरारामा: चैत्ररथादिकाः। सुरसभा सुधर्मा। सुरश्रेष्ठा वयः स्था (ब्राही) सुरर्षयो विधातृभू-(नारदः) कचादिका:। सुरलता महाज्योतिष्मती। सुरनिम्नगा जतनया (भागीरथी)। सुरदीर्घिका नभः सरित् (मन्दाकिनी आकाशगङ्गा)। सुरनालो नलोत्तमः। सुरसर्षपो देवसर्षपः। सुरमृत्तिका तुवरी (काक्षी)। सुरप्रियोऽस्त्यपादपः। इति। अथ सम्प्रति कार्यकारणभावसम्बन्धं व्याचष्टेकार्यकारणयोर्भावसम्बन्धश्चेह कथ्यते।।३९।। कार्याद् विधातृ कृत् कर्तृ कर सू स्रष्ट-सृड्-निभाः। कारणाद् जन्म ज-रुह-सूति-भू-योन्य णादिकाः।।४०॥ इति। अस्य व्याख्या-कायेति। कार्यादिति। कारणादिति च। यदा कार्याद् जन्यात्परे विधात्रादय: शब्दास्तद्वतां कारणानां जनकानां नाम आहुः। यथा-विश्वविधाता, विश्वकृत्, विश्वकर्ता, विश्वकरः, विश्वसू: विश्वस्रष्टा, विश्वसृट 'ब्रह्मा' । तस्य हि विश्वं कार्यमिति रूढि: ।। निभाः For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दव्युत्पत्तिसर्ग:सर्गः २६७ सदृशाः। तेन विश्वजनकः, विश्वकारक: इत्याद्यपि। कविरूढ्या इत्येव। नहि यथा-चित्रकृदुच्यते तथा चित्रसूः इति। एवं कारणाद् जनकात्परे जन्मादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहः। यथा--आत्मजन्मा, आत्मजः, आत्मरुहः, आत्मसूतिः, आत्मभूः, आत्मयोनि: 'ब्रह्मा'। तस्य ह्यात्मा कारणमिति रूढिः। वक्ष्यमाणस्यादिशब्दस्याभिसम्बन्धात् सम्भवादयोऽपि गृह्यन्ते। अणादयस्तु-भानोरपत्यं भानवः, शनि:। इन्दोरपत्यं ऐन्दवः बुधः। भमेरपत्यं भौमः। सोमस्यापत्यं सौम्यः, चन्द्रमसोऽपत्यं चान्द्रमसायनश्च बुधः। अङ्गिरसौऽपत्यं आङ्गिरस: बृहस्पतिः। भृगोरपत्यं भार्गव: शुक्रः। सिंहिकाया अपत्यं सैहिकेय: राहुः। इहापि हि भानवादीनां भान्वादयो हि जनका इति रूढिः। कविरूढ्या इत्येव। नहि-आत्मयोनिवत् आत्मजनकः, आत्मकारकः इति भवति। अथेदानी धार्य-धारकसम्बन्धमाहुःधार्य्याद् भूषण-मौल्य-ङ्क-पाण्य-स्त्र-ध्वज-भृन्नि-भाः। भर्तृ-शेखर-मत्वर्थ-शालि-मालि-धरा अपि।।४१।। इति। व्याख्या-धार्यादिति। भत्रिति च। धार्याद् धार्यवाचकाद् भूषणादयो धरान्ता धारकस्य नाम आहुः। यथा-शशिभूषणः, चन्द्रमौली, वृषाङ्क:, पिनाकपाणिः, शूलास्त्रः, वृषध्वजः, शूलभृत, निभग्रहणात् तत्तुल्या वृषकेतन-शूलायुध-वृषलक्ष्म-चन्द्रशिरस्-चन्द्राभरणादयो गृह्यन्ते। तथा—पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः। कविरूढ्या इत्येव। __ अथ सम्प्रति भक्ष्यभक्षकभावसम्बन्धमाहुः_ 'भक्ष्यात् पायि-व्रता-न्यो-लिट्-पा-ऽऽशा-ऽशन-भुगादिकाः। इति। व्याख्या-भक्ष्यादिति। भक्ष्यं भोज्यं तद्वाचिन: शब्दात्परे पाय्यादयः शब्दास्तद्वतां भक्ष्यवतां भक्षकाणां नाम आहुः। यथा-सुधापायिनः, सुधाव्रताः, सुधान्धसः, सुधालिहः, सुधापाः, सुधाशाः, सुधाशनाः, सुधाभुजः, सुराः। तेषां हि सुधाभक्ष्या, इति रूढिः। अथाधुना धववधूभावसम्बन्धमाहुःधवात्प्रणयिनी-कान्ता-वल्लभा-गृहिणीसमाः।।४२।। वध्वा वरे-श-रमणो-पयन्त-वल्लभादयः। व्याख्या—धवादिति। धव: पतिस्तद्वाचकशब्दात् प्रणयिनीसदृशाः शब्दास्तद्वतीनां पतिमतीनां भार्याणां नाम आहुः। यथा—सूर्यप्रणयिनी, सूर्यकान्ता, सूर्यवल्लभा, सूर्यगृहिणी, संज्ञा। एवं चन्द्रप्रणयिनी, चन्द्रकान्ता, चन्द्रवल्लभा, चन्द्रगृहिणी,रोहिणी। तयोः हि सूर्यः चन्द्रश्च पतीइति रूढिः। समग्रहणात्प्रियतमा-वधू-रमणीप्रभृतयो गृह्यन्ते। कविरूढ्या इत्येवा नहि भवति यथा-सूर्य-प्रणयिनी तथा सूर्यपरिग्रहः। इति। वध्वा इति। वधूवाचिन: शब्दात्परे वरादयः शब्दास्तद्वतां वधूवतामुपयन्तॄणां नाम आहुः। यथा-सञ्ज्ञावरः,सज्ञेश:, सज्ञारमणः, सज्ञोपयन्ता, सज्ञावल्लभाः, 'सूर्यः तस्य हि सज्ञावधूः, इति रूढिः। आदिशब्दात् तत्सदृशार्थाः पत्यादयो गृह्यन्ते। कविरूढ्या इत्येव। नहि भवति यथा-सञ्ज्ञावर: सूर्यः, तथा विभाकर: इति। For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६८ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः अथेदानीं मित्रसम्बन्धमाहुः - Acharya Shri Kailassagarsuri Gyanmandir मित्रान्मित्रनिभाः' इति । अस्य व्याख्या - मित्रादिति । मित्रं सखा तद्वाचकाच्छब्दादुत्तरे सखिसमानार्थास्तद्वतां सख्यवतां नाम आहुः। यथा— रामस्य सखा रामसखः 'सुग्रीवः । शिवस्य सखा शिवसखः 'कुबेर: ' चैत्रस्य मधोः वसन्तस्य वा सखा चैत्रसखः, मधुसखः, वसन्तसखः कामः एवं दशरथस्य सखा दशरथसख: 'जटायुः' वायोः सखा वायुसखः अग्निः । राजाहः सखिभ्यष्टच् अथवा वायु सखा अस्येति वायुसखा । टजभावादनङसावित्यनङ्। एवं मतिः सखा अस्येति मतिसखा बृहस्पतिः । निभग्रहणात् सुहृदादयो गृह्यन्ते । 'कविरूढ्या' इत्येव । नहि भवति यथा -- रामसखः सुग्रीवः, तथा — सुग्रीवसखः रामः इति । एव शिवसखः कुबेर:, तथा - - कुबेरसख: शिव: इति । " अथ सम्प्रति वाह्यवाहकभावसम्बन्धमाहुः..वाह्याद् वाहनासनगामिनः । । ४३ ।। इति । व्याख्या - वाह्यादिति । वाह्याद् वाह्यवाचकाच्छब्दादुत्तरे वाहनादयः शब्दास्तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः। यथा - हंसवाहन:, हंसासन:, हंसगामी, 'ब्रह्मा'। वृषभवाहनः, वृषभासन, वृषभगामी शिवः । एवं गरुडवाहनः, गरुडासन:, गरुडगामी, 'विष्णुः' । तेषां हि हंसादयो वाहनानि इति रूढिः । इह हंसयानः, वृषभयानः, गरुडयान इत्यादयोऽपि 'कविरूढ्या' इत्येव । नहि भवति यथा - ' नरवाहनः ' 'कुबेर:' तथा - नरः गामी, नरासन:, नरयानः । इति । अथाधुना ज्ञातेयसम्बन्धमाहुः 'ज्ञातेर्भगिन्य- वरज - सुता - ऽऽत्मजा - ऽग्रजादयः । इति । व्याख्या - ज्ञातेरिति । ज्ञातिः स्वजनः । तद्वाचकाच्छब्दादुत्तरे भगिन्यादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहः । भगिन्यादीनां च ज्ञातिविशेषवाचित्वाज्ज्ञातिविशेषादेव प्रयोगो यथा - कालभगिनी कालिन्दी। उतथ्यावरजः बृहस्पतिः । जहनुसुता जाह्नवी । सूर्यात्मजः शनिः । चन्द्रात्मजः बुधः । कृष्णाग्रजो बलदेवः । आदिशब्दात् सोदरादयो गृह्यन्ते । यथा – कालिन्दीसोदरा यमः । 'कविरूढ्या' इत्येव । नहि भवति यथा - कालिन्दी कालभगिनी तथा -- शनिभगिन्यपि । अथेदानीमाश्रया श्रायसम्बन्धमाहुः - 'आश्रया - द्वासि - सदनपर्यायाः सच्छयादयः ॥ ४४ ॥ For Private and Personal Use Only व्याख्या - आश्रयादिति । आश्रयो निवासः तद्वाचकाच्छब्दादुत्तरे वासि - सदनपर्यायाः सच् शयादयश्च तद्वतां आश्रयवतां आश्रितानां नाम आहुः । यथा - आकाशवासिनः, आकाशसदनाः, आकाशसद आकाशशयाः एवं आकाशाश्रयाः दिवौकसः 'ग्रहाः'। दिवशब्दो वृत्तावकारान्तोप्यस्तीति । आकाशो व्योम, सच तेषामाश्रयः इति रूढिः । 'कविरूढ्या' इत्येव । नहि भवति यथा— आकाशसदना ग्रहाः, तथा भूमिसदना मानवाः । इति । Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६९ शब्दव्युत्पत्तिसर्ग:सर्गः अथ साम्प्रतं वध्यवधकभावसम्बन्धमाहुः'वध्या-च्छासन-भिद द्वेषि-ध्रुग-जिद् -ध्वंस्य-रि-सूदनाः। दार्य-ऽन्तकारि-मथन-दर्पच्छिद्-दमना-न्तकाः।। जयि-मर्दन-हन्-घाति-केतु-हन्तृ-निषूदनाः।।४५।। इति। व्याख्या-वध्यादिति। दारीति च। वध्योघात्यः तद्वाचिन: शब्दात्परत: शासनादयो निषूदनान्तास्तद्वतां वधकानां नाम आहुः। यथा--पुरशासनः, पुरभिद्, पुरद्वेषी, पुरध्रुक्, पुरजित्, पुरध्वंसी, पुरारि:, पुरसूदनः, पुरदारी, पुरान्तकारी, पुरमथनः, पुरदर्पच्छिद्, पुरदमनः, पुरान्तकः, पुरजयी, पुरमर्दनः, पुरहा, पुरघाती, पुर- केतुः, पुरहन्ता, पुरनिषूदनः 'शिव:'। अन्धकरिपुः अन्धकसूदनः, असुरारि: कामान्तकः, कामारि:, क्रतुध्वंसी, गजदैत्यभिद्, गजारिः, तमोहा, त्रिपुरान्तकः, त्रिपुरारिः, दक्षाध्वरातिः, पुरद्विट, भगनेत्रान्तकः, मखरिपुः, लुलायवाहारि: विषान्तकः, सम्बरारि, स्मरहर;, इत्यपि। एवं कालदमनी, चण्डहंत्री, निशुम्भमथनी, महिषमथनी, मुण्डघातिनी, रक्तबीजमर्दिनी, शंभुमथनी 'पार्वती'। इति। 'कामजित्, क्रौञ्चदारणः, क्रौञ्चवैरी, क्रौञ्चाराति:, तारकजित्, तारकवैरी, तारकारिः, महिषार्दनः, ‘स्कन्दः' इति। 'अरिष्टसूदनः अरिष्टहा, कंसजित्, कंसारातिः, कालनेमिहरः, कालनेम्यरिः, कालियदमनः, कालियशासन:, कालियारि:, केशिसूदनः, केशिहा, कैटभजित्, कैटभारिः, चाणूरसूदन:, जरासन्धारि: तमोहा, दानवशत्रुः, दैत्यशत्रुः, दैत्यारि:, द्विविदारि: धेनुकध्वंसी, धेनुकसूदनः, नरकान्तकः, नरकारातिः, नरकारिः, पूतनादूषणः बलिध्वंसी, बलिबन्धनः, बलिबैरी, बाणजित्, मधुमथनः, मधुरिपु, मध्वरिः, मुरमर्दनः, मुररिपुः, मुरारि:, मैन्दमर्दनः, यमलार्जुनभञ्जन:, राहुभेदी, राहुमूर्धभिद्, राहुमूर्धहर:, राहुवैरी, वृषशत्रु:, शकटारिः, शिशुपालनिषूदनः, साल्वारि:, सुरारिहा, हयग्रीवरिपुः, हिरण्यकशिपुविदारण:, 'विष्णुः'। इति। कालिन्दीकर्षण:, कालिन्दीभेदन:, द्विविदहन्ता, प्रलम्बघ्नः, प्रलम्बभिद्, मुष्टिकन:, यमुनाभिद्, यमुनाकर्षणः, रुक्मिदर्पच्छिद्, रुक्मिदारण:, रुक्मिदारी, रुक्मिभिद् ‘बलदेव:'। इति। 'शमान्तकः, शिखिमृत्युः, मनोदाही, मन्मथः, कामदेवः। इति। शम्बरसूदनः, शम्बरारिः, शूर्पकाराति:, शूर्पकारिः। प्रद्युम्नः। इति। 'बाणारि: अनिरुद्धः' इति। अदिद्विट् अद्रिभिद्, गोत्रभिद्, जम्भभेदी, जम्भरिपुः, जम्भारिः, नमुचिनिषूदनः, नमुचिसूदनः, पर्वतारि, पाकनिषूदनः, पाकशासनः, पुलामनिषूदनः, पुलोमशत्रुः, पुलोमारि:, बलनिषूदनः, बलरिपुः, बलहा, बलारातिः, वृत्रनिषूदनः, वृत्रहा, वृत्रारि, शैलारि: ‘इन्द्रः' इति। अथात्र विशेषमाह:'दृश्यते विवक्षायां वृषवाहनोऽस्य च वाह्यत्वे। स्यात्सत्त्वे तु वृषपतिवृषलाञ्छनश्च धार्यत्वेऽपि For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० ज्योतिर्विज्ञानशब्दकोषः व्याख्या-दृश्यत इति। विवक्षानिबन्धनो हि सम्बन्धः, तत एकस्मादपि वृषादेः सम्बन्धिपदात् परे सम्बन्धान्तरनिबन्धना वाहनादय: शब्दा यथोचितं प्रयुज्यते। वाह्यवाहकभावसम्बन्धे विवक्षायां वृषस्य वाह्यत्वे 'वृषवाहनः' 'शिव:'। इति भवति। एवं सत्त्वे तु निजेशसम्बन्धविवक्षायां 'वृषपतिः' 'शिवः' इति भवति। तथा धार्यत्वे धार्यधारकभावसम्बन्धविवक्षायां च 'वृषलाञ्छन:' शिवः। इत्यपि। "धार्यत्वेऽशो, स्तथांशुमाल्यंशुपतिरंशुमानपि सत्त्वे। बध्यत्वेऽहेरह्यरि-रहिभुङ् मयूरा भोज्यत्वे।।१७।। व्याख्या-धार्यत्व इति। तथाऽशोर्धार्यत्वे अंशमाली' सूर्यः। इति भवति। सत्त्वे स्वस्वामिभावसम्बन्धविवक्षायां 'अंशुपतिः, अंशुमान्, ‘सूर्यः'। इत्यपि। तथा वध्यत्वे वध्यवधकभावसम्बन्धविवक्षायामहे: सर्पस्य अरिः शत्रुर्मयूरः। एवं भक्ष्यत्वे भक्ष्यभक्षकभावसम्बन्धविवक्षायामहिभुक् ‘मयूरः'। इत्यपि भवति। अथ सम्प्रतीह सम्बन्धनिबन्यानां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तरमाहःव्यक्तैरबैर्व्यक्तेर्जातिशब्दो वाचको विज्ञेयः। वाताप्यरातिपूता-ऽऽशा याम्याशोच्यते धीरैः।।४८।। पूता सप्तर्षिभिरिति कौबेरी स्याद्' इति। व्याख्या व्यक्तैरिति। पूतेति च। अद्वेर्विशेषणैर्व्यक्तैः स्पष्टैर्जात्यभिधायकोऽपिशब्दो व्यक्तेर्वाचको विज्ञेयः। व्यक्ते मतां प्राप्नोतीत्यर्थः। ____ अत्रोदाहरणं प्रदर्शयति-वातापि: असुरविशेषस्तस्यारातिः शत्रु: अगस्ति: ऋषिविशेषस्तेन पूता स्वासनया पवित्रिता इति व्यक्तमकं तेनाङ्कित 'आशा' इति जातिशब्दो याम्याशाया व्यक्तेरभिधायी धीरैर्विद्वद्भिरुच्यते कथ्यते। इति सप्तर्षिभिः कश्यपादिभिः पूता पवित्रिता आशा कौबेरी उत्तरा स्यात्। इति। अथेदानी व्युत्पत्त्यनतरमाहुः.......अयुग्विषमशब्दौ। त्रि-पञ्च-सप्तादीनां-वाचकौ संयाजयेत् क्रमादत्र।।४९।। त्रिलोचन-पञ्चासायक-सप्तपर्णादिष्व-इति। व्याख्या-अयुगिति। त्रि-पञ्च-सप्तादि-स्थाने अयुग्-विषमशब्दौ त्रिलोचनादिपदेषु योजितव्यौ। यथा-त्रिलोचनः, अयुग्लोचन:, विषमलोचनश्च 'शिवः'। पञ्चसायकः, अयुक्सायक:, विषमसायकश्च ‘कामदेव:'। सप्तपर्णः, अयुकपर्णः, विषमपर्णश्च वृक्षविशेष:'। सांतवण इति प्रसिद्धः। आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च 'महादेव:'। एवं त्र्यम्बकपञ्चेषुसप्तच्छदादिष्वपि। For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शब्दव्युत्पत्तिसर्ग: सर्ग: पुनरपि साम्प्रतं व्युत्पत्त्यन्तरमाहुः..ऽथ विरोध्यर्थम् । - Acharya Shri Kailassagarsuri Gyanmandir गुणशब्दोऽत्र नजदिरितरोत्तरो निगदति यथा कृष्णः । ५० ।। सितेतरः स्यादसितः इति । व्याख्या—अथेति । अथ शब्दोऽनन्तरवाची । गुणशब्दो गुणवाचिशब्दो नञादिरितरोत्तरो नपूर्व इतर शब्दोत्तरश्च विरोध्यर्थं विरोधिनमर्थं निगदत्यभिधत्त इत्यर्थः । यथा -- असित: सितेतरः, कृष्णः श्यामः। एवं अकृशः कृशेतरश्च स्थूल इत्यादिः । पदे पूर्वे । अथ सम्प्रति व्युत्पत्त्यन्तरमाहुः.. पानीयनिध्यादिषु तथोत्तरे तु वाडवोषर्बुधादिषु भूभृदाद्येषु ॥ ५१ ॥ येsपि हि पर्यायपरिवर्त्तनम् इति । व्याख्या–पानीयेति । पानीयनिध्यादिषु शब्देषु पूर्वस्मिन्नेवपदे पर्यायस्य परावृत्तिर्भवति । यथा - पानीयनिधिः, जलनिधि:, तोयनिधिः, वारिनिधिः, वार्द्धिः । आदिशब्दग्रहणात् अम्बुदः, वारिदः, पयोदः, सलिलदः, कन्दः, इत्यादि । वाडवोषर्बुधादिषु वडवाग्निप्रभृतिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरावृत्तिः स्यात् । यथा - वडवकृशानुः, वडवपावकः, वडवधनञ्जयः । आदि शब्दात् अम्बुजम्, पङ्कजम्, पङ्केरुहम्, सरोजम्, सरोरुहम्, सरोजन्म, इत्यादि । भूभृदाद्येषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र च पदे पर्यायस्य परावृत्ति: (परिवर्त्तनं) भवति । यथा - भूभृत् क्षितिभृत्, धराधरः, धरणीधरः । आद्यशब्दात् गीर्वाणनाथः, वृन्दारकराजः, लेखर्षभः, इत्यादयः। अथ सम्प्रति परावृत्तिसह-यौगिकशब्दानाहु:--- . एवं परावृत्तिसहाश्च । योगाः स्युरिति यौगिकाः । इति । व्याख्या - एवमिति । एवमिति पूर्वत्र उतरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्त्तनं सहन्ते क्षमन्ते परावृत्तिसहाः पानीयनिध्यादयः शब्दाः । योगात् अन्वयाद् भवेयुः इति यौगिकाः । त्र्यादिषु यौगिकेषु शब्देषु पूर्व- मध्यो- त्तर- पदानां योजना क्रमेण कर्तव्या यथा – (३) कमल + कानन + नायकः = कमलकानननायकः 'सूर्य' । कुमुदिनी + विपिन + विकासी = कुमुदिनीविपिनविकासी चन्द्रः । (४) चण्डी + ईश + चूडा मणिः = चण्डीशचूडामणिः 'चन्द्रः ' । अत्रि + नयन + समुत्थ+ ज्योतिः = अत्रिनयनसमुत्थज्योतिः 'चन्द्रः'। कामिनी + वदन + सौरभ + चौर: कामिनीवदनसौरभचौर: 'चन्द्र:' । निर्जर + नायक + पूजित + पादः निर्जरनायकपूजितपादः ‘बृहस्पति:' । (५) अदिति + दारक + देव + वन्दित + चरण: = अदितिदारकदेव वन्दितचरणः बृहस्पतिः । इति । अथेदानीं मिश्रशब्दानाहु: २७१ .. मिश्रास्त्विह दशरथोऽन्तकश्चापि गीर्वाणसन्निभाः इति । परावृत्त्यसहाः॥५२॥ For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ ज्योतिर्विज्ञानशब्दकोषः व्याख्या–मिश्रा इति। इह शब्दभेदे दशरथादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायस्य परावृत्तिं परिवर्तनमसहमाना अक्षममाना मिश्रा योगयुक्ता रूढिमन्तश्च ज्ञातव्याः। सन्निभ आद्यर्थः। अथाधुना पारिभाषिकशब्दानाहु: .................तथा। क्रियश्च तावुरि-र्जित्मः कुलीरो लेय इत्यपि।।५३।। पाथेन-जूक-कौाद्या दुश्चिक्यं हिबुकोऽप्यथ। डिम्ब-डिम्ब-नदीपूर्वाः संस्मृताः पारिभाषिकाः। व्याख्या-तथेति। पाथोनेति च। तथा तद्वत्,क्रियः, ताबुरिः, जित्म:, कुलीरः, लेयः, पाथोनः, जूकः, कौमे इत्याद्या राशौ। दुश्चिक्यं हिबुक इत्याद्या भावे। तथा डिम्बडित्थ-नदीपूर्वा अन्यत्र पारिभाषिका आधुनिकसङ्केतेनार्थ बोधकपदा: संस्मृता ज्ञेयाः, बुधैरिति शेषः। क्वचित्तु तात्पर्यग्राहकवशात्केवलयोगेन केवलरूढ्याचार्थद्वयबोधको यौगिकरूढ: शब्दोऽपि दृश्यते। यथाअश्वगन्धादिः। इति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे शब्दव्युत्पत्तिसर्गः नवदशः ॥१९॥ For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स ५४ ५४ १९ ज्योतिर्विज्ञानशब्दकोषस्थशब्दानामकारादिक्रमेण शब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः ७, ११, २१५ | अंह ४९, १२५, २१३ अंश १२, ६९ टी. ६९, ८९, ९४, अंहिप १३८ ९७, ९७, १२३, १२९, १६४ अक ३१, १२५ अंशक १२, ९७, १२९, १३८ | अकच अंशचिह्न अकचनाकवास अंशायुस् १४१, १४३ | अकस्मात् अंशावतार १३० अकुतश्चन २२७ अंशु ३२ ३६, ३८, १४३ | अकुप्य २४६ अंशुक ३७ अकूपार २१८ अंशुज ५२ | अकूवार २१८ अंशुधर अक्का २२५ अंशुपति २७० | अक्रतुभुज् अंशुपाणि ३२ | अक्रम २५२ अंशुभर्तृ ३२ | अक्ष ५९, १०५, १०८ अंशुभू ५२ | अक्षकर्ण १०३ अंशुमत् ३२, ३७ अक्षक्षेत्र १०९ अंशुमदंशुसंकुल अक्षच्छाया १०५ अंशुमालिन् अक्षज २१५, २३७ अंशुलीन १०६ अक्षज्या १०४ अंशुविमर्दन अक्षत २२७ अंशुहस्त | अक्षति २४४ अंस=(भुजशिराः, स्कन्धः), अक्षप्रभा १०५ अंसल अक्षभा १०५ अंहति २५१ | अक्षभाग १०८ अंहस् ३० अक्षमाला १९९ अंहस्पति अक्षमालापति अंहस्पतिसंज्ञक १५ | अक्षय For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ २८ ० ० ० ० ० ० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः अक्षयतृतीया २१ अगुरुग १४८, १६८ अक्षयनवमी २३ अगोदय अक्षलव . १०८ अगोकस् २२२ अक्षवेदांश १२८ अग्नायी १७, २४० अक्षाभा १०५ अग्नि ३, ४, ५, १३, १७, ५७, ७५, अक्षांश १०८ ७६ टी. ८ ११४, ११८, २०१, अक्षांशक १०८ २०३, २३६, २३८, अक्षिन् ३७, २१३, २३० अग्निकण २४० अखण्ड अग्निकोणपति २३८ अखण्डमण्डल ४३ अग्निचित् २१० अखण्डितवपुस् ४३ अग्निदेवता अखरकर ४० अग्निदेवत अखिल ८९, २१४ अग्नि पूर्णिमा अखिलग्रह ११७ अग्निप्रिया २४० अग २८, ३२, १३८, २०३ अग्निबीज २०३, २०३ अगच्छ १३८ अग्निभ अगत ११५, १४३, १५७ अग्निलोचन २२७ अगदङ्कार १९८ अग्निवाह अगम १३८ अग्निविश् २४० अगस्ति १९९ अग्निवीर्य २०३ अगस्त्य ११४, १९९ अग्निशिख २०३ अगस्त्यदर्शन २०० अग्निशुष्मन् अगस्त्यदृश्य २०० अग्निष्टुयज्ञ अगस्त्यपूता २३३ अग्निष्टोम २०१, २०९ अगस्त्यलोप २०० अग्निसख २४४ अगस्त्यास्त २०० अग्निसम्भव अगस्त्योदय २०० अग्निस्थापन अगार १२२, २०३ अग्निहोत्र २०१, २३९ अगिरस् २३८ अग्न्युत्पात: २४० ५३ अग्र २५२, २५४ अगुपुच्छ २६४ अग्रजा २२५ २३९ २०१ २४२ ___ ५७ अगु For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ २४ अकारादिशब्दानुक्रमणिका २७५ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अग्रजाधिप ४० २४४, २२६, २४६ अग्रज्या १०४ अङ्गज ५, १२२ अग्रणी २५४ अङ्गजा २०८ अग्रमास २४३ अङ्गदा अग्रसन्धानी २४१ अङ्गना २६, २०५, २३४ अग्रा १०९ अङ्गपवत १४७, १५९ अग्राग्रखण्ड १०९ अङ्गभू अग्रादिखण्ड १०९ अङ्गसहमम् १३१ अग्रिम २५४ अङ्गराज अग्रिम २५४ अङ्गार ४३, २४० अग्रेसर २५४ अङ्गारक ४३, १६६ अग्र्य २५४ अङ्गारकचतुर्थी अघ ३० अङ्गारभक्ष ४२ अधर्मधामन् ४० अङ्गिरस् ६, १६, ४७, ४९, अध्या २०० १९९, २०८, २१२, अङ्क ४२, ७०, ७६ अङ्गिरःपुत्र अङ्कगणित ७१ अङ्गिरः सुत अङ्कत: १९४ अङ्गिरोज ४७ अङ्कति २४४ अङ्गिरोभव अङ्कनिवेशन ८९ अङ्गिरोभू अङ्कन्यास ८९ अङ्गु २२२ अङ्कन्यासक्रम ८९ अङ्गरि २१० अङ्कन्यासनियम ८९ अङ्गुरी २१० अङ्कन्यासविधि ८९ अङ्गुल ६५, ६५, ६६, २१० अङ्कन्यासस्थापन ८९ अङ्गुलमुख ११५ अङ्कभाग १२९ अङ्गुलवदन अङ्कलव १२९ अङ्गुलादि अङ्कांश १२९ अङ्गुलि २१० अङ्कांशक १२९ अङ्गुलिज अंक्तः १९४ अङ्गुलिनामन् अङ्ग ४४, ७५, १२१, २११, अङ्गुलिमान ४७ ४७ ४७ २१० For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २७६ अकारादिशब्दाः अङ्गुली अङ्गुलीकण्टक अङ्गुलीया अङ्गुलीसम्भूत अङ्गुष्ठ अङ्गुष्ठनिकटङ्गुलि अप्रि अघ्रिप० अध्यून अचण्डमरीचि अचपल अचपलोदय अचरोदय अचल अचलकीला अचला अचलाज अचलातनय अचलाविग्रहोद्भव अचला सप्तमी अचलासुत अचलोदय अचारु अचिकुर अचिरद्युति अचिरप्रभा अचिररोचिस् अच्युत अच्युतभ अच्युताग्रज www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २१० अच्युताग्रज २१० अच्छ २१० अच्छपक्ष २१० अच्छावाक २१० अज २१० ८, ४९, ५६, ८९, अजकाव १२५, २१३ अजगव १३८ अजगाव ८९ अजचरण ४१ अजड २८ अजतारा २८ अजन्य २८ अजपद २८, २०३ अजपद २८, ४४ अजपाद ४४ अजपाद ४३ अजयुग्मा ४४ अजर ४४ अजर वृद्धभ • २४ अजर्य ४४ अजस्त्रम् २८ अजा ३० अजांघ्रि ५४ अजातचन्द्रा २३८ अजित २३८ अजिन २३८ अजिनयोनि १२४, २१५ अजिर ७ अजिह्म २२५ अजीगव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः २२५ १३, ४२, ४९ १३ ४९ ५, ७, ७, ८, २५, ३८, २०७, २१५, २२७, २४१ २३० २३० २३० ९, १३ २५५ ५ २५७ ८ ८ ८ ८ ९ १९७, २०३ ५ १२७ १९ २५२ २४१ ८ २ २१५ २२८ २७, ४२, २४४ २४४ १०७ २३० Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः अजैकचरण अजैकपाद् अजैकपाद अजैकपाददैवत अजैकपाददैवत्य अजैकाप्रि अजैकादशी अज्ञता अञ्चति अञ्चित अञ्चितम् अञ्जन अञ्जना अञ्जनावती 'अञ्जन्ति' अञ्जलि अञ्जसा अञ्ज्यात् अञ्ज्याताम् अञ्ज्युः अटवी अट्ट अट्टहास अणक अणिमन् अणीयस् अणु अणुप्रभा अण्डज अण्डीर अडकलोचन www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४, ८ अनु ८, २०६ अतरल ८ अतल ८ अतसी ८ अतिकृति ८ अतिकृतिद्वय २२ अतिक्रय १२३ अतिगण्ड २३९, २४४ अतिचारगुरु ४९, २०१ अतिजगती २०५ अतिदीर्घ २२७, २३४ अतिधृति २३४, २४५ अतिधृतित्रिक २३४, २४५ अतिधृतित्रिक १९४ अतिधृतिद्वय ६३, ६३ अतिधृतियुग १०१ अतिधृतियुज् १९४ अतिपराक्रम १९४ अतिपात १९४ अतिपापिन् १९९ अतिप्राणिन् २४७ अतिबलिन् २२७ अतिभी २५४ अमिमर्याद २३० अतिमात्र २५३ अतिमैत्र २०२, २५३ अतिरात्र ० २३८ अतिरिक्त २७, २०७, २२२ अतिवह २३६ अतिवीर्य २२७ अतिबेल Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २७७ पृष्ठाङ्काः १२३ २८ २२३, २२३ २०२, २०२ ८० ८२ २५२ ९, १० १३७ २११ ४५ ७९, २११ ८२ ८२ ८१ ८१ ८१ ३१ २५२ ५५ ३१ ३१ २३८ २५२ २५२ ९, १३५ २०१ २५३ २४५ ३१ २५२ Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ ४१ ४० ३४ ३४ २७८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः अत्रिजन्मन् ३९ अतिशक्तिता अत्रिदृगजनुःसुत अतिशक्करी ७८, २११ अत्रिदृगजातसूनु ४६ अतिशय २५२ अत्रिदृश् अतिशोभन अत्रिनयनप्रभव ४१ | अतिशौर्य अत्रिनयनसमुत्यज्योतिस् अतीत ११५, २५१ अत्रिन् ४२ अतीतकाल अत्रिनेत्र ४२ | अतीतानागतभिन्नकाल अत्रिनेत्रज अतुषारकर ३४ अत्रिनेत्रजनन ३६३ अतुहिनधामन् अत्रिनेत्रप्रसूत ४१ अतुहिनरश्मि अत्रिनेत्रभू अतुहिनरूचि अत्रिपौत्र | 'अत्त:' १८७ अत्रिभव | अत्ति १८७ अत्रिलोचन अत्तृ १२३ अत्रिसुत अत्यग्निष्टोम २०९ अत्रिलोचन अत्यन्तप्राणिन् अत्रिस्त ३९ अत्यन्तबलिन् अत्रीतजनि अत्यन्तसत्त्व अत्रीतजन्माङ्गज ४६ अत्यय १२४ अथर्वन् २१३ | अत्त्यर्थ २५२ अथर्वोपवेद अत्त्यष्टि ७८, २११ अथवा २० | अत्त्यष्टित्रिक अदन २०० अत्त्यष्टिद्वय ८० 'अदन्ति' १८७ अत्याज्य १७८ अदभ्र २५३ अत्त्युक्ता ७४ अदर्शन १०६ अत्र अदिति ४, ६,१३, ३७, ४४, १९८ | अत्रि ४२, १९९, १९९, २०८, २१२ अदितिज अत्रिज अदितिजनिगुरु अत्रिजनि अदितितनय ३४ | अत्रिजनुष् ३९, ४६ ३१ PA ४० २११ ८२ २० १९७ ३८ ४८ For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ २१४ अकारादिशब्दानुक्रमणिका २७९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अदितिदारकदेववन्दितचरण ४९ अधम २५४ अदितिदारकदेववन्दितपाद ४९ अधर ५६, २१४ अदितिदैवत ६ अधरगृह अदितिनन्दन ३४, १९७ अधरभ अदितिनन्दननाथपुरोधस् ४९ अधरभवन अदितिनन्दनपूज्य ४८ अधरराशि अदितिपुत्र २३६ अधरक्ष अदितिसुत ६, १९७ अधरा २३३, २३४ अदितिसुतामात्य ४८ अधरोष्ठ अदितिसूनुसपत्नसचिव ५१ अधस्तादिश् २३४ अदृश्य १०६ अधि २०५, २४९ अदृक्पथ १०६ अधिक १२५, २४८, २४९, २५३ अदेवताड २३९ अधिकग १०७ अद्भुत २४० अधिकगति १०७ अद्य १९, २०१ अधिगम्य १४७ अद्यतन १८, १९ अधिकन्यूनत्व २४८ अद्यत्वे १९ अधिकमास १४, १३७ अद्यश्वस् १९ अधिकल ४३, १४७, १५६ १८७ अधिकार १५७, १५७ अद्याताम् १८७ अधिकारवत् १८७ अधिकारिन् १४७, १५१ अदि ३२, १३८, २०३, २२८ अधिकृत् १४७, १५६ अद्रिकीला ४४ अधिकृत १५८ अद्रिजा २३० अधिगत १४६, १५३ अद्रिद्विष् २३६ अधिगम्य ९३, १५५, १५५, १५५ अद्रिधन्वन् २२७ अधितिष्ठत् १४८, १६७ २१५ अधिनाथ ३४ अदिमिद् २३६ अधिनायक ३५ अद्रिभिनमंत्रित् ४७ अधिप ३५, २४६ भद्री ६ अधिपति ९३ अधिप्राणिन् अद्यात् १५६ अद्युः अद्रिधृत् अधन १९ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ३१ अध्यासित ३५ अध्यासीन १४ अध्याहार १२७ अध्युषित १४७, १५७ अध्वग पृष्ठाङ्काः १४७, १५७, १५७ १४७, १५७ २५१ १४७, १५७ ३५ १२४ २८० अकारादिशब्दाः अधिबलिन् अधिभू अधिमास अधिमित्र अधियोग अधिराज अधिवास अधिवासन अधिशत्रु अधिशालिन् अधिश्रित अधिष्ठातृत्व अधिष्ठान अधिष्ठित अध्वन् २०३ अध्वयुज् ३ १२४ अध्वर १२४, २०१ १२७ अध्वरशाला १३८ १४७, १५९ अध्वर्यु १४७, १५७, १५७ अनंग २२९ अनक्ति १९४ २४७ अनघ ३० १४६, १५१, १५१, अनङ्ग १२३ १५२, १५३, १५७ अनडुह् २३० १८५ अनडुही २०० २५३ अनड्वाही २०० १८५, १८५ अनद्यतन १८५ अनन्त १२४, १७९, २०६, २१५, १८५ २२२, २२५, २३९ १८५ अनन्तचतुर्दशी ३५, २२८ अनन्तशायित २१५ ३५, २०६ अनन्तशीर्ष ८४ १९ अनन्तर २९, २६३, १८ अनन्ता ४४, २३०, २३४ २१५ अनन्ताजनि २३४ अनन्तातनूज १२२, २२३ अनन्ताभू २१५ अनन्यज १२३ ४९ अनफा १२९ १८५ अनल ५, १७, २०१, २०३, अधीते अधीत 'अधीयत' अधीयाते अधीयीयानाम् अधीयीरन् अधीश अधीश्वर अधुना अधुनातन अधोक्षज अधोदिश् अधोभुवन अधोमुख अध्यापक 'अध्यापयति' २२ ४४ ४४ ४३ For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० २७ १८ अनिश अकारादिशब्दानुक्रमणिका २८१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २०६, २०७, २३९ अनिमेषारिपूज्य अनलहरनिलय १२२ अनिमेषाय अनलाख्या ७४ अनिमेषेश्वरवैरिवन्ध अनलोत्पात २४० अनियत १४१ अनवरत २५२ अनियतायुस् १४१ अतवरार्थ्य २५४ अनिरुद्ध २२७ अनवार्य २५४ अनिरुद्धभार्या २२७ अनवस्थान २४४ अनिर्वाप ४७ अनुशुभ ३० अनिल ७, ५४, २०६, २०७, २४४ अनष्ट ९२ अनिलसख २३९ अनसूया १९९ अनिलाध्ववेग २९ अनसूयापति ४२ अनिलाशन २२३ अनस्तगत १०६ अनिली नागत १९, २५२ अनागतार्तवा २०८ अनिष्ट ३१, १२६ अनामा २१० अनीक १२४ अनामिका २१० अनीकवत् २४० अनायुस् १४१, १४१ अनु अनारत २५२ अनुक्रम २५२ अनालम्बी २०८ अनुग ३४, १२१ अनिदाघदीधिति ४१ अनुग्र अनिदाघधामन् ४१ अनुचर १२२, १५१ अनिदाघांशु अनुज १२१ अनिमिष २७, १९७ अनुजा २२५ अनिमिषद्विषदर्चित ५१ अनुजीविन् १५४ अनिमिषरिपुपूज्य ५१ अनुडुह २५ अनिमिषानिमिषद्विषदर्चित ५६ अनुत्तम ३०, २५४ अनिमिषारातीज्य ५० अनुत्तर २५४ अनिमिषार्चित अनुदग्गोल अनिमेष २७, १९७, २४४ अनुदगयन अनिमेषपूजितपाद ४९ अनुदरा २०४ ३० १५ For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ अकारादिशब्दाः अनुपचय अनुपमा अनुपात अनुपूर्विका अनुमति अनुयायिन् अनुयोग अनुयोगकृत् अनुयोजन अनुराध अनुराधा अनुराधा अनुलोम अनुवक्रा अनुवत्सर अनुवादिनी अनुवेल अनुशासन अनुश्रुति अनुष अनुष्टुभ् अनुष्णकर अनुष्णगु अनुष्णदीधिति अनुष्णभास अनुष्णरश्मि अनूचान अनून अनूनक अनूरु अनूरुसारथि ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः १२६ अनृजु १०७, २४२ २३४ अनृजुग १०७ .९५ अनृजुगति १०७ २५२ अनॉजुगति १०७ २ अनृण ९३ १६० अनेक २५२ २५६ अनेकज २२२ ४९ अनेकप २३२ २५६ अनेकान्तवादिन् २०६ ७ अनेहस् ११, ६७ ४, ४, ७, ९ अनेहोमान ६७ ४, ७ अनोकह १३८ १०७ अनोज १०२ १०६ अन्त १२३, १२५, १४८, १७ २४१, २५३ २०८ अन्त: स्वेद ११ अन्त: स्वेदिन् २१२ अन्तक ५, ५२, ५३, १२४, २४१ ७ अन्तकतिथि २४२ अन्तकाल (मरणसमय:), ७६, २११ अन्तगतभ ४० अन्तर् १६४ अन्तर ९१, १४३, १४४, १४८, ४१ १४८, १६४, १६४, १६५, २५३ ३९ अन्तरगत १४८, १६४ ४० अन्तरङ्ग अन्तरा १४८, १६४ ८९ अन्तराल १४८, १६४, १६४ ८९ अन्तरालक १४८, १६४ ३६ अन्तरिक्ष २९, ४४, १२४ ३४ अन्तरित ९१, ९२ २३२ २३२ For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ २५ ८८९ ४३ अकारादिशब्दानुक्रमणिका २८३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अन्तरीक्ष २९ अन्नप्राशन १३३, १३४ अन्तरेण १४८, १६४ अन्नादन अन्तर्गत १४८, १६४, १६४ अन्नाशन १३४ अन्तर्दशा १४३, १४४ अन्नीध्र ४९ अन्तर्दाय १४४ अनेश अन्तर्वत्नी १४० अन्यकर्म १३१ अन्ता २०९ अन्यतरस्याम् अन्तिक २५३ अन्यत्रसङ्गत अन्तिम २७, १२५, २५३ अन्यदारा० १३१ अन्तेवासिन् ५१ अन्यदिन अन्तेषद् ५१ अन्या अन्त्य ८, २७, १२५, २५३ अन्यून अन्त्यक ७३ अन्यूनकल अन्त्यगम २७ अन्योन्य २० अन्त्यज (शूद्रः) ५८ अन्योन्यराशिस्थितत्व १४७ अन्त्यनाडी १३५ अन्वय १२४, १४६, १४९ अन्त्यभ ८, २७ अन्वाहार्यपचन २४१ अन्त्यरात्र १८ अन्वित ९०, १४६, १५०, १५७ अन्त्यराशि २७ अप् अन्त्यसन्ध्येश्वरी २०८ अप अन्धक २३० अपकृष्ट २५४ अन्धकरिपु २२७ अपक्रय अन्धकसूदन २२७ अपक्रान्त अन्धकार ५४ अपगा २४३ अन्धकी २३३ अपघन २११ अन्धतमस ५४ अपचय १२५, १२६, १४३, २४९ अन्धातमस ५४ अपचायित २०१ अन्न २०१, २०२, २३८ अपचित २०१ अन्नकाशन १३४ अपचिनतनु अत्रकूट २३ अपचिति १२५ अत्रदानाधुदवसित १३८ अपजूकचरोदय १६६ ه س For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ا २५ ه ه ه ه २५४ २८४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः अपटान्तर २५३ | अपर्णा २३० अपत्य ४५, १२२ अपवन १९९ अपत्यपथ अपवरक १३९ अपत्यशत्रु | अपवरक १३९ अपत्यशात्रव अपवर्जन २५१ अपत्यसपत्न | अपवर्जित (परिहतः, त्यक्तः) अपदान्तर २५३ अपवर्तक अपदिश २३३ | अपवर्तन अपनीत अपर्तित अपनीय ९३, ९३ | अपवर्त्य अपनेय ९२ | अपवाद अपपारिक २३९ अपवृत्त ११० अपभरणी अपशद २५४ अपम ११० | अपष्ठु ११, २५२ अपमण्डल ११० अपष्ठु (ल) र २५२ अपमण्डलार्काश अपसव्य ११८, १२०, २४०, २५२ अपममण्डल ११० । अपहाय ९३, १४८, १६६, १६६ अपमित्यक अपहार १४३, १४४, २४९ अपमृत्यु=(विनारोगेण मरणम्) अपहृत ९० 'अपयन्ति' १७६ अपहति १४४ अपर (इतर:) अपांनाथ अपरकपाल अपांवत्स अपरपक्ष | अपाकरण (निराकरणम्) अपररात्र १३ | अपाङ्ग (नेत्रान्तः) अपररात्रक | अपाङ्गदर्शन=(कटाक्षम्) अपरा १११, २३४ | अपार २३३, २३४ अपराजित २०६, २०६, २१५, २२७ | अपाग्भव २३४ अपराजिता २३४ | अपागयन १६ अपराह्न १२, १२ अपाची २००, २३३ अपरुजा २३० अपाचीतरा २३४ अपरेतरा २३३ | अपाचीन २२४ ९७ १०९ ११४ १४। For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८५ पृष्ठाङ्काः २३२ २५४ १५७ १२५ २०४, २०४ २३६ ३१ २६, २०४, २०४ १२२ २८, ३६, ३८, ४७, ७३, २१४ २०७ ४५ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः |अकारादिशब्दाः अपाच्य २३४ | अप्रस्वेद अपाटव १२३ अप्राग्र्य अपान २४५ । |अप्राण अपात्रपाद् २४० अप्राप्त अपामार्गदन्तधावन अप्राप्ति अपाम्प २१८ | अप्सरस् अपाम्पति २४३ | अप्सरसाम्पति अपाम्पित्त २३९ | अबल अपाय १२४, १२५, २४९ अबला अपार २१८ | अबा अपारे ४५ | अब्ज अपास्य ९३, १४८, १६६, १६६, १६६ | अब्जज अपिञ्जर २०३ | अब्जजन्मन् अपितु=(किन्तु यदि, यद्यपि), | अब्जदीप्ति अपिधान ११८ | अब्जनन्दन अपिहित ११६, ११६, ११६ | अब्जपाणि अपुञ्ज २४० अब्जबन्धु अपुण्य ३० अपूर्णवल १५८ अब्जयोनि अपेतः १७६ अब्जसुत अपेयात् १७६ अब्जसूनु अपेयाताम् १७६ | अब्जहस्त अपेयुः १७६ अब्जापत्य अपैति १७६ अब्जारि अपोह २५१ | अब्जिनी अप्पति ८,३४३ | अब्जिनीपनि अप्पित्त | अब्जिनीबन्धु अप्पुष्प अब्द अप्रधान २५४ अब्दकाल अप्रशस्त ३१ | अब्दगण १३ | अब्जभू ४५ २०७ ४५ ४५ ३२ ४५ ३८ ५३ ३६ २३९ ११, १६, २३८ For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ २५५ ४२ १९८ له له سه ४४ سه ہ २८६ अकारादिशब्दाः अब्दपर्याय (समाप्तवर्षे द्वितीयवर्षस्य प्रवृत्तिः) अब्दपूर्ति अब्दवाहन अब्दाद्यायुस् अब्बा अब्धि अब्धिकुक्ष्यग्नि अब्धिज अब्धिजा अब्धितनय अब्धिद्वीपा अब्धिनगरा अब्धिनवनीत अब्धिमेखला अब्धिवस्त्रा अब्धिसंज्ञा अब्धिसप्तन् अब्भ्र अब्ध्रपुष्प अब्भ्रमातङ्ग-(ऐरावत:), अभयद अभब्य अभाव अइभक अभिकृति अभिकृतिद्वय अभिख्या अभिगत अभिघातिन् अभिजिघांसु ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः अभिजित् ४, ४, ७, ९, १२, ११४ अभिजिद्भ १३४ अभिज्ञ २२७ | अभिज्ञान १४३ अभितस् २५३ २४३ 'अभिदधति' १८३ ४२, २४३ | अभिदधते १८२ २४० | अभिदधाति १८३ अभिदधाथे १८२ २४४ अभिदधीत १८३ अभिदधीयाताम् १८३ अभिदधीरन् १८३ २२६ अभिदधे १८२ अभिदध्महे १८२ ४४ अभिदध्यात् १८३ अभिदध्याम् १८३ ७५ अभिदध्युः १८३ २४३ / अभिदध्वहे १८२ २३८ अभिधत्तः १८३ २१७ अभिधत्ते १८२ २३७ अभिधत्से १८२ २०६ अभिधद्ध्वे अभिधा १२७ अभिधान २०८, २४९ अभिधायक अभिधेय २४९ ८२ | अभिनन्दन २०६ अभिनिर्माण १३७ १४७, १५७ | अभिभव १२३, २०१ १२३, २०१ अभिभूत १२३, २०१ | अभिमत س سه يه १८२ س م ३० ३४९ ८०, २११ १५७ ११ For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७ पृष्ठाङ्काः २५४ २०१ १२४ १०९ १५१ २४९ १०८ ९३ ३४ ११, ३६ १२४ अकारादिशब्दाः अभिमतकर्ण अभिमतकाल अभिमतघटिका अभिमतघटी अभिमननाडिका अभिमतनाडी अभिमतयंत्रांश अभिमतसमय अभिमतहर अभिमतहार अभिमति अभिमर्द अभिमाति अभियाति अभियातिन् अभिराम अभिरामा अभिरूप अभिलाष अभिवीक्षित 'अभिव्यञ्जयतः' अभिव्यञ्जयति अभिव्यञ्जयते अभिव्यञ्जयन्ति अभिव्यञ्जयन्ते अभिव्यञ्जयेत् अभिव्यञ्जयेत अभिव्यञ्जयेताम् अभिव्यञ्जयेयाताम् अभिव्यञ्जयेयुः अभिव्यञ्जयेरन् अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १०३ | अभिशस्त अभिषव अभिसम्पात १०९ | अभिसर अभिहत | अभिहित अभिहत्य अभीक अभीक्ष्ण ११० अभीप्सित २०१ | अभीप्सितकाल अभीप्सितसमय २०१ | अभीशु १२३, २०१ | अभीशुमन् १२३, २०१ | अभीषु | अभीषुमत् अभीष्ट २५५ अभीष्टकाल २४६ अभीष्टघटिका १४५ अभीष्टघटी १९४ अभीष्टच्छेद १९४ अभीष्टदिष्ट १९४ अभीष्टनाडिका १९४ अभीष्टनाडी अभीष्टसमय अभीष्टहर १९४ अभीष्टहार १९४ अभीष्टानेहस् १९४ | अभीष्टोरन्मण्डलशङ्कु १९४ अभुक्त (उपवासी) १९४ / अभुक्तमूल ३२ ११,३६ १९४ १९४ ११० ११० १०९ १४१ For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ४७ ४८ ४८ ४८ ९० । ४७ ४८ ४८ ४८ ४७ २१० ४८ ४७ ६, ३७ ४८ ४८ २८८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः अभ्यग्र २५३ | अमरगुरु अभ्यन्तर १४८, १६४, १६४ अमरधीसहाद अभ्यर्ण २५३ | अमरनाथपूज्य अभ्यवहार २०० | अमरनाथवन्दिन अभ्यस्त अमरनुत अभ्यागम १२४ अमरपार्चिनाघ्रि अभ्यामर्द १२४ अमरपुरोधम् अभ्याश २५३ अमरपूजिनांघ्रि अभ्यास २५३ अमरपूज्य अभ्युदय अमरपूज्यपाद अभ्युदित १२१ | अमरमंत्रित् अभ्युपेत १४७, १५७ | अमरमात्र अभ्र २९, १२४, २३८ अमरराजपूज्य अभ्रम २९, १२५ अमराजमंत्रिन् अभ्रगति | अमरराजरिपूपनी अभ्रचर २९ अमरवन्धदान अभ्रनाग २३७ | अमरवर्त्मन् अभ्रपथ | अमरवैरिपुरोहित अभ्रपिशाच ५४ | अमरवैरिवन्ध अभ्रपिशाचकम् ५४ | असरव्रत अभ्रपुष्प (जलम्) २१७ | अमरशात्रवपूजिनांघ्रि५१ अभ्रमातङ्ग २३७ अमरशिल्पिन् अभ्रमु २३४ अमरसिंह अभ्रमप्राणेश्वर २३७ अमरा अभ्रमुप्रिय २३७ | अमराचार्य अभ्रमुवल्लभ २३७ | अमरारिगुरु अभ्ररसौकस् २७ | अमरारिपूज्य अभ्ररूप २३७ अमरार्चित अभ्रोत्थ २३७ | अमरार्चिमांघ्रि अमनि=(चन्द्र;, कालः, दण्डश्च), | अमरार्घ्य अमर १३०, १९७, २१२ | अमरावती २९ | ४८ १२५ __ ५० १९८ २१२ २३७ ४७ ४७ ४८ ४७ २३७ For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३ २३६ x ४७ ४० १९८ ४१ ४६ ४१ अकारादिशब्दानुक्रमणिका २८९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अमरेज्य ६, ४७ | अमितौजस् = (अतिवीर्यशाली), अमरेड्य अमित्र १२३, २०१ अमरेन्द्रोपाध्याय अमिलक २०१ अमरेड्दिश् अमुख्य २५४ अमरेश् अमुतस(अमुष्यात्), अमरेशमंत्रिन् अमुर्हि (अमुष्मिन् काले), अमर्त्य १९७ अमूर्त ११, ६३ अमर्त्यगुरु | अमृत ९, ३८, ४२, २०० अमर्त्यपूज्यचरण अमृतकर अमप्रभ (भु) वन अमृतकिरण अमर्त्यसपत्नेज्य अमृतकिरणजन्मन् अमामात्य अमृतचौर अमरिमंत्रित् अमृतमेजस् ४० अमारिबन्ध अमृतदीधिनि अमत्यज्य अमृतदीप्ति १३, ३०, ४२ | अमृतधुनि अमलपालिक २४५ | अमृतधामन् अमला १३० अमृतनिधान ४१ अमा २ अमृतपिण्ड अमात्य ४७, ४९, ५६, १२५ | अमृतभानसूनु अमात्यकारक १२७ | अमृतमूर्ति अमानस्य १२५ | अमृतयोग=(योगविशेषः), अमान्त ११५ अमृतरश्मि अमामसी २ अमृतरश्मिज अमामस्या २ अमृतरोचिषू ४० अमावसी २ अमृतवर्षिणी २१४ अमावस्या | अमृतशारीर अमावासी | अमृतसिद्धियोग=(योगविशेषः) अमावास्या २, ३, २४ | अमृतसू अमिति ३८ | अमृतसोदर अमिनायुस् १४१, १४१ अमृता ४० अमल ० ४० ४६ ४० ४६ ४१ ३९ ३८ ४२ For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १२२, २४३ २४३ २८, ३८, २३७ ३६ २९० अकारादिशब्दाः अमृताङ्ग अमृतादनवैद्यभ अमृतावनार्चिनपद अमृतान्धस् अमृतांधसांपूजिन अमृताभीषू अमृताशन अमृतांशुजन्मत् अमृणाहरण अमृत्यु अमोघा ४० ३४ ५३ २१७ ३६ ३४ ३४ अम्बक अम्बर Am Ww AU ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः ३९ अम्बु अम्बुकान्तार ४९ अम्बुज १९७ अम्बुजन्मत् ४८ | अम्बुजबन्धु अम्बुजबान्धव अम्बुजहितप्रभव ३६ अम्बुजा २२१ अम्बुजिनी १९७ अम्बुजिनीपति २३० अम्बुजिनीवनेश १२४, २१३ | अम्बुजिनीश् २९, ३७, १२४ अम्बुजेश अम्बुतस्कर अम्बुद | अम्बुदेवना अम्बुदेवा २९ अम्बुदैवत अम्बुदैवत्य अम्बुप | अम्बुपद्म | अम्बुरुह अम्बुवाम अम्बुवाह | अम्भस् अम्भ:सू २९ | अम्भोज ३२, २२६, २२७ | अम्भोजमित्रतनय १२२, २२५, २२५ | अम्भोजवनप्रकाशिन् २२५ | अम्भोजिनी २२५, २२५, २३० | अम्भोजिनीपतिसुत २३८ 6 6 6 w अम्बरग अम्बरगनि अम्बरगामिन् अम्बरचर अम्बरचारिन् अम्बरध्वज अम्बरनिवास अम्बरपान्थ अम्बरभृत् अम्बरमणि अम्बरमार्गग अम्बरवास अम्बरस्थली अम्बरायण अम्बरीष अम्बा अम्बालिका अम्बिका ३६ २४३ २३८ १२२ ४४ २४१ ३६ ३६ For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३ । अयानि २२५ ३६ ३४ अकारादिशब्दानुक्रमणिका २९१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अम्भोजिनीप्रयस् ३४ 'अयेत' १८० अम्भोजिनीश ३३ | अयेते १८० अम्भोजिनोस्वामिन् ३४ | अयेयाताम् १८० अम्भोधर २३८ | अयेरन् १८० अम्भोभ अयोग्र २२५ अम्भोभवमित्रनन्दन अम्भोभृत् २३८ अर १०१, १०१, अम्भोरुह अरजस् २०८ अम्भोऽर्यभ ८ अरण्य १९९ अम्ल ५७, ७६, टी. २१४ | अरविन्द अय १२५ | अरविन्दकानननायक 'अयते' अरश्मि ५३ अयन ११, १६, १०५, १२३, अराति १२३, २०१ अयनचलन १०५ अराल ४३, १०७ अयनचलनभाव १०५ अराविला अयनचलनलव १०५ | अरि १२३, २१, २२३, २३० अयनचलनाश १०५ अरिणि २३९ अयनचलनांशक १०५ अरिमर्दन २३७ अयनबल अरिश्रेणी अयनभाग १०५ अरिष्ट ३१, १३८, १४०, अयनलव १०५ १४०, १६४, २१६ अयनसंक्रान्ति अरिष्टनेमि २१५ अयनांश अरिष्टभाव १२६ अयनांशक अरिष्टसूदन 'अयन्ते' १८० अरिष्टहन् २१६, २२४ अयात १५७ | अरिसंज्ञा ७५ अयान १२५ | अरुण ६, ३२, ३६, ४३, अयुग्म १०२ ४४, ४९ष ५५ अयुगसप्ति ३३ / अरुणकिरण अयुज् १०२ अरुणज अयुत ७३ | अरुणातनय २२ १४३ २३ १५ १०५ १०५ For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ अर्घ २० अर्चन्ति १९७ २३५ २९२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अरुणतनु अर्काशक १२९ अरुणवासस् | अर्कात्मज अरुणसारथि | अर्कात्मजा ३५, २२५ अरुणसूत अर्कि अरुणाम्बर अर्किन् २३६ अरुणावरज | अर्केन्दुवैरिन् अरुणोदयकाल अर्कोपगत १०६ अरुणोत्थ ५२ २४८ अरुन्धती १९९, १९९ अर्घ्यतीर्थ २२९ अरुन्धतीजानि १९९ | 'अर्चत:' १९७ अरुन्धतीव्रत अरुस् ३२, ३८, १२३ / अर्चन्ति अरौद्रकेतु | अर्चि २३९ अर्क ६, ३२, ५३, १९९, अर्चित ४७, ४९, ५६, २०१ अर्ककराभितप्त १०६ | अर्चिष् ३२, ३६, २३९ अर्कज ५२, १९८ | अर्चिष्मत् ३२, ३३९ अर्कजनि | 'अचेत्' १९७ अर्कजन्मन् ५२ अर्चेताम् १९७ अर्कतनय ३५, ५२ | अचेयुः १९७ अर्कतनुजन्मन् | अर्घ्य __ ४७, ४९, ५६ अर्कपुत्र ५२, २४१ | अर्जन ७६, टी० २०३, २२७ | अर्जुनसखि २२४ अर्कभूत | अर्जुनसारथि २२४ अर्कमार्ग २९ | अर्जुनहस्त अर्करेतोज ३५ | अर्जुनी २०० अर्कसंहननज ५३ अर्जित १२४ अर्कसुत ५२ अर्णवमन्दिर २४३ अर्कसुता अर्णस् १२२ अर्कसूनु अर्कसोदर २३७ अर्णा अर्काश १२९ अति ४१, १२५ अर्कभू ८४ २२५ २४१ अर्णोभ २४३ For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९३ अर्भ २२६ अर्य م १३० अर्य سه به سه अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः अथ ७५, ७५, टी० १२१, | अर्बुद ७३ १३३, २४६ १४० अर्थपति | अर्भक १४० अर्थप्रयोग अर्मण अर्थवर्तन ३५, १२३ अर्थशास्त्र २११, अर्यम्ण अर्थात्यय अर्यमदेवता अर्थापगम | अर्यमदेवा अर्थापचय अर्यमदैवत अर्द्ध ८९ अर्यमदैवत्य अर्द्धकाल २२७ अर्यमन् ४, ६, १०, १२, अर्द्धचन्द्र अर्द्धज्या १०४ अर्वती अर्द्धनारीश २२८ अर्वत् ३८, २५४ अर्द्धपल ६३ अर्ह २३६ अर्द्धप्रहर अर्हत् २०६, २४६ अर्द्धबिम्बाधिकेन्दु ५५ | अर्हदुपासक २४५ अर्द्धबिम्बोनेन्दु ५५ अहित २०१ अर्द्धमकुट २२७ | अलक-(चूर्णकुन्तलम्), अर्द्धमास | अलकनन्दा २०८, २२९ अर्द्धयम अलकप्रभा (कुबेरपुरी), अर्द्धयातुक | अलका २४६ अर्द्धयाम १३, ५५ अलकाधिप २४५ अर्द्धरात्र १३, ६७ | अलक्ष्मी २४२ अर्द्धरात्रक १३ | अलब्धि १२५ अर्द्धशरावक ६२, ६३ | अलम्बुषा २०४ अर्द्धसावित्री २०९ अललोहित २४२ अर्धाञ्जलि ६३ अलसी २०२ अर्द्धार्द्ध अलसेक्षणा २०५ अर्द्धित ८९ अलात २४० अद्धोदयव्रत |अलातज्वाला १३ २४० For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९४ अकारादिशब्दाः अलि अलिक अलिन् २२९ अलीक अल्प अल्पग अल्पायुस् अल्पिष्ठ अल्पीयस् अवक्र २५३ १०७ अवक्रय २४८ अवगत अवगन्तव्य ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः २६ | अवनीतजन्मन् ४४ २२९ अवनीधर २०३ | अवनीपति २२६ | अवनीभा ११५ २५३ अवनीभू ४३ १०७ अवनेर्जनि ४४ १४१, १४१ 'अवन्ति' | अवन्तिका १०० अवन्ती १००, २२५ अवम ९७ | अवमतिथि २४९ अवमदिन ९७, १३७ २५० अवय २५४ 'अवयन्ति' १८९ | अवयन्तु १८९ २३८ अवयव २११ २९ अवयवस्थान २२४ १९६ अवरजा अवरोह १९८ १९६ | अवर्ग १३५ १३, ४२ अवर्ण २५४ अवलक्ष १३, ४२ | अवलम्बित १४७, १५७, १५७ अवलम्बिन् १४७, १९ ४३ | अवलीर २४४ | अवोक अवलोकन १४५ | अवलोकनविधि-(अवलोकनरीत) | अवलोकनार्ह ४३ अवलोकनीय १४५ | अवलोकयत् अवगम्य अवग्रह अवग्राह अवटिन् 'अवत:' अवतमस 'अवति' अवदात २३८ २२५ ५४ अवघ २५४ १४५ अवनति अवनि अवनिज अवनितनय अवनिधर अवनिनन्दन अवनी अवनीज अवनीजनि १४५ ४४ | १४५ For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः अवलोकयतः अवलोकयति अवलोकयन्ति अवलोकयेत् अवलोकयेताम् अवलोकयेयुः अवलोकित अवलोकितव्य अवलोक्य अववाद अवशिष्ट अवशेष अवशेषित अवश्यम् = (निश्चय), अवश्याय अवश्यायकर अवश्यायगु अवष्टाङ्ग अवष्वाण अवसय अवसर अवसानालय अवसान अवसित अवस्था अवस्थान www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १८८ अवागयन १८८ अवाङ् १८८ अवाची १८८ १८८ १८८ १४५, १४५, १४७, अवान्तरदिश् १६२, १६३ अवस्थित अवस्थिति अवाक् २० ज्यो. वि. शब्दकोष १४५, १४५ १२४ ९१ ९१ ९१ अवाप्त १४५ अवाप्ति अवायानि अवि अविनष्ट अविरत अवाचीतरा अवाचीन २२४ २०० २०३ ३, ११ १३ अविलम्बित अवित्रस अवी ४२ अवीर्य ४१ ४० अवेक्षण अवेक्षणा अवेक्षणीय २७, १२५, २५१ अवाचीप्रतीचीमध्यदिगीश् अवेक्षा अवेक्षित अवेक्ष्य अवेक्ष्यमाण २४९, २५१ 'अवेत्' अवेत ७७ १४६, १४८, १४८, अवेतः १४९, १४९ अवेतम् १४६, १४६, १५३, १५४ अवेतात् १४८ अ २३३ Acharya Shri Kailassagarsuri Gyanmandir अवेताम् For Private and Personal Use Only २९५ पृष्ठाङ्काः १६ २३२, २३४ २३३ २३४ २३४ २४२ २३३ ९१ ९१, १२५ १८९ २५, ३२, २०५ ९२ २५२ १०१ १९७ २०५ ३१ १४५ १४५ १४५ १४५ १४५ १४७, १६४ १४५ १९६ १८९ १८९ १८९ १८९ १८९ १८९ Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ अकारादिशब्दाः अवेताम् अवेयुः पृष्ठाकाः ३४ • अवेति ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १९६ अशीतलकेतु १९६ अशीतवृष्णि १८९ अशीतांशु १८९ अशीति १८९ अशीमितम अशुक्ल ४४ | अशुक्लज ५२ ३२, ३८ | अशुभ ३२ ५९, ८३, ८८ अवैति अवैतु अव्यक्तगणित ८८ W ७२ अव्यक्तराग अव्यय अव्यथिष ३, १४, ३०, ३१, १३०, १४० अव्यय अव्ययालय अव्यवहित अव्याधि अशन अशनि अशनी अशस्त २१५, २२७ | अशुभकर १९७ | अशुभकृत् २५३ | अशुभतिथि १९७ | अशुभद १३४, २०० अशुभनामचर २३८, २३८ | अशुभनामत्रेय २३८, २३८ अशुभ्र ३०, ३१ / अशुभ्ररोचिस् १४ | अशून्यव्रत अशेष अशोकत्रिरात्रव्रत ३४ अशोकाष्टमी अशोभन अशोभनकृत ३४ अशोभनखग ३४ | अशोभनद अशाड अशाढ ३ ३, ३०, ३१ ३० ३ २ . ३० अशाढ अशिशिरकर असिशिरकिरण अशिशिरगु असिशिरदीधिति अशिशिररश्मि अशीतकर अशीतकिरण अशीतदीधिति अशीतद्युति अशीतमरीचि अशीतरुज् ३३ अशौर्य ३१ १८७ १८७ ३४ | 'अश्नन्ति' ३४ अश्नति ३३ | अश्नीयात् ३४ | अश्नीयाताम् ३३ अश्नीयु: १८७ १८७ १८७ For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः अश्मन् अश्र अश्रप अश्रान्त अश्लेषा अश्लेषाभव अश्व अश्वकाय अश्वक्रान्त अश्वतनु अश्वतर अश्वनामन् अश्वप्रतिग्रह अश्वप्रिय अश्वमुख अश्वमेध अश्वयुज् अश्वा अश्विन् अश्विनी अश्विनीकुमार अश्विनीपुत्र अश्विन सुत अश्वियुज् अश्वेत अषाड अषाडा अषाढ अषाढा अषाढाभव अष्टकपालेष्टि www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १३९ अष्टकर्ण २४२ अष्टकवर्गशुद्धि २४२ अष्टकूट २५२ अष्टकृति ६ अष्टचत्वारिंश ५४ अष्टचत्वारिंशत् अष्टचत्वारिंशत्तम २६, ३८, १३५ २६ अष्टविंश २०९ | अष्टत्रिंशत् २६ अष्टत्रिंशति २२२ अष्टत्रिंशत्तम ७६ अष्टदन्त अष्टशदक २१० ६६ अष्टधा २४६ अष्टन् २०१, २०९ अष्टनवक १४ अष्टनवत ३५ अष्टनवति १३, २६, १९८ ३, ४, ५, ९, २७ १४ ७, ७ अष्टनवतितम अष्टपञ्चक १९८ अष्टपञ्चाश १९८ अष्टपञ्चाशत् १९८ अष्टपञ्चाशत्तम ५, १४ ५२, ५३ २४५ ८३ ८८ ७१, ७३, ७६, २३५, २४६ ८३ ८८ ७४, ८४ ८८ ८१ ८७ ७३, ८२ ८७ ६३ २६, ८५, १२४, १२५, १२६, १२६, १२७, १४७, १५७ Acharya Shri Kailassagarsuri Gyanmandir अष्टपल अष्टम अष्टमभाव = ( मृत्युभाव), १४ अष्टमराशि = (वृश्चिक), ७, ७ अष्टमान ४४ अष्टमांश २०१ अष्टमिका For Private and Personal Use Only २९७ पृष्ठाङ्काः २०७ १३१ १३४ ८२ ८६ ७३, ८१ ८६ ८६ ७३, ८१ ८१ ८६ ६२, ६३ १२८ ६३ Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः ८८ ८७ २०३, २२८ ८६ ५६, ७३, ८० ८६ ८६ ७४, ८३, अकारादिशब्दाः अष्टमी अष्टमूर्ति अष्टश्रवस् अष्टषष्ट अष्टषष्टि अष्टषष्टितम अष्टसप्तक अष्टसप्तत अष्टसप्तति अष्टसप्ततितम अष्टाचत्वारिंश अष्टाचत्वारिंशत् अष्टाचत्वारिंशत्तम अष्टात्रिंश अष्टात्रिंशत् अष्टात्रिंशति अष्टात्रिंशत्तम अष्टादश ७४. ८८ ८७ ८२ ८७ ८३ पृष्ठाङ्काः । अकारादिशब्दाः २, २, ३, ८५ | अष्टानवतितम २२७ अष्टापञ्चाश २०७ अषपद ८७ अष्टाविंश ७३, ८३ अष्टाविंशति अष्टाविंशतितम अपविंशत्तम अष्टाशीति | अष्टाशीतितम अष्टाषष्ट अष्टाषष्टि अष्टाशश्टितम अष्टाष्टक अष्टासप्तत अष्टासप्तति अष्टासप्ततितम अष्टि ७३, ७९, ८५ अष्टिद्वय अष्टोत्तरीदशा ८५ असयुत असकृत् असक्त | असङ्कीर्ण असंक्रान्तिमास असत् असत्कर असम असमहेति असमान असम्पुष असव्य ८७ ७८, २११ ८० अष्टादशक ८५ १४४ २१५ १९ २३० २५२ २० १४ ३, ३०, ३१ अष्टादशतम अष्टादशपञ्चक अष्टादशभुजा अष्टाधिकत्रिंशतिं अष्टाधिकचत्वारिंशत् अष्टाधिकनवति अष्टाधिकपञ्चाशत् अष्टाधिकविंशति अष्टाधिकषष्टि अष्टाधिकसप्तति अष्टाधिकाशीति अष्टानवत १०२ १२३ १०२ २१५ ११८, १२० For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः असहज असहन असाधु असायिपुर असार असित असितगु असितपक्ष असितभास् असितरुज् असितवसन 'असितशोचिस् असिताम्बर असिधार असु असुकृत् असुख असुप असुर असुरकुलगुरु असुरगुरु असुरदयित असुरनमस्य असुरनाथ www.kobatirth.org असुरनायकपूजितपाद असुरनुत = (शुक्र) असुरपुरोहित असुरपूजित असुरपूज्यचरण असुरप्रिय अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १२३ असुरमहेज्य १२३, २०१ असुरराजपूजित ३० असुरवन्दित ९९ असुरवन्दितपाद ३१ १४, ५२, ५३ असुरशिल्पिन् ५२ असुरसूरि १४ असुराचार्य ५२ असुराणांदयित ६२ असुराधिपपूजित ५३ असुराधीश असुरवृन्दवन्दितपद ५२ असुरारि ५२ असुरार्चित ७४ असुरार्च्य ११, ५५, ६८, १२२ असुरी ३० असुरेज्य ३१ | असुरेड्य ३४ असुरेन्द्रगुरु ७, ३२, ५१, ५१, ५१, असुरेन्द्रपुरोधस् ५५, २०१, २३२ असुरेन्द्रमहित ५१ असुरेन्द्रसचिव ५० असुसञ्ज्ञा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ६० असुहृद् ५० असूर्यग ५४ असृक्कर ५१ असृक्तनु असृक्प ५१ असृग्धरा ५० असृज् ५१ असौम्य ५० अस्खलित = (अप्रतिहतः ), २९९ पृष्ठाङ्काः ५० ५१ ५० ५१ ५१ ५१ ५० ५० ५१ ५१ ५४ १९७, २२७ ५० ५० ६१ ५० ५० ५० ५१ ५१ ५१ ७५ २०१ ३७, १०६ २४२ ४३ २४२ २२८ ४३, ४४, २४२, २४२ ३० Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३०० अस्तक्षितिज अस्तगत हानि अस्तपवत् अस्तभ अस्तभवन अस्तमन अस्तमय अस्तमयाचल अस्ताचल अकारादिशब्दाः अस्त ३७, १०६, ११९, १२३, २०४ १०८ अहन् १४३ अहरसु अहरीश अहर्गण अस्त्र अस्त्रिन् अस्त्रिभ अस्थि अस्ताचलावच्छिन्नदिश् अस्ताद्रि अस्तुब्राह्मण अस्थिकृत् अस्थिधन्वत् अस्थिरा अस्थिविग्रह अस्पष्टग्रह अस्फुटखग अस्र अस्रकर अस्रप www.kobatirth.org ज्योतिर्विज्ञानशब्दकोष: पृष्ठाङ्काः | अकारादिशब्दाः अहः संघ अस्रवासस् अनु = (नेत्रजलम् ), अस्त्र अस्वप्न अस्वप्नदेवसचिव १४७, १५९ १२३ १२३ ३७, १०६, १२० अहर्जर १०६, १२३ अहगणजखग २०४ अहर्द्वय २०४ अहर्नट २३४ अहर्निश् २०४ अहर्पति ४९ १०४, १२१, १२३, २२१ अहर्दलव अहर्बान्धव = (सूर्य:), अहर्मणि २६ अहर्मिति २६ अहर्मुख ५६, २२९, २४२, २४३ अहस्कर २४३ २२७ अहस्तान २३८ अहसंपत = ( क्षयमासे पराधिमास: ), २३० अहस्पतिसंज्ञकः अहस्करनन्दन ४३, ४४, २४२ अहिकान्त ४३ अहित ७, २४२ अहितिथि ४३ अहिनाथ Acharya Shri Kailassagarsuri Gyanmandir १४ १०० अहार्थ्य २०३ १०० अहि ६, ३२, ५३, ५४, ५४, २२३ २४४ १२३, २०१ २ अहिपर्य्यङ्क ९३ अहिपति १९७ अहिबुध्न ४८ अहिब्रध्न For Private and Personal Use Only पृष्ठाङ्काः ९७ ३, १२, ३६ ११ ३२ १४, ९८ ९८ १६ ६७ ८० ३२ १३, १०९ ३२ ३२ ६७ १२, १८ ३२ ५३ २४० ५३ २२७ ५३ २२७ २२७ Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir س س س س अकारादिशब्दाः अहिभुज अहिमकर अहिमयूखमयूख . अहिमरश्मि अहिमरुचि अहिमरोचिष् अहिमांशु अहिराज् अहिर्बुध्न अहिर्बुध्य س س تگ अहिर्बुध्न्यदेवता अहिर्बुध्यदेवा अहिर्बुध्न्यदैवत्य अहिविभु अहिवैरिवाह अकारादिशब्दानुक्रमणिका ३०१ पृष्ठाडाः | अकारादिशब्दाः पृष्ठाकाः २१ | आकल्प १२३ आकाश २९, ३७, १२४, २६८ आकाशकक्षा आकाशग आकाशगति आकाशगामिन् आकाशगेह आकाशचमस आकाशचर ४, ८, १३, १७, आकाशचारिन् २०६, २२७ आकाशनामन् आकाशनिलय आकाशवाष्प आकाशमण्डल आकाशमूर्ति २१५ आकाशवाणी २५७ आकाशवास २९ आकाशवासिन् २६८ आकाशशय २६८ आकाशसदन २९, २६८ आकाशसदस् २६८ आकाशाटन २९ आकाशाश्रय २६८ १०१ आकीर्ण १४७, १५७ ३२ आकृति ७९, २११ आकृतिद्वय ५, २१७, २३५ आकृतियुज् २०७ आकोकेर ९७ आक्रन्द आक्रान्त १४७, १५७, १५७ १९९ अहे:प्रभु ५३ अहेरङ्गभू अहोकृति अहोरात्र ११, अह्रांचय अहानायक अहांनिचय अहांय अहोभर्तृ 'आ' आ २२१ आकर आकर्षण आकर्षणकेन्द्र १.. १०१ | आक्रीड For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ १८४ आखीर ३०२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः आक्षवलन ११७ आग्रायणी २३ आखण्डल २३६, २५९ | आङ्ग २२४ आखण्डलेज्य ४७ | आङ्गिरस ६, ४७, २६३, २६७ आखु आचक्षते २८४ आखुग २३२ आचक्षाते १८४ आख्यान २३२ आचक्षीत आखुरथ २३२ आचक्षीयाताम् १८४ १५ आचक्षीरन् १८४ आख्या आचरतः १७९ आख्यात २४९ आचरति १७९ आख्यायिका २१३ आचरन्ति १७९ आगच्छतः १८१ आचरेत् १७९ आगच्छति १८१ आचरेताम् १७९ आगच्छन्ति १८१ आचरेयुः २७९ आगच्छेत् १८१ आचरेयुः २७९ आगच्छेताम् १८१ आचलेय २६२ आगच्छेयुः १८१ आचष्टे १८४ आगत १४६, १५२, १५२, १५३ आचारा २२४ आगम १२५, १२९, १३८, २११ आचार्य ४७, ४९, ५६, १२४ आगमत १८१ | आचार्य्यमुख आगमव्रतविधि १३६ आचित ५९, ५९, टी. ६०, आगामिकालफल १८ १४६, १४७ आगार १२२, २०३, २१४ | आच्छाद आग्निमारुत १९९ आच्छादन ३७, ११८ ५, १६, १६, १७, ३०, आज १९९, २०३, २१३, २४२ | आजगव २३० आग्नेयी २, २३३, २३३ आजान १९७ आग्रहायण आजिनी १३४ आग्रहायणिक १४ आजीव २४७ आग्रहायणी ५, २३ | आजीविका २४७ आग्रायण २०१ आजीविन् २४७ २५६ आग्नेय For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः आजैकपद् आजैकपद आज्ञा आज्य आज्यभुज् आदक आढकी आढ्य आणक आलङ्क आतति आतनुतः आतनुयात् आतनुयु आतनोनि आतन्वन्ति आतप आतिथिन आत्य आत्मकारक आत्मज आत्मजन्मन् आत्मजा आत्मजात आत्मन् आत्मनीन आत्मभ् आत्मयोनि आत्मरुह www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ८ आत्मसम्बन्ध ८ आत्मसूति १२४ आत्माशिन् ७ आत्मीय २३९ आत्मीयभ ६१, ६१, टी. ६२, ६२, टी. ६२ टी. आत्मीयराशि आत्रेय आत्रेयी २०२ ९०, १४६, १५० आथर्वण २५४ आदान १२३, २३६ आदि ५४ आदिज १९६ आदितेय १९६ | आदितेयगुरु १९६ आदित्य १९६ १९६ आदित्यज ३६ आदित्यतनूज २२६ आदित्यसमुद्भव १८३ आदित्यसुत १२७ आदित्यसूनु ४५, १२२, १४०, २६६ आदित्यानामयन ४५, २६६ आदित्यार्चिताघ्रि १४०, २०८ आदित्यार्च्य ४५ आदित्यज्य ३२, १२१, १२२, आदित्योत्थ २२४, २४४ आदिदेव ४५ आदिप्रभव २०७, २६६ आदिभू २१५, २६६ आदिभ २६६ आदिम Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३०३ पृष्ठाङ्काः २२९ २६६ २४४ २९ २९ २९ ४५, २४२ २०५ १३८ २१९ १२१, २५२ ६ ६, १९७ ४८ ६, ३२, १४४, १९७, २०६, २०७ ५२ ५३ ५३ ५२ ३५ २१० ४८ ४७ ४७ ५२ २०७, २१५ ६ ५ २५, ८४, १२१, २५२ Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३०४ अकारादिशब्दाः आदिमा आदिवराह आदिशतः आदिशति आदिशन्ति आदिशेत् आदिशेताम् आदिशेयुः आदिनव आदेशिन् आद्य आद्यदेव आद्यनाडी आद्या आधान आधानविधि आधानिक आधिमन्यव आध्यान आनकदुन्दुभि आनत आनन्द आनन्दथु आनन्दप्रभव आनय आनिलेय २१५ आन्त्य १८५ आन्वीक्षिकी १८५ आपच १८५ आपण १८५ आपणिक १८५ आपन १८५ आपन्नसत्त्वा ३१ आपस् २५६ आपस्तम्ब ५, २५, ८४, १२१, २५२ आपिशलि २०७ आपिशलेय www.kobatirth.org आनपूर्विका आनुपूर्वी आनुपूर्व्य आन्तक ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २, ४५, ८४ आन्तरीक्ष्योत्पात पृष्ठाङ्काः २५८ ८ २१३, २१३, २१३ २०७ २४७ २६, २४७ १४६, १५२ १४० २१७ २१२ २१२ २१२ १३५ आपीड २२९ २, ४५, ८४ आपूर्णमण्डलकलाकलित ४३ १३३, १४० आपूर्यमाणपक्ष १३ १३३ आपोक्लिम २२० १३३ आपोत्र २३८ २४० आप्त ९१,९१, ८२, १४६, १५२, २५० १५२,२०६, २२१ २२४ आप्ति ९१,९३, १२५ १८२ १८२ १८२ १८२ १८२ १८२ १८२ १८२ १८२ १८२ १८८ १२१, २०१, २१४ ९, १७, ३१, १२२, आप्नुतः आप्नुते १२२, २१९ आप्नुयात् ३१, १२२ आप्नुयाताम् ३१ आप्नुयुः १३४ आप्नुवन्ति ७ आप्नोति Acharya Shri Kailassagarsuri Gyanmandir २५२ आप्न्व २५२ आप्वा २५२ आप्न्वीत ५ आप्न्वीयाताम् For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०५ २५३ आयति ८२, २०६ १८१ आभीर ८१ १८५ आयु अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः आप्य ७, २८ | आतत्त आबुक १२४ आयतन १२५, १३८, १३८, १४६ आब्ज १८, १३७ आब्जवर्ष आयतवलन ११७ आब्जि ५ आयात १४६, १४७, १५२, १५२ आभा आयात: १८१ आभास्वर आयाति २२६ आयान्ति १८१ आभील ३१, १२५ आयाम ५८ आम १२३ आयायात् १८१ आमति | आयायायुः आमनत: १४० आमनति १८४ आयुध १२३, २२१ आमनन्ति १८५ | आयुधाय्य १०४, २१८ आमनस्य १२५ | आयु: स्थान १२६ आमनेत् १८५ आयुर्गृह आमनेताम् १८५ आयुर्भवन १२६ आमनेयु: १८५ आयुर्भाग १४३ आमय १२३ | आयुर्लव १४३ आमकादशी आयुर्विशेष १२४ आमलक्येकादशी २४ आयुवद २११, २१३ आमिष २४२ आयुवदक आमिषलता २४३ | आयुर्वेदसंहिताकार २०६ आमूर्तरयस् २२६ आयुर्वेदिक १९८ आमोद ३१, १२२ | आयुर्वेदिन् १९८ आम्नाय २११ | आयुरंश १९८ आम्नायानन २१२ | आयुष्मत् आम्नायोपक्रम १३६ | आयुष्य १४० आम्र ५९, ६२ | आयुस् १३८, १४० आय २५, ९३, १२५, १३८, २५५ आयोधन १२४ आयत २५३ आर ४३, ५१ or १२६ or or २४ १९८ For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ अकारादिशब्दाः आरट आरव आराधनाकर्तृ आराधनाकार २४६ ६ आराम आराव २५९ ६ । आला १२७ आलि ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः २४२ | आर्द्रा ३, ४, ६, ९ २५९ आर्द्राप्रवेश २५ | आर्द्रालुब्धक ५४ २४६ | आर्य ३, ६, १२४, २४७ १९९ | आर्यम्ण | आर्या २३० | आलक्षित २४९ ५२ आलम्बिन् १४७, १६१ १४७ आलय १२, २०३ १२७, १५२ आलाप २१९ आलापिनी २११ २० २६, २५३ | आलिङ्गित १४६, १५०, १५० आलिङ्गित १४६, १५०, १५० | आलिङ्गिताङ्ग १५० १५० | आलुक २१७ | आलेख्यकर्मन् ११७ आलोक ३६, १४५, १४७, १६२ | आलोकन १४५, १४७, १६२ ५५ आलोकनार्ह १४७ आलोकनीय ६८, १०९ आलोकयत् १४५ १०९ आलोकयत: १८८ आलोकयति १८८ १६, १६ आलोकयन्ति १८८ १०९ आलोकयेत् | आलोकयेताम् १८८ २०५ | आलोकयेयुः १८८ ३१ आलोकित १४५, १४५, १४७, १६२ ६ | आलोकिन् १४५ आरुण आरुणि आरूढ आरेज्य आरेज्यार्कि आरोग्यप्रतिपव्रत आरोह आरोहक आर्क आर्कदिन आर्कवर्ष आर्कि आर्किज आर्किपुत्र आर्किसूनु आर्जनि आक्ष आर्भकाल आर्भदिन आर्तवर्ष आर्भसमय आर्तव आर्तववती आर्ति आली १४७ १२ १८८ २०५ आर्द्र For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ سي ५३, २२३ n مر بيهم २४५ १०२ अकारादिशब्दानुक्रमणिका ३०७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः आलोक्य १४५, १४७, १६४ आशावासस् २२७ आलोक्यमान १४५, १६७ आशासहम १३१ आलोचन १४५, १४७, १६२ आशिर ७, २३९, २४२ आवक २४४ आशीविष आवनेय २६२ आशीविष आवर्त २३८, २३८ आशीविषभ आवलि २५३ आशु आवशथ १३८, २०३ आशुकर्ण आवशथ्य १३८, २०३ | आशुकेन्द्र आवसथ्य २४१ आशुग ७, २२०, २४४ आवसथ्याधान १३६ आशुतुङ्ग १०२ आवह | आशुफल १०४ आवास १४७, १५७, २०३ | आशुशुक्षणि २३९ आविक्षित २२६ आशूच्च आविद्ध ४३, १०७ आश्मन आवृत्ति |आश्रय ७५, १३८, १४६ आशसा २४६ आश्रय १२५, २०३ आशयाश २३९ आश्रयाश आशर ७, २४२ आश्रव ३१ आशा १११, २२८, २३३, २४६ आश्रित १४६, १४६, १५१, १५३, आशाख्या ७७, १२४ १५४, १५४, १५५, १५७ आशांघ्रि ११७ आश्रितवत् १४८ आशाडा ७, ७ आश्रित्य १४७, १५७ आषाढ १४ | आभैषा आशाढा ७, ७ आश्लिष्ट १४६, १५० आशादशमीव्रत | आश्लेष आशाद्वय ७९ आश्लेषा ३, ४, २० २९, ९ आशाबल १४२ | आश्लेषाभू आशार १४५ आश्लेषिका आशावलन ११२ | आश्वयुज आशावरी २१० आश्विन १४, १४, १९८ २३९ २१ ५४ १४ For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १४ आस्कल १२४ १७५ १४६, १४८, १९८ १९८ १९८ १४६, १५२ १२२, १२२, १२४, १२५, १४६ ५० १२१, २०१ १४६, १४८ आषाढी २१ ३१ ३०८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः आश्विनकृष्णपक्ष १३७ | आसुरेज्य आश्विनपूर्वज | आस्कन्दन आश्विनानुज १४ 'आस्ते आश्विनावरज आस्था आश्विनी आस्थान आश्विनेय १९८ आस्थानी आषाड १४ | आस्थित आषाडा ७, ७ | आस्पद आषाढ १४, १४ आषाढपूर्वज १४ | आस्फुजि आषाढा ७, ७ आस्फुजित् आषाढानुज १४ आस्य आषाढाभू ४३, ४३, २६२ | आस्या आस्रव आस १०४, १७५ 'आह' आसक्त ५४ आहत आसते १७५ / 'आहतुः' आसन २१४ 'आहथुः' आसना १४६, १४८ | आहव आसनावस्थित १४६ | आहवनीय आसन्द २१५ आहार आसन्न ५४ | आहारतेजस् आसर २४२ अहित आसाते १७५ आहिर्बुध्न आसादित ९२ | आहिर्बुध्न्य 'आसीत' १७५ 'आहुः' आसीन १४६, १५३, १५३, १५३ | आहुक आसीयाताम् १७५ आहुकतनुजा आसीरन् १७५ | आहुकात्मज आसुर आसुरपूजित ५० | आहत १८३ ९०, १३८ १८३ १८३ १२४, २०१ २३९, २४१ २०० २४२ १५३ १८३ २२६ २२६ २२६ २४१ २४२ | आहुति १५३ For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः आही आह्य आह्लाद आह्वय आह्वा इ इक्कवाल इक्षुपाक इक्षुरसक्वाथ इक्षुसमुद्र अक्ष्वाकुवंशज इङ्गाल 'इच्छतः ' इच्छति इच्छन्ति इच्छा इच्छावसु 'इच्छेत्' इच्छेताम् इच्छेयुः इज्य इज्या इडविला इडा इडावत्सर इडिका इत 'इतः ' इतकाल इतबल इतभाग www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २० इतरेतर ६ इतरेद्युस् अतलव ३१ ५ अतवत् ५ इतांश १३० २०३ २०३ २१८ २२६ २४० १९० १९० १९० २४६ २४५ १९० १९० १९० ६, ४७, ४९ २०१ २४६ ४५ १७ ४५ ११५, १४३, १५२ १८० १०८ ३१ १०८ इतांशक इति इत्थम् इत्थशाल इत्थसि इत्वा इदानीम् इदानीन्तन इद्ध इध्म इध्मवह इन इनजनि इनजनुस् इनदेहजन्मन् इनप्रसूत इनभ इनभू इनसुत इनात्मज इनोत्थ इन्था इन्थिहा इन्दिरा | इन्दिरैकादशी Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३०९ पृष्ठाङ्काः २० १९ १०८ १४८, १६६, १६७ १०८ १०८ १० २० १३० २७ २५१ १९ १८ ३६ १५, २४१ २०० ३२, ३५, ४९, ५३, २२६, २५१ ५२ ५२ ५३ ५२ २६ ५२ ५२ ५२ ५२ ५५ ५५ ४२, २१७ २२ Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २२ ७८ २३७ २३७ इन्द्रपुरी २३७ ४८ ४७ इन्दुदुर्हद् २३८ २३० ६.४७ २२ ८४ Ma ३१० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः इन्दु ५, ३८, ४७, ११९, २२९ | इन्द्रध्वज इन्दुकान्त इन्द्वनामन् इन्दुज इन्द्रपुत्र इन्दुजनक इन्द्रपुत्री इन्दुजनि इन्दुतनय इन्द्रपुरोहित इन्दुतपस् इन्द्रपूजित इन्द्रप्रहरण इन्दुदेहभव इन्द्रभगिनी इन्दुनन्दन इन्द्रमंत्रिन् इन्दुन्तुद इन्द्रमहित इन्दुपुत्र इन्द्रमहोत्सव इन्दुप्रत्यर्थिन् इन्द्रयज्ञ इन्दुभव ४५ इन्द्रयाजक इन्दु भू इन्द्रयुग इन्दुरिपु ५३ / इन्द्रयुज् इन्दुलोहकम् इन्द्ररिपुमंत्रिन् इन्दुवार इन्द्रवन्दित इन्दुविमर्दन इन्द्रवन्ध इन्दुसुत इन्द्रसचिव इन्दुसूनु इन्द्रसारथि इन्दुत्थ इन्द्रसावर्णि इन्द्वभिध इन्द्रसुवस्तिक इन्द्र ७, १०, १२, ३५, ३७, ११४, | इन्द्रस्यपुरोहित ११८, १३०, २०७, २१२ इन्द्रस्योत्सव इन्द्रदेवता इन्द्रस्वसृ इन्द्रदेवा इन्द्रहस्तिनामन् इन्द्रदैवत इन्द्राग्नि इन्द्रदैवत्य इन्द्राग्निक इन्द्रद्वय ८० इन्द्राग्निदेवता इन्द्रधनुस् ५५, २३७ इन्द्राग्निदेवा ८० ६० ४७ ४७ २३७ १८ २२ २३० ७४ 999 For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ ४५ ५० अकारादिशब्दानुक्रमणिका ३११ अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः इन्द्राग्निदैवत ७ | इराज ४३, २२० इन्द्राग्निदैवत्य इरावनी २४३ इन्द्राग्निधूम ४२ इलविला २४६ इन्द्राग्नी ७, १७, ७४ | इला ४५, ४७ इन्द्राचार्य ४७ | इलाकुमार ४४ इन्द्राणी २३०, २३५, २३७ | इलाज इन्द्रायुध १३७ | इलाजन्मन् ४३ इन्द्रारि ५०, ५१ इलाजानि इन्द्रारिवन्दित इलातनूज ४४ इन्द्रार्चित ४७ | इलात्मजात ४४ इन्द्राच्य ४७ | इलादेवराज ४१ इन्द्रावरज २१५ | इलादेहोद्भव ४४ इन्द्राश्चनामन् ७४ इलाधर २०३ इन्द्रिय २१८ इलानाथ इन्द्रियाख्या ७५ इलाभव इन्द्रियायतन २२४ | इलारमण इन्द्रियाथ २१९ । इलावल्लभ ४६ इन्द्रेज्य इलिका इन्धन २४१ | इलेश ४५, २२६ १३७, २३२ | इलेश्वर इभजिघांसु इलोत्थ इभरिपु इल्वलारि १९९ इयत्ता ५८ | इष ५४ 'इयात्' __ १९० | इषु ११५, २२० इयाताम् १८० । इष्ट ११, ३०, ३१, १४३, २०१, २२१ इरज २२० | इष्टका १३९ इरम्मद २३८, २४० | इष्टकाल इरमानन्दन इष्टकालीनमध्यमग्रह इरमासम्भव इष्टघटिका १०९ इरा ४५, २०८, २१७, २४४ | इष्टघटी १०९ ४३ ४६ ४७ ४५ ४५ ४३ इयु: ४४ १०० ४४ २१ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ईक्षेते' ११० । २०१ / ईति ११ ईप्सित or ३१२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः इष्टच्छाया ११० | ईक्षित १४५, १४७, १६२, १६३ इष्टत्रिज्या १०४ ईक्षितव्य १४५ इष्टदिष्ट ईक्षितुंयोग्य १४५ इष्टनाडिका १०९ 'ईक्षेत' १८८ इष्टनाडी १०९ १८८ इष्टभा | ईक्षेयाताम् १८८ इष्टयष्टि ११० ईक्षेरन् १८८ इष्टयुत १४७ १४५ इष्टहर ११० ईक्ष्यमाण १४५, १४८, १६७ इष्टहार ११० ईजान १४ इष्टहति ईड्य ४७, ४९ इष्टाकृत० २५७ इष्टानेहस् | ईप्सा २४६ इष्टापूर्त० २०१ ईप्सितकाल इष्टिकर्म० | ईप्सितदिष्ट इष्य । ईप्सितसमय ११ ईरित २४९ इष्वासन १२३ इष्वास २६, १०४, २१८ | ईला २० | ईश् ईश ६, २२७, २२८, २३६, २४७ ५, २२०, २३५ | ईशजा १२१, १४५, १४७, २४७ १६२, १६२, २१३ ईशवयस्य २४५ ईक्षणार्ह ईशसख २४५ ईक्षणिक ३५, २२७, २२८, ईक्षणीय १४५ २३४, २४७ 'ईक्षते' १८८ ईशानकोणाधिपति २४७ ईक्षा १४५, १४७, १६२, १६२ ईशानदिश् २३४ ईक्षान्वयवत् १४७, १६३ | ईशानपुरी २४७ २०१ २०१ - १५ 'इष्यते' १९० ईर्म ४५ ३५ ईक्षण ईशपुरी १४५ २५६ / ईशान For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः ईशितृ ईशित्व ईश्वर ईश्वरा ईश्वरी ईषिर सराफ ཱ་ ལྤ་ ཝ་ ईहावसु उ उक्त उक्ता उक्ति इक्त्वा उक्थ उक्षक उक्षन् उग्र उग्रक्रूरभ उग्रचारिणी उग्रधन्वन् उग्रसेखरा उग्रसेन उग्रसेनसुत उग्रसेनसुता उग्रा उच्च उच्चगुणक उच्चगृह www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ३५ उच्चदेव २३० उच्चन्द्र उच्चबल १६, ३५, २२७ २३० उच्चभ २०८, २३० उच्चभवन २३९ उच्चरश्मि १३० उच्चराशि २४६ | उच्चर्क्ष २४६ उच्चल २४५ उच्चलित २०७, २३५ २४९ ७४, २११ १२१, २०८ २४९ २०९ २५ २५, २३० ३, ३०, २२७, २२८ उच्छूत ९ उच्छूर २३० उच्छ्रित 'उच्यते' ७, २३६ उच्चारण उच्चारणीय उच्चारित उच्चारितव्य उच्चार्य उच्चार्यमाण उर्च: श्रवस् उच्छर उच्छिष्ट उच्येते | उच्यते २२९ २२६ २२६ उज्जयनी २२६ उज्जयिनी १४३ २११ उज्ज्वल ५६, १०१, २५३ उज्झित उटज ५-६ उडु Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३१३ पृष्ठाङ्काः २१५ १३ १४२ ५६ ५६ १४३ ५६ ५६ २२१ २२१ २४९ २४९ २४९ २४९ २४९, २४, ३९ २४९ ३८, २३७ १४ ७१ १४ १२ १०१, २५३ १८४ १८४ १८४ १०० ९९, १०० १३, ४२, २०३ ९२, १४८, १६५ १३८, २०३ ३, ४२, ११९, २१७ Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३१४ अकारादिशब्दाः उडुनाथ उडुनाथपुत्र उडुनायक उडुप उडुपति उडुपथ उडुप्रभु उडुराज उडु उड्डीश उत उतथ्य उत्थ्यतनय = (गौतम) उतथ्यसोत्थ उतथ्यसोदर उतथ्यानुज उतथ्यानुजन्मन्= (बृहस्पतिः ) उतथ्यावरज उत्कटकान्तियुक्त उत्कर उत्कर्ष उत्कृति उत्क्रम उत्क्रमज्या उत्तंस उत्तप्त उत्तप्त उत्तम उत्तमभाग उत्तमलव www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः ३९ उत्तमा ४६ उत्तमायुस् ४.० उत्तमाङ्ग ५, ३८ उत्तमांश अकारादिशब्दाः ३९ उत्तमांशक २९ उत्तरगोल Acharya Shri Kailassagarsuri Gyanmandir ३९ उत्तरपरथावलम्बिन ३९ उत्तरपश्चिमदिक्कोणाधिपति २१७ उत्तरफल्गुभ २२७ | उत्तरफाल्गु २० उत्तरफाल्गुनी ४९, २६३ उत्तरभद्रका उत्तरभाद्र ४७ उत्तरभाद्रपद् ४८ उत्तरभाद्रपदा ४७, २६३ उत्तरमार्गगामिन् उत्तरमीमांसा ४८ | उत्तरवर्त्मचारिन् २० उत्तरवर्त्मन् ३१ उत्तरा १७ उत्तराख्य २५२ उत्तरात्रय ८० उत्तरादिभाद्रपदा २५२ | उत्तराप्रोष्ठपाद् १०४ उत्तराफाल्गुनी २२९ उत्तराभाद्रपदा २४३ उत्तराभाद्रपाद् २४३ उत्तरायण ३०, ३१, २५४ उत्तराशापति २९ उत्तराषाडा २९ उत्तराषाढा For Private and Personal Use Only पृष्ठाङ्काः २०५ १४१ १२१ २९ २९ १५, १५ १६ २४४ ६ ६ ६ ८ ८ ८ ८ १६ २१२ १६ १६ २००, २३३, २३४ ८ ८ ३, ४, ६, ९ ४, ४, ८, ९ ८ १६, १६ २४५ ७ ४, ४, ९, १७ Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ २३३ ० ० ० २३ २०० अकारादिशब्दानुक्रमणिका ३१५ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः उत्तरेतरगोल | उत्सृजेताम् १७२ उत्तरेतरा | उत्सृजेयुः १७२ उत्तानपाद २०० उत्सृष्ट ९२ उत्तानपादज उद २१७ उत्तानशय उदक १२२, २१७ उत्थ उदक्या २०५ उत्थान १३४ | उदगन्यगोल उत्पत्ति २०० | उदगयन उत्पत्त्येकादशी उदग्गोल १५ उत्पन्न उदग्भव २३४ उत्पल उदग्र १०१, २५३. उत्पात ९, ९, ५४, २५७ उदञ्च् १११, २३४, २४४, २३४ उत्पातभ (उत्पातदिननक्षत्रम्), उदधि २१८ उत्पादक | उदधिवस्त्रा ४५ 'उत्पादयतः' २१८ उत्पादयति | उदमान ६२ उत्पादयन्ति उदय ३७, १०६, १०९, ११९, उत्पादयेत १७९ ११९, १२१, १५५, २०४ उत्पादयेताम् | उदयक्षितिज उत्पादयेयु: १६९ उदयगिरि १२१, २०४ उत्पादयेयुः १७९ | उदयन उत्पिब ४२ उदयत् उत्सर्ग उदयपर्वत २०४ उत्सर्जन २५१ उदयप्राण १०८ उत्सव २० | उदयशिखरि १२१ उत्सर | उदयसन्ध्या (प्रात:सन्ध्या), १२, १४ | उदयाचल १२१, २९४ उत्सृजत: १७२ | उदयाचलावच्छिन्नदिश् २३३ उत्सृजति १७२ | उदयाद्रि १२१, २०४ उत्सृजन्ति १७२ | उदयान्तर उत्सृजेत् १७२ | उदयासु १०८ उदन्वत् १७९ १०७ १२१ २१९ १४ ९८ For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४९ ३२ .. ३१६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः उदयिन १०६ | उद्दाम २४३ उदर ५६, १२२ | उद्दिष्ट उदरथि | उद्द्योत उदरावर्त २१४ | उद्धर्ष उदरिणी १४० उद्धव उदर्क १८, १८ उद्धर २४२ उदर्चिष् २३९ उद्धार ४४, २४९ उदवसित १२२, २०३ १०१, २५३ उदान २४५ उद्धृत उदारचित्त २५६ उद्भव १४०, २००, २२६ उदारथि २१५ उद्भिदाय २०८ उदाहरण २५२ | उद्भूत २०० उदाहार २५१ 'उद्यन्ति' १७६ उदाहृत २४९ उद्यम १२१ उदाहति २५२ उद्यान १९९ उदित १०६, २०८, २४९ उद्योत उदित: १७६ उद्वत्सर उदीची २३४ उद्वह ४५, २४५, २४५ उदीच्यांवास उद्वहतः १८२ उदीरित १८२ उदुम्बर ५९ | उद्वहा २०८ 'उदेति' १७६ | 'उद्वहेत्' १८२ उदेयाताम् १७६ | उद्वहेताम् १८२ १७६ | उद्वहेयु: १८२ उद्गत १२१ | उद्वाह उद्गम १०६, १०९, ११९, १२१ उद्वाहपावक्रपरिग्रह १३६ उगाढ २५२ | उद्वत्तकर्ण १०३ उद्गात ४९, ४९ उन्दर उद्ध २४२, २५५ उन्दुर २३२ उद्धस २४२ २३२ उद्देल २०२ | उन्नत १०१, १४२, २५३, ३६ २४९ उद्वहति उदेयुः २३२ उन्दुरु For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः उन्नतकाल उन्नतसमय उन्नतांश उन्नति उन्नतीश उन्नयन उन्ने उन्मण्डल उन्मण्डलकर्ण उन्मण्डलनृ उन्मण्डलशङ्कु उन्मण्डलवृत्त उन्मत्तवेश उन्मादन उन्मान उन्मित उन्मीलन उन्मीलनकर उन्मीलनकाल उपकण्ङ्ग उपकनिष्ठाङ्गुलि उपके उपक्रम उपक्रोश उपखग उपग उपगत उपग्रह उपचय उपचयपरिच्युत उपचित www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १०९ उपताप १०९ उपदशा १०८ उपदिशु ११९ उपद्रव २२१ उपधृति २५१ 'उपनमतः ' ४९ उपनमति १११ उपनत् १०३ उपनमेताम् १०९ उपनमेयुः १०९ उपनय १११ उपनयन २२७ उपनाय २२० ५८, ५८, ६२ उपनायन उपनिधि २५४ उपनिवेशिनी ११६, ११६ उपनिष्क्रमण २४५ | उपनिषत्तपस् ११६ उपनिषत्पुष्यक २५३ उपनिषद् २१० उपनिषद्व्रत उपनिषन्नियम २५१ उपनीय २५४ उपप्लव ५५ उपप्लवाकच १४६ उपप्रसूता १४६, १५२, १५२ उपप्रसूतिका ५५, १३७ उपमा २४९ | उपयन्तृ ४३ 'उपयन्ति' ३० उपयम Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३१७ पृष्ठाङ्काः १४४, १४४ २३३ २५८ ३६ १९५ १९५ १९५ १९५ १९५ ५६, १३४ १३३, १३४ १३४ १३४ २४६, २४६ २१ १३४ १३६ १३६ २१२ १३३, १३६ १३६ ४९ ३४, ५३, २५८ ५४ १४० १४० २५४ ६४, १३४ १८० १३६ Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ १२२ २५२ ३४ ३१८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः उपयमन १३६ उपस्थ २१९ उपयान १४६, १५२ | उपस्थित १४६, १५२, ५५३ उपयाम १३६ | उपांशु २१० उपरक्त उपाय २५४ उपराग ३४, ५३ | | उपाङ्गललितापञ्चमी उपरिष्टाद्दिश् २३४ उपात्यय उपल १३९ । उपाध्याय ४९, ५६ उपलब्धार्था २१३ उपान्त २५३ उपलब्धि उपान्त्य उपवन १९९ उपान्तयभ 'उपविशत:' १७६ उपाय उपविशति १७६ उपार्क उपविशन्ति १७६ उपासक २४६ उपविशेत् १७६ | उपासन २१४ उपविशेताम् १७६ उपाहत उपविशेयुः १७६ | उपाहित ९०, २४० उपविष्ट १४६, १४८, १५१, १५३, | उपेत १० १५३, १५४ | 'उपेतः' १८० उपविष्टि उपेत्य १४६, १५५ उपेन्द्र उपवेश | 'उपेयात्' १८० उपवेशन | उपेयाताम् १८० उपवेशनाधार उपेविस् (क्वसन्तः) १४६, १५२, १५३ उपवैणव 'उपेयुः' १८० उपश्रुति २५७ / उपैति १८० उपसन्न १५३ / उपोद्घात उपसर्ग २५८ ७४ उपसर्जन २५४ उभयचरी उपसूतका उभयोदयराशि उपसूतिका १४० उभा ८, ३७ उपसूर्यक ४३ | उमा १२, २०२, २३० ९० १४ उपवीत १३४ २१५ १२९ २१४ उभ १२९ १४० For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दाः उमापति उमामहेश्वरव्रत उमासुत W W उरग AW ५३ | ५४ उरगप उरगाधिनाथ उराधिप उरगाधिभू उरगासन उरगेश उरङ्ग उरज १४० उरण उरभ्र १८३ उरस् अकारादिशब्दानुक्रमणिका ३१९ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २२७ | उर्वीप्रभा ११५ २२ | उर्वीभव २३२ | उर्वीभू ६, ५३, २२३ | उर्वीसूनु उलक्का २३७ ५४ | उलन्दक २२७ ५४ उलूती २२२ | उलूतीश २१ २२१ | उल्का १४४, २३९, २४० उल्कापात २५८ २२३ उल्ब उल्मुक २४० उल्लेख १२० २५ 'उवाच' १२१ उशनस् ५०, २१२ १३८, २५३ उशस् १२ २१५ उषर्बुध् २३९ २१५ | उषस् १२, १८ २४१ / उषा ७, १२, १२, २००, २२७ २४१ | उषाधिनायज २०३, २१८ | उषाधिनायक १६ | उषाधिप उपाधिपति ९१ | उषापति ३९, २२७ २०४, २०४, २०४ | उषारमण १५४, २२७ ४७ उषार्य्य ५, ३८ ४५, २१९ | उषाविभू | उषाविभुशत्रु | उषेश ३८, २२७ उषेशजात ४३ | उषेश्वर उरुक्रम उरुगाय उर्मिला उर्मिलापति ४६ ४१ ३९ ४० उर्वङ्ग उर्वट उर्वरा उर्वरित उर्वशी उर्वशीरमण उर्वी उर्वीज उर्वीतनय उर्वीधर उर्वीपुत्र For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० पृष्ठाङ्काः अकारादिशब्दाः उष्ण ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १५, ३६, २५५ | उष्णोस्र 'उष्यते' उस्त्र ३२ उष्णक २५, ३६ उष्णकर उष्णकाल उस्रा २०० उष्णकिरण ऊक “ऊचतुः' ऊचाते ه ه ه ه ه ه ه ه ه ه ه ه ه به سه سه ऊचिरे ५, ३८, २२७ २२२ १८३ १८४ १८४ १८३ १८४ २०८ २१९ ९०, १४८, ऊचुः 'ऊचे' ३२ ऊढा ऊधस्य ८६ ७३, ८१ ८६ उष्णकृत् उष्णगु उष्णवृणि उष्णतेजस् उष्णदीधिति उष्णदीधितिसूनु उष्णधुति उष्णधामन् उष्णभानु उष्णभास् उष्णभृत् उष्णमरीचि उष्णरश्मि उष्णरुच् उष्णरूचि उष्णवपुस उष्णवृष्णि उष्णहिमकर उष्णागम उष्णांशु उष्णांशुज उष्णांशुतनय उष्णांशुपुत्र उष्णि उष्णीष उष्णोपगम ८६ ७३, ८० ८० ऊन ऊनचत्वारिंश ऊनचत्वारिंशत् ३२,२६१ ऊनचत्वारिंशत्तम ऊनविंश ऊनत्रिंशत् ऊनविंशति ऊनविंशत्तम ऊनदिन ऊननवत ऊननवति ऊननवतितम ऊनपश्चाश ऊनपञ्चाशत् ७६, २११ ऊनपञ्चाशत्तम २२९ ऊनमास १५ | 'ऊनयत:' ه ه ه ه م م ८६ ه م ه 4 ७३, ८६ ८६ १७१ For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दानुक्रमणिका ३२१ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः १७१ ऊरुज १७१ | ऊरू | ऊर्ज १४, ३०, १२१, १४२ अकारादिशब्दाः ऊनयति ऊनयन्ति ऊनयते ऊनयन्ते ऊनयेत् २८ १७१ १७१ | ऊर्ण १३८ १७१ ऊनयेत २५ ५४, २६४ २१५ २३९ १७१ २३६ ऊनयेनाम ऊनयेते ऊनयेयाताम् ऊनयेयु: "ऊनयेरन्' ऊनविंश ऊनविंशत्पञ्चक ऊनविंशति ऊनविंशतितम | ऊर्णायु १७१ / ऊर्ध्वकच १७१ ऊर्ध्वकर्मन् १७१ ऊर्ध्वगति ऊर्ध्वधन्वन् १७१ ऊर्ध्वमान १७१ / ऊर्ध्वरेतस् ऊर्ध्वलोक ऊर्ध्वा ऊर्मिकोश ऊर्मिमत् ऊर्मिमान ऊर्मिमालिन् ऊल्ब ऊषा ऊष्मक ८७ ऊष्मन् ऊष्मसह ऊष्मागम ५८, ५८ २२७ १९८ २३३, २३४ २१८ १३. ऊनशन ऊनशततम २१८ ऊनषष्ट १४० २२७ १५ ऊनषष्टि ऊनषष्टितम ऊनसप्तत ऊनसप्तति ऊनसप्ततितम ऊनाशीत ऊनाशीति ऊनाशीतितम ऊनाह ऊनित ऊष्मायण ऊह ८८ ऊहन २५१ २५१ २५१ २५१ | ऊहनीया ९०, १४८, १६५ | ऊहा ऊहित १३८ / ऊहितव्य ऊरव्य २५१ ऊरु २५१ For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ अकारादिशब्दाः ऊह्य ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २५१ / ऋतुवृत्ति ऋत ऋद्धि ऋ ऋनामा ऋण ऋक्थ ऋक्ष पृष्ठाङ्काः १६ १६४ २४६ ३७, १९८ १९७ २३६ ४८ २२७ २५, २३० २३६ १९८ २२९, २४३ २०४ १२१, २४६ | ऋभु ३, २५, ४२, १४३ ऋभुक्षन् ऋभुविभुवन्दितांध्रि ३९ ऋश्यकेतु ऋषभ ४६ ऋषभध्वज ऋषि ऋषिकुल्या ऋषितर्पणी ऋषिपञ्चमी ऋषिसज्ञा ऋष्यकेतन ऋष्यकेतु ऋष्याङ्क ऋक्षक ऋक्षनेमि ऋक्षप ऋक्षपजनि ऋक्षपर्वत ऋक्षभर्तृ ऋक्षरमण ऋक्षाणामधिप ऋक्षाधिप ऋक्षाधिपति ऋक्षेश् २०४ २१ २२७ २२७ ऋक्षेश ३८, १४४ २२७ १०७ १०६, १०७ ऋजु ऋजुग ऋजुगति ऋजुभुक्ति ऋण ऋणस्यहर्तृ ऋणान्तक १०७ २४८ ८६ १०७ | 'ए' एक ७०, ७२, ७३, ७३, ७, २३५ | एककुण्डल २२५, २४५ ४४, १३८, २४६, एकचक्षुष् ५० एकचत्वारिंश एकचत्वारिंशत् ७३, ८१ एकचत्वारिंशत्तम एकचर २२५ ११, १५, १९९, १९९ / एकत्रिंश | एकत्रिंशत् | एकत्रिंशति ८० १५ | एकत्रिंशत्तम् ऋत २१७ ८६ ८६ ऋतधामन् ऋतु ऋतुनामन् ऋतुमती ऋतुराज ७३, ८० २०५ ८६ For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३ पृष्ठाङ्काः ७३, ८२ ८७ ७३, ८३ ८७ ७०, ७२, ७३ २१५ अकारादिशब्दाः एकदष्ट्र एकदन्त एकदा एकदृश् एकदेह एकद्वि एकद्व्यादि एकनयन एकनवत एकनवति एकनवतितम एकनेत्र एकपक्षति एकपञ्चाश एकपञ्चाशत् एकपञ्चाशत्तम एकपदे ७३, ७७, ८५ ७७, ८५ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २३२, २५९ | एकषष्टि २३२ | एकषष्टितम | एकसप्तत ५०, २१५, २२७ | एकसप्तति २६० | एकसप्ततितम एका एकाक्ष | एकाङ्ग एकाघ्रि | एकादश | एकादशक | एकादशतम एकादशक नवक | एकादशषट्क ७३, ८२ एकादशसप्तक एकादशाष्टक एकादशी २३० एकाद्ननवति एकाद्नचत्वारिंशत् | एकानत्रिंशत् २४५ | एकानपञ्चाशत् २३२ एकानविंशति २२७ | एकानशत एकानषष्टि २०५ | एकानसप्तति | एकाद्नाशीति ७९ एकाधिकचत्वारिंशत् ७३, ७९ एकाधिकत्रिंशति एकाधिकदश | एकाधिकनवति | एकाधिकपञ्चाशत् ८३ २, २, ३, ८५ एकपर्णा ८३ م एकपाटला २१५ و به ७९ ८४ ५० ८ एकपाद् एकपिङ्ग एकरद एकलिङ्ग एकलोचन एकवासस् एकविंश एकविंशत् एकविंशति एकविंशतितम एकविंशत्तम एकषष्ट ८६ ० ० Www ८१ ८० ७७ ८४ For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२४ अकारादिशब्दाः एकाधिकविंशति एकाधिकषष्टि एकाधिकसप्ति एकाधिकोनषष्टि एकाधिकोनसप्ति एकाधिकोनाशीति एकानंशा एकान्नचत्वारिंशत् एकान्नत्रिंशत् एकान्ननवति एकान्नपञ्चाशत् एकान्नविंशति एकान्नशत एकान्नषष्टि एकान्नसप्तति एकावली एकाशीत एकाशीति एकाशीतितम एकीकृत्य एकोनत्रिंश एकोनत्रिंशत् एकोनत्रिंशत्तम एकोननवत एकोननवति एकोननवतितम एकोनचत्वारिंश एकोनचत्वारिंशत् एकोनचत्वारिंशत्तम एकोनपञ्चाश एकोनपञ्चाशत् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ७९ एकोनपञ्चाशत्तम ८२ एकोनविंश ८३ एकोनविंशति ८२ एकोनविंशतितम ८३ एकोनविंशत्तम ८३ एकोनशत् २३० एकोनशततम ८१ एकोनषष्टि ८० एकोनषष्टितम ८३ एकोनसप्तत ८२ एकोनसप्तति ७९ एकोनसप्ततितम Acharya Shri Kailassagarsuri Gyanmandir ८४ एकोनाशीत ८२ एकोनाशीति ८३ एकोनाशीतितम १३० एडक ८८ एण ७४, ८३ एणनयना ८८ एणाक्षी ९२ एणानन ८६ एत ८० एतर्हि ८६ एण ८८ 'एति' ८४ एध ८८ एधतुः ८६ एधस् ८१ एधा ८६ एनस् ८६ एवम् ८२ एष्प For Private and Personal Use Only पृष्ठाङ्काः ८६ ८५ ७९ ८५ ८५ ८४ ८८ ८२, ८७ ८७ ८७ ८३. ८७ ८८ ८३ ८८ २५ २६ २६, २०५ २६ Ww २६ ५१ १९ ७५ १८० २४१ २३९ २४१ १२२ ३० २० ११५, १४३ Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२५ ६ १०८ / ऐश्वर्य १९ ऐ १२ | ओज अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाकाः एष्यत्कालीनफलम् १८ | ऐश एष्यभाग १०८ | ऐशानी २६३, २३४ एष्यलव २२९, २३० एष्यांश १०८ | ऐषमस् एष्यांशक १०८ 'ओ' ऐक्य ९०, १४९, १ल० ओक १२२ ऐज्य ओकस् १२२ ऐडविड २४५ ओकस १२२ ऐडविल २४२ | ओघ १३० ऐन ६, १२ | ओङ्कार २०१ ऐनदिन २०३ ऐनवर्ष ओजपाद् ऐनि ५१ ओजस् ३०, ३६, १२१, १४२ ६, ४५, ६८, २६३ ओजस्विन् ऐन्दवदिन १२ | ओजिष्ठ ऐन्दववर्ष १६ | ओजोरहित ७, १०, २३७ ओषधी २६२ ऐन्द्राग्निक | ओषधीनांनाथ ऐन्द्राग्नेय ओषधीनामधीश ऐन्द्री ७, २३०, २३३ | ओषधीनायक ऐन्द्रीविलग्न ओषधीपति २६२ ऐन्द्रुयद्गम १०७ ओषधीश ऐन्द्रयुदय १७ ओषधीशसुत ऐरावण २३७ ओषधीश्वर ऐरावत २०३, २३२, २३४, २३६ |ओषध्यय ऐरावती २३८ ओष्ठ ७४ ४३ ओष्ठनामन् १३३ ऐल २४५ ओष्ठा १३३ ऐलविल ऐलेय ४३, ४७, २६२ औजस ऐन्दव ہ ہ m m " مر ऐन्द्र مر مر ४१ २३० २६२ م م ऐरेय २४५ औ For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ ज्योतिर्विज्ञानशब्दकोषः ९८ २०० २२० २२ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः औडम्बर कक्ष १९९ औडवदिन | कक्षा औडववर्ष | कक्षाच्युति ११० औत्तमि १७ | कखासुत २४२ औत्तानपाद् कङ्क २४१ औदयिक कङ्कण ११७ औदयिकदिनगण कङ्कणग्रह ११७ औदयिकमध्यमग्रह कङ्कणग्रहण ११७ औदुम्बर कङ्कटीक २२७ औदुम्बरदन्तधावन कङ्कपत्र और्व कङ्काल (शरीरास्थि), और्वशेय १९९ | कङ्कालमालिन् २२८ और्वेय कङ्कावात २४५ औशीनर कङ्कतीदन्तधावन औष्णांशव कङ्कोलदन्तधावन २२ कॉ २०२, १४१ क ५, ७, ७, ३१, ३२, ९७, १२१ कच ४९, १९९ कचङ्गल १२२, २०७, २३९, २४४ २१८ कंस २१६, २२६ / कचाय ६५ ६५ टी., ६५टी. कंसजनक २२६ कचाधिवासन १३४ कंसजित् २१६ कचान्त कंसभगिनी २२६ कच्छप १४६ कंसरिपु २६९ | कच्छपी २०८, ५५। कंसवती कज २३२ कंसवतीतात | कञ्चुकिन् (सर्प), २२६ कंसा २०७. कंसाराति कञ्जज २०७ कंसासोदर कञ्जन २२० ककुद्मत् कञ्जसू २३० २३३ ककुम् कञ्जार २०७ ककुमा का १३६ कञ्ज २६९ २३३ | कञ्जासन For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः कटक कटकभ कटकिन् कटप्रू कमर्द कटाटङ्क कटाह कटि कटिन् कटी कटुक कटोलवीणा कठमोष कठोरज्योतिस् कण कणि कण्टक कण्टकिन् कण्ठ कण्ठेकाल कण्ठकूपिका कण्ठाग्नि कण्ठिन् कण्ठीरव कण्ठेकाल कत कत्तूण कत्रय www.kobatirth.org २०३ २४२, २२७ २२७ २२७ २४२ 'कथय' १२३ कथयतः २३२ कथयतम् ५६ कथयतात् ५७, ५७, ७६ टी०, २१४ कथयतात् कथङ्कथक कथङ्कथकता कथञ्चन=(केनाप्यंशेनेत्यर्थे), २२ ज्यो. वि. शब्दकोष अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २५ कथञ्चित्= (अतिप्रयत्नेत्यर्थे), २५ २०९ कथयताम् कथयति २२१ कथन कथनीय कथम् = ( प्रश्ने, केनप्रकारेण), कथमपि = (बाढमित्यर्थे, यत्नगौरवेऽपि), ३३ कथयतु २५३ कथयन्ति २६, १६७, २३१ २५९, २५९ कथयन्तु ३०, १५७ कथयते २४४ कथयन्ते १२१, २२८ कथयानि २४४ कथयाम २०८ कथयाव २२२ कथयित्वा २४४ ‘कथयेत्’ कथयेत ५२७ कथयेताम् २१७ कथये २१९ | कथयेताम् ९ कथयेयुः २५६ कथयेरन् २५६ कथा Acharya Shri Kailassagarsuri Gyanmandir कथित For Private and Personal Use Only ३२७ पृष्ठाङ्काः २४९ २४९ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ १८४ २४९ १८४ १८४ १८४ १८४ १८४ १८४ १८४ २४९ २४९ Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ अकारादिशब्दाः कथितव्य कथ्य 'कथ्यते' कथ्यमान १८४ । २३८ २९ कद २९ । कदम्ब कदम्बक २१७ % कदा कदाचन कदाचित् % कद्वय कद्रु १०० कद्रुज कद्रुजभ २६ कद्रू ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २४९ | कन्दसारक २३७ २४९ कन्ध २३८ कन्धर २४९ कन्धरा कन्धि २१८ कन्यका २६, २०८, २२० ९७, २०२ कन्यस | कन्यसा २२५ १९ कन्या २५, २६, २८, २८, २८, २८, २८, ५६, १००, १३४, १४०, २०८, २२० | कन्याकुमारी कन्यात्म २६ | कन्यात्मक २२३ । | कन्याराशि २७ २२३ । कन्यार्थिन् १३४ १५५ | कपर्द ६४ कपर्दिन् २०६, २२७ २१०, | कपर्दिविनायकव्रत २०८ | कपाल=(पूर्वपरौ), २१० | कपालभृत् २२७ २१७, २५३ | कपालयंत्र ११२ २८५ कपालिन् २२७ २२० | कपालिनी २३२, २३९ २७ | कपि ३२, २१५, २३२ टी० कपिल २१५, २३९ २२० कपिलद्युति २१७ कपिलनयन २३७ | कपिललोचन mmamm vm - कप २३० | कपर्दक २२५ २१ कद्रूसुत कधि कनक कनकाचल कनिष्ठ कनिष्ठा कनी कनीनिका कनीयस् कनीयसी कन्तु कन्द कन्दराकर कन्दर्प कन्दर्पमातृ कन्दसार For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ ३ ५३ २२२ ३४ अकारादिशब्दानुक्रमणिका ३२९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः कपिला २३४ | कमलिनीश् कपिलाक्ष ५२ कमलिनीश कपिलाषष्ठी २१, २२ | कमलिनीशज कपिवस्त्र कमलिनीशज कपिश २२७ | कमलिनीशजन्मन् कपूय कमलैकादशी २४ कपोत | कमलोत्तर ३८ कबन्ध ५४, १२२, २१७ कमलोद्भव २०७ कबन्धखग कमित कबन्धनभश्चर ५४ कम्पन १५ कभ-(रोहणीनक्षत्रम्), कम्पलक्ष्मन् २४४ कम २१७ कम्पाक २४४ कमन २०७, २२० कम्बल २१७, २२२, २२२ कमनीय २५५ कम्बु २३२ कमन्ध १२२ १३० कमल १२२, ११४, १३०, २१७ कम्र २५५ कमलकानन नायक २१७ | कर ६, ५६, ६६, १२१, कमलज १३७, १४३, २१९ कमलजतनय करकण्ट २१० कमलबान्व करकण्टक २१० कमलयोनि | करकमलपीडन १३६ कमलरिपु करकमलसंग्रह १३६ कमलशात्रव करग्रह १३२, १३६, १३६ कमला करग्रहण १३६, १३६ कमलागार करचन्द्र २१० कमलासन २०७ करज २१० कमलिनी ३६ करटिन् २३२ कमलिनीकाननेश ३४ | करण २, १०, ९६ टी. १३३, कमलिनीनाथ ३४ १३३, २१८ कमलिनीपरिणयाक ३४ | करणाधिप कमलिनीभर्तृ ३४ | करतलग्रह १३६ कम्बूल For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० २६ .. १७८ अकारादिशब्दाः करतलग्रहण करतिपीडन करपीडन करपीडा करमध्य करमाल कररूह 'करवाणि करवाय करवारिजसंग्रह 'करवाव' करवीर करवीरक करशाखा कराग्रज कराङ्गुलि कराडी कराती कराठजग्रहण कराम्बुजार्दन कराम्बुरुहग्रहण करार्दन करालिक करालिका कराली करि करिकर करिकुलरिपु करिदारक करिन् करिमाचल ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाकाः १३६ / करिरिपु १३६ | करिवैरिन् २६ १३६, १३६ करीषिणी २१७ १३६ | करेणु २३२ 'करोति' १७८ २४१ करोतु १७८ २१० करोत्पलग्रह १३६, १३६ १७८ | करोद्भव २१० १७८ 'करोमि' १३६ करोषि १७८ १७८ | कर्क २५, २५, २८, २८, २८, २८, २८, २३९ | कर्कचतुर्थी २२ २१० | कर्कट २५, २२२ | कर्कटक ७७ कर्कटपाद २१० | कर्कर २४३, २२९ | कर्कराशि १३६ | कर्काटक १३६, १३६ कर्कित् कर्केश्वर | कोंटक १३८ कचूर २०३ २३० कर्ण ७, ७४, १०२, कर्णगोचर २१९ २१३, कर्णच्छेदन १३४ २६ | कर्णनामन् कर्णपितृ २३१ | कर्णमोटी २३२ २३२ | कर्णवेध १३४ २३१ | कर्णवेधन २१० ७८ २०८ २७, १५७ १३६ २३९ 384ms mmmm २३२ २६ For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ ४३ ५९ कर्षत: १९० | कषेत् अकारादिशब्दानुक्रमणिका ३३१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः कर्णरक्त ३२ | कर्वसाक्षिन् ३२, १६७ कर्णाट २१० | कहिं कर्णिकाचल १९८ | कर्मेन्द्रिय २१८ कर्णिकाद्रि १९८ | कर २०३ कर्णिकारच्छाय २०३ | कर्ष ५८, ५९, ५९, ५९ टी० ६०, कर्णिकाराभ २०३ ६१, ६२, ६३ कर्णिन् कर्षक कर्तरी १२९, १३० |कर्षचतुष्ट्य कर्तृ कर्षण २४७ कर्दनी १९० कर्दयकन्याकुमार ३७ कर्षति कर्दमकन्यापनि (१) १९९ / कर्षन्ति १९० कर्पट १९० कास २०२ / कताम् १९० कर्पासफल २०२ कर्षेयुः कर्पासिका २०२ / कर्पू २४३ कासी २०२, २०२ | कर्हि कर्बर २४२ | कहिचित् कर्बुर ५१, २०३, २४२, २१७ | कल=(मधुरध्वनि:), कर्बुरी २३० | कलकण्ठ २१४ कबूर २०३, २४२ कलकल=(कोलाहल), कर्मकर २४१ कलङ्क ४२, २१७ कर्मज १९७ कलत्र १५३, २०८ कर्मन् १२१, १३३, १३३, १३३ | कलत्रशालिन् १६१ कर्मयुग १७ | कलदृश् २६ कर्मयोग्यगुणक १४३ | कलधौत २०३, २२८ कर्मवाटिका कलम्ब ११५, २२० कर्मवाटी कलयति कर्मवाटीखण्ड | 'कलयतः' १६९ कर्मवाटीदल (तिथ्यर्द्धम्), कलयन्ति १६९ कर्मवालट्यर्द्ध १० कलयेत् १६९ १९० १९ १६९ For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलाप د س कलाभृत् ३३२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः कलयेताम् १६९ | कलानिधि १३०, ३९ कलल १४० | कलानिधिसुत ४६ कलश २७, ६२, १५५ कलान्तर २४९ कलशगामिन् १६१ १६१, ९७, ३८ कलशधर २७ कलापजनि कलशभृत् २७ / कलापरिवृढ कलशीसुत १९९ | कलापिनी १२, २३० कलह १३२ | कलापुत्र ३७, २३० कलहप्रिय १०० | कलापुत्र कलहभेद २५७ | कलाभव कला २, ११, ११, ६७ टी० ६८, | कलाभिभूषिन ६०, ६९ टी० ७८, ८९, ९७, | कलाभिरमिभूषिव १२९, १३९ | कलाभू कलाकर्ण १०३ ३८ कलाकलाप ४३ | कलाय २०२, २०२ कलाकलापाधिकृताधिशालिन् ४३ / कलार्द्ध कमलकानननायक २७१ कलावत् ४६, १५३, २६२ कलाकेलि २२० | कलावती २०९, २०९ कलाखण्ड कलि २, १७, ७० कलागर्भज ३७ | कलिका कलाङ्गज ३७ कलिकारक १९९ कलाचिह्न ९७ कलित १४७, १५७, २४९ कलादल १० | कलिन्दकन्या २२५ कलाद्वय | कलिन्दतनया २२५ कलाधर १५६, २६२ | कलिन्दनन्दनी यमुना कलाधरपुत्र कलिन्दपुत्री २२५, ३५ कलाधिनाथ ४० कलिन्दशैलजा २२५ कलाधिभू कलियुग १७, ७० टी० कलानाथ कलियुगादि २२ कलानानिधि कलुष ३०, १६३, २४२ कलानायक ४० | कलुषित ९७ ४३ For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३३ पृष्ठाङ्काः १२१, २४४ ३१, २०३ अकारादिशब्दाः कलेवर कलेवरा कलेवरिन् कलेवरेश कलेश् कलेश कलेशजनि कलेशपुत्र कलोनचन्द्रा कल्कि कल्किजयन्ती कल्किद्वादशी कल्प ० mm movi ३१, २१०, २१७ २५९ १३५ ५९ ४९, १५७, २०७, २१५, २५५ २५५ ५० अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १२१, १५५, २४६ | कल्य २३० | कल्याण २०० कल्याणखगमन १५५, १५६ | कल्याणखवर १६४ | कल्याणग्रह ३८ | कल्याणी ४६ | कल्लकोटि ४६ | कब कवर्ग १६, ६९ टी० २१६ / कवलग्रह २१ | कवि २२ ११, १२, १७, १८, | कविता (तृ) २११, १२१, २५४ | कविसून २५० कव्यभुज १७९ कव्यवाहन १७९ । कशिषु १७९ कश्य १७९ | कश्यप १७९ | कश्यपनन्दन १७९ कश्यपत्नी १९८ | कश्यपभीरु १८ | कश्यपसुत २०, २०, २१, २३, | कश्यपापत्य २३, २४ | कषापुत्र | कषाय २५०, २५७ | कषासुत २५० कष्ट ३०, १६४ | 'का' ५१, २४२ काक काकचिञ्चा २४० कल्पनीय 'कल्पयत:' कल्पति कल्पयति कल्पयेत् कल्पयेताम् कल्पयेयुः कल्पवृक्ष कल्पसंहार कल्पादि ३७ २४४ १९७, २२२ २२१ ३७ ६, ३७ २६५ ५१, २२१ २४२ ५७, ७५, टी. २४२ ३१, १४३ कल्पान्त कल्पित कल्पितव्य कल्मष कल्माष कल्माषपक्षिन् २२२ For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३४ अकारादिशब्दाः काकचिञ्चि काकचिची काकणि कांकणी काकध्वज काकनि काकनी काकिणि काकिणी काकिनी काकिनी काकु काकोदर कांक्षा काचक काञ्चन काञ्चनगिरि काञ्ची काण काण्ड काण्डगोचर कण्ड काण्डवीणा कात्यायन कात्यायनी कादम्ब कादम्बरदन्तधावन कादम्बरी कादम्बिनी काद्रव www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ५९ काद्रवेय ५९ कानडा ६४ कानन ६४ काननेश २४० पृष्ठाङ्काः २२२, २२३ २१९ १९९ २६ कान्त १५, २००, २३२, २५५ ६४ कान्ता २६, ४५, २५०, २०५ ६४ कान्तार १९९ २३० ६४ कान्तारवासिनी कान्ति ४३ ६४ कान्तिपति ३२ ६४ कापिल २१२ २१४ कापिश २४४ ५३, २२३ कापिशायन २४४ २४६ कापिशेय २४२ १३९ कापीशेय २४२ २०३ कापीशेय २४२ १९८ काय ४, २५, ४९, २०१, २०७, ९९ ९, ९, ४९ २१५, २२०, २३० २२० १४० २१९ २३२, २६९ २ २३२ ६४, ६४, ६४ टी. कामकली ९७, १०४, १२२, कामकेलि २५४, २१७ कामजसुख २२१ कामजित् १९८ कामतिथि Acharya Shri Kailassagarsuri Gyanmandir २०९ कामद २१२ | कामदुघा = (देवधेनु), २३१ कामदुह् २२० कामदेव २३ कामदैकादशी २४४ कामधेनु २३८ कामधेनुपुत्री २०२ कामना For Private and Personal Use Only २०० २२०, २६९ २० २०० २०० २४६ Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामसखा १३८ अकारादिशब्दानुक्रमणिका ३३५ अकारादिशब्दाः पृष्ठाङ्काः | | अकारादिशब्दाः पृष्ठाङ्काः कामन्दकीय २१३ | कारयते १७८ कामपत्नी २२० | कारयन्ते १७८ कामपाल २२५ | कारयित्वा काममह २० । 'कारयेत्' १७८ कामरूप १९७ | कारयेत १७९ कामरूपिन् १९७, २०४ | कारयेताम् १७८ कामलना १३९ कारयेते १७८ कामलेखा २०५ | कारयेयाताम् ७९ कामसख १४, १५ कारयेयुः १७१ १४ | कारयेरन् १७९ कामाङ्कश २१० कारस्कर कामान्तक २६९, २६९ |कारिका १३०, २४० कामायुस् २२१ | कारु १३९, २३६ कामारि २२७, २६९ / कारुक १३९ कामिकैकादशी २१ | कार्तवीर्य कामिन् ३७ | कार्तस्वर २०३ कामिनी २६, १८०, २०५ | कान्तिक २५६ कामिनीमन्दिर १२३ | कार्तिक १४, १४ कामिनीवदनसौरभचौर ४१, २७१ | कार्तिकपूर्वज कामिमह | कार्तिकानुज कामुक ३७ | कार्तिकावरज १४ कामुका २०५ | कार्तिकिक कामोद २१० | कार्तिकी २३२ काम्य ३१, २५५ | कार्तिकेय काय ४४, १२१, २४६ | कार्तिकेयनिधि कारक १२७ | कार्तिकेयनेत्रबाबो मन् कारअरदन्तधावन २१ कार्तिकेयप्रसू (दुर्गा) कारण २०१, २१४ | कार्तिकेयमुख 'कारयत:' १७८ कार्तिकेयवन=(शरवण), कारयति १७८ | कार्तिकोत्सव=(कार्तिकीपूर्णिमा), कारयन्ति १७८ | कार्पास २०२, २०२ २० २१ ७५ For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३६ अकारादिशब्दाः कार्पासक कार्पासतूल कार्पासफल कार्पासास्थि कार्पारिका कार्पासी कार्मुक कार्मुकधर कार्मुकभृत् कार्य www.kobatirth.org कालकण्ठ कालकुण्ठ कालकुन्थ कालकूट कालकृत् कालकृत कालङ्गमा कालह कालग्रन्थि कालचक्रीदशा कालञ्जर कालञ्जरी कालदण्ड ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २०२ कालदमनी २०२ कालधर्म कालनेमि २०२ | कालनेमिहर कालपर २०२ कालप्रभान २६, १०४, १३०, कालप्रिय २१८, २२१ कालबल कार्यसिद्धि कार्शानव कार्षायण कार्षापणक ६० कार्षिक ५८, टी० ११, १४, १५, ५१, ५३, ५६, ५५, ६७, २६ कालभगिनी २६ ८, १३३, २१४ १३१ कालभवन कालभाग = ( कालांश: ) कालभृत् ५ कालभैरवाष्टमी ५८ टी० ६०, ६०, ६४ कालमान ८९, २०७, २४१, २२६ कालयुक्त कालरात्रि कालरात्रिसहामी | काललव = (कालांश: ), २२७ कालवित्रय २१५ कालविद् २१५, २४१ कालवृन्त Acharya Shri Kailassagarsuri Gyanmandir २४१ कालसुत ३२ | कालहोरा ३२ कालहोरेशबल २३१ काला १२४ कालाख्या १६ कालायनी १४४ कालांश २२७ कालांशक २३१ कालिका ९, ९ कालिनी For Private and Personal Use Only पृष्ठाङ्काः २३१, २६९ २२१ २१६ २१६, २६९ २१५, २६९ १५ २५६ १४२ २६८ १२४ ११९ ३२ २३ ६७ १७ २३१ २२ २५६ २५६ २०२ ५५ १५६ १४२ ७ ७४ २३१ ११९ ११९ २३१ ६ Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दाः कालिन्दी कालिन्दीकर्षण कालिन्दीप्रसू कालिन्दीभेदन कालिन्दीसू कालिन्दीसोदर कालिय कालिपदमन कालिषशासन काली ३२ ४३ २६९ ५१ अकारादिशब्दानुक्रमणिका ३३७ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २२५, २२५, ३५ | काश्यपि ३३, २२१, ३६ २२५, २६९ | काश्यपी ६, ४५, ३७ | काश्यपीकले वरोद्भव ३४ २२५, २६९ काश्यपीकुमार ४४ | काश्यपीज २४१ काश्यपीतारा १६ २१६ | काश्यपेय ३२, ४३, ५५ २१६, २६९ काष्यप्पुन्थ ४३ | काष्ठ १३९, २४१ १२, २४२, २३०, काष्ठतक्ष १३९, १९८ २३८, २३९ / काष्ठतक्षक १३९ २४१ | काष्ठा ११, ६७, २३३ ५१ काष्ठादिः काष्ठाद्वय. काष्ठायुज् २४१ कासर २३० कासार १९९ २२२ | काहल १३० २६९ | काहली २४३ २१, २३, २४ किंवा |किंस्तुघ्न किङ्कर १२१ | किञ्चन २० |किञ्चित् | किञ्चित्पाणि २७, ४९ / किट्टवर्जित=(मलरहित) ५० किणलात २३६ २१२, २१२ / किण्विन ३८ २२८ किन्धिन् ३२, २४२, ३७ | किन्नर २०४, २०५, २४६ २२१ किन्सरी २०९ कालीची कालीज कालीतनय कालीपुत्र कालीभी कालीभू कालीय कालीयारि कालीव्रत कालीसूनु कालेय कालेयवैरिन् कालोक्षित् काल्य ७९ १० ५९ काव्य काव्यसुत काशकृत्स्न काशीनाथ काश्यप काश्यपसुत ३८ For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ २४५ किम् किमु किमुत् किमूत २४५ ४३ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः किन्नरेश २४५ | कीर्तिस्थान १२४ किनरेश्वर | कील १०९ | कीलक १७ कीला २३९ २० कीलाल ७, ४४, १२२, किमुन २१७, २४२ | कीलालघि २१८ किम्पुरूष २४६ कीलालप २४१, २४२ किम्पुरूषेश्वर | कीलालेश किरण ३२, ६१, १४३ | कीलिनी किरणमालिन् ४५, १२२ किराती २३१ ४५, १२२ किरीट कुकील २०३ किरोटि २४३ कुकुमार किरोटी | कुकुर २२२ किर्मीर कुकूल किल्बिष | कुक्कुट (चरणायुधः) किशालिन् कुक्कुटध्वज २३२ किशोर . कुक्कुर किष्कु ६५ टि० ६६, २१३ कुक्षि २३२ किष्कुचतुःशत ६६ कुक्ष्यग्नि २४० 'की' कुगुणा १०४ कोकस २४३, २२९ कुचन्द्रसूनु कीकसमुख २२२ कुचि १३८ कीचक कुज ५७, १०७, १३८, कीट २५, २६, २८, २८, १३५ १४४, २३६ कीटराशि कुजन्मन् ४३ कुजनन (भीम:) कीनाश २४१, २ २४२ कीर्ति १२४ | कुजाष्टम=(विवाहे दोषविशेष:), कीर्ति २४९ / कुजीवा २४३ ५१ २४० २४५ १३७ १२६ कीन २४२ | कुजनि For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३९ १०४ ४३ कुञ्चित पृष्ठाङ्काः ६, ५३, २४३ ४३ २४५ ४४ १२, ३२, २३९ १२२ कुञ्जर سه m م N कुत्थ १३० به अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः कुज्या | कुण्डलिन् कुज्योनिष कुतनय कुतनु १३८ कुतनुभव २३१, २५४ कुलप कुजार कुतल २७, १२२, १३८, कुतापक २०३, २०३ | कुतुप कुटप ६२, ३६ कुटर ३८ | कुत्र कुटार कुत्रचित् कुटि १२२, २०३ | कुत्रापि कुटिल | कुत्सा कुटिलभुक्ति | कुत्सित कुटिला=(नदीविशेष:) कुदर कुटी २०३ कुदायाद कुटीर कुदारक कुटुम्ब कुदिन कुटुम्बिनी २०५ | कुधर कुट्टार २०३ कुट्टीर २०३ कुनन्द कुठ १३८ कुनन्दन १३० سه २० ४३ २५४ २४६, २५४ ३८ १२१ कुध्र २०३ २०३ २४६ ४३ १३८ कुनाभि २४६ १३८ कुठारु कुठि कुड कुडप २४५ कुन्ती कुन्थु कुन्द कुडव ६१, ६१, ६१, टी. ६२, कुन्द्रा ६३, ६३, ६३, टी. कुपारिधि २४२ कुण्डा २३१ कुपूय कुण्डिनपुरपतिकन्या ___ २२५ कुप्य २४५ २०६ २१५ २३१ ९९ कुणप कुपुत्र ४३ २५४ २४६, २२८ For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ २४६ ४१ | कुमुदिनी ५४ १४० ३४० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः कुबेर ११८, २३६, २४५ कुमुदाकरबन्धु कुबेरजनक २४६ कुमुदाकरबान्धव कुबेरनिधिरक्षक २४७ कुमुदात्मबन्धु ४१ कुबेरपत्नी कुमुदानन्दकर कुबेरपुत्र कुमुदानन्दन कुबेरपुरी २४६ | कुमुदाह्वय २२८ कुबेराम्बा २४६ ४२, २६२ कुब्ज २५३ कुमुदिनीकानननायक ४१ कुभव ४३ | कुमुदिनीदयित ४१ कुमध्यरेखा | कुमुदिनीनायक-(चन्द्रः) कुमा ११५ | कुमुदिनीपति ४१, २६२ कुमार ४५, १२२, १२९, १३४, | कुमुदिनीपतिपात १४०, २३२ कुमुदिनीपतिपुत्र कुमारक | कुमुदिनीप्राणेश्वर कुमारसू २२९ | कुमुदिनीरमण कुमारिका २६, १३४, १०८ | कुमुदिनीवधूवर कुमारी २६, १००, १३४, | कुमुदिनीवनभर्तृ ४१ २०८, २३१ | कुमुदिनीविपिनविकासिन् कुमारीतल्लज २५५ | कुमुदिनीश कुमुद् कुमुदिन्यसुनायक कुमुद १५४, १५४, २३४ कुमुदेकबन्धु कुमुदकाननबन्धु | कुमुदेश कुमुदकाननबान्धव कुमुद्वती ४२, २११ कुमुदगहनबन्धु | कुमुद्वतीबन्धु कुमुदपतिरिपु | कुमुद्वतीश कुमुदबन्धु कुमुद्वतीशत्रु कुमुदबान्धव ४१ कुमुद्वतीसुहृद् कुमुद्वती ४२ कुम्भ २५, २७, २८, २८, कुमुदवनबन्धु २८, २८, २८, ५६ कुमुदवनसुबन्धु | कुम्भधर कुमुदषण्डवोधप्रद ४१ | कुम्भभव १९९ ४१ २७१ ४२ ४१ ३९ ४१ ४० ३४ २७ For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दाः कुम्भभृत् कुम्भयोनि कुम्भराशि कुम्भसम्भव कुम्भिन् कुम्भिनी कुम्भीनस २६, ४२, | कुर्युः कुर्वन्ति कुम्भीर कुरङ्ग कुरङ्गनयना कुरङ्गमूर्धन् कुरङ्गलक्ष्मन् कुरङ्गलक्ष्मप्रभव कुरङ्गलाछन कुरङ्गलोचना कुरङ्गवक्त्र कुरङ्गास्य कुरङ्गास्यक कुरङ्गीद्दश् कुरट कुरु अकारादिशब्दानुक्रमणिका ३४१ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २७ कुरूथ १७८ १९९ | कुरूथ: १७८ कुरुराजसेना ७७ १९९ कुरुविस्त ६० २३२, २४३ कुरुह १३८ ४५ / 'कुर्मः' १७८ २२३ कुर्यात् १७८ २६, २४३ कुर्याताम् १७८ १७८ | कुर्वः १७८ कुर्वते १७८ १५५, १७ कुर्वन्तु १७८ कुर्वाते १७८ | कुर्वीत १७८ कुर्वीयात्ताम् १७८ २६ कुर्वीरन् १७८ | कुल १२१, १२२, १५६ २०३ २६ | कुलन्थ २०२, २०२ ३८ | कुलदेवता ४९, २०७ कुलधारक ४५ १७८ | कुलपर्वत २०३ १०० कुलशैल कुला १७८ | कुलाचल ६, २०३ १७८ | कुलाद्रि २०३ १७८ | कुलाय २२२ १७८ | कुलि २१३, २१३ १७८ | कुलिक २२२ १७८ | कुलिर २५ १७८, १७८ | कुलिश २३८ २३१ २०२ कुरुक्षेत्र 'कुरुत' १७८ २३१ कुरुतः कुरुतः कुरुतम कुरुतात् कुरुतात् कुरुताम् कुरुते For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३४२ अकारादिशब्दाः कुलिशधरतारा कुलिशधरनुत कुलिशभृत्तारा कुलिशभृतसचिव कुलीनस कुलीर कुलशि कुलेश्वर कुलेश्वरी कुल्य कुल्या कुव कुवल कुवलय कुवलयनाथ कुविस्तृतिदल कुवीणा कुवेल कुश कुशकेतु कुशग्रहणी कुशद्वीप कुशरीर कुशल कुशाग्रीयमनि कुशीद कुशेशय कुषाकु कुषिन् कुषीद कुष्माण्ड www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ७ कुसीद ४८ कुसीदिक ७ कुसुत ४८ कुसुम २१७ कुसुमधन्वन् २५, १३५, २२२, २७१ कुसुमप्रतिष्ठा २३८ कुसुमबाण २२८ | कुसुमशर २३१ कुसुमाकर २४३, २२९ कुसुमायुध २४३ कुसुमेषु ४२ कुसुम्भ ४२ कुसूनु ४२ कुह ४१ कुहर = (अन्धकार), ९६ कुहरित २०९ कुहावली ४२ कुहू १२२, १५६, २१७ कुहू २०७ कुह्वरी २२ 'कू' ७६ टी. कूकल २४५ कूजन ३१, २५५ कूजित २५५ कूट २४९ कूटकृत् ३६ कूणिका २३९ कूर्दना Acharya Shri Kailassagarsuri Gyanmandir २३२ कूर्दनी २४९ कूर्म २३० कूर्मजयन्ती For Private and Personal Use Only पृष्ठाङ्काः २४९ २४९ ४३ १३०, २०५, २२१ २२० १३३ २२० २२० १५ २२० २२० ३८ mo ४३ २४५ २५९ २३१ ३ ३ ४५ ५ २४० २५९ २५९ ९७, १३०, १३४ २२७ ११९ २० २० २५, १३०, २४५, २१६ २१ Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः कूर्मद्वादशी कूल = (तट) कूलक - (तट) कूलङ्कष कूलङ्कषा कूलवती कूष्माण्ड कूष्माण्डक कूष्माण्डवी कुकर कृच्छ्र कृत कृतकर्मन् कृतकृत्य कृतत्याग कृतपद कृतमुख कृतयुग कृतयुगादि कृतसंख्यक कृतसंस्था कृतस्थिति कृतस्मरण कृतहस्त कृताक्रमण कृताधिकार कृतान्त कृतान्तजनक कृतान्तभवन कृतायतन कृतारोहण २३ ज्यो. वि. शब्दकोष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २३ कृतार्थ कृतावस्थान कृताश्रय २१८ कृतास्पद २४३ कृति २४३ कृतिद्वय २३० कृतिन् २३० कृतियुज् २३ कृतीन्द्र २४५ कृत्ति= (चर्म) ३१ कृत्तिका १७, ७५, १५४ कृत्तिकाभव २२५ | कृत्तिकासम्भव २५५ कृतकासुत ९२ कृत्तिवासस् १४६, १५४, १५४ कृत्य २५५ कृत्येन्द्रिय १७ कृत्रिमाचारिन् २३ कृत्वा ७२ कृत्स्न १५५ कृपाद्वैत १४६, १५५ कृपीट २५० कृपीटयोनि २५५ कृश १५७ कृपाबल १४७, १५७ कृशाख्यक ५, २४१ कृशाङ्ग Acharya Shri Kailassagarsuri Gyanmandir १४६, १५४, १५४ १५७ कृष्टि ३४ कृशानु १२५ कृशानुरेतस् कृशेतर = (स्थूल) For Private and Personal Use Only ३४३ पृष्ठाङ्काः २५५ १४६, १५३, १५६ १४६, १५४, १५४ १.४६, १५४ ७९, १११, १३३, २२८ ८१ २५५, २५५ ८१ २५५ ३, ४, ५, ९ ४० ४१ २३३ २२७ १३३ २१८ २१ ९३ ८९, २१४ २०७ १२२, २१७ २३९ ४३, ५४, ९९, २५३ ३१ ९१ ५२ ५, २३९ २२७ २५५, २५५ Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ | केतन १४ ३४४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः कृष्ण १३, १४, ५१, ५३, | कृष्णिका ११८, ५३, २२९ | कृष्णतर कृष्णगम ११५ कृष्युपद्रवविशेष कृष्णचतुर्दशी 'के' कृष्णजननी केकराक्ष २४५ कृष्णजयन्ती केकिन २३३ कृष्णजन्माष्टमी ५४, २०३, २१७ कृष्णतात २२६ | केतर २०३ कृष्णद्वादशी २१ केना ५४ कृष्णनवाम्बुद २३८ | केतु ३१, ५४, ५५, ९६, कृष्णपक्ष १४४, २१७, २५८ कृष्णापिङ्गला २३१ / केदार १२२, १३०, २२७ कृष्णप्रभ ५२ | केदारिका २१० कृष्णभगिनी केन्द्र १०१ कृष्णरक्त केन्द्रच्युति ११० कृष्णरुचि | केन्द्रजायुष् १४१ कृष्णला ५९ | केन्द्रभाग १०१ कृष्णवर्ण ५३ | केन्द्रलव १०१ कृष्णवर्त्मन् २३९ | केन्द्रांश १०१ कृष्णवासस् ५२, १५३ | केन्द्रांशक कृष्णशृङ्ग २४२ केन्द्रादिबल १४२ कृष्णस्वसृ २३१ १४७, १६९ कृष्णा २३१, २४३ | केमद्रुम कृष्णाग्रज | केरलीय २११ कृष्णात्मज | केलिकला २२० कृष्णान्त ११५ केलिकलावती २२० कृष्णाम्बर | केलिकिल २३० कृष्णार्चित् २३९ | केलिनी ४५ कृष्णावतार ওও | केवलिन् कृष्णाष्टमी २३, २४ | केश (मूर्धजः) कृष्णास्या केशकीट | केन्द्रिन् १२९ २२५ ५२ २०६ For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ م ७ केशरिन् केशिसूदन 0 अकारादिशब्दानुक्रमणिका ३४५ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः केशट २१५ | कैरविणीवनिताजनभर्त केशपाशिन् ५४, २२९ | कैरविणीवनेश केशपाशिखचर | कैरविणीश्वर केशव २१५ | कैलती केशाधिवासन | कैलाल केशान्त १३६ | कैलास २४६, २२७ केशान्तकर्मन् | कैलासनाथ २४५ केशान्तकृत्य कैलासनिकेतन २२८ केशान्तक्रिया १३६ | कैलासौकस् २४५ केशिन् २१५, २१६ | 'को' २६, २३१ | कोक ३७, २१५ २१६, २६९ | कोकनदच्छवि ४४, ४४ केशिहन् २१६, २६९ | कोकबन्धु केशी २२९, २३१, २४१ | कोकहित केसरिन् २३१, ३८ कोकिलाव्रत कैकसेय २४२ | कोजागर कैटभ २१६ कोटन कैटभजित् २१५, २६९ | कोटपुर कैटभारि २१५, २६९ | कोटवी २३१ कैटभी २३१ | कोटि ७३, ७३, १०३, १०३ ४२ | कोटिगुणा १०४ कैरवकाननाधिनायक | कोटिजीवा १०४ कैरवबन्ध कोटिज्या १०४ कैरवबान्धव ४१ / कोटिभाग १०३ कैरववनबन्धु ४१ / कोटिलव १०३ कैरववनबान्धव | कोटिश्री २३१ कैरववनेश | कोटी १०३ कैरवविकाशिन् | कोटीर २२९ कैरवाणांविकाशिन् | कोट्यंश १०३ कैरविणी कोडन कैरविणीपति ४१ कोडा ० कैरव १५ ० : W २१ For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ ज्योतिर्विज्ञानशब्दकोषः कोणशङ्कु पृष्ठाङ्काः २३४ ५७, २१२ २१०, २३०, २३५ १४ २६२ ४२, २६२ २२ २६ ४० २१६ २६ ०४.::MMM. २६ अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः कोण | कौबेरी कोणप १५४, २४२ / कौमार १०९ | कौमारी कोदण्ड २६, १०४, २१८ | कौमुद कोदण्डधर २६ / कौमुदिनीपति कोदण्डभृत् | कौमुदी कोद्रव २०२, २०२ | कौमुदीचार काप=(क्रोध:) कौमुदीजीवन कोपना २०५ | कौमुदीपति कोपवादिन् कौमोदती कोपिनी २०५ | कौर्पि कोपवादिन् कौर्पिक कोपनिी कौर्पिन् कोमल कौर्घ्य कोरण कोरदूषक | कौल कोर्पि कोल ५१, ६०, ६१, २२७ | कौश कोलद्वय ५९, ६३ कौशिक कोविद ४५, ४७, १७९, | कौषातकी ४७, १७९, २५५ | कौसुम्भवासस् कोविदोच्च २५५ | कौस्तुभ २४६, २४६, २३८ | कौस्तुभलक्ष्मक कोशस्थान ५७ | कौस्तुभवक्षस् १२१, १३८, २४६ | कौस्तुभोरस् कौज २७ कौटिल्यार्थशास्त्र २१३ | क्रतुध्वंसिन् कौटुम्ब १२ क्रतुपुरुष कौणप २४२ | क्रतुभृज् १२९ क्रतुभुजापतिपूज्य कौपोदकी २१६ | क्रतुशाला | कौर्म २१३ १४७, १५६, १५६ कौलव १० १४७, १५६, १५६ २१० २०० ३२, २५९ २१६ कोश कोष क्रतु २१५ २१५ २१५ २०१, २०७, २०८ २२७ २१५ १९७ ४८ १३८ कौतुक For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः क्रपुक क्रम क्रमज्या क्रमण क्रमविपर्यय क्रमुक क्रय क्रयकर्तृ क्रयविक्रय क्रयविक्रयक क्रयविक्रयकर्तृ क्रयविक्रयद्रव्य क्रयविक्रयस्थान क्रयविक्रयिन् क्रयाणक क्रयारोह क्रयिक क्रयिन् क्रय्य क्रव्य क्रव्याद् क्रव्याद अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४७ क्रायक ४९, ७४, २११, २५२ क्रिय १०४ 'क्रियते' क्रियन्ते क्रान्त क्रान्ति क्रान्तिज्या क्रान्तिमण्डल क्रान्तिलिप्तासमकाल www.kobatirth.org क्रान्तिवृत्त क्रान्तिवृत्तस्यांश क्रान्त्यक्षजसंस्कृति ४९, ११०, २१३ २५२ क्रिया २४० 'क्रियेते' २४७ क्रियेन्द्रिय २४८ 'क्रीडत: ' २६, २४७ क्रीडति २४७ क्रीडन्ति २४७ क्रीडते २४७ क्रीडन्ते २४७ क्रीडेत् २४७ क्रीडेत २४८ क्रीडेताम् २४७ क्रीडेयुः २४८ क्रीडेरन् २४८ क्रुञ्च २४८ क्रुष्ट २४२ क्रूर २०१, २४०, २४२ क्रूरकृत् ७, २४२, २४२, क्रूरदृक्पथ २३१, २४० क्रूरदृश् ३८ क्रूरनेत्र ११० क्रूरलोचन १०४ क्रूरवार ११० क्रूरविलोचन १२० क्रूराक्ष ११० क्रूरात्मन् १०८ क्रेणिन् १०८ क्रेतव्यमात्रक Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३४७ पृष्ठाङ्काः २४८ २५ १७८ १७८ १३३, १३३ १७८ २१८ १९३ १९३ १९३ १९३ १९३ १९३ १९३ १९३ १९३ १९३ २३३ ३८ ३, ४३, ५१ ४३ ५२ ४३ ४३ ४४ ९. ७४ ४४ ४३ ५२ २४७ २४८ Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २४८/ क्वाण २४८ क्वाथि २८, ५१ क्वापि ४५ क्विप् पृष्ठाङ्काः २५९ अकारादिशब्दाः क्रेतृ क्रेय क्रोड क्रोडकान्ता क्रोडा=(सूकरी) १९९ २० क्रोध क्षणद २११ ४० ४० ४६ ४१ ४० क्रोधन क्रोधना क्रोधा क्रोधिन् क्रोश क्रोशचतुष्टय क्रोशद्वय क्रोशयुग क्रोशी क्रौञ्च क्रौञ्चदारण क्रौञ्चद्वीप क्रौञ्चवैरिन् क्रौञ्चाराति क्रौञ्चारि क्लीबयोग क्लेदु क्लेश क्व २०१, २२०/क्षण ११, ११, १२, २० १७क्षणद २५६ क्षणदा ४२ क्षणदाकर १७क्षणदाधव ६५ टी. ६६ क्षणदाधिनाय ६७, ९८ क्षणदाधिनाथनन्दन ६६ क्षणदाधिनायक क्षणदाधिप ६६, ६७ क्षणदाधिभू २३३, २९। २३, क्षणदानायक २३३, २६९/क्षणदापति ७६ टी. क्षणदेश २३३, २६९ क्षणद्वय २३३, ३६९ क्षणप्रभा २३८ | क्षणांश १०८ क्षणांशक १०८ क्षणांशु २३८ क्षणिनी १२ १२३ ४० ० ३९ ه ه २०क्षत २०२ क्षतज क्वगु क्वचन २० क्षति क्वचित् १२३, २४९ १३४ क्वण क्वणन् क्वणनक २० क्षत्रिय २५९ क्षन्तव्य (क्षमणीयः), २५९| 'क्षपयतः' २५९/क्षपयति سه ر For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः क्षपयन्ति क्षपयेत् क्षपयेताम् क्षपयेयुः क्षपा क्षपाकर क्षपाकृत क्षपाचर = (राक्षस: ), क्षपाट क्षपाधिपति क्षपानाथ क्षपानायक क्षपापति क्षपापरिवृढ क्षपाप्रभु टक्षपाभर्तृ क्षपारि क्षपेश क्षपेश क्षमता = (योग्यता ), क्षमा क्षमाज क्षमातनय क्षमापुत्र क्षमाभू क्षमासुत क्षमासूनु क्षय क्षयकाय क्षक्षययुति क्षयपक्ष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९२ क्षयमास १९३ क्षयरोचिष् १९३ क्षयाह १९३ क्षयिन् १२, ४२ क्षर ३९ क्षरि ३८ क्षरिन् क्षव २४१, २४२ क्षाणिनी ४० क्षाणी १३, ४५, १९७, २२९ ४३, ४३ ३९ क्षान्ता ४० क्षान्ति ३९ क्षाम ४१ क्षार ३९ क्षारित ३९ क्षिति ३२ क्षितिकुमार ३८ क्षितिक्षित् = ( क्षितीश:) ३८ क्षितिज क्षितिजनि क्षितिजादुन्नतांश = भूजोनतांश क्षितिज्या भूज्या ४४ क्षितितनय ४३ क्षितितनुजनि ४३ क्षितिनन्दन ४३ क्षितिप ४३ क्षितिपुत्र १७, १८, ९३, २०३ क्षितिभव Acharya Shri Kailassagarsuri Gyanmandir ४३ क्षितिभा ९३ क्षितिभू १४ क्षितिभृत् For Private and Personal Use Only ३४९ पृष्ठाङ्काः १५, १३७ ४३ ९७ ४३ ४५ १५ २५७ १३ १३ ४५ ४५ २४० २४० २५४ ४५, ८९, १२२ ४४ ४३, १०७, १३८ ४३ ४४ ४४ ४४ २२६ ४३ ४३ ११५ ४३ २०३ Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५० अकारादिशब्दाः क्षितिमूर्ति क्षितिरुह क्षितिसुत क्षितिसूनु क्षित्यदिति क्षिपण क्षिपण्यु = (वसन्तो दोहोवा) 'क्षिपत: ' क्षिपति क्षिपते क्षिपन्ति क्षिपन्ते क्षिपा= (प्रेरणम्) 'क्षिपेत्' क्षिपेत क्षिपेताम् क्षिपेते क्षिपेने क्षिपेयाताम् क्षिपेयुः क्षिपेरन् क्षिप्त = (प्रेरित: ) क्षिप्ता = (रात्रि : ) क्षिप्र क्षिया = (अपचयः क्षयो वा ) क्षीणः क्षीणकरः क्षीणकल: क्षीणकान्ति क्षीणतनु www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २२८ क्षीणपराक्रम क्षीणचन्द्र=(उभयाष्टम्योर्मध्यस्थेन्दुः ), १३८ क्षीणबल ४३ ४३ २२४ क्षीणसार २४४ क्षीणाष्टकर्मन् 'क्षीयते' १९२ क्षीयन्ते १९२, २४४ क्षीयमाण= (अपचीयमानः), १९२ 'क्षीयेत' १९२ क्षीयते १९२ क्षीणवत् = (क्षयविशिष्ट: ), क्षीणवीर्य १३ क्षीयेरन् क्षीर क्षीयेयाताम् १९२ १९२ क्षीरकण्ठ Acharya Shri Kailassagarsuri Gyanmandir १९२ क्षीरसागर १९२ १९२ ४३ ४३ १९२ क्षीरकण्ठक १९२ | क्षीरनीर= ( जलदुग्धसमाहतिः ), १९२ क्षीरप क्षीरसागरकन्यका क्षीरसागरसुता क्षीराब्धि क्षीराब्धितनया १०१, १८० क्षीराब्धिपुत्री क्षीराब्धिमानुषी ४३ क्षीराश ४३, १०६ | क्षीरेयी = (पायसम् ), क्षीरेण ४३ क्षीरोद = ( दुग्धसमुद्रः ), क्षीरोदतनया क्षीरोदनन्दन For Private and Personal Use Only पृष्ठाङ्काः ३१ ३१ ३१ ३१ २०६ १११ १९१ १९१ १९१ १९१ १९१ ७, १२२, २१७ १४० १४० १४० २१७ २१७ २१७ २१८ २१७ २१७ २१७ २१४ ८ २१७ ४१ Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० भो ४३ K क्षुद्राराम १९९ ४५ क्षुधित क्षौर अकारादिशब्दानुक्रमणिका ३५१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः क्षीरोदसुता २१७ क्षोणिज ४३ क्षुष्ण क्षोणिजन्मन् ४३ क्षुत् २५७ क्षोणिभू २५७ क्षोणी क्षुत्कर २४५ क्षोणीतनूज क्षुद्र २५३ क्षोणीनन्दन ४४ क्षुद्रा २०५ क्षोणीपुत्र ४३, १६६ क्षोभिणी २११ क्षुध् (क्षुधा), क्षौणि क्षुधा क्षौणीप्राचीर २१८ १२९ १३४ क्षुमा क्षौरकृत्य १३४ क्षुरिका (छुटिका), क्षौरक्रिया १३४ क्षुरी (छुटिका), क्ष्मा ४५ क्षुरिकाबन्ध १३६ माज ४३ क्षुल्ल २५३ /क्ष्माजनि क्षुल्लक २५३ क्ष्माजन्मन् २५, १२१, १२२, क्ष्मापत्य २०८, २५५ |क्ष्मापुत्र ४३ क्षेत्रज्ञ २५५ क्ष्माभा भूभा क्षेत्रांश १०८ क्ष्माभुज् २२६ ९८, २५४ क्ष्माभूत् २०३, २२६ क्षेपक ९८ क्ष्मेश २२६ क्षेपवृत्त ११० |क्ष्मोत्थ क्षेम ९, ३१, १३५ क्ष्वेड २५९ क्षेमङ्करी क्षेमा २९, ३२, ३७ क्षैतेय खग २९, ३२, ९६, ११९, २२०, २४४, २६५ क्षोणि खगति क्षोणिकुमार खगमन: ४३ ३ ११५ क्षेप ४३ २६५ २६५ For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २२७ ३५२ अकारादिशब्दाः खगयुज् खगवर खगामिन् खगुणांश खगुणांशक खगेन्द्र खगेश्वर खगोल Mr 9. . २०२ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ७९ खण्डपशु ३२ | खण्डल २६५ खण्डास्य खण्डिक खण्डित २२१ | खतमाल खतरकाश ११०, ११०, ११० खतलाधिवास ११६ | खतिलक खदल ११८ | खदिर २२१ खग्रसन ११६ खग्रास खग्रासांघ्रि खचमस खद्योत खचरगणित खचार खचारिन खच्छन्न १९३ १९३ १९३ १९३ २६५ १९३ १९३ ११६ खच्छन्नक ११4 ११ २९, ९६, १२५, २६५ खनत: खनति खनन्ति २१, २६५ | खनते खनिवासः ११६ खनेत् खनेत खनेत खनेताम् |खनेते २२२ खनेयाताम् | खनेयुः २३० २२७ खपद्य १३० खपान्थ खवाष्प २१३ खभ्रमण खमणि २२७ | खमध्यानतांश खच्छन्नचरण खच्छन्नपाद खच्छन्नांघ्रि खच्छन्नाशांघ्रि खञ्जन खट्वा खट्वाङ्ग खद्वाङ्गिन् ११८ OM |खनेरन् १९३ १९३ १९३ १९३ २६५ २९, २६५ ४२ खङ्ग खण्ड: १९, २०३ खण्डकथा २६५ ३२ खण्डगुणन खण्डपरशु For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खर ५ २०९ 'खू' अकारादिशब्दानुक्रमणिका ३५३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः (नभोमध्येन नतीश:) खवेदांश १२८ १६, ३०, ३६, २२२ खवेश्मन् २६५ खरकर खसत् खरकोमल | 'खा' खरगभस्ति खाङ्क खरघृणि खादन २००, २१४ खरतेजस् | खाध्वनीन खरदीधिति खापगा २५९ खरदीप्ति | खार्जूरवेध १३७ खरद्वारिक खाषेय २४६ खरमरीचि ३३ खिल्लखिल्ल २३३ खरमहस् ३२ | 'खी' खररश्मि खुखणी खररश्मिमालिन् खररश्मिसूनु ५, १४३ खररुच खेगामी खरसांश खेचर २९, २०४ खरसांशक खेचरपति खरामांश खेट २९, ५४, ११९, १२५, २६५ खरांशु खरांशुज | खेटमण्डलान्तर १२१ खरांशुपुत्र खेदरी २०९ खरू २१४, २२० खेयन २६५ खरूल २१०, २२७ 'खो' खरोस्रभू ५२ | खोड खर्जुर २२८ | खोल्मुक खर्व ७३, २४६, २५३ | खौकस् खल ३०, १२३, १४६ खल्लासर १३० | गगन २९, ३७ खर्वमैन २९ गगनग खवास २६५ गगनगति 'खे' mmm I MMM 3 ३३ | खेटन २६५ . For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ अकारादिशब्दाः गगनगामिन् गगनगृह गगनगृहनिवास गगनगेह १८१ गगनचर २९ २९ गगनचारिन् गगनतल गगनध्वज गगननिवास गगनभ्रमण गगनमणि गगनवास गगनवासिन् गगनविचारिन् गगनसद् गगनाटन गगनाधिवासिन् गगनेचर गगनोल्मक गङ्गका ه २२ ه ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २९ 'गच्छतः' १८१ | गच्छतात् गच्छताम् १८१ गच्छति १८१ गच्छतु १८१ गच्छन्ति १८१ १२५ | गच्छेत् १८१, २३६ २३८ | गच्छेताम् १८१ गच्छेयुः १८१ गजः ६५, ६६, २३०, २३२ ३३ | गजकेसरिन्=(योगविशेष:), गजक्रान्त २०९ गजच्छायापर्वम् | गचदैत्यभिद् २२७ गजवदन २३२ गजशाला १३८ गजानन २३२ गजारि २२७, २६९ गजास्य २३२ २२९ गञ्जन २५९ गडयित्नु २३८ गडा २१० २३८ २२७, २६७ | गण ९७, ९८, १२७, १६८, २३० ७४ गणक २५६ |गणकमुनिवर २५६ | गणन ७१ २२९ | गणना ७१, ७१ २१ | गणनायिका २३१ | गणनीय ७२ १८१ | गणपति २३२ ه ه २९ गङ्गा गङ्गाका ir गङ्गाजनक गडेर गङ्गाधर गङ्गामार्ग गङ्गासप्तमी २१ गङ्गासुत २३३ गङ्गिका गङ्गोत्पत्ति गच्छ गच्छत् १३८ For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir کن ه سه سه م wwwwwwwwwwwww م गतवत् م अकारादिशब्दाः गणपतिगणक गणपतिप्रिय गणमैत्री गणयत: गणयति गणयते गणयन्ति गणयन्ते गणयित्वा 'गणयेत्' गणयेत गणयेताम् गणयेते गणयेयाताम् गणयेयुः गणयेरन् गणरात्र गणाधिप गणिका गणित गणितव्य गणितशुद्धि गणितागत गणेय गणेश गणेशतिथि गणेशदन्तनामन् गणेश्वर गणय गण्ड गण्डकाल १०८ अकारादिशब्दानुक्रमणिका ३५५ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः ४८ गण्डसमय १२० २३० | गण्डान्त १४१ | गण्डारिष्ट १४० १६९ । गत ११५, १४३, १५२, १६९ १५३, १५३ | गतकाल १६९ | गततृतीयवर्ष=(समयविशेष), गतप्राण ९२ गतबल गतभाग १०८ १६९ । गतमल ३० गतलव १०८ १६६, १६७, १६७ गतांश गतांशक १०८ | गति १००, १३७, २१९ गतिज्ञ २५६ २३२ गतिमन्दफल १०६ | गतिमृदुफल १०६ ७१, ७२ गतिशीघ्रफल=इतिद्रुतफलम् ७२ | गतिस्थान भुक्तिस्थानम् ९६ गत्वा २५१ १४१ गद ९, १२३ ७२ 'गदतः' १८३ ३, २३२ / गदति | गदन-कथनम् ७४ | गदनीय २३१ / 'गदन्ति' १८३ ७२ गदयित्नु २३८ १०, १०, १२० गदा २१७ __१२० गदागद्र १९८ २०५ १८३ . For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ गदिन् به سه ه ه ३५६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः गदाग्रज २२४ | गन्धर्व ३८, २०४, २०५ गदाग्रजज्योतिस् गन्धवती ४५, २४३ गदाधर २१५ गन्धवह २४४ गदान्तक गन्धवहा २१४ गदापाणि २१५ गन्धवाहिन् २४४ गदामर २३८ गन्धहत् २१४ गदाम्बर २३८ | गन्धोत्तमा २४४ गदित २०८, २४९ / गन्धोली २३७ गदितव्य २४९ गन्धोषणीष २३१ २४९ गभस्ति ३२, ३६, ५२ गदिनी २३१ गभस्तिज 'गदेत्' १८३ / गभस्तिपाणि गदेताम् १८३ | गभस्तिमत् गदेयुः १८३ | गभस्तिमालिन् सूर्य गद्गदस्वर २४२ गभस्तिसम्भव गद्य २४९ गभस्तिहस्त गद्यपद्यमयवाच २१३ | गभस्ती गद्याणक-(अष्टचत्वारिंशद्रक्तिकापरिमाणम्), | गमन ११५, १३७, २५१ गन्तव्य |गमनीय गन्तु=(पथिक:) गन्तुमर्ह २५१ / गम्यकाल १०८ गन्तुंयोग्य २५१ | गम्यभाग १०८ गन्तृ=(गामुको गमनशीलोवा), . गम्यमान २५१ गन्ध २१९, २१९, २१९ गम्यलव १०८ गन्धग्रहण नासिका |गम्या (पत्नी) २५१ गन्धज्ञा २१४ गम्यांश गन्धनाडी २१४ गम्यांशक १०८ गन्धनालिका | गम्भीरवेदिन २३२ गन्धनाली गन्धमातृ गय २२६ गन्धमादन पर्वतविशेष: ه س م २५१ २५१ गमि २२१ १०८ २१४ ४५ For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः गरभ गरवायु गरव्रत = व्रतविशेष: गरिमन् गरुड गरुडगामिन् गरुडधर गरुडध्वज गरुडाग्रज गरुत्= पक्ष: गरुत्मन् गर्ज 'गर्जत: ' गर्जति गर्जना 'गर्जन्ति' 'गर्जयतः ' गर्जयति गर्जयन्ति गर्जयेत् गर्जयेताम् गर्जयेयुः गर्जा गर्जितासह 'गर्जेत्' गर्जेताम् गर्जेयुः गर्दभ गर्दभाय गर्द्ध गर्भ www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १४० गर्भक २४५ गर्भक्षितिज गर्भभूमिज: | गर्भप्रतिष्ठा २३० २१६, २२१, २२४ गर्भरक्षण गर्भवती २१५, २६८ गर्भसंस्कार १२५ गर्भस्थापन २१५ गर्भागार ३६ गर्भाधान गर्भाधानविधान २२१ गर्भाधानविधि २३२, २५९ गर्भाधानादि १९७ गर्भिणी १९७ गर्वित अवस्थाविशेषः २५९, २५९ गर्विताद्या १९७ गर्ह १९७ गर्हण १९७ ग १९७ गर्हित १९७ १९७ १९७ २५९, २५९ गह्य निन्द्यः गल गलग्रह = ( 'गलतः ' १४०, २१५, २३२ Acharya Shri Kailassagarsuri Gyanmandir २३१ गलति १९७ गलन्ति १९७ गलस्तनी = (तिथिविशेषः), १९७ 'गलित' १३७ 'गलेत्' ४२ गलेताम् २४६ |गलेयुः गवामयननामक For Private and Personal Use Only ३५७ पृष्ठाङ्काः १३ १३३ १३३ १४० १३३ १३३ १३९ १३३, १४० १३३ १३३ १३३ १४० १२९ २५४ २५४ २५४ ३०, २५४ ५६, २२८ १८६ १८६ १८६ २४१ ४३, ५८ १८६ १८६ १८६ २१० Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ गवेडु २०८ गाङ्गी गाडव ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः गवांविभु ३२ | गार्धपक्ष २२० २३८ | गार्हपत्य २३९, २४१ गवेद्ध २५५ | गिर् ४९ गव्य गोरसविशेषः गिरा ४९, १२१, २०८ गव्या ६६, १०३ | गिरादेवी . गव्यूत | गिरांपति ४७ गव्यूति: गिरांस्वामिन् ४७ गहन ३७ गिरि १२३, २०३, २२८ गहरी गिरिकण्टक २३८ 'गा' गिरिकर्णिका ४५ गाङ्गिन् भीष्मः गिरिजा २३१, २४३ २२ | गिरिजातिथि गाङ्गेय २०३, २३३ गिरिश ६, ४७, २०६, २२७ २३८ | गिरिस्तनी ४५ २५२ गिरीश २२७ गातु ४५, २४७ | गिरोरमण ४७ २११ गिर्देवी २०८ गान २१०, २५९ / 'गी' ५, १२१ गान्दिनी गी:पति ६, ४७ २१०, २१३, २४७ २१०, २४७ गान्धर्ववेद २११ गीति २१० गान्धर्वी २३१ | गीरथ ४७ गान्धार २०९, २०९ | गीर्पति गुरुः गान्धारी २१० गीर्वाण गान्धिनी २२९ | गीर्वाण १९७ गाभस्तेय | गीर्वाणगुरु ४७ गामिन् ७४, १४७, १६१ / गीर्वाणनाथ २७१ गायत्री गीर्वाणनाथसचिव गारुड २०३, २१३ गीर्वाणराजार्चित गारुत्मत केतुरत्नम् गीर्वाणवन्ध ४७ गार्गी २३१ | गीर्वाणेज्य ४७ गाढ गात्र २२९ | गान्धर्व गीत १९७ ७५ ४८ ४८ For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३, अकारादिशब्दानुक्रमणिका ३५९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः गीर्वाणेड्य ४७ गुम्फ २१३, १२४, ४९ गीर्वाणेशवन्ध ४८ | गुरु ३, ६, ७४, २२७ गुच्छ=(स्तवक:), गुरुग १४८, १६८ गुञ्जन २५९, २५९, २५९ गुरुचार २५ गुञ्जा ५८, ५९ गुरुता १३१ गुड २०३ गुरुदृश्=गुरुवीक्ष मुडाका=निद्रा गुरुदेव-नवमस्थानम् गुडाकेश २२७ गुरुदैवत गुण, ९०, ९२, ९०, ९२, १०३ गुरुदैवत्य गुणक | गुरुपूर्णिमा गुणन गुरुवार गुणनफल १३८ | गुरुशुद्धि १३७ गुणनीय ९२ | गुर्जरी २१० गुणप्रवृत्ति गुर्वैश 'गुणयतः' १७२ | गुर्वक्षर ६७, ६८ गुणयति १७२ | गुर्वस्त १३७ गुणयन्ति २७२ | गुर्वादित्ययोग-सूर्यादित्ययोग: गुणयित्वा ९३, ९३ गुर्विणी १४० 'गुणयेत्' १७२ | गुर्वी गुणयेताम् १७२ | गुलिक ३१, ५५, ५५, ५५ गुणसागर गुणसमुद्रः गुल्फ (घुटिका पादग्रन्थिर्वा), ७४, ७५, ७८, १०३ गुल्म-(अप्रकाण्डद्रुमः), गुणित २३३ गुणितव्य | गुहप्रिया २३७ गुणित्वा ९३ गुहषष्ठी=(मार्गसितषष्ठी), गुणिन् ९० | गुह्य ५६, १२३, २२७ गुण्य ९०, ९१, ९२, १३८ गुह्यक २०४, २४५, २४६, २४७ ५४, २१९ | गुह्यकेश २४५ गुप्त वैश्य: गुह्यकेश्वर २४५ गुप्तचर २२५ गुह्यगुरु गुप्तचर २२५ | 'गू ww4. 28 १०. १४० गणा ९० | गुह गुद २२७ २४ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२९ २२३ गृध्र ه ه به ३६० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः गू (मलं विष्ठावा), गैरिकम्बूल १३० गूढ=(रहो गुह्यं वा), ५, ३६, ७६ गूढकोश २४६ | गो २५, ३२, ४५, १३७, गूढपथ २२१ ४९, १९८, २७० गूढपद २२१ | गोंऽश गूढपाद् गोंऽशक १२९ गूढपाद ५३, ३२३ | गोकर्ण गूथ (विष्ठा), गोकुल २५, २२६ २२२ | गोकुलेश २२४ गृह २५, १२२, १२५, १२८, १२८, | गोकुलोद्भव २३१ १२८, १३७, १३८, १४६, १४८, | गोऽब्ज १५५, २०८, २०३, २०३, २१४ | गोक्षीरशंखधवल गृहपति २४१ | गोगति गृहप्रवेश (गृहान्तर्गमनम्) | गोचर २१९, २५६ गृहभू १३७ | गोचरग्रहचार १३७ गृहाराम=(क्षुद्रवाटिका) | गोचरफल २५६ गृहाहभूमि १३७ / गोचरशुद्धि १३१ गृहिणी १३९, २०५, २०८ / गोचार गृहिन् ___३५, १२८ | गोचारफल २५६ गृहोदय=(रास्युदयः) गोणी ६३, ६३ 'गृह्णन्ति' १८६ गोयल्लज २५५ गृह्णाति १८६ / गोत्र ५, १२१, २०३ १८६ गोत्रकीला | गोत्रभिद् २३६ गॉहीयाताम् १८६ / गोत्रा गृह्णीयु: गोत्राज | गोत्रापत्य | गोत्रापुत्र गेह १२२, १३७, २०३, २१४ | गोत्राभू गेहिनी २०८ | गोत्रिरात्रिब्रत २०३ गोद २४३ * १८६ ४५ गृह्णीत: गृह्णीयात् १८६ ४३ ४३ २१० ४३ २२ गैरिक For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोर्द १२९ २५५ गोह २२ २२० ६६ ५ गोनाग अकारादिशब्दानुक्रमणिका ३६१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २४३ | गोपेन्द्र २२४ गोदान १३३, १३६ | गोप्रकाण्ड २५५, २५५ गोदाचरण २२५ गोभाग गोमचर्चिका गोदोहन गोमत गोधि २२९ | गोमतल्लिका २५५ गोधुलि | गोमुख २४३ गोधुलिकाल १९ | गोमेधयज्ञ (यज्ञ विशेष:) गोधूम २०२, २०२, २४१ / गोरजस् गोधूली १९ | गोरमण गोनर्द ३७ | गोरस २१९ २५५ । गोरुत ६६ गोनिधि १२२ | गोरेणु गोप २५, २२६ | गोल-(भूगोल: गोपति २५, ३२, ४७, ५५ | खगोलो वा) ११, १५, गोपद्मव्रत २१ ११०, ११२, १३० गोपनीय=(गोपितव्योगोप्योवा) ४७ | गोलयंत्र (यंत्रविशेष:) गोपमुख्य २२६ गोलब १२९ २२६ | गोला ३३१ गोपसुता २२६ गोवत्सपूजा गोपा=(गोपालिका) गोवर्द्धन (गिरिराजः) १९ | गोवर्द्धनधर २२४ गोपाङ्गना २२६ गोविन्द ४, ७, ४७, २१५ गोपाल २४, २२६, २२७ गोविन्दद्वादशी गोपालक गोविन्दपदतिलक २६१ गोपालिका २२६ गोविन्दपदमणि २६१ गोपाष्टमी=(कार्तिकसिताष्टमी) | गोवृन्दारक २५५ गोपिका २२६ गोशाला गोपी |गोष्ठी (सभविशेष:) गोपीबल्लभ २२४ | गोसंख्य २२६ गोपुरांश गोमर्ग गोपवधू गोपांसु २४ २२ به १३८ ه १२ ه For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ २५६ ३८ ३८ ४६ ३६२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः गोसव २०९ | ग्रहगणित गोस्वामिन् (गोनाथ:) ग्रहगणितज्ञ १४१ गौतम २१२, २.४३ ग्रहगोचार २५६ गौतमी २३१ | ग्रहगोचरफल २५६ गौत्रेय ग्रहगोचर २५६ गौर १३, ४२, ४७, ४९, २१७ | ग्रहगोचारफल गौरगु ग्रहगोल ११०, ११० गौरद्युति ग्रहग्रन्थिविद् (ज्योतिषी) गौरभास् ग्रहज्ञ २५६ गौरमरीचिपुत्र ग्रहण ३४, ११५ गौररश्मि ग्रहणदिन १३७ गौरव ६, ६८ ग्रहणमध्य ११६ गरववर्ष १६, १६ | ग्रहणमुक्ति (ग्रहमोक्षः) गौरांशु ३८ ग्रहणमुख ११६ गौरावस्कन्दिन् २३६ | ग्रहणमोक्ष (ग्रहमुक्ति) गौरी ३७, २०८, २१०, ग्रहणविराम ६१७ २३१, २४३ ग्रहणस्पर्श:=(ग्रहस्पर्श:) गौरीतपोव्रत |ग्रहणाखिलकाल ११७ गौरीतिथि २ | ग्रहणादिगणशास्त्र = (शास्त्रविशेष:) २३३ | ग्रहणारम्भ (ग्रहणस्पर्श:) गौरीव्रत २०, २४ | ग्रहतनु १०० गौरीसुत २३३ ग्रहदेह १०० गौरेय ३३३ ग्रहद्वय ९७, ७९ ग्रन्थ (ग्रन्थविशेष:) ग्रहनायक ५२, २६० ग्रन्थन १०९, २१३ ग्रहनेमि ग्रसन १७४ |ग्रहपति ३२, २६० ग्रस्त ११८ | ग्रहपुष ३, २९, ९६, १२५, १४२ ११५, ११९ | ग्रहबिम्बकेन्द्रान्तर १२१ ग्रहकक्षा ११० |ग्रहभोजन ग्रहकल्लोल ५४ | ग्रहमण्डल ११० गौरीपुत्र FREEEEEEE २९ ग्रह ग्रहबल ३८ For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६३ पृष्ठाङ्काः ११७ ११६ ग्राह २६ १५, १५, २४५ ग्लौगू १०० / 'घ' CC २९, २६० / घटपः अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः ग्रहमध्यगति =(ग्रहमध्यभुक्तिः) ग्रासांघ्रि ग्रहमध्यभुक्ति =(ग्रहमध्यगति:) ग्रासाभाव ग्रहमध्यम (मध्यमग्रहः) ग्रहमध्यमगति =(ग्रहमध्यमभुक्ति:) ग्रीष्म ग्रहमुष् | ग्लौज ग्रहमेलनभेद =(जन्मपत्रमेलनभेदः) ग्रहमैत्री १३४ ग्रहराज ३२, ५५ ग्रहवपुस् घट ग्रहशरीर ग्रहाख्या घटज ग्रहारि घटधर ग्रहारिष्ट घटनाथ ग्रहेन्द्र ग्रहेश घटभूत् (त्) ग्रहोच्चान्तर घटरूप ग्रहोनचलोच्च १०१ घटरूपभर्तृ ग्राम ७४ घटविभु ग्रामणी २५४ घटस्वामिन् ग्राममुख | घटा घटाधिप ग्राम्यधर्म घटिका ग्रावन् ग्रावस्तुत् | घटीद्वय ग्रास ११६ घटीमाल ग्रासप्रारम्भ 'ग्रासयत:' घटीयंत्र ग्रासयति घटेश ग्रासयन्ति घटोद्भव १७४ ग्रासयेत् घटोद्भवमुनि प्रासयेताम् १७४ ग्रासयेयुः घनधातु २४७ १४० ११, ११२, ११३ ११, ११३ | घटी ww ११२ १७४ १७४ १७४ घन ९५, २३५, २३८ २४२ १७४ For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ अकारादिशब्दाः घनपद घनपुष्प घनमूल घनथुक् घनरस पृष्ठाङ्काः ९८ १२३ २०१ घनरसचर पारि ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २१७ घस्रोध २१७ | घात | घातक घातचन्द्रभेद २१७ घातुक २७, २४४ घासि | घृणि १५ २३६, २३८ घृतवती | घृतसमुद्र घृताची घृताचिष् २९ घोट १३ घनरसचरप २००, २३९ घनश्रेणी घनागम | घृत २१७, २३६ २३१ घनाघन घनाञ्जनी घनान्त घनात्यय घनाश्रय घनोत्तम धर्म २१८ २०४, २०४, २०४ २३९ घोटक | घोणा धर्मकर ३२ घोरा २१४ १३ २५९, २५९ घोष १७३ धर्मकिरण धर्मघृणि धर्मघृण्यात्मसमुद्भव धर्मदीधिति धर्मद्युति धर्मभानु धर्ममयूख धर्मरोचिस् धर्माशु घसुरि घस्त्र घस्रसंघ घस्राधीश घसार्द्ध घोषवती 'घ्नन्ति' |घ्रंस |घ्राण ३२ | घ्राणगोचर | घ्राणवेव ३२ घ्राणेन्द्रिय १२ २१४ २१९ २३९ १२, ३६, २२७ ३२ | चकोर |चकोरक For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६५ ४० अकारादिशब्दाः चकोरबन्धु चकोरसुहत् चक्र चक्रगुणितध्रुवक चक्रघ्नध्रुव चक्रदल चक्रनिघ्नध्रुव चक्रपक्ष चक्रपाणि चक्रपातार्द्धहानि चक्रभेदिनी चक्रवर्तिन् अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४० चक्षीत चक्षीयाताम् ११२, ३७, ९७ | चक्षीरन् चक्षुस् ९८ | चक्षुःकर्ण ९७ चक्षुः श्रवस् ९८ चक्षुर्गृह २१४ | 'च' चक्ष्व चङ्गण चञ्चरोक चञ्चल | चञ्चलकेन्द्र ३४ चञ्चलफल चञ्चला चञ्चलाङ्क | चञ्चुभृत् चञ्चमत् पृष्ठाङ्काः १८४ १८४ १८४ ३७, २१३ २२३ २२३ १२७ १८४ १८४ २४७ २६ १०१, २४४ १०१ १०४ २३८ चक्रवाक ३७, २२२ चक्रवाकबन्धु चक्रवाकसुहृत् चक्रवाड १०४ चक्रवाल चक्राङ्क २२२ mma ar ar a xa | चटक २२२ चक्राङ्ग चक्रार्द्ध चक्रार्द्धहानि चक्रात्रुवक चक्राह्वयाह्वय २३८ २०२, २०२ ३६, २३३, २४१ चक्रिन् 'चक्षताम्' चक्षते चक्षस् 'चक्षाताम्' चक्षाते चक्षाथाम् चक्षामहै चटुला चणक ९८ चण्ड ३७ चण्डकर २२३ |चण्डकिरण १८४ | चण्डघृणीतरांशु १८४ | चण्डच्छवि चण्डभातु १८४ |चण्डमहम् १८४ चण्डमुण्डा १८४ | चण्डरश्मि १८४ चण्डहंत्री २३२ ३२ २६९ For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ ८८ ७४ २२७ ८० ८१ ८८ अकारादिशब्दाः चण्डांशु चण्डांशुज चण्डांशुसूनु चण्डिका चण्डी चण्डीश चण्डीशचूडामणि चण्डीशचूडारत्न चतुः पञ्चक चतुः पञ्चन् चतुः पञ्चाश चतुः पञ्चाशत् चतुः पञ्चाशत्तम् चतुः षटक चतुः षष्ट चतुः षष्टि चतुः षष्टितम चतुः सप्तत चतुः सप्तति चतुः सप्ततितम चतुः सागर चतुः सौवर्णिक चतुर् चतुर चतुरंध्रि चतुरधिकचत्वारिंशत् चतुरधिकत्रिंशत् चतुरधिकदशन् चतुरधिकनवति चतुरधिकपञ्चाशत् चतुरधिकविंशति ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ३२ | चतुरधिकषष्टि ८२ ५२ | चतुरधिकसप्तति ६२ | चतुरधिकाशीति २.३१ । चतुरशीत २०५, २३१ | चतुरशीति चतुरशीतितम ८८ चतुरश्र १२७ चतुरष्टक चतुरस्र १२७ चतुरानन २०७ चतुरास्य चतुर्घन चतुर्णवक | चतुर्णावत चतुर्णवति ८२ | चतुर्णावतितम चतुर्थ २५, ८५, १२२, १२५ | चतुर्थभाग ८३ | चतुर्थराशि ८७ | चतुर्थांश ८९, १२८ १३० | चतुर्थिका ५९, ४९ | चतुर्थी २, २, ३, ३, ८५ चतुर्दष्ट्र २१५, २३७ चतुर्दन्त २३७ ७८, ८५ | चतुर्दशक ८५, ८१ | चतुर्दशतम ७८ / चतुर्दशन् ८५, ८९ ८४ | चतुर्दशी २, २, ३, ३, | चतुर्दिक ७९ / चतुर्धा ८४ ८८ ८९ ७०, २५५ चतुर्दश For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६७ अकारादिशब्दाः चतुर्बाहु अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २१५ चतुस्विंशतितम २१५, २३२ चतुस्त्रिंशत्तम चत्वारिंश चत्वारिंशत् | चत्वारिंशत्तम पृष्ठाङ्काः ८० ८६ २०७ ८६ ७३, ७३ ७८ चतुर्भुज चतुर्मुख चतुर्युग (सत्यादि), चतुर्वर्ग चतुर्विंश चतुर्विशत् चतुर्विशति चतुर्विंशतितम चतुर्विंशत्तम चतुर्दूह ७९, ७३ २२७ चतुश्चक्र चतुश्चतुष्टय चतुश्चत्वारिंश चतुश्चत्वारिंशत् चतुश्चत्वारिंशत्तम चतुश्चरण चतुष्क चतुष्कृति चतुष्कृत्व चतुष्केन्द्र चतुष्क्रोश चन्द चन्द ३८ चन्दिर ३८, २३८ चन्दिल २१५ | चन्द्र ३, ४, २८, ३१, ३८, ५७, १३० ५७, ५७, ११९, १९९ १२६ चन्द्रक ७४ ७३, ८६ / चन्द्रकर्ण १०३ चन्द्रकला ७८ चन्द्रकान्ता २६७ चन्द्रकिन् | चन्द्रगृहिणी २६७ चन्द्रगोलिका ४२ चन्द्रग्रह (चन्द्रग्रहणम्), | चन्द्रग्रहण चन्द्रग्रहणच्छेद्यकलखन ११८ | चन्द्रग्रहणभङ्गी ११८ १२६ | चन्द्रचार-(चन्द्रभभ्रमणम) |चन्द्रज १०, २८, १३५ चन्द्रजनक चन्द्रजनि ४५ १०, २८ चन्द्रजन्मन् चन्द्रन्तुद ७३, ८० | चन्द्रदार ८० | चन्द्रदिक्चार २३४ चतुष्क्रोशी ९८, ६७ १० २१८ yu चतुष्टय चतुष्पद् चतुष्पद चतुष्पाणि चतुष्पाद् चतुष्पाद चतुस्त्रिंशत् चतुस्विंशति ४५ For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २३४ | चन्द्रराशीश चन्द्ररिपु | चन्द्रलोह पृष्ठाङ्काः १३० ५४ २२८ चन्द्रवधू ३ २२८ ५३ २६७ ११५ २६७ २०६ १३१ ४२ अकारादिशब्दाः चन्द्रदिनिवास चन्द्रन्दुन चन्द्रदृक्क्षेप चन्द्रदैवत्य चन्द्रनामन् चन्द्रपात चन्द्रपुरी चन्द्रपुत्र चन्द्रप्रख्य चन्द्रप्रणयिनी चन्द्रप्रभ चन्द्रप्रभा चन्द्रप्रियतमा चन्हेबाण चन्द्रभ चन्द्रभवन चन्द्रभीरु चन्द्रभूमि चन्द्रमध्यम चन्द्रमध्यमगति चन्द्रमन्दश्रवस् चन्द्रमन्दश्रुति चन्द्रमर्दिन् चन्द्रमस् चन्द्रमस:सुत चन्द्रमातृ चन्द्रमार्ग चन्द्रमुख चन्द्रमूर्ति चन्द्रमौलि चन्द्ररमणी ७४ | चन्द्रवपुस् | चन्द्रवल्लभा ४२ | चन्द्रविक्षेप चन्द्रविवर्द्धपक्ष १३ २५४ चन्द्रशर ११५ |चन्द्रशिरा २६७ | चन्द्रशुद्धि चन्द्रशृङ्गोन्नति ११९ १३ | चन्द्रशेखर ६, २२७ ११५ चन्द्रषष्ठी २१ २५ चन्द्रसचिव २२० २५ चन्द्रसुत २२८ | चन्द्रस्त्री १३ २२८ | चन्द्रहास १०५ चन्द्रालय (वितानम्) १०० टि. | चन्द्रावली (गोपीविशेष:) चन्द्रिका १०३ | चन्द्रिकापापिन् चन्द्रिकाप्रिय ५, १३ | चन्द्रिकाम्बुज=(सितोत्पलम्) ४६ चन्द्रिकाशन चन्द्रोदय (चन्द्रप्रकाश:) २९ चपल २८, १०१,२४४ २५५ चपलकेन्द्र १०१ चपला २३८ २२७ चपलोदय १३ | चम्पा=कर्णपत्नी, कर्णराज १०३ / चनि २२८ २ For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६९ पृष्ठाङ्काः १०५ १०५ ९८ २३३ २८ २४१ १८० चरेताम् १८० १८० २. २३२, २५० अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः धानी वा) २३८ | चरशकल चम्पाधिप ३५ | चरार्द्ध चम्पाषष्ठी २३ |चरान्तर चम्पिला २४३ चराशा चम्पू (काव्यविशेष:), २१३ चरि चय ९७, ९८, १२६, २४९ चरिनचरु चयन=(रचनाविशेष:) 'चरेत्' ('चुनना' इतिभाषा), चर ९, २८, २८ चरक | चरोदय चरकरण १० चर्चा चरकारक १२७ | चर्चास् चरचलभ | चर्चिका चरज्या १०४ चर्मन् चरण ८९, १२५. २१३ | चर्ममुण्डा चरणनामन् चर्मिन् चरणोन चर्वणसाधनास्थि चरत् १६७ | चल 'चरतः' १८० चरति १८० चलकर्ण चरदल चलकेन्द्र चरदलज्या चलचञ्च चरदशा |चलत् 'चरन्ति' १८० 'चलतः' चरभ २८ चलति चरभित्त १०५, १२५ चलतुङ्ग चरम १०५ चलन चरमाद्रि २०४ | चलन्ति चरसाध्रवच्छिन्नदिश् २३४ |चलफल चरराशि ___ २८ चलभग २४५ |चललव ७४ ८९ २३२ २२८ २३२ २३० २१४ २८, १०१, १०४, १०५, २४४ १०३ १०१ १०५ ४२ १४४ १८१ १८१ १०२ १०५, २१३ १८१ १०४ १०५ चरवायु १०४ For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ४६ १६, १६ २६, ११२, १३० २९, ४९ 'चलेत्' चापिन् ६ चलेयुः १३० ३८ ३७० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः चला २३८ | चान्द्रमसायनि चलाङ्क १०४, १०४ चान्द्रमास चलांश १०५ चान्द्रवर्ष चलांशक १०५ चान्द्रिभ चलित चान्द्री चलितव्य चाप चलित्वा चापधर चापभृत् चलेताम् चामर चलोच्च चामरिन् चलोदय चामीकर चल्य चामुण्डा चवर्ग | चाम्पेय चषक-(सुरापानपात्रम्), चाम्पेयक चषा | चारिन् 'चष्टाम्' १८४ चारु चारुचारण 'चा' चारुधारा चाक्षुष १७ | चारुनेत्रा चाणूर-(कंसानुचर:), चारुरत्न चाणूरसूदन २१६, २६९ चारुरावा चाण्डकरि चारुरूप चाण्डशिव चारुवर्द्धना चातुर्मास्य २०१, चारुवायु चातुर्थास्ययज्ञ ३०१ चार्वी चातुर्मास्यारम्भ चाप चान्द्र ५, २५, ६८, २१२ | चिकमङ्कसूर चान्द्रदिन १२, १२ | चिकित्सक चान्द्रमस ५, ४५ |चिकुर चान्द्रमसायन ४६, २६७ चिक्लिद २०३ २३०, २३२, २३२ २०३ २०३ १६१ ३०, २५५ चष्टे b २३७ २०५ २१६ २०३ ५२ २३७ २०३ २०५ ५२ २०९ २४५ نه २१ २२२ ८९ १९८ २२३ ३८ For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०१ २५० चिति २५० २५० २५७ २५० अकारादिशब्दानुक्रमणिका ३७१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः चिश्चिलिक २४५ चित्राटीर चित् चित्राम्बर चिता (मृतचिति:) | चित्रार्चिष् ३२ चिताग्नि २४० चिन्तन १२६, २४९ / चिन्तनीय २५० चित्त १२२, २२१ चिन्तयित्वा चित्तज १२३ | चिन्तामणि २०७ चित्तप्रसन्नता ३१ चिन्तित ३५० चित्तसमुन्नति चिन्तितव्य चित्तामय २७ |चिन्त्य २५० चित्तोक्ति चिन्त्यमान चित्तोत्थ १२२ | चिरजीविन् २०७ चित्तोन्मादकरी २३० चिरण्टी २०५ चित्र ६, ५१ चिरन्तन २०७, २१२, २५६ चित्रकाय २६, २३१ चिराद् १७८, ३८१ चित्रगुप्त २४१, २४१ चिरायुष् १९७ चित्रपिङ्गल २३३ चिरि २३९ २२० चिलमीलिका २३८ १६, ३२, ३३९ | चिलिमिली २३८ चित्ररथ ३२, २४७ चिह्न २१७ चित्ररथपुत्री | चिह्रिपुच्छप चित्रल 'ची' चित्रवसन चीर चित्रवासस् चीवर चित्रशिख चुक (अम्ल:), चित्रशिखण्डिन् | चुत (गुदद्वारम्) चित्रशिखण्डिज ४८ |चुति (गुदद्वारम्) चित्रशिखण्डिसूनप्रसून ४८ | चुप्प=(मन्दगमनकर्ता) चित्रशिखण्डिसून चुम्बन=(मुखसेयोग), चित्रा ४, ४, ६, ९, २०८, २०९, २०९ चूचुक=(कुचाग्रम्), चित्रपुंख चित्रभानु For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ पृष्ठाङ्काः ३७ अकारादिशब्दाः चूडा चूडाकरण चूडाकर्मन् चूडाकृत्य चूडाक्रिया चूडिन् ३७ चूत १९६ १९६ १९६ १९६ १९६ १९६, १९६ १९६ चेतन चेतना चेतस् ११२ ११२ १९६ चेतोगद चेतोजन्मन् चेतोभव ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १३४, ३८ | 'चो' १३४ | | चोर १३३, १३४ | चोरड १३४ 'चोरयत:' १३४ चोरयति ५४ | ‘चोरयते' २२० | चोरयन्ति | चोरयन्ते २००, २०० चोरयेत् चोरयेत चोरयेताम् २७ चोरयेते १२३ चोरयेयाताम् २२० | चोरयेयुः ३७, २५४ 'चोरयेरन्' १२९ चोरस्थान १४३ चोष्य १४२ चौक्ष १४३ १३८ | चौल १४, १४, २०४ | चौलकर्मन् २० |च्युत १४ | च्युति १९८, २४५ च्युतिकेन्द्र २२०, २६७ च्युतिफल १९६ १९६ १९६ चेल १९६ चेष्टा चेष्टागुणक चेष्टाबल चेष्टारश्मि १२३ २०१ २५५ चौर चैत्य १३४ १३४ १४२, १६५ १२१, १३९ १०१, ३४ १०६ चैत्रपूर्णिमा चैत्रपूर्वज चैत्ररथ चैत्रसख चैत्रानुज चैत्रावरज चैत्रावली चैत्रि छइल्ल २५५ छग २५ छगण २४० चैद्यपुरी For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७३ पृष्ठाङ्काः ३८, २६२ ४६ १०३ ५२ २७, ५२ छत्र १३० २२२ AU छन्न ११३ ५२ २६२ ३३ २४० अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः छगल २५ छायाङ्क छझलक २५ छायाङ्कतनय छायाकर्ण छद छायाकुमार छदन २२२ छायाज छन्दस् (स) २११, २१३ छायाजनि छन्दोवती २११ | छायाजानि छायात्यज छन्नांघ्रि ११७ छायाधर छन्नाशांघ्रि ११७ छायाधिनाथ छवि ३६, २२८ | छायाधिपाल छाग २५ छायानाथ छागण छायानायक छागपाद छायापति छागरथ २३९ छायापथ छागवाहन २३९ छायापिट्ट (प्लु) छागिका २४१ छायापुत्र छागी २४१ | छायाभर्तृ छागैकपाद् (द्) छायाभव छायाभू छात्रालय ५१ छायाभृत् छादक ११५ छायामार्ग छादन ३७ छायामृगधर छादनी २२८ छायालक्षण छादयत: १७४ | छायालाञ्छन छादयन्ति १७४ | छायासुत छादयेत् १७४ छायासूनु छादयेताम् १७४ | छायेय छादयेयुः १७४ | छायेश ११५ |छिक्का छाया ३५, १०५, ३५, ५३ |छित्त्वा ३२ २९, १९९ छात्र ३८, २६२ ४१ ४० ४० ३२ २५७ छाद्य ९३ For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ अकारादिशब्दाः छिद् (द्) पृष्ठाङ्काः २०६ २४४ ३२, २६१ छिदिर २२२ ३२ छिद्र छिन्नरावणमस्तकनाम छुरण्ड छुरिकाबन्ध छुरिकाबन्धन छेक छेकाल छेकिल ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः ९४ जगत्प्रभु | जगत्प्राण ९१, २२३ जगत्साक्षिन् ७७ जगत्साक्षिसन्तति | जगत्सू १३६ | जगदम्बा=(पार्वती), १३६ जगद्दीप २५५ जगद्बल २५५ जगद्योनि जगद्वहा | जगन्नाथ जगन्नेत्र ९४ जगल्लग्न ११७ 'जगाति' जगित जगीत: ३२, २६२ २४४ २२७. ४५ छेद २१५ ३२, २६१ छेदन छेदसाम्य छेद्यक छोरण १८५ १८५ जगः २१६ जगः १८५ १८५ १८५ १८५ २०० जकुट जक्षण १०० जन्धि जगच्चक्षुस् जंघन १२५ १२५ जघन्य जगन्यज २१७ जगज्जन्मज जगत् 'जगति' जगती जगतीधर (पर्वत:), जगतीनन्दन १८५ ४५, ७७, २११ जघन्यभ-जघन्याख्यषष्प २५२ जङ्गल जंघा २८ ४४ जटा 'जगतु' १८५ जगत्कर्तृ=(ब्रह्मा), जगत्क्षय जगत्पति-(परमेश्वरः), जगत्प्रदीप जटाजूट जटाझाट जटाटीन ७, ९७, २२९ २३० २२७ २२७ २२७ ३३ / जटाटीर For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः जटाधर जटाबन्ध जटायु जटायुसू जटावत् जटिन् जठर जड जडच्छवि जति जडमयूख जडमयूखसुत जडरश्मि डरोचिस् डांशु जडांशुजन्मन् जडांशुभव जडांशुसूनु जडाभीशु asोस्त्र जतुम जन = (लोक: ) जनक जनता = ( जनसमूह:), जनन जननकारक जननकील जननपत्री जननवत् जननि जननी २५ ज्यो. वि. शब्दकोष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २०७ जनपद = (देश:), २३० 'जनयतः ' २६८ जनयति ३६ जनतितृ २२७ जनयित्री २२७ 'जनयेत्' १२२ जनयेताम् ४२, २१० 'जनयेयुः ' ३९ जनलोक ३९ जनार्दन ४० जनाश्रय = (मण्डप : ), ४६ जनि ३९ जनित - ( उत्पादितः ), ३९ जनितृ ३८ जनित्र Acharya Shri Kailassagarsuri Gyanmandir ४६ ४६ ४६ जनित्री जनित्त्व = (पिता), जनित्त्वा = (माता), ३९ जनिमत् = ( जन्मवान्), ३८ जनी २५ जनुष्मत् १७९ जनुष् ६, १२४, २६७ जनू जन्तु २०० जन्म २२४ जन्मकील २२४ जन्मतिथि १३४ जन्मद= (पिता), २०० जन्मदा = (माता), २२५ | जन्मन् जन्मनक्षत्र १२, २२५ For Private and Personal Use Only ३७५ पृष्ठाङ्काः १७९ १७९ २२४ १२२, २२५ १७९ १८० १८० २२३ २१५ २०५, २२५ २०० १२४, २२४ २२४ १२२ २०० २०५, २२५ २०० २०० २०० १३७, २०० १३५, २०० २१५ १३७ २२४ ९, १४४, २२१ १३७ Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३७६ अकारादिशब्दाः जन्मपत्र जन्मपत्रिका जन्मपत्री जन्मभ जन्ममास जन्मराशि जन्मराशिनाथ जन्मक्ष जन्मर्क्षस्वामिन् जन्मलग्नेश जन्मवत्=(जनिमत्) जन्मवार = (रथ्यादिः), जमन जम्पती जम्बाल = (शैवाल: ), जम्बालनीड जम्बालिनी जन्मान्तर = (परलोकः), जन्माष्टमी = (श्रीकृष्ण जन्मतिथि: ), जन्मिन् जन्य जन्या जन्यु जप = (नियमविशेष), जम्बुक जम्बूक जम्भ=(दैत्यविशेषः) जम्भदिन जम्भरिपु जम्भारि जम्भारिगुरु www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १३४ जय १३४ 'जयतः ' १३४ जयति १४४ जयदत्त १३७, १४० | जयनी = (इन्द्रसुता ), १४४ जयन्त १४४ जयन्ताग्रज १४४ 'जयन्ति' १४४ जयन्ती १३० जयपुर २०० | जयवाहिनी २०० १२३, २०० जया जयातिथि | जयाद्वादशी 'जयेत्' जयेताम् २२४ जयेयुः २००, २०७ जयैकादशी जरण २०० जरन्त १४० जराभीत जराभीरु Acharya Shri Kailassagarsuri Gyanmandir २६९ जलकरङ्क २६९ जलकांक्ष ४७ जलकांक्षिन् २५ जरायु २४३ |जरासिन्ध=(असुरविशेष: ) २४३ जरासिन्धजामातृ २४३ जरासिन्धारि २१४ जणे २६९ जल For Private and Personal Use Only पृष्ठाङ्काः १७, १२ १९३ १९३ २३७ ३८, २२७ २२४ १९३ २३१, २३३ ९९ २३७ ३, २३१, २३१ ३ २२ १९३ १९३ १९३ २४ ३८ २४२ २२० २२० १४० २१६ २२६ २६९ ३८, १३७ ७, १२, १२२ २३८ २३२ २३२ Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७७ पृष्ठाङ्काः २४३ २१४ २३८ २४४ २४४ २१७ २४३ २३८ ४० २३८ १३१ २३८ जलमुच् ३४ २२८ ३३ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठावाः | अकारादिशब्दाः जलकान्त २३२ | जलपनि जलकान्तार २४३, २४४ जलपात जलगोलमूर्ति ४१ | जलपालिका जलचर २७, २८, २४४ जलपिप्पक जलचौर ३२ | जलपिप्पिक जलज २८, २८, ३६ | जलपीथ जलजन्तु २४३ जलभूषण जलजन्मन् ३६ | जलभृत् जलजराशि २८ | जलमण्डल जलजाक्षी २६, १२३ | जलमसि जलजिनी ३६ | जलमार्ग जलजिनीपति २६१ जलजिनीबन्धु जलमूर्ति जलजिनीश | जलराशि जलतट (जलकूल), जलगण्ड जलतस्कर जलरुह् जलद २१८, २३८ | जलरुह जलदा २३८ | जललोहित जलदागम (वर्षाकाल:) जलबालिका जलदूषण २४४ | जलवाह जलधर | जलशायिन् जलधरमाला=(मेघपंक्तिः), जलशाला जलधरमालाकाल १५ | जलसमुद्र जलधि: ७३, ७३, २१८ जलसूकर जलधिगा २४३ | जलहत (जलनिहत), जलधिजा २१७ | जलाकांक्ष जलधिजाता २१७ जलाकांक्षिन् जलनिधि २१८, २७० जलाधिदैवत जलनिधितनय ४१ जलार्णत जलनिधिभू ४० जलेन्द्र जलप २१८ | जलेन्धन २८, २१८ २२३ ३६ २४२ २३८ २३८ २१५ १३७ २१८ २४३ २३२ २३२ २४३ २१८ २४० For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ पृष्ठाहाः २७१ १७१ १७१ १७१ अकारादिशब्दाः जलेश जलेशय जलेश्वर जल्पन जल्पनीय जल्पित जल्पितव्य जल्पित्वा जल्प्य जल्प्यमान १७१ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः जहीत २१५, २४४ जहीत: २४३ जहीतम् २४९ | जहीतात् २४९ जहीतात २०८ | जहीताम् २४९ | जहीहि २४९ | जगु (राजर्षिविशेष:) २४९ |जह्लकन्या २४९ जह्नुतनया १००, १०८ / जहुप्रजा ३८, २००, २४४ जह्वसुता | ‘जह्यात्' २२८ | जह्याताम् १७१ १७१ २१५ २२९ २२९, २६६ जव २२९ जवन जविन् ३८ २२९, २६८ १७१ १७१ १७१ जवीयस् जस्त २२४ जह 'जहति' 'जा' १७१ / जागरीव्रत १७१ | 'जागर्ति' जहतु १९५ १७१ जागृतः १७१ जहाति जहातु जहानि जहाम १७१ २९५ १९५ १९५ १९५ २३९ १२९ १९५ जहाव | जागृयात् १७१ | जागृयाताम् | जागृयु: |जागृति १७१ जाग्रत् १७१ | 'जाग्रति' १७१ जायदाद्य १७१ जाङ्गली १७१ जात १७१ | जातक १७१ जातकज्ञ १७१ | जातककोविद जहाहि जहित जहितः जहितम् जहितात् जहितात जहिताम् जहिहि १२९ २३१ ९७, १८० २०० २५६ २५६ For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७९ पृष्ठाः १८८ २८, १२४ २१६ १३३ २०० २०३ अकारादिशब्दाः जातकर्मक्रिया जातकर्मन् जातकागमदर्शन जातकार्णवनियाममुख्य जातकृत्य जातक्रिया जातजन्मन् जातरूप जातवेदस् जातसन्ताना जातकायुष् जाति जातिद्वितय जातियुग जातु जातुधान जातृकार अकारादिशब्दानुक्रमणिका पृष्ठावाः | अकारादिशब्दाः १३३ जानीव: १३३, १३३ जानु २५६ जामदग्नेय २५६ जामदग्न्य=(परशुरामः) | जामदग्नेयद्वादशी १३३ जामातृ | जामि जामित्र जाम्बव १४० जाम्बवती १४१ সামৰি जाम्बुनद जायमान 'जायते' जायन्ते जाया जायापती २५४ 'जायेत' २२५ १२३, १३७ २०३ २२५ २३८ ७९. २०३ २०० १७९ १७९ १२१, २०८ १४० १७९ जायेते १७९ P १७९ २४५ २३१ १८८ जायेयातास् १८८ |जायेरन् १८८ जारवायु जारी २२५ जाल १८८ जालक १८८ जालन्दर १८८ जालन्धर १८८ जात्यन्ध (जन्मान्ध:) 'जानन्ति' जानाति जानामि जानासि जानि 'जानीतः' जानीथ जानीथः जानीमः जानीयात् जानीयाताम् जानीयु: ९७ ९७ ९९ १८८ जालपाद् २१४ २१४ १८८ जालपादक |जाहवी (गङ्गा) १८८ जाह्नवीपथ १८८ २२९, २६८ ८४ For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० अकारादिशब्दाः जिगांसु जिघांशु जिघांसु जितमत्यु जितव जितम जित्य पृष्ठाङ्काः १९२ १९२ १२४, २१७ २४३ २२४ १२२, २१७ १९२ जिन १०३ जिनद्वय जितननामन् जिनयुज् जिनसद्मन् जिनांशजीवा जिनेश्वर जिष्णु जिहानक १०४ १०३ १०३ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २०१ 'जीवत:' २०१ / जीवति जीवन २१५ | जीवनावास जीवनी जीवनीय 'जीवन्ति' जीवमन्दिर (शरीरम्) जीवलोक (संसारम्), जीवसेक ८२ | जीवस्थान=(मर्म), १३७ जीवा जीवाखण्ड २०६ जीवाभित्त | जीवायुष् | जीवायुरंश ४३, २२३ जीवायुर्भाग ५३, २२३ | जीवायुर्लव २१४ | जीवार्द्ध २१४, २१९ | जीविका जीवित २०३, २०९ २४७ | जीवितफल जीवितेश २४१ जुगुप्सत १३७ जुगुप्सा=निन्दा, ४, ६, १७, १४४ | जुतुम | जुष्=(सेवन) १२१ | जुषत् (सेवमानः), ४२ | जुषमाण (सेवमानः), ४२ | जुष्ट=(उच्छिष्टम्), १४१ जिह्म जिह्मग जिह्व जिह्वा १४३ १४३ १४३ १०३ २४७ १२४ १२४, १४० १२४ २४१ २५४ १०० जीवितकाल २४१ जीमूत जीमूतवाहन जीमूतवाहिन् जीमूतवाहिन् जीर्ण जीव जीवक ४२ जीवगृह जीवजीव जीवञ्जीव For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जुहुराण २३९ २३२ १९६ अकारादिशब्दानुक्रमणिका ३८१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः जुष्य=(सेव्यः), जोटिङ्ग २२७ 'जुहुत:' १९६ जोन्तला २०२ जुहुयात् १९६ जोषा २०४ जुहुयाताम् १९६ | जोषित् २०४ 'जुहुयुः' १९६ जोषिता २०४ ३९, जुहवाण ४२, ४५ जुहूवार ज्ञपित (ज्ञप्तः), जुहूवाल २३९ ज्ञप्त= 'जुहोति' ज्ञप्ति १२२ 'जुह्वति' १९६ ज्ञाच्छौ ज्ञात २५० जूक २६ ज्ञातव्य २५० जूर्णहयः २०२ ज्ञातसिद्धान्त २५६ जृम्भा=(मुखविकाशो मुखविदारणं वा), . ज्ञाति १२२ ज्ञातिकारक जेमन ज्ञातिस्थान १२३ २५० ज्ञातुयोग्य २५० जैमिनि=(ऋषिविशेषः), ज्ञात्वा २५० जैमिनीयायुस् ज्ञान २५० जैव=(जीवसम्बन्धी, ज्ञानकर्मन् २५० धनुमीनश्च) ६, ७ ज्ञानदोह जैववर्ष ज्ञानविषय २५० जैवातृक ज्ञानिन् २५६ जैवातृकज ज्ञानेन्द्रिय २१८ जैवातृकजनि ज्ञापक (नमको बोधको, निदर्शन वा) जैवातृकतनय ज्ञापन (बोधनम्) ('जनावना' इ. भा.), जैवातृकि ज्ञापनीय २५० जैष्णाव 'ज्ञापयत: 'जो' |ज्ञापयति १८८ १२९ २०० जैनेन्द्र ज्ञातुमर्ह २५६ १८८ For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ १४ १४ २२ २१ ४७ १८८ २५६ १८८ १८८ १८८ १८८ २५६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ज्ञापयन्ति १८८ ज्येष्ठानुज ज्ञापयते १८८ ज्येष्ठामूलीय ज्ञापयन्ते १८८ ज्येष्ठावरज ज्ञापयेते १८८ | ज्येष्ठाव्रत ज्ञापित सूचितं प्रबोधिनं लक्षितंवा) २५० / ज्येष्ठी ज्ञापितव्य २५० | ज्योग् 'ज्ञायते' ज्योर्विद ज्ञायन्ते १८९ ज्योतिश्चक्र (राशिचक्रम्) ज्ञायेत | ज्योति:पीथ ३२ ज्ञायते ज्योतिश्शास्त्र (त्रिकन्धात्कम्) २११ ज्ञायेयाताम् ज्योतिष (वेदाङ्गविशेष:) ३२, ३६ ज्ञायेरन् ज्योतिषिक ज्ञार्की ज्योतिषी (तारा) ज्ञार्की ज्योतिष्क (चन्द्रार्कत्ग्रहनक्षत्रतारा:) १९९ ज्ञाकेंज्यायः ज्योतिष्टोम=(यज्ञविशेष:) ज्ञीप्स्यमान (बोधयितुमिष्टार्थः), ज्योतिष्मत् ३२, २६१ ज्योतिष्मती ३३, ४२ ज्ञेय (वेदितव्य:) २५० | ज्योतिस्=(नक्षत्रं १०३ प्रकाशोऽकर्कोऽनिर्वा) ३, २११ ज्योत्स्ना ज्याखण्ड १०४ ज्योत्स्नाप्रिय ज्यादल ज्योत्स्नी ज्यानेय १०३ | ज्योत्स्नेश ज्यामित्त ज्योतिष ज्यायस्=(अतिवृद्धः), ज्यौतिषपण्डित २५६ ज्याशकल १०४ ज्योतिषिक २५६ ज्यार्द्ध |ज्योत्स्न (शुक्लपक्ष:) १४, १४, २१४ | ज्योत्स्नी ज्येष्ठाघ्नी | ज्वर=(जूर्तिः), ज्येष्ठपूर्वज १४ | 'ज्वरतः' ज्येष्ठा ४, ४, ७, ९, २२५ ज्वरति ज्ञेन्दू ५५ ज्यका ज्या १०४ १०३ ३२ १०४ ज्येष्ठ १९२ For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः ज्वरन्ति ज्वरबहुनामन् ज्वरिन् = ( ज्वरी), 'ज्वरिन्' (ज्वरयुक्त:), ज्वरेत ज्वरेताम् ज्वरेयुः ज्वलन ज्वाला ज्वालाजिह्व 'झ' झ झञ्झा झञ्झानिल झञ्झावात झटिति झर्झरक झर्झर = (युगविशेषः), झलका झष झषकेतन झषकेतु झषध्वज झषविशेषभुज् झषाङ्क= (अनिरुद्ध:), झाण्ड झिण्टिकान्त झोटिङ्ग ‘অ' ज www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९२ १९२ टवर्ग १९२ 'टा' १९२ 'टी' २३९ | 'टू’ २३९ 'टे' ट ७५ टङ्कक = (रजतमुद्रा), ('रुपया' इति भाषा) टङ्ककशाला = (रजत मुद्रागृहम् ) ('टकशाला' इ० भा० ) २३९ 'टो' टोङ्क ५ ४७ મ २४५ २४५ डक्करी २४५ 'डा' १०१ डिण्डीश १७ डित्य डिम्ब २३९ डिम्प २२७ २२७ २२७ २७ 'ठ' २७ 'डी' २२७ २२७ २२७ वेज जिन नेज भेज 'डू' 'ढ' 의 'ण' Acharya Shri Kailassagarsuri Gyanmandir तंवा For Private and Personal Use Only ठ ण त ३८३ पृष्ठाङ्काः १३५ ९९ 5 २०९ २२७ २७१ २७१ १४० ५ ५ २०० Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तथापि= तडित् तडित्वत् तनुजनि ه ३८४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः तक्र-(गोरसजम्), तक्षक २२२ | तथाहि (तद्देवात्यर्थः), तक्षन् | तथ्य (सत्यम्) तट (तीरम्) तदा=(तस्मिन्काल इत्यर्थः) तटाक १९९ | तदात्व=(वर्तमानकाल:) १८ तटित् २३८ तदानीम् (तदार्थः) तटित्पति २३८ | तद्वत् (पूर्वोक्तवत्), तटिनी २४३ | तनय ४५, १४०, १२२ तडाक १९९ | तनया २०८, २२० तडाग १९९ | तनु ४४, २०५, २१४, २३८ २२४, २५३, २५३ २३८ | तनुज तण्डु २३० १२२ तत्=(हेतुः) तनुजन्मन् ततम=(बहुषुमध्ये एकनिर्धारणम्) २५३ तनुजा २०६ ततर-(द्वयोर्मध्ये एक निर्धारणम्), | तनुजात १२३ ततस् (तदनन्तरम्), १९६ तति २५३ | तनुत १९५ तत्काल (तदात्वम् वर्तमान तनुयात् १९६ कालो वा) १८ | तनुयाताम् १९६ तत्कालज ११५ | तनुयुः १९६ तत्काल धी | तनुप्रसूति तत्कालभवः | तनुभव तत्कालमरण तनुभूत तत्कालमैत्री १२७ तनुभृत् २०० तत्क्षण=(सद्य:) तनुस् २२४ तत्क्षणमरण १४१ | तनू २२४, १२१ तनूकृत तत्त्वयुग तथा=(साम्यम् तेनप्रकारेण वा), तनूजा तथाच-(पूर्वोक्तार्थदृढीकरणम्) तनूत्थ १२२ 'तनुतः' २५५ ११५ سه سه نه J १४१ ९१ ८२ | तनुज ४५, २०८ For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or १५ तन्तु १५ ३२ अकारादिशब्दानुक्रमणिका ३८५ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः तनूत्पन्न १२३ | तपनि=(शनिः), तनूद्भव १२३ | तपनी=(गोदावरी), २२५ तनूनपाद् २३९ | तपनीय २०३ तनूभव तपनीयक २०३ तनूभू १२२ | तपतु तनूरुह १२२ | तपस् १४, १५, २२९ 'तनोति' तपस् १४ १२२ | तपसमय १५ तन्तुभ २०२ तपस्तक्ष २३६ तन्द्रा १३९, २२९ | तपस्य .१४ तन्द्रि १३९, २२९ | तपस्या १२४ तन्द्री १३९, २०८, २२९ | तपस्विन् १४८ तन्वङ्गी २०५ | तपात्यय तन्वन्ति १९६ | तपुस् तन्वते १९५ तपोवत् १४७ तन्वाते १९५ तप्त (सन्तापितःप्रज्वलितोवा) १८० तन्वी २६, २०५ | तप्तरूपक २२८ तन्वीत १९६ तम ५४, १७८, २३८ तन्वीयाताम् १९६ | तमःखेट १९६ | तम:पुच्छ ५४ तप १५, २२३, २३६ | तमस् ५४, ५४, १४७, १५९ तपती ३५ | तमस तपतीप्रसू ३५ तमसी १३, ४२ तपन ३२, २००, २१३ | तमस्विनी तपनज ५२ | तमा तपनतनुजा २५, ३५ तमि तपनतनुभव | तमिस्र तपननन्दन तमिस्रपक्ष तपनभव ५२ तमिस्रहन् तपनात्मज | तमिस्रा १३, १३, ४२ तपनात्मजा=(गोदावरीनदी), | तमिलाकर तन्वीरन्Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८६ तरस् २१८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाड़ाः | अकारादिशब्दाः पृष्ठाहाः तमिस्राकरज ४६ तरङ्गिणी २४३ तमिस्राभियातिन् तरणि ३२, २१८ तमी तरणितनुज तमीनाथजात तरणिदेहजात तमीनाथसपत्न | तरणिपुत्र तमीनायक तरणिबन्धु तमीपति तरत्सम २४० तमीभर्तृ तरन्त २१८ तमीभर्तृपुत्र |तनल (चञ्चल:) २८, ३२ तमीमान ६७ तरलतारकाभ तमीश तरललोचना २०५ तमीशतनय ३०, २४२, १०१ तमीशतारका तरस्विन् २४४ तमोग्रही ५५, ९६ तरिष ५४ तरीय २१८ तमोघ्न २१५, २३८ तरीष २१८ २३, ४८ तरु १९९, १३९ तमोनुद ३२, ३३९ तरुण-(युवा), तमोपहन् ३२, २२७ तरुणी तमोऽरि ३२ तरुणेन्दुशेखर २२७ तमोरिपु ३२ तर्क (कांक्षा वितकों वा) २५१ तमोरिपु ३२ | तर्कक-(यातक:) तमोवैरिन् 'तर्कयतः' १८५ तमोहन् तर्कयति १८५ तमोहन्तु ३२ | तर्कयन्ति १८५ तमोहन्तृसुत ५३ / तर्कयित्वा २५१ तर्कयेत् १८५ तर्कयेताम् तम्बा तर्कयेयुः १८५ तम्बीर १३० | तर्कविद्या २१३, २१३ तरङ्ग (ऊर्मी) ('लहर' इतिभाषा), | तर्कशास्त्र २१३ तमोगुण तमोनुद् २६ ७५ २३९ २१५. २ २२७ तमोहर २०० १८५ For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तर्जनी २४१ १०० ____ ८२ अकारादिशब्दानुक्रमणिका ३८७ अकारादिशब्दाः पृष्ठाहाः | अकारादिशब्दाः पृष्ठाकाः तर्जन (भर्त्सनम्) ताड्य ९२ २१० ताड्यमान (हन्यामान:) तर्जित (भत्सितः), ताण्डव-(नृत्यम्), २२९ तर्पण | ताण्डवतालिक २३०, १०६ | तात ८२ तर्हि (तस्मिन्काल इत्यर्थः) तात्कालिक (तत्कालभव:) १८, ११५ तल २१३, २२३ | तात्कालिकमध्यमग्रह तलातल २२३, २२३ | तात्कालीनमध्यमग्रह, तलिन तात्कालिन: ११५ तलिम १३९, २१७ तात्पर्य=(अभिप्रायः), तलुनी २०५ | तादृश् (तथाविधम्), तलोदा २४३ तादृश (तथाविधम् , तल्प १३९, २१७ | तान-(गानाङ्गविशेष:) ८२ तल्ल १९९ | तांत्रिक २५६ तवर्ग | ताप (सन्ताप:) तविष १९८ तापन १५, ३२ तविषी २३७ तापिन तष्ट | तापस ३७, १२३ ३५, २२५ | ताबुर ताड ताडन तामरस २१७, ३६ 'ताडयत:' | तामरसादय ताडयति तामस ताडयन्ति १७२ तामसि ताडयित्वा तामसी १३, १३, १३९, ताडयेत् २२९, २३१ ताडयेताम् | तामिस्त्र ५४ ताडयेयु: १७२ ताम्बूल ताडित ताम्र ताडितक ९२ ताम्रकर्ण ५९, ६० १३५ ९१ ३८ तस्कर | तापी ताबुरी १७२ १७२ ७८ For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ताम्रकर्णी २३४ | ताराधिप ताम्रिका ६०, ११३ | ताराधिराज ताम्री ११३ ] ताराधीश तार (नक्षत्रम्) ३, २२८ तारानन्दन तारक (दैत्यविशेषो तारानाथ नक्षत्रवा) ३, १४४ | तारानायक तारकजित् २३३, २१६ | तारानेतृ तारकराज ४० | तारापति तारकराजतनूज तारापथ तारकवैरिन् | तारारमण तारका ३, ४२ | तारावर्त्मन् तारकानाथ ताराशुद्धि १३१, तारकानायक ४१ तारासुत तारकान्तक तारिष तारकारि तारेय तारकाविनोदक तारेश तारकासूनु ताय २२१, ३६ तारकिणी १३ | ता_नायक तारकेय तार्ण तारकेश ३९ ताल (हरिताल:), तारजीवन २०३ | तालकाभ २२५ तारण तालध्वज तारणेय | तालनवमी भाद्रपद शुक्लनवमी), तारा ३, १३, ४२, ४७, | तालभृत् २२५ ४९, १३४ | तालाङ्क २२५ ताराग्रह | तालुजिह्व ताराग्रहकुजलम्बन | तावत् (मानं, अवधारणं, अवधिर्वा), ताराङ्गजात ४६ /ताविष १९१ ताराज ४५ | ताविषी ताराजानि ४७, ३९ | तावुरि तारातनय तिक्त (रसविशेष:) २३३ २११ ४५ २४० १६ २२५ २४३ ११४ २३७ For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः (तीतां इ. भा. ) तिग्म तिग्मकर तिग्मकिरण तिग्मगु तिग्मतेजस् तिग्मदीधिति तिग्मद्युति तिग्मभानु तिग्मभास् तिग्ममरीचि तिग्ममरीचिमालिन् तिग्ममहस् तिग्ममहोभू तिग्मरश्मि तिग्मरोचिस् तिग्मांशु तिग्मांशुलूप्तद्युति तिजिल = (चन्द्रः ) तिथ तिथि तिथिकेन्द्र तिथिक्षय तिथिखण्ड तिथिगण्डान्त www.kobatirth.org तिथिचय = (तिथिगण: ), तिथित्रिक तिथिदल तिथिद्वय तिथिपट तिथिपत्र अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः २१४ तिथिपत्रिका ३६ तिथिपत्री ३३ तिथिप्रणाश ३३ तिथिप्रणी ३२ तिथिप्रणेतृ ३३ तिथिप्रवर्तक ३३ तिथिफल ३३ ३३ तिथियुज् ३२ तिथिविरति अकारादिशब्दाः ३३ तिथिविराम ३४ तिथिवृद्धि ३३ तिथिहानि ११ २, २, १३८, २३५ तिथिभाङ्गसन्धि ५२ तिथी ३३ तिथ्यन्त ३३ तिथ्यन्तस्पृष्टैकदिनवार ३२ तिथ्यपगम १०६ |तिथ्यपाय तिथ्यर्द्ध तिथ्यवम तिथ्यवसान १०५, १०१ तिथ्यादिसन्धि ३, १० तिन्दुक १०. तिमि १४१ तिमिकोश १० तिमिकोष ८१ तिमिद्वय १० तिमिमालिन् ८० तिमियुग Acharya Shri Kailassagarsuri Gyanmandir २ तिमियुगल २ तमिर For Private and Personal Use Only ३८९ पृष्ठाङ्काः २ ९७ ३९ ४० ४१. १०६ १२० ८० ११५, ११६ ११५ १०, १३७ १३७ २, १४३ ११५ ९७ ११५ ११५ १० ११५ ११५ १४० ५९ २७ २१८ २१८ २७ २१८ २७ २७ ५३, ५४ Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir سه wwwww तिरस् ११॥ ३३ २१५ २२९ ३९० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाकाः | अकारादिशब्दाः पृष्ठाः तिमिरदीप्ति ३३ | तीक्ष्णधुति तिमिररिपु ३३ | तीक्ष्णभानु तिमिरविनाश ३४ | तीक्ष्णभास् तिमिरविनाशिन् तीक्ष्णमयूख तिमिरारि ३३, ३९ | तीक्ष्णमहस् तिमी २१८ | तीक्ष्णशूक २०२, ६६ तिरश्चीन २३४ | तीक्ष्णांशु २३४ | तीक्ष्णोस्रतनुभू तिरोधान तीर-(तटम्) तिर्यग्गामिन् तीर्थ १२४ तिर्यग्भव २३४ | तीर्थकर २०६ तिर्य्यङ्मुख (नक्षत्रविशेषः), तीर्थङ्कर २०६ तिय्यञ्च २८, ३३४ तीर्थपाद तिल २४१, २०२ तीर्थराज तिलक | तीव्र ३०, २२८, २५२ तिलकव्रत तीव्रकर ३३ तिलचतुर्थी तीव्रकरजात तिलोत्तमा २०४ / तीव्रदीधिति तिष्ठत् १६३ तीव्रभानु तिष्ठत: तीव्रविलोचन तिष्ठिति १७५ तीव्रा २०९, २११ तिष्ठति १७५ तीव्रांशु ३२ १७५ | तीव्रोस्रतनुभू ५३ १७५ | तु (पक्षान्तरं पादपूरणं वा), ३, ४, ६, ९, १४ तुङ्ग ५६, २५३, १०१, २५३ तिष्यक-(पौषमास:), तुङ्गगृह 'ती' | तुङ्गभ तीक्ष्ण | तुङ्गभवन तीक्ष्णकर ३३ | तुङ्गराशि तीक्ष्णदारुणभ ९ / तुङ्गर्भ तीक्ष्णमदीधिति ३३ | तुङ्गा २४ तात्र تیم ه ه १७५ * तिष्ठेत् तिष्ठेयुः तिष्य For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ १४१ तुज २६ ५८ तुन्द अकारादिशब्दानुक्रमणिका ३९१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः तुङ्गिन=(उच्चभस्थग्रहः), ३८ तुरुष्क तुङ्गी १३ | तुर्य ११२ तुङ्गीपति तुर्यपाद तुङ्गीश तुल २६, २०२, २३६ तुच्छ (अल्पम्) तुलक तुच्छायुष् तुलभृत् तुलसी (क्षुपविशेषः), तुडी २१० | तुलसीविवाह २३ तुण्ड | तुला २५, २६, २८, २८, तुण्डि २८, २८, २८, ५९ तुण्डिकेरि तुलाधर २६, ६० तुण्डिन् तुलाभृत् तुत्थ | तुलामान तुलाराशि २७ तुन्दकूपिका २५४ तुन्दकूपी २१४ | तुलिन् तुन्दि २३२ तुबुरु २५, २०९, २४७, १९९ तुल्य २५३, २५४ तुल्यता २४८ तुरग २३१ तुरगतनु २६ | तुवरी १३९, २०२ तुरगजंघ तुषानल २४० तुरङ्ग ५, ३८ तुषार ४२, ४२ तुरङ्गजघन २६ | तुहिनतु तुरङ्गम ३८ तुरङ्गवदन २४६ तूणक्ष्वेड २२० तुरङ्गाङ्ग तुरष्क: २४४ | तूर्णकेन्द्र १०१ तुराषा तूर्यपाद २८ तुरीयक २६, २०२ तुलित २६ तुली | तुल्यविक्रम २६ तूर्ण तूर्य १२२ तुरीय २६ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३९२ अकारादिशब्दाः तूलक तूलभृत् तूला तूलांश तृणता तृतीय तृतीया तृपत् तृपद् तृपि तृप्ति तृष् तृषा तृषार्त्तक 'ते' तेज: पति तेजस् तेजसांपति तेजसांराशि तेजोनिधि तेजोराशि तेर तैक्ष्णकर तैतिल तैष 'तो' तोक तोय तोयद दर्श तोयधर www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २०२ तोयनिधि २६ तोयप २०२ तोयपति १०८ तोयभृत् १०४ तोलोप २५, ८५, १२१ तोयादर्शन २, २, ३, ८५ तोयास्त २८ तोयास्तमन ३८ तोयोदय ३८ तोयोद्गम ३१ तौक्ष २४६ तौक्षक २४६ तौक्षिन् १२९ तौलि १७८ तौलिक ३३ तौलिन् ३६, १२१, २०३, २३९ त्यक्त ३३ त्यक्तव्य ३३ 'त्यज' ३३ त्यजत ३३ त्यजत: २०१ त्यजतम् ६ त्यजतात् १० त्यजतात् १४ त्यजताम् ५ त्यजति ४५ त्यजतु ७, २१७, १२२ त्यजन २३८ त्यजनीय १०७ त्यजन्ति २७ त्यजन्तु Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः २१८ ८ ८ २७ १०७ १०७ १०७ १०७ १०७ १०७ २६ २६ २६ २६ २६ २६ ९२ ९२ १७१ १७१ १७१ १७१ १७१ १७१ १७१ १७१ १७१ ९२ ९२ १७१ १७१ Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ १ १७१ له سه له त्यजेयुः ८५ ७८ ८३ ८८ अकारादिशब्दानुक्रमणिका ३९३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः त्यजते १७१ त्रयस्त्रिंशति ८० त्यजन्ते १७१ त्रयस्त्रिंशतितम ८६ त्यजानि १७१ वस्त्रिंशत्तम त्यजाम त्रयी=(त्रिवेदी) २११, २१३ त्यजाव त्रयीतनु त्यजेत् त्रयीतप त्यजेताम् त्रयीमूर्ति त्यजेते त्रयोदश ७३, ८५ त्रयोदशक त्याग ९२, २५१ त्रयोदशतम त्यागयोग्य त्रयोदशन् त्यागार्ह त्रयोदशपञ्चक त्याजयति त्रयोदशी २, २, ३, ८५ त्याजयते १७१ | त्रयोनवत त्याजित-(विसर्जितः), वयोनवति ७४, ८४ त्याज्य त्रयोनवतितम ८८ त्रय (त्रितयम्) ७०, ७३, त्रयोविंश त्रयः पञ्चाश ८७ त्रयोविंशत् त्रय: पञ्चाशत् ७३, ८२ त्रयोविंशति ७३, ७९ त्रय: पञ्चाशत्तम त्रयोविंशतितम ८६ त्रयः षष्ट त्रयोविंशत्तम ८६ त्रयः षष्टि सरेणु ६०, ६१, ६५, ६५ त्रयः षष्टितम |त्रसरेण्वष्टक त्रय: सप्तत त्रस्त=(भीतश्चकितो वा), त्रय: सप्तति ७३, ८३ वायुष २२८ त्रय: सप्ततितम | त्रायमाण-(रक्ष्यमाण:), त्रयश्चत्वारिंश त्रास (भयम्), त्रयश्चत्वारिंशत् ७३, ८१ विंश त्रयश्चत्वारिंशत्तम | त्रिंशक-(त्रिंशद्भिः क्रीत:), त्रयस्त्रिंश | त्रिंशत् ७३, ८० त्रयस्त्रिंशत् ७३, ८० | त्रिंशति , २३५ ८६ ८७ । १२३ For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९४ ज्योतिर्विज्ञानशब्दकोषः ८६ । पृष्ठाङ्काः ८६ ८९ ३४ त्रिंशद्भाग त्रिशल्लव १०४ १०४ १०४, २१८ ७४, १२१ ७६ १२४ ८० त्रिदशगुरु ४७ ८५ २२० अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः त्रिंशतितम | त्रिचत्वारिंशत्तम त्रिंशत्तम ८४, ८६ त्रिचरण १२९ |त्रिजगन्नमस्य १२९ त्रिजीवा त्रिंशांश १२९ | त्रिज्या त्रिंशांशक १२९ त्रिणता ७०, ७३, ७४, ७४, | त्रितनु ७४, ७४ | त्रितय त्रिक ७४, १३१ | त्रित्रिक त्रिकपूर्वा ८ त्रित्रिकोण त्रिककुद् २१५ । | त्रिदश त्रिकालम् = (कार्यकालतत्पूर्वा- त्रिदशक परकालानि) त्रिकालज्ञ=(सर्वज्ञः) त्रिदशतम त्रिकालदर्शिन(भूतभविष्यद्वर्तमानवेत्ता) त्रिदशदीर्घिका त्रिकालविद् २०६ त्रिदशदोषविद् त्रिकृति ७६ | त्रिदशन् त्रिकृत्व | त्रिदशनाथगुरु त्रिकोण १२२, १३५, १२४ | त्रिदशपगुरु त्रिकोणगृह १२६ | त्रिदशपतिगुरु त्रिकोणभ त्रिदशपतीज्य त्रिकोणभवन १२६ | त्रिदशराजगुरु त्रिकोणलं १२६ | त्रिदशवन्ध त्रिकोत्तरा ८ त्रिदशसचिव त्रिगुण (सत्त्वादयः), त्रिदशसद्मदिवाकृत् त्रिगुणा त्रिदशाचार्य त्रिघन | त्रिदशायुध त्रिदशारातीज्य त्रिचतुष्क त्रिदशार्चित त्रिचत्वारिंश ८६ त्रिदशाज़ त्रिचत्वारिंशत् त्रिदशालय ८९ ४८ ४८ १२६ x ४८ ४७ ५८ ५४ ४७ २३८ त्रिचतुर ४७ ४७ १९८ For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९५ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९८ |त्रिपदा ४७ त्रिपदादेवी ४७ | त्रिपाद पृष्ठाङ्काः २०८ २०८ २१५ | त्रिपाद ८७, २४५ ५८. १९८ २०२ २३० २२७ २२७ و سه अकारादिशब्दाः त्रिदशावास त्रिदशेज्य त्रिदशेड्य त्रिदशेन्द्रसू त्रिदिव त्रिदिवाधीश त्रिदिवेशवन्दिन त्रिदिवेशान् त्रिदिवेशारीड्य विधा त्रिधामन् विधातुक त्रिनता त्रिनयन त्रिनयन चूडारत्न त्रिनवत त्रिनवति विनवतितम त्रिनेत्र त्रिनेत्रचूडामणि 'त्रिनेत्रदिश त्रिनेत्रर्भ त्रिपञ्चक त्रिपञ्चन् त्रिपञ्चाश त्रिपञ्चाशत् त्रिपञ्चाशत्तम त्रिपताकचक्र त्रिपताकी त्रिपथगा त्रिपद ८४. | त्रिपादनक्षत्र त्रिपिष्टप त्रिपुट | त्रिपुर | त्रिपुरान्तक | त्रिपुरारि २३९ | त्रिपुरोत्सव २३२ | त्रिपुष्करयोग २०५ | त्रिपूर्वा त्रिभ ४१ | त्रिभज्या | त्रिभहीन त्रिभहीनलग्न ८८ | त्रिभाग २२७ | त्रिभोन | त्रिभोनकेन्द्र २३२, २३४ त्रिभोनलग्न त्रिमार्गगा | त्रिमार्गा | त्रिमूर्ति | त्रिमूर्तिपुत्र | त्रिमूर्तिभू | त्रियमली १३१ | त्रियामा १३१ | त्रियामारमण २२९ | त्रियामेश् ८९ | त्रियामेश्वर १०२ १०४ ११८ ११८ १२८ ११८ १०२ ११८ २२९ For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३९६ अकारादिशब्दाः त्रियुग्म तारा त्रियुग्मी त्रिरात्र= (रात्रित्रयम्), त्रिराशीश त्रिलव त्रिलोकीराज त्रिलोचन त्रिवर्ग त्रिविक्रम त्रिविध= (त्रिप्रकारम्), त्रिविधोपात्तदिन त्रिविष्टप त्रिविष्टपसट् त्रिशत त्रिशिरस् त्रिशिरोनेत्रनामन् त्रिषङ्क त्रिषष्ट त्रिषष्टि त्रिषष्टितम त्रिष्टुभ् त्रिष्ठ त्रिस् (वारत्रयम्) त्रिसन्ध्य त्रिसन्ध्यक त्रिसप्तक त्रिसप्तत त्रिसप्तति त्रिसप्ततितम त्रिसप्तन् त्रिस्रोतस् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः ८ त्रिहत्य = (त्रिसीत्यम्) ८ त्रिहायणी = (द्रौपदी), त्रुटत= (विच्छेदः) ('टूटना' इ० भा० ) १३० १२८ त्रुटि २३६ त्रुटित = (छिन्न:), २२७ त्रुटी ७६ त्रेता २१५ त्रेतायुग त्रेतानिसंग्रह १३७ त्रेतानलसंग्रह १९८ त्रेधा १९७ धा Acharya Shri Kailassagarsuri Gyanmandir ८४ त्रैमूर्तेय २४२ त्रैराशिक ७५ त्रैविध्य ७९ त्र्यंश ८७ त्र्यक्ष = (शिवः ), ७७, २११ त्यंघ्रि ८२ त्र्यक्षर = ( प्रणव: ), ८७ त्र्यङ्गुल = (प्रमाणविशेषः ), ९२ त्र्यधिकचत्वारिंशत् त्र्यधिकत्रिंशत् १२ त्र्यधिकत्रिंशति १२ त्र्यधिकदशन् ७९ त्र्यधिकनवति ८७ | त्र्यधिकपञ्चाशत् ८३ त्र्यधिकविंशति ८७ त्र्यधिकषष्टि ७९ त्र्यधिकसप्तति २२९ त्र्यधिकाशीति For Private and Personal Use Only पृष्ठाङ्काः ११, २५३ १७, १७, ७०, २३९ १७ १३६ १३६ ८८ ८८ ५२ ९५ ८८ १२.८ ११, २५३ 20060260000 ८९ ८१ ८० ८० ७८ ८४ ८२ ७९ ८२ ८३ ८४ Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९७ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः त्र्यध्वगा २२९ | त्विषी अमृतयोग=(तिथिवारात्मकयोगः), पृष्ठाङ्काः ३६ त्र्यम्बक २०६, २२७ | त्र्यम्बकसख दंशक दंष्ट्रिन् २१७ ८ / दक्ष २३१ २१ त्वच २४२ १०१ ४६ त्वष्ट त्र्यम्बका त्र्यशीत दंश= २१४ त्र्यशीति २१४ त्र्यशीतितम देशभीरुक २४३ २२३ व्यष्टक वयाधत्रिकोण दक युत्तरा १९९, २०७ त्वग्गोचर दक्षकन्या त्वच २४२ दक्षजा ३, २३१ दक्षजाजानि ४० त्वचा ४०, २६२ २४२ दक्षजापति त्वरित | दक्षजारमणात्मसम्भव दक्षप्रजापति प्रजापतिविशेषः। त्वष्ट ४, ६, १३, २२, १७, ३२ दक्षप्रजापतिकन्या त्वष्टदेवता | दक्षसावर्णि ४० दक्षसुतेश त्वष्टदैवत त्वष्टदैवत्य दक्षा ४५ त्वाष्ट्र दक्षिण २३३ त्वाष्टी दक्षिणगोल १५, १५ त्विष् दक्षिणदिक्पाल २४१ दक्षिणदिङ्निवासिराशि २३४ त्विषांनायक दक्षिणदिश २३३ त्विषांनिधि दक्षिणपथावलम्बिन् त्विषांपति दक्षिणभाग त्विषांप्रभु | दक्षिणमार्गगामिन् त्विषामीश | दक्षिणर्षि २०० त्विषि | दक्षिणवर्त्मचारिन् १६ १८ त्विषा • w w w minn inn im in mm ११८ For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १६ ३६ २१४ २३८ १२६ । १८६ १६३ १८६ २५१ ‘ददति' १८६ १८६, १८६ ३९८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः दक्षिणवर्त्मन् दण्डेश दक्षिण (णे) स्थ दण्ड्य=(दण्डनीयः), दक्षिणा २०० दत् दक्षिणाग्नि | दत्त=(कृतदानम्), दक्षिणाङ्ग | 'दत्तः' दक्षिणाधिप २४१ दत्तक (पुत्रविशेष:) दक्षिणायन १६, १६ | दत्तजयन्ती दक्षिणारति २०० दत्तनेत्र दक्षिणाशापति २४१ / 'दत्ते' दक्षिण ३६ दत्त्वा दक्षिणेतरगोल १५ | ददत् (प्रयच्छन्), दगार्गल (निर्जलदेशेजलोपलब्धिज्ञानम्), | दग्ध=(अग्निस्पृष्टः) ददते दग्धतिथि (तिथिविशेष:) ददन=(दानम्), दग्धदिश=(दिग्विशेष:), 'ददन्ते' दग्धभ=(रव्यादौ याम्यादिसप्तमानि), ददाति दग्धमृत्खण्ड १३९ | ददाते दग्धमृच्छकल १३९ | ददीत दग्धलग्न (शून्यलग्नम्), ददीयाताम् दग्धेष्टका (झामकः), 'ईंट' 'खपरा' इति ददेत ११, १२, ३६, १३० ददेते दण्डद्वय | ददेयाताम् दण्डधर दण्डधार दद्यात् दण्डनीति २१३ | दद्याताम् दण्डनीय (दण्ड्यः ), दधुः दण्डभृत् २४१ | दद्रु (रोगविशेषः), दण्डयाम दधति दण्डसहस्रद्वितय दधते दण्डिपुरुषो दधाति १८६ १८६ १८६ १८६ १८६ ददीरन् १८६ १८६ १८६ दण्ड १८६ ५, २२६ ददेरन् २४१ १८६ १८६ १८६ १८६ १७७ १७७ १७७ For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९९ पृष्ठाङ्काः अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १७७ | दनुजाचार्य दनुजाधिपेज्य | दनुजामात्य | दनुजार्चित अकारादिशब्दाः दधाते दधि=(गोरस:) दधिक्रत् दधिक्रावत् दधिज-(नवनीतम्), दधिव्रत दधिसमुद्र 'दधीत' दधीयाताम् दधीरन् | दनुजार्च्य २१ | दनुजेन्द्रमंत्रिन् २१८ | दनुजेश १७७ | दनुतनयार्चित १७७ | दनुतनुजन्मन् १७७ | दनुनन्दनमंत्रिन् ???? ::FFFFFFr दन २४१ दनुपुत्र 'दध्यात्' दध्याताम् दध्युः दनायुषा १७७ दनुभव १७७ | दनुभू दनुसूनु दन्त दनु २१४ २१४ २१४ ८४ ५० २१५ ८८ दन्तच्छद २०१, ५१ | दन्तच्छदन दन्तत्रिक दन्तद्वय दन्तनामन् दन्तवस्त्र दन्तवासस् दन्तालय दन्तावल ८० २१४ २१४ दनुज दनुजगुरु दनुजदलहर दनुजद्विष् दनुजनाथ दनुजनाथार्थ्य दनुजनुत दनुजनुः सौवस्तिक दनुजपूज्य दनुजमंत्रिन् दनुजराजगुरु दनुजराजपुरोहित दनुजवन्ध दनुजसचिव दनुजसूरि २०१ २३२ दन्तिन् २०३, २३२ ६, २२३ दन्दशूक २५३ २३५ ५१ | दम् दमूनस् दम्पती २३९ १४० २३८, २२० | दम्भ For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४०० अकारादिशब्दाः दम्भोलि दम्भोलिभृदिज्य दम्मोलिभृन्मंत्रिन् दय दया दयावती दयित दयिता दर दरिद्र दरी = (कन्दरा) दर्दुर दर्दुरा दर्पक दर्पण = (मुकुर:), दर्पप्रमेह दर्भ = (कुश) दर्वीकर दधृत् दर्वीभृत् दर्श दर्शक दर्शन दर्शनप्राप्त दर्शनयोग दर्शनयोग्य = (दर्शनीय: ) www.kobatirth.org दर्शनी दर्शनीय = ( दर्शितव्य:), दर्शनेंद्रिय दर्शप्रतिपत्सन्धि ' दर्शयतः ' ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २३८ दर्शयति ४८ दर्शयते ४८ दर्शयन्ति ३५, ३६ दर्शयन्ते १२४ दर्शयितृ २११ दर्शयेत् ३५, ३६ दर्शयेत २६, २०५ दर्शयेताम् १२३ दर्शयेते १३१ दर्शयेयाताम् दर्शयेयुः २०३ दर्शयेरन् २३१ दर्शरात्रि २२० |दर्शविपद् दर्शान्त १२३ दर्शित दर्शिन् २२३ | दर्शिनी २२३ दल १४२ ७५, १०६, ११९ २२३ दलमास ३ दलित दल्मि दल्मिन् = ( इन्द्रः ), Acharya Shri Kailassagarsuri Gyanmandir दव १६३ दवाग्नि = ( दावानलः) दवीयस् = (अतिदूरम्), २०५ दशक दशकण्ठ २१३ दशकृति ११५ दशकृत्य = ( दशधारम्), १८८ दशकोटि For Private and Personal Use Only पृष्ठाङ्काः १८८ १८८ १८८ १८८ १४२ १८८ १८८ १८८ १८८ १८८ १८८ १८८ ४२ ३९ ६८, ११५ २०५ १४२ २०५ १३, ८९, १७७ १३ ८९ २३६ २३६ १९९, २४० ७७, २१४ २६० ८४ ७३ Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ ८४ m m mm २०१ अकारादिशब्दानुक्रमणिका ४०१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः दशध्रशन ८४ | दशसहस्त्र ८४ दशन् ७७, २१४ | दशहरा दशतय ७७, ८५ | दशा १४४ दशति | दशाधिकपञ्चाशत् ८२ दशदशक | शानिवेश १४३ दशधा (दशप्रकार:), दशान्त्यक ७३ दशन २१४ दशाप्रवेश १४३ दशनगृह दशाफलव्रत दशनवक. दशाब्ज दशनवासस् दशावतार २१५ शनिखर्व दशाव्यय २२७ दशनोच्छिष्ट २१४ | दशाश्व ३८, २६० दशबाहु २२७ | दशाष्टक ८३ दशम २६, ७७, ८५ | दशासनिवेश १४३ दशमलग्न (लग्नविशेष:) दशाह (दशदिनसमुदायः) दशमिन् (अतिवृद्धः), दशोत्तम २२७ दशमी २, २, ८५ |दष्ट (दर्शितः), दशमीस्य दस्म २३७ दशरथ (रामजनक:) दस्यु ३७, १२३ दशरथललिताव्रत दत्र दशरथसख दस्रदेवता दशलक्ष दस्रनामन् दशवर्ग ४, ७४ दशशङ्कु ७३ | दहन ५, ३०, २३९ दशशत ८४ दहनकिरण दशशतकर ३४, २६० | दहनकेतन दशशतांशु दहनप्रिय दशशतकरपुत्र दहनांशु दशशतरश्मि ३४ | दहनाराति २१६ दशशिरस् (रावण:) दहनारि २१३ दशशिरः पुरी १०० | दहनीय=(दाह्यः), २३१ ७४ | दसौ ३४ २३९ For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ५१ ७, १९७ १९७ ५० ४१ १९७ x ho ५१ ४०२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः दानववृन्ददेव दाक्षायण २०३ / दानववृन्दनाथ दाक्षायणयज्ञ=(यज्ञविशेष:) दानववैदिन् दाक्षायणी दानवशत्रु दाक्षायणीकान्त दानवसुहद् दाक्षायणीजानि | दानवाचार्य जाक्षायणीनायकदेहजन्मन् दानवाधिपति दाक्षायणीनाकरश्मिहर्तृ | दानवाधीशवन्ध दाक्षायणीपति ४१, २६२ | दानवामात्य दाक्षायणीपरिवृद्ध दानवारि दाक्षायणीपरिवृढाङ्ग समुद्भव ४६ | दानवारिसचिव दाक्षायणीरमण | दानवार्चित दाक्षिणात्य=(दक्षिणदिग्भव:), दानवार्चितांघ्रि दाण्डयाता दानवाच॑चरण दातव्य (दानीयः), दानवेज्य दातृ (दानशील:) | दानवेड्य दान | दानवेन्द्र दानव | दानवेश्वर दानवगुरु ६४ | दानवोपाध्याय दानवगृह २१८ | दानीय दानवनाथनमस्य दामिनी दानवप दामोदर दानवपूज्य दाय दानवप्रिय ५० दायप्रवेश दानवमंत्रिन्द दायाद दानवयाजक दार दानवराज पूजितपाद दारक दानवराज पूज्य ५१ / दारकर्मन दानवराजवन्दित दारक्रिया दानववन्दित दारुण दानववन्द्य । १३० २१५ १२२, १४४ १२१ २०८ १२२ १३६, १३६ १३६, १३६ २३३ २१८ दारद For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०३ अकारादिशब्दाः दारकर्मन् दारक्रिया दारपरिग्रह दारभ दारहयोग २ दारा २०८ दाराकारक दिग्दाह २५९ १३९ | दिति दारालय दारिका दारिघ्र (दरिद्रत्वम्), दारु दारुक दारुपात्र दारुपत्रादि दालु दालिद दाव दावाग्नि दावानल दाशरथि / अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः १३६ | दिगन्त (मध्यदेशेतरदेश:), १३६ | दिगम्बर २२७ १३६, १३६ दिगवस्थान २२७ दिग्गज २७६ दिग्रज्या १०४ दिग्बल ११२ १२७ | दिग्भव २३४ १२३ दिग्योग १३७ २६, २०८ दिग्लव १२९ दिग्वलन ११२ १३९ | दिग्वासस् २२७ २२७ ३७ दितिज दितिजगुरु २३६ दितिजपूज्य | दिनिजबुद्धिसहायनभश्चर २४० | दितिजमंत्रिन् | दितिजाचार्य २२६, २१६ | दितिजामात्य २१५, २२४ | दितिसनयेज्य १२१ | दितिनन्दनवन्ध ५ दितिसुत ५ | दितिसुतसचिव २०५ | दितिसूनुपुरोहित ११७ | दितिसूनुपूजित ५१ |दित्यपत्य ७६ | दिदिवि १९८ २३५ ३, १२, ६७, ६८ २३६ | दिनकर ३३, २६१ १०८, १२९ दिनकरलुप्तमयूख १०६ २१४ ?? १९९ २४० दाशार्ह ? :: Fry दास दास्त्र दास्रदैवत्य दिक्करी दिक्चरण दिक्पाद दिक्पाल दिक्शूल दिक्शूलभेद दिगंश ११७ For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ६७ له سه १२, ६७ १३१ २६१ ५४ اس m m ४०४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः दिनकरात्मज | दिनमिति दिनकरात्मजा=(यमुना) दिनमुख=(प्रभातम्) दिनकराभितप्त १०६ | दिनमूर्द्धन्=(उदयाचल:), दिनकरोतकर १०६ | दिनयुज् दिनकर्तृ ३३ | दिनयौवन (मध्याह्नः), दिनकृत् ३२, २६१ | दिनरत्न दिनकृत्तिथि २ | दिनवसु दिनकेशव-(अन्धकारः), दिनविभु दिनक्षय (दिनपातोऽवमोवा), दिनशकल दिनखण्ड __ १२ | दिनशुद्धि दिनज्योतिस्=(आतपः), दिनस्वामिन् दिनदल | दिनांश-(प्राह्वादयः), दिनदय ३३ | दिनाण्ड दिनदृश्य | दिनाधिनाथ दिननायक दिनाधिराज दिननायकोत्थ दिनादि दिनप ३२ | दिनान्त दिनपति दिनात्यय दिनपात (अवम:), दिनार्द्ध दिनपिण्ड (अहर्गण:), दिनावसान दिनप्रणी दिनिका=(दिनभूति) दिनप्रयाण ६७ दिनेश दिनप्रवेश १३१ दिनेशकरलुप्त दिनबन्धु | दिनेशकान्त्यामिहत दिनबल (राशिविशेष:), | दिनेशकिरणच्छन्न दिनभर्तृ | दिनेशतनय दिनमणि ३३, २६१ | दिनेशभ दिनमणिज ५२ | दिनेशसूनु दिनमान ६७, १०९ | दिनेश्वर दिनमाल १४ | दिनेश्वरकरच्छन्न दिनमालान्त १४ दिनौध=(अहर्गण:), سه م ov له سه m ३२ m १०७ १०७ १०७ ५३ ५ ३३ १०७ . For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०५ अकारादिशब्दाः दिन्दु दिलीप २२५ पृष्ठाङ्काः ४५ १०७ १०९ दिव १५, १९८ سه २२५ ९८ ه ه ه ه ه ه २३६ ه अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः दिवस्पृथिव्यौ २२६ दिवाकरकरच्छन्न ३० दिवाकरकरव्यासङ्गमुक्त १२, ४५, दिवाकरसुत दिवाकरात्मज दिवागण दिवाचय दिवाधीश | दिवानाथ | दिवानाथज १२, ६७ | दिवानायक ९८ | दिवानिश् दिवानेतृ ६७ दिवान्ध (लग्नविशेष:) दिवाबलिराशि दिवाभर्तृ दिवाभीत | दिवामणि | दिवामध्य दिवारात्र दिवावसान दिवाव्रज दिवाष्टमांश दिवाय दिवि | दिविचर दिविचराचार्य दिविजगुरु दिविजेज्य दिविषद् |दिविषन्नुतचरण ه ه दिव दिवस दिवसकर दिवसकररिपु दिवसकृत् दिवसगण दिवसखण्ड दिवसदल दिवसनिकर दिवसपति दिवसप्रमाण दिवसप्रवेश दिवसमणि दिवसमान दिवसमिति दिवसविभु दिवसव्रज दिवसवात दिवसशकल दिवसाधिनाथ दिवसार्द्ध दिवसेश दिवसेश दिवसेशसून दिवसेश्वर दिवस्पति दिव:पृथिव्यौ दिवा दिवाकर ه ه ه १३ ه २८ ه १३ १८० م ४८ ४७ ४७ २९, १९७ ४८ For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २९, १९७ दीदिवि ४८ दीधिति ३०, ६८ | दीधितिमत् २४७ | दीन पृष्ठाङ्काः १९८ ३६ १२९ २५६ / दीनार ६४ ا २१० २३, २३ २३ س بہ بہ بہ له به अकारादिशब्दाः दिवौकस् दिवौकसादेवगुरु दिव्य दिव्यगायन दिव्यदृश् दिव्ययुग दिव्यवर्ष दिव्ययुष् दिव्योत्पात दिश् 'दिशत:' दिशति दिशन्ति दिशांप्रिय दिशां प्रियतम दिशा दिशात: दिशाशूल दिशाशूलभेद 'दिशेत्' दिशेताम् بہ الله १८६ १७ | दीप (गृहोपकरणम्), १७ | दीपक १४९ | दीपमाला २५८ | दीपमालिका २३५ | दीपाली १८६ | दीपावली दीपिका १८६ दीप्त दीप्तक दीप्तपिङ्गल १११ दीप्तमूर्ति ४९ दीप्तरश्मि दीप्ता दीप्ताग्रकाष्ठ |दीप्ताघा दीप्ति १८६ / दीप्तिपति २३४ | दीप्तिमत् ११, ६७ | दीप्तिरहित २१० १२९, २०३ २०३ २३१ २२७ २२ به ه س ه २३८ २४० २३६ १८६ १२७ १८६ ३६, १०५ दिशेयुः ي ه ب ه س ه दिश्य दिष्ट दिष्टमिति दिष्टान्त दिष्टि (परिमाणम्), २३९ ६९ २२१ दीर्घ و ي مه سه له م दीर्घजिह्व | दीर्घना दीर्घदर्शिन् दीर्घनिद्रा २४० दीर्घपवन १२४ दीक्षण दीक्षा दीक्षा २५५ २१० २२१ २३२ For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०७ पृष्ठाङ्काः ३, २३१ दीर्घरसन ३१, ४३ २१० १७ وام अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः दीर्घपृष्ठ २२३ दुर्गा दीर्घप्रेक्षिन् दुर्गातिथि दीर्घमारुत दुर्गाष्टमी |दुर्गेश दीर्घायुष् | दुर्ग्रह दीर्णी | दुर्बल दु:ख दुर्बलाङ्गुलि दुःखनवमीव्रत | दुर्मति दुःखावसान=(दुरन्तः), दुर्मुख दुःखित=(दुःखी), दुर्वर्ण दुखिन् (दुःखान्वित:) दुर्वर्णक दुःशकुन-(अशुभसूचकनिमित्तम्) दुर्विधु दुःसाध्य=(दुःखनिष्पाद्यः), दुर्हद् दु:स्थ=(त्रिकगत:) | दुश्चन्द्र ४३ दुःस्थित=(त्रिकगत:) दुश्चरित (दुष्ट चरितम्) दुग्ध | चश्चिक्य दुग्धपात | दुश्चियत्न दुग्धव्रत २२ दुश्चयव्रत दुग्धसमुद्र दुष्कृत दुग्धाध्धितनया २१७ दुष्ट दुत्थौत्थदिवीर १३० | दुहित २२८ w २०१ २१८ १३४ २१८ १२१ १२१ २३६ ३० ३०, १२३ २०८ ५ २३९ दुध्र २४० / दुन्दुभि २५५ दुफालिकुत्य दुर (दुःखम्), दुरासद दुरित १७ | दूत दूरदर्शिन् दूर्वा=(शतपर्विका), २३८ । ('दूव' इ० भा०), ___३० | दूर्वागणपतिव्रत १२९ दूर्वाष्टमीव्रत १३० दूषण दूषणीय=(दूषितव्य), २०३ दूषितव्य (दूषणीय) २२ दुरुधरा दुरुफ १३७ दुरोदर दुर्गम २७ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ २१३ ११९ ११४ ११४ ११९ ३३ अकारादिशब्दाः दूष्य=(दूषणीय) दृकाण (द्रेष्काण:), दृक्कर्ण दृक्कर्मन् दृक्कर्मलव दृक्काण दृक्क्षेप दृक्क्षेपमण्डल दृक्खग दृक्खे चर दृक्श्रवस् दृक्श्रुति दृगध्यक्ष दृगाण दृगायुध दृग्गोचर दृग्गोल दृग्ग्रह दृगज्या दृग्धुचर दृग्बल दृग्विष दृड्नति दृङ्मण्डल दृढ=(नितान्तम्), दृढच्युत दृडरजस् दृप्त दृप्र=(बलवान्), ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः दृशा २१३ दृशान ३२ २२३ दृशि ११४ | दृशी २१३ ११४ दृश्य १४२ १२८ 'दृश्यते' १८८ ११८ दृश्यभाग १२५ दृश्यमान दृश्यलव दृश्या=(दर्शनीया), २२३ दृश्यांश २२३ दृषद् १३९ दृषद्वती २३१ १३०, १२८ दृष्ट २०५, २५७ २२७ दृष्टदेह १६३ २२९ दृष्टमूर्ति १६३ ११० | दृष्टरजस् २०५ ११४ दृष्टशरीर १६३ १०४ | दृष्टि १२१, १२९, २१३ ११४ | दृष्टिकर्तृ=(दृष्टिकारकः) १४२ | दृष्टिकर्मन् ११४ १९७ | दृष्टिकर्मलव ११४ ११८ दृष्टिक्षेप ११८ दृष्टिघटित १६३ दृष्टिपथङ्गत (दृष्टिमार्गगः), २०० | दृष्टिमुष् (दृष्टिहर्ता), दृष्टिदृष्ट=(दृष्ट्या वीक्षित:) | दृष्टियुत (दृष्ट्या समन्वित:) दृष्टिशुद्ध १६३ १२१ दृष्ट्वा १७८, १६४ १३९ ‘दे' १११ | दृष्टिघाट दृश् दृशत् For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०९ पृष्ठाङ्काः २०२ २०० २२९ २३७ ४७, २६३ ४८ २२४ ५४ ४७, २६३ २०४ २४७ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः देय २५१ | देवदोषज्ञ देव १२२, १३५, १९७ | | देवधान्य देवक=(देवकीजनक:) | देवधेनु देवकन्या ९९, १०० | देवनदी देवकसुता | देवनन्दिन् देवकाग्रज | देवनमस्य देवकात्मजा २२४ देवनायकगुरु देवकी | देवनिकेतनभास्कर देवकीनन्दन २२४ देवनुत देवकीपति | देवप देवकीपितृव्य २२६ | देवपतिपूज्य देवगणिका | देवपतिमंत्रिन् देवगायन | देवपथ देवगिरि १९९ | देवपुरोहित देवगुरु देवपूज्य देवचिकित्सको १९८ | देवप्रश्न देवजन (सुरजन:), देवजननी | देवप्रिय देवता | देवब्रह्मन् देवताधिप | देवभिषजौ देवतापूज्य | देवभोज्य देवताराजपूज्य ४८ | देवमणि देवतालयपद देवमंत्रिन् देवत्रितय | देवमन्दिर देवदत्त (व्यक्तिविशेष:), देवमहित देवदयित देवमातृ देवदीप २१३ | देवमार्ग देवदुन्दुभि २३६ | देवयज्ञ देवदेव २०७ | देवयव (सुरयव:), देवदेवसचिव ४८ | देवयाजक देवदेवाधिदेव देवयान २६३ | देवप्रसू १९७ २३६ १९९ ४८, २६३ ४७, २६३ . २५७ ६, ३७ २६३ १९९ १९८ २०० २२७ ४७, २६८ १३८ २६३ ६, ३७ ३०, १९९ २०१ ४७, २६३ १९८ For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४१० अकारादिशब्दाः देवयानी देवयु देवरथकारभ देवराज् देवराजवन्दितपद देवराजार्चित देवरिपु देवरिपुपनी देवर्त्विज् देवर्षि देवलक्ष्मन् देवलोक देवलोकांश देववधू देववन्द्य देववर्त्मन् देववर्द्धकि देववैद्यभ देववैद्यौ देवशत्रु देवश्रेष्ठ देवश्रेष्ठा देवशिल्पि देवशिल्पिन् देवसद्मन् देवसभा देवसमर्चित देवसावर्णि देवसिन्धु देवसुतापुरी देवसूत्रधार www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दा: ५१ देवसेना १९७ देवसेनापति ६ देवसैन्य २३६ | देवसौवस्तिक २६३ देवस्थान ४८ देवाख्या ५४ देवाचार्य ५० देवाज २६३ देवाधिदेव १९८ देवान्धस् १३४ देवान्न १९८ देवापगा १२८ देवामात्य २३३ देवाम्बिका ४७ देवारि ३० देवायुध १९८ देवार्चित ५ देवार्चितपद १९८ देवार्च्य ५४ देवाश्व २३६ देवाहार Acharya Shri Kailassagarsuri Gyanmandir ६ देवीलेलायमाना ६ देवेज्य १९८ देवेड्य १९८ | देवेन्द्रसपत्नगुरु ४८ देवेशपुरोहित १८ देवोद्यान २२९ देवोपनी १०० देवोपाध्याय ६ देवौकस् For Private and Personal Use Only पृष्ठाङ्काः २३३ २३३ ३३ २६३ १३८ ८० ४७ देवी = ( शक्ति विशेष: राजपत्नी वा ) २३० २०६ २०० २०० २२९ ४७ ६, ३७ २६४ २३७ ४७, २६३ २६३ ४७ २३७ २०० २३८ २६३ २६३ ५१ ४८ १९८ ४७, २६३ ४७, २६३ १०० Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः देशकारी देशान्तर देशिक देशिकोत्तम देह देहकर्तृ देहधारक देहभृत् देहलक्षण देहविवर देहञ्चारिणी देहिन् देहिनी दैतेय दैतेयनमस्य दैतेयपूज्य दैतेयमहित दैतेयराजार्चित दैतेयवन्ध दैतेयार्च्य दैतेयेज्य दैतेयेड्य दैत्य दैत्यगुरु दैत्यगृह दैत्यग्रह दैत्यच्छाया दैत्यदयित दैत्यदेव दैत्यनमस्य दैत्यनुत www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २१० दैत्यपतिपुरोधस् १३१ | दैत्यपतेः पुरोहित २५५, १२४, ४९, ४९ दैत्यपुरोधस् २५५ दैत्यपुरोहित ४४, १२१, २१४ | दैत्यपूजित २५४ दैत्यपूज्य २२९ | दैत्यप्रिय २०० दैत्यभर्तृ २५७ | दैत्यमंत्रिन् २२३ | दैत्यमहित २०८ दैत्ययाजक २०० दैत्यराजवन्दित ४५ दैत्यराजवन्दितपद २०१ दैत्यर्त्विज् ४० दैत्यवन्दित ५० दैत्यवन्ध ५० दैत्यवर्द्धकि ५१ 'दैत्यवैरिन्' ५० दैत्यशत्रु ५० दैत्यसचिव ५० दैत्यसुहृद् ५० दैत्यसौवस्तिक २०१ दैत्याचार्य ५० दैत्याधिभू २१८ दैत्यामात्य ५४ दैत्यारि ५४ दैत्यार्चित २६३ दैत्यार्चितपद ५० दैत्यार्च्य Acharya Shri Kailassagarsuri Gyanmandir २६३ २६३ दैत्येड्य दैत्येज्य For Private and Personal Use Only ४११ पृष्ठाङ्काः ५२ ५१ ५० २६३ २६३ २६३ २६३ ४० २६३ २६३ २६३ ५१ २६३ २६३ ५० २६३ ५१ १९७ २१५ ५० २६३ २६३ ५० ५४ ५० २१५ २६३ २६३ २६३ २६३ २६३ Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४१२ अकारादिशब्दाः दैत्येन्द्रेड्य दैत्येन्द्रपूजितपाद दैत्येन्द्रमंत्रिन् दैत्येन्द्रवन् दैत्येन्द्रबन्ध दैत्येशेज्य दैत्योपनी दैत्योपाध्याय दैनकरि दैनन्दिन दैनमणेय दैनिकीगति दैर्ध्य दैव दैवका दैवकेय दैवचिन्तक दैवज्ञ दैवज्ञवर्य दैवत दैवताचार्य दैवतेज्य दैवदीप दैवयुग दैवविद् दैववेदिन् दैवाकरि दैवान्त दैवी = (शाक्तिविशेष: ), दैव्य 'दो' www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ५० दोस् ५१ दोर्ग्रह ५० दोर्ग्रहक्रिया ५० दोर्ज्या ५० दोर्वारिजार्दन दोलक ५० २६३ दोला २६३ दोष ५२ दोषखण्डन १३, १८ दोषज = ( दोषभव: ), ५२ दोषज्ञ १०६ दोषनिराकरण १३७ दोषनिरास ६७ दोषभाज् २२४ दोषयुक्त २२४ दोषवत् २५६ दोषाधीश २५६ दोषानाथ २५६ | दोषिन् १७, १९७ दोहद ४७ दोहदलक्षण ४७ दोहदान्विता २१३ दोर्गेह १७ दोष्यन्ति २५६ दोहद २५६ द्यावाक्ष ५२ द्यावापृथिवी २०१ द्यावापृथिव्यौ द्यावाभूमी Acharya Shri Kailassagarsuri Gyanmandir २१७ घूस् ५ घु For Private and Personal Use Only पृष्ठाङ्काः ६, २१३ १३६, १३६ १३६ १०४ १३६ ३६ १३० १३, १२१ १३१ १९८, २२५ १३१ १३१ २५४ २५४ २५४ ३९ ३९ २५४ १४० १४० १४० ३८ २२६ १४० ४५ ४५ ४५ ४५ १९८ १२, ३०, १९८ Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः द्यूकृत घुग घुगण गणोद्भवग्रह घुगति घुगामिन् घुचय घुचर घुचरगणित घुचरनायक द्युचारिन् जीवा घुज्या द्युत् धुति धुती घुतीनांपति घुदल घुदलशङ्कु धुद्वितप= (दिनद्वयम्), घुन घुनाथ धुनिवेश घुनिश् नेतृ धुपण्ड पै प्रणी प्रमाण घुप्रवेश भर्तृ www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ३२ घुमणि २९, २२२ घुमणिनन्दन ९८ घुमणिफल ९८ घुमाणिसुत २९ द्युमत् २९ घुमयी ९८ घुमयीश २९, २०४ घुमान ९६ घुमिति ३४ घुमौर्वी २९ घुम्न १०४ रश्मि १०४ रात्र ३६ घुरात्रित्र्यंशबल ३६, १०५ राशि ३६ घुवर्द्धक ३३ घुवृन्द ६७ धुव्रज १०९ घुषद् घुसद् १२३ घुसद्मन् ३२ घुस्वामिन् १३१ द्यूत १३ द्युतपूर्णिमा ३२ ९८ ३२ ३२ द्यो Acharya Shri Kailassagarsuri Gyanmandir द्युतपौर्णमी = (कोजागर तिथि :, इति भूरिप्रयोगः ) द्यून ६७ द्योत १३१ द्योतन ३.२ घोषद् For Private and Personal Use Only ४१३ पृष्ठाङ्काः ३२ ५३ १०५ ५२ ३२ ३५ ३३ ६७ ६७ १०४ १२१ ३२ १३ १४२ ९८ १९८ ९८ ९८ १९७ २९ १९७ ३२ १२३ २२ १२३ ३०, ३२, १९८ ३६ १६२ १९७ Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४१४ अकारादिशब्दाः द्रवेधसत्य द्रम्भ द्रविण द्रव्य द्रष्टव्य = (द्रष्टुयोग्य : ), द्रष्ट द्राक् द्राक्कर्ण द्रावकेन्द्र द्राक्केन्द्रक द्राक्तुङ्ग द्राक्फल द्राक्श्रवण द्राक्श्रुति द्राग्भुक्ति द्रागुच्च द्रु द्रुघण गुण द्रुणा द्रुणी द्रुत द्रुतकेन्द्र द्रुहिण द्रुहिणगृहमुखी = स्त्रीविशेष: द्रुहिणपादजनक द्रुहिणभ दू= (स्वर्णम्), द्रेक्क= (द्रेष्काण:) क्काण द्रेष्काण www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २५६ द्रेष्काणबल ८, १२१ ७२, १२१ ६४ द्रेष्काणाधिप = ( प्रथम पञ्चमनवमभेशा: ) द्रोण = ( आचार्यविशेष: ) द्रोणनवमी द्रोण १४२ द्रौहिण १०१ द्वन्द्व १०३ द्वन्द्वचर १०१ द्ववन्द्वचारिन् १०१ द्वय १०२ द्वाःस्थ = प्रतीहार १०४ द्वाचत्वारिंश Acharya Shri Kailassagarsuri Gyanmandir १०३ द्वाचत्वारिंशत् १०३ द्वाचत्वारिंशत्तम १०६ द्वाविंश १०२ द्वात्रिंशत् ३८ द्वात्रिंशति २०७ द्वात्रिंतितम द्वात्रिंशत्तम १०३ द्वात्रिंशदक्षरी १०३ द्वात्रिंशीपौर्णिमाव्रत १०१ द्वादश १०१ द्वादशक २०७ द्वादशकर द्वादशतम ४१ द्वादशन् १०४, २१८ ५ द्वादशबाहुक द्वादशभाग १३० द्वादशभुज १३० द्वादशमूल १३० द्वादशलव For Private and Personal Use Only पृष्ठाङ्काः १३० २३८ २४ २६ २५, २८, ७४ ३७ ३७ ७४ २३० ८६ ७३, ८१ ८६ ८६ ७३, ८० ८० ८६ ८६ २१३ २३ ७३, ७७, ८५ ८५ ४७ ८५ ७७ २३३ १२९ २६० २१५ १२९ Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः द्वादशवर्गी द्वादशषट्क द्वादशसप्तक द्वादशांश द्वादशांशक द्वादशाक्ष द्वादशाङ्ग द्वादशाङ्गुलपरिमाण द्वादशात्मन् द्वादशार्चिस् द्वादशाटक द्वादशी द्वानवत द्वानवति द्वानवतितम द्वापञ्चाश द्वापञ्चाशत् द्वापञ्चाशत्तम द्वापर द्वापरादि द्वार् द्वार द्वारक द्वारकेश द्वारवती द्वारावती द्वारिका द्वारिकापुरी द्वाशि द्वाविंशत् द्वाशिति www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १२८ द्वाविंशतितम ८३ द्वाविंशत्तम ८३ द्वाशीत १२९ द्वाशीति १२९ द्वाशीतितम २३३ द्वाषष्ट द्वाषष्टि द्वाषष्टितम ३३ ६६ ३३ द्वासप्तत द्वासप्तति ४७, २६० ८४ द्वासप्ततितम २, २, ३, ८५ द्वि ८८ द्विक ८४ द्विकृति ८८ द्विकृत्व ८७ द्विगुण ७३, ८२ द्विगुणित ८७ द्विचतुष्क द्विचत्वारिंश १७, १७, ७० Acharya Shri Kailassagarsuri Gyanmandir २४ | द्विचत्वारिंशत् २२३ द्विचत्वारिंशत्तम २२३ द्विचय २२६ द्विज २२४ द्विजपति २२६ द्विजन्मपति २२६ द्विजराज २२६ द्विजराजखेचर २२६ द्विजराजज ८६ द्विजराजदेहज ७९ द्विजराजपुत्र ७३, ७९ द्विजराजशेखर For Private and Personal Use Only ४१५ पृष्ठाङ्काः ८६ ८६ ८८ ८८ ८८ ८७ ८२ ८७ ८७ ८३ ८७ १२१ ७४ ७४ ८९ ८९ ८९ ७६ ८६ ८१ ८६ ३७ २६२, २१४ ३९, २६२ ४० ३९ ५६ ४६ ४६ ४६ ४१ Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ ४१६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः द्विजराजसुत | द्विदैवत द्विजराजसूनु ४६ | द्विदैवत्य द्विजराजाङ्गसम्भव ४६ | द्विद्वादश=(योगविशेष:) द्विजाधिराज द्विद्विक द्विजायन १३४ | द्विधा द्विजालय द्विनवक द्विजिह्व द्विनवत द्विजेन्द्र द्विनवति ७४, ८४, ८८ द्विजेश ३८ | द्विनवतितम द्वितनु २८ | द्विनायक द्वितय १२१ | द्विप ७, ७६, २३२ द्वितयी (युग्मा) ७४ (द्विपञ्चक द्वितीय २५, ८४ | द्विपञ्चाश द्वितीयगुण २१४ द्विपञ्चाशत् द्वितीयशीघ्रकेन्दर १०६ द्विपञ्चाशत्तम द्वितीयशीघ्रफलाखिल १०६ | द्विपद २८, १३४, २१५ द्वितीया २, २, ३, ८४, २०८ द्विपाद द्वित्रा ८८ | द्विपादनक्षत्र द्वित्रिंश द्विपायिन् |द्विपारि द्वित्रिंशति | द्विपारिभ द्वित्रिंशतितम ८६ | द्विपुष्करयोग=(योगविशेष:) द्वित्रिंशत्तम ८६ | द्विप्रकृति २८ द्विदन्त द्विमूर्ति द्विरद २३२, २६० द्विदशक द्विरदान्तक २३१ द्विदशतम द्विरसन ६, २२३ द्विरा द्विदेवता द्विरागम १३७ द्विदेवा द्विरागमन १३७ द्विदेह २८ | द्विरात्मक (द्विस्वभाव राशि:), २३२ द्वित्रिंशत् २६ ८ २८ द्विदश द्विदशन् For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१७ पृष्ठाङ्काः ३८, ७९ २१८ द्विष् १२३, २०१ १२३, २०१ १२३, ०१ द्विषद् अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः द्विराषाढ (अधिकाषाढ:) द्विहदया=(दोहदिनी), द्विरेफ २६, २६० द्वीप द्विवर्ग ७४ | द्वीपवत् द्विविद २१६ | द्वीपवती=(पृथ्वी) द्विविदहन्तु २२५ | द्वीपिन् (व्याघ्रः) द्विविदारि २१६, २२४ | द्वीश द्विविषाणक २३२ | द्वीश्वर द्विवेदिनी २१ / द्वेधा द्विशत ८४ / द्वेष द्विशरीर २३२ | द्वेषण १२३, २०१ / द्वेषिन् द्विषटक | द्वेष्य १२३, ७७ | द्वैगुणिक=(संख्याविशेष:) द्विषद्गार १२३ | द्वैगुण्य (संख्याविशेषः) द्विषन् १२३, द्वैजराजि द्विषष्ठ ८७ द्वैत द्विषष्टि ७३, ८२, ८७ / द्वैधा द्विषष्टितम द्वैमातुर द्विष्ठ द्विस्=(वारद्वयम्), द्वयंश (द्विभाग:) द्विसाक्रन्तिमास | व्यङ्ग द्विसप्तक व्यघ्रि (द्विपाद:) द्विसप्त ८७ | व्यधिकचत्वारिंशत् द्विसप्तति | व्यधित्रिंशत् द्विसप्ततिम | व्यधिकत्रिंशति द्विसप्तन् व्यधिकदशन् द्विसहस्र ८४ | व्यधिकनवति द्विसहस्रधनुस् व्यधिकपञ्चाशत् व्यधिकविंशति द्विस्वभाव व्यधिकषष्टि द्विस्वभावराशि २८ व्यधिकसप्तति २०१ ८८ ८८ २३२ द्वैविध्य . ८१ . ७३. ८७ ८० ৩৩ ८४ द्विसुर २८ ८२ For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१८ अकारादिशब्दाः द्वयधिकाशीति द्वयमर द्वयर्य द्वयशीत व्यशीति व्यशीतितम ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः धनिष्ठाभू ४५ धनिष्टासम्भव २६, २८, २८, २८, २८, २१८, २, २२१ ४६ धनुर्गुण १०३ धनुर्द्धर धनुर्भृत् ५, १२१, २०९ | धनुर्वेद 'ध' २११, २१३ धट રદ્દ धनुष्क २६ २६ २६ २५, २६, ६६, ६६, ६७, २१८ २१८ धनू २७ ९३ २५, २५, २४५ १४४ २४५ २६ २२८ २६, २१८, २२१ धटगति | धनुष्मत् धत्तः १७७ धनुष् धत्ते १७७ धन ८, २६, १२१, १३८, २४६ धनकेलि २४५ धनराशि धनक्षय धनेश धनञ्जय २२७, २३९, २४५ धन्या धनद धन्व धनदावास धन्वन् धनधनयुति धन्वभृद्ध धनर्ण धन्विन् धनर्णना १०५ धर धनर्णत्व १०५ धरण धनर्णान्तर ९३ धरणि धनागम १२५ धरणिकुमार धनाधन १०५, ९३ धरणितनय धनिक धरणिसुत धनिका २०५ धरणिप्लव धनिन् २४५ धरणीधरा धयिवास धनिष्ठा ४, ४, ८, ९ | धरणीतनूज धनिष्ठाभव धरणीभव ९३ २६, २१५ २०३, २०६, २०७ ६१ ४५ ४४ ४४ २५ २१८ ४५ ४५ १३८ | धरणी ४४ For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः धरणीपुत्र धरणीरुह धरणीकीलक धरणीध्र धरणीधर धरणीपूर धरणीश्वर धरण्याः पुत्र 'धरतः ' धरति धरन्ति धरते धरते धरा धराकुमार धराङ्गज धराज धरातनयं धरात्मज धरादेहभव धराधर धराधारा धरापुत्र धराभू धरासुत धरित्री धरित्रीज धरित्रीतनय धरित्र्यात्मज धरित्र्याः पुत्र धरुज www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४४ धरुण १३९ धरेत् २०३ धरेत २०३ धरेताम् २१५ धरेते २१८ | धरेयाताम् २२८ धरेयुः ४४ धरेन् १७६ धर्म १७६ धर्मक्षेत्र १७६ धर्मद्रवी १७६ धर्मनाभ १७६ धर्मनेमि ४५ धर्मराज् ४४ धर्मराज ४३ ४३ धर्मवासर ४४ धर्मशास्त्र ४३ धर्मसंहिता ४४ धर्मसावर्णि २०३, २१५ धर्मोपदेशक ४५ धव ४३ धवल ४३ ४३ ४५ धवलकिरण ४३ धवलगु ४४ धवलच्छवि धर्मराजजनक धवलकर Acharya Shri Kailassagarsuri Gyanmandir धवलकरसपत्न ४४ धवलदीधिति ४४ धवलदीधितिपुत्र २०७ धवलद्युति For Private and Personal Use Only ४१९ पृष्ठाङ्काः ३२, २१७ १७६ १७६ १७६ १-७६ १७६ १७६ १७६ २०१, २४०, २४१ ९९ २२९ २१५ २१५ २४१ २४१ ३४ २ २१२, २१३ २१२ १८ ४९ ३५ १३, ४२ ४० ५४ ४१ ३९ ४० ४१ ४६ ४० Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४२० अकारादिशब्दाः धवलपक्ष धवलपक्षिन् धवलभानुभव धवलभास् धवलरुच् धवलवृष्णि धवलांशु धातुभृत् धातृ धातृमिथि धातृभ धात्री धात्रीतनय धात्रीतनुजनि धात्रीनन्दन धात्रीपुत्र धानसी धानुष्क धान्य धान्यक धान्या धाम धामधामन् धामन् धामनिधि धामपति धामि धामी धाम्नानिधि धाय्या धार www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १३, २१४ धारणी २१४ 'धारयति' ४६ धारयते ३९ धारयित्री ३९ धाकुर ४० धाराट ३९ धाराधर धारावली २०३ ५, १६, २०७ धारिका २ 'धार्य्यते' ५ धिक्कृत ४५ धिक्क्रया ४४ धिषण ४४ धिषणा ४४ धिषणालय ४३ धिष्ण्य २१० धिष्ण्यप २६, १२२ धिष्ण्ययुज् ७९, १२१, २०२ धिष्ण्यरमण ५९ धिष्णेयश १४४ धी २०३ धीकर्मसहाय ३३ धीदा २०३, २३९ धीन्द्रिय ३३ धीमत् ३३ धीर २२५ धीरता २२५ धीरवर्य ३३ धीरस्कन्ध २४१ धीश २१५, २४४ धीसख Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ४५ १७६ १७६ ४५ २३६ ३८ २३८ २४४ ११ १७६ २५४ २५४ १५८ १२२ २५६ ३, ४९, २३९, २०३ १५८ ८२ ४६ ४५ १२२ ४९ २०८ २१८ २२९ १४२, २५५ १४२ २५५ २४२ ४७ ४९ Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२१ २१८ धूप २१५ २३८ २४१ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः धीसचिव | धेनुकर्ध्वसिन् २१६, २२४ धुनि २४३ | धेनुकसूदन २१६ धुनिनाथ | धैनुकी २४३ | धैर्य १२१ २४४ धैवत २०९, २०९ २४१ |धाषण ५५, १३७, २२७, २४१ । | धैष्ण्यवर्ष धूमकेतु २३९ धोरणी धूमज ५४ | धौत २२८ धूमध्वज २३९ | ध्रुव १०, २०६, २०७, २१७ धूमयोनि ध्रुवक २०६ धूमिनी २३९ | ध्रुवतारक .७८ धूमोर्णा २४१. | ध्रुवस्थिरभ धूमोर्णापति ध्वंसी ६५, ६५ ९. ९, ११८ ध्वज ९, ५५, ५४, २१७, १३७ धूम्रकाय ५४ | ध्वजप्रहण २४४ २४० | ध्वजोत्थान २२ धूर्जटि २२७ / 'ध्वनतः' धूर्जटिजटामण्डलचूडामणि | ध्वनति १९५ धूर्तकूट २२७ / ध्वनन्ति १९५ धूलि ६५ / ध्वनयत: १९५ धूलिमह २४ | ध्वनयति १९५ धूली - ६५ | ध्वनयन्ति १९५ धूलीध्वज २४४ | ध्वनयेत् १९५ धृतराष्ट्रपुत्र ८४ | ध्वनयेताम् धृति ९, ४३, ७९, १४३, १४४ | ध्वनयेयुः १९५ धृतिद्वय ८१ | ध्वनि २०७ धृष्णि __२६ | ध्वनिग्रह २१४ २१८ | ध्वनिमाला २०८ २४३ | 'ध्वनेत्' १९५ धेनुक २१६ | ध्वमेताम् धूम्रवर्णा १९५ ४२ १९५ धेन धेना १९५ For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ २५९ अकारादिशब्दाः ध्वनेयु: ध्वांक्ष ध्वांक्षक ध्वान 'ध्वानयतः' ध्वानयति ध्वानयन्ति ध्वानयेत् ध्वानयेताम् ध्वानयेयु: ध्वान्त ध्वान्तद्विष् ध्वान्ताद्विड्भू ध्वान्तध्वंसविधि ध्वान्ताराति ध्वान्तारि १९५ ५४ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाकाः । अकारादिशब्दाः पृष्ठाङ्काः १९५ | नक्षत्रकक्षा ११० ९, ९ नक्षत्रक्षय १३७ | नक्षत्रगडान्त १२०, १४१ नक्षत्रगोल ११० १९५ नक्षत्रग्रहयोग ११९ १९५ | नक्षत्रजायुस् १४१ १९५ नक्षत्रद्वय ८२ १९५ नक्षत्रनाथ नक्षत्रनाथनन्दन १९५ नक्षत्रनामन् ८० नक्षत्रनेमि ४०, २०० ३२ / नक्षत्रप ५२ | नक्षत्रपति नक्षत्रपदयोग-(यात्रायोगान्तर्गत:) | नक्षत्रपुरुष (चैत्रसिताष्टम्यां मूलगेन्दौ ३२, ५५ | व्रतविशेष:) नक्षत्रमार्ग नक्षत्रवर्मन् नक्षत्रवृद्धि नक्षत्रशूल (नक्षत्रदिक्शूलम्), नक्षत्रसम्पालक नक्षत्रेश नक्षत्रेशसुत ४६ नक्षत्रेश्वर ७, २४२ नख २१० नखद्वय नखर नखरयुग्म नखाख्या नखायुध २६, २३१ २६, २१४ २३१ ३० न=(निषेधः) به مه سه له مه ४० नकुट नकुल नकुला नक्तम् नक्तञ्चर नक्त नक्तमुखा नक्तव्रतशान्ति नक्तव्रतारम्भ سه ८१ ر به په م नक्ता नक्र नक्षत्र २, ३, १९९, ४२ / नखिन् For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः नग नगांश नगाधार नगारि नगारिभ नगावास नगौकस् नग्न नग्नजिति नग्ना नग्निका= (अनागतार्त्तवा) नट = (शैलूष: ) नटन नटराज् नटराज नत नतकाल नतज्या नतभाग नतलव नतसमय नतांश नताङ्गी नति नतोदरा नतोन्नतबल नव = ( शोणसिन्ध्वादयः ) नदी नदीकान्त नदीकूल नदीन २८ ज्यो. वि. शब्दकोष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २०३, १३९ नदीपति १२९ नदीष्ण ४५ नदीश २३६ नद्यावर्त्तक= (यात्रायोगान्तरम्), ७ नन्द २१३ नन्दकः २३१, २२ नन्दथु २०८ नन्दन २२५ नन्दनन्दन २०८ नन्दनन्दिनी २०८ नन्दनिमाला नन्दना २२९ नन्दन्त= (पुत्रः ), २२७ नन्दपत्नी २२८ | नन्दपाल = ( वरुण: ) ४३, १०९ नन्दपुत्री = (पार्वती) १०९ | नन्दयन्त = (अर्भकः), १०४ नन्दयन्ती १०८ नन्दा १०८ नन्दातिथि १०९ | नन्दात्मज १०८ नन्दात्मजा २०५ नन्दावर्त ११८ नन्दावास २०५ नन्दांश Acharya Shri Kailassagarsuri Gyanmandir १४२ नन्दि नन्दिक २४३ नन्दिका २१८ नन्दिकेश्वर ७४ नन्दिन् २१८ नन्दिनाथ For Private and Personal Use Only ४२३ पृष्ठाङ्काः २१८ २५५ २१८ २२६, १२४ २१६ ३१ १७, ७४, २३७ २२४ २२५ २२६ २०८ २२६ २२५, २३१ २३१ ३, ७७, २२५, २३१ २२४ २२५ २०३ २२६ १२९ ३१ २३० રોક २३० २०२ २३० Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४२४ अकारादिशब्दाः नन्दिनी नन्दिवर्द्धन नन्दिसरस् नन्दी नन्दीमुखी नदीवृक्ष नन्दीश नन्दीश्वर नन्दीसरस् नन्द्यावर्त्त नपुंसक= (क्लीब: ) नप्तृ = (पौत्रोदोहित्रश्च ) नत्री = ( गौत्री दौहित्रीच ) www.kobatirth.org २००, २२९२३१, २०८ नभस्य ३, २२७ नभस्यक २३७ नभस्वत् नभ नभ: केतन नभः क्रान्त (न्तिन्) नभः पान्थ नभः प्राण नभः श्वास नभः सद् नभः सरित् नभ: स्पश्= ( अन्तरिक्षव्यापी), नभःस्वर नभश्चक्षुस् नभश्चमस नभश्चर नभश्छन नभस्थल नभस् नभस नभसङ्गम ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २२५, २३० नभोग २२९ नभोगज २४५ नभोगति २३० नभोगम २८, २३० नभोजात २०३, २०९ २३७ नभोद्वीप नभोध्वज नभोमणि | नभोमण्डल = ( आकाशमण्डलम्), | नभोमण्डलदीप ३७ नभोहस्तिन् ३३ नभ्राज् २३१ 'नमतः ' ३३ नमति २४४ नमन्ति २४४ | नमस् २९ २६६ नमसित Acharya Shri Kailassagarsuri Gyanmandir नमस्कार = (नमस्कृति), नमस्थित २४४ नमि ३३ नमुचि= (दैत्यविशेष: ), ४० नमुचिनिसूदन २९ नमुचिसूदन ११६ 'नमेत्' १२४ नमेताम् १४, १४, ३०, १९७ नमेयुः १४, ३० 'नयतः ' २२२ नयति For Private and Personal Use Only पृष्ठाङ्काः १४ १४ २४४ २९ २३८ २९ २९, २२२ २४४ ३९ २३८ ३३ ४१ २३८ २३८ १९५ १९५ १९५ १९९ २०१ २०१ २०६ २३६ २३६, २६९ १९५ १९५ १९५ १८१ १८१ Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२५ पृष्ठाङ्काः २४२ २२७ २१५ २२७ १८२ | नर्कुट नयेत् नयेताम् १८२ नयेयाताम् १८२ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः नयते ७४, १८२ | नरविष्वण नयन ३७, २११ | नराधार नयननामन् ७४ | नरायण नयनभवन १२७ नरास्थिमालिन् नयनाभिराम ४१ / नरी=(नारी), नयन्ति १८१ | नरेन्द्र नयन्ते १८२ | नर्कुटक नयेत १८२ नर्तन १८२ | नर्मकील नयेते नल नलक १८२ नलकसुषिर १८२ नलकूबर २८, ३८, १०९, १७७ नलिका नरक | नलिकाबन्ध नरकचतुर्दशी २३ | नलिकायन्त्र नरकजित् २१५ नलिन नरकान्तक २१५, २६९ | नलिनिनी नरकाराति २१५, २६९ नलिनी नरकारि २१५, २६९ | नलिनीकान्त नरचन्द्र २५५ नलिनीदयित नरदेव | नलिनीनजनि नरप २२६ /नलिनीनाथ नरपति २२६ / नलिनीप्रिय नरपाल २२६ | नलिनीरिपु नरमिथुन २५ नलिनीवनेश नरमेध २०१ | नलिनीवल्लभ नरयंत्र ११२ नलिनीविभु नरवाहन २६८, २४५ | नलिनविलासिन् नरविष्कण २४२ नलिनीशज २२६ २१४ २१४ २२९ ३५ ३६, १३० ३६ ११४ २४६ ११४ ११४ ११२ नयेयुः नयेरन् नर २१६ २द uru m " २२६ | m m ४० ३४ ३४ ३४ For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ ४० अकारादिशब्दाः नलिनीशत्रु नलिनीश्वरशरीरज नलिनेशय नलिन्या: शत्रु नलोत्तम नल्व नव ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः नवमलव १२९ नवमल्लिका २२० २.१५ नवमांश १२९ ४०. नवमांशक २६६ । नवमी २, २, ३, ३ ६५, ६६ | नवमेध (नूतनवारिदः) २३५ नवरात्रव्रत नवरात्रारम्भ २०, २२ ८३ नवराशिक नवलव १२९ नववधूप्रवेश १३७ | नववधूप्रवेशन नववधूप्रसूता=(प्रसूताविशेषा) नववर्ग नवविंशति ७३ २२ नवक ७६ ९६ नवकृति नवचतुष्क नवचत्वारिंशत् वत १३७ नवति नवतिका नवतितम नवती नवत्रिंशत् नवत्रिंशति नवव्यूह २१६ २१६, २२७, २७० ८२ नवदशक ८३ नवदशतम ८२ नवदशन् नवधा ७९ नवनवक २२ नवशक्ति नवषट्क नवषष्टि | नवसप्तक नवसप्तति नवाधिकदशन् | नवान्नभक्षण | नवार्चिस् ८३, ८४ ! नवांश ८८ | नवांशक ८१ | नवांशजायुस् ७३, ८२ | नवांशशुद्धि १२९ | नवाशीति २६, ८५ | नवाष्टक १२९ नवाह नवनवत नवनवति नवनवतितम नवपञ्चक नवपञ्चाशत् नवभाग १२९, १३० १४१ १३१ ७४ नवम ८३ नवमभाग For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः 'नश्यतः ' नश्यति नश्यन्ति नश्येत् श्येताम् नश्येयुः नष्ट नष्टचन्द्र नष्टदशन नष्टदोरक नष्टरद नसा नस्या 'नह्यता' नह्यति नह्यते नह्यन्ति नह्यन्ते नह्येत त ह्येताम् नहोते नह्येयाताम् नह्येयुः नह्येरन् 'ना' नाक नाकनाथ नाकनायक नाकनाथयाजक नाकनायकपुरोहित www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९१ नाकनायकयाजक १९१ नाकपृष्ठ = (स्वर्ग:), १९१ नाकिन् १९१ १९१ नाकु = (वल्मीकम्), नाक्षत्र = (नक्षत्रसम्बन्धी) Acharya Shri Kailassagarsuri Gyanmandir १९१ नाक्षत्रकाल ४३ नाक्षत्रदिन १३७ नाक्षत्रमास = (मासविशेष: ) ८ नाक्षत्रवर्ष २२ नाक्षत्रसमय ८ नाग २१४ नागदेव २१४ नागदष्टपञ्चमी १९६ नागदैवत १९६ | नागदैवत्य १९६ १९६ १९६ नागमातृ १९६ नागर = ( नगरवासी), १९६ नागराज् १९६ नागराज १९६ नागलोक नागपक्षक नागपञ्चमी १९६ नागशत्रु १९६ नागाधिराज १९६ नागानन ५, १०९, २०० नागान्तक ३०, १९८ नागार्जुन २३६ नागाशन २३६ नागी ४९ ४९ नाचिकेत= ( अग्नि: ), नाचिकेतु =(अग्निः), For Private and Personal Use Only ४२७ पृष्ठाङ्काः ४९ १९७ १०९, ६७ १०९ १२, १२ १६ १०९ १०, २३२, २३८ ६ २२ ६ ६ २०९ २२, २३ २२३ ५३ २५, ५४ १२२, २२३ २२१ ५४ २३२ २२१ १६, ७० २२१ २३४ २३९ Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ४२८. ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः नाटक २१३ | नामकृति १३४ नाटिका २१० नामकृत्य १३४ नाट्य(नर्तनम्) २२९ / नामक्रिया नाट्यप्रिय २२७ | नामद्वादशी (व्रतविशेष:), नाडिका (घटिका) ११ | नामधेय नाडिकामण्डल १११ | नामन् नाडी ११ / नामधेय नाडीकूट १३४ नायक नाडीचरण २२२ नायकाधिप २२६ नाडीदेह २३० नार नाडीद्वय | नारकिन् २३४ नाडीमण्डल १११ नारङ्ग-(नागरङ्गम्), नाडीमाल नारङ्गदन्तधावन २१ नाडीवलय ११२ नारद १९९, २०८, २६६ नाडीविग्रह २३० नारदपर्वतौ ७४ नाडीवृत्त ११० | नारदीय २१३ नाथ | नारसिंहीय २३० नाथवत् २५३ नाराच २२१ नाद १२४, २५९ | नारायण नादावती २०८ | नारायणद्वादशी नाना=(अनेकार्थः), नारायणी २३१, २३५ नानारूप | नारी २६, १७७ नानाविध २५३ | नालिका नाभाग २२६ | नाली नाभि २०७, २१४, २२६ नालीक नाभिज | नालीकिनी नाभिजन्मन् २०७ / नालीकिनीनायकदेहसम्भव नाभी २१४ | नाश २४९, १२३ नाम (प्राकाश्यम) १७८ | नासत्यौ ५, १७, १९८, २६६ नामकरण १३४ नासा नामकर्मन् १३३ | नासिका २१४ ३५ २१५ २३ ३५३ २०७ २१४ For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः नासिक्य नासिकयौ नाहुष निः पाव निःशेष नि: शोध्य = ( शोधित:), निः शौर्य्य निः सम्पात निःसत्त्व निःसार नि:सारित = (निष्कासित: ), नि:स्व= ( दरिद्रः), निःस्वन निःस्वान निकखा निकट निकर निकष = ( शाणपाषाण: ), निकषा निकषात्मज निकसा निकसात्मज निकाय्य निकार्य्य निकाश निकास = (नीकास: ), निकुञ्चक निकुरम्ब निकृष्ट निकेत निकेतन www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः २११, २१४ निक्वण | अकारादिशब्दाः १९८ निक्वाण २२६ निक्षेप २४४ निखर्व ९१ निखिल निखिलग्रह ३१ निखिलागमज्ञ १३ 'निगदतः ' ३१ निगदति ३१ निगदन्ति निगदित 'निगदेत्' २५९ निगदेताम् २५९ निगदेयुः २४२ निगम २५३ निगरण ९७ निघस निघ्न २४२ निघ्नी = (गुणिता), २४२ निचय २४२ निचित २४२ निज २०३ 'निजगदतुः ' २०३ निजगदुः २५४ निजगाद निजगृह निजभ Acharya Shri Kailassagarsuri Gyanmandir ५९ ९७ निजभवन २५४ निजराशि २०३ निजक्ष २०३ निट्पति For Private and Personal Use Only ४२९ पृष्ठाङ्काः २५९ २५९ २४८ ७३, ७३ २१४ ११७ २५६ १८३ १८३ १८३ २४९ १८३ १८३ १८३ २११ २२८ २०० २५३ ९७ १४६, १४७ २९ १८३ १८३ १८३ २.९ २९ २९ २९ २९ ३८ Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३० पृष्ठाङ्काः २०७ १२४ १२१ २४५ नितल २२३ २४५ २५२ १२१ २५२ २४५ २४५ २४५ १४० १४५ २५९ २५९ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः निण्मुख निधन नितम्ब (स्त्रियः पश्चात्कटितटम्), | निधनपद नितम्बिनी २६, २०५ निधान नितराम्=(सुतराम् वातिशयेन), निधानाध्यक्ष निधानेश नितान्त निधि नित्य |निधिनाथ नित्यगति २४४ | निधिपाल 'निदधाति' १७५ निधिसंज्ञा निधत्त: १९५ | निधीश्वर निदधति १७५ | निधुवन निदर्शन=(उदाहरणम्), निध्यान निदाघ १५, ३६ | निनड निदाघकर | निनाड निदाघकाल=(ग्रीष्मरतुः), | निन्दक=(निन्दाकारक:), निदाघज २४५ निन्दन=(निन्दा) निदाघदीधिति ३४ | निन्दनीय निदाघभानु ३३ निन्दा निदाघरुच् ३३ |निन्दायुक्त निदाघसमयानिल २४५ निन्दित निदाघांशुमालिन् | निन्दितव्य निदानम् (आदिकारणम्), निन्दा 'निदिशतः १८५ निप निदिशति १८५ निपक्षति निदिशन्ति १८५ निपतन निदिशेत् निपात निदिशेताम् | निपुण निदिशेयुः निविड निदेश १२४ निभ निदेशिनी=(दिक्), निभालन निद्रा १२९, २२९ | निभालित २५४ २५४ २५४ २५४ ३४ २५४ २५४ २७ १२४ १२४ १८५ १८५ १८ २५५ २५३ २५४, २६६ १४५ १४५ For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ निम्नभ अकारादिशब्दानुक्रमणिका ४३१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः निभज्जन (स्नानम्), निरत १५८ निमित्त २५६ | निरन्तर निमित्तविद् २५६ | निरवयव=(अवयवरहितः), निमित्तशास्त्र २५६ निरवयवदिनगण निमिष निरवशिष्ट निमीलन १२४ निरवशेष निमेष ११, ११, ६७ निरवशेषित निम्न=('नीचा' 'गहरा' इति च भाषा) ५६ / निरीक्षण निम्नगा २४३ | निरीक्षणीय=(निरीक्षितव्यः), निम्नगृह 'निरीक्षते" १८८ ५६ निरीक्षन्ते १८८ निम्नभवन | निरीक्षित १४५ निम्नराशि निरीक्षितव्य (निरीक्षणीयः), निम्नर्भ ५६ / निरीक्षेत १८८ निम्लोचत्=(अस्तङ्गच्छत्), निरीक्षेते १८८ निम्लोचन (अस्तङ्गमनम्), निरीक्षेयाताम् १८८ नियत १४१, १७७ | निरीक्षेरन् १८८ नियति १२४ निरीक्ष्य नियन्तृ ३६ | निरीक्ष्यमाण १४५ नियुत=(लक्षम्), निरुक्त २११, २१२, २४९ नियोजन (स्थापनम्), निरुक्ति २१२, २१३ नियोजनीय (नियोजितव्यः), | 'निरूचाते' १८४ नियोजित=(नियुक्तः), निरूचिरे १८४ नियोज्य ९२ | निरूचे १८४ निर=(निर्णयो निषेधो बहिर्भावो वा), निरूपण निरंश (राशे:प्रथमभाग:), निरूपणीय २५० निरंशक (राशेःप्रथमभाग:), निरूपित २५० निरंशसूर्य=(राशेः प्रथमभागगोऽर्क:), निरूपितव्य २५० निरक्षदेश १०० | निरूप्य २५० निरक्षोदय १०८ निरूप्यमाण निरञ्जना २, २३१ | निर्ऋति ४, ४५ १४५ २५० २५० For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३२ पृष्ठाङ्काः २४९ २४९ १२४ २४९ २४९ २५९ निर्जर १३१ ३१ २०२ २५२ निर्मल ३० १२४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः नियंती ४५, २३३ | निर्दिश्यमान निर्मतीदिश् २३३ / निर्दिष्ट (प्रदर्शित: कथितो निर्गत (निःसृतः), निश्चितो वा) निर्गम (निःसरणम्), | निर्देश निर्गुण्डीदन्तधावन निर्देश्य=(निर्देष्टुं शक्य:), निर्धात २५८ निर्देष्टतव्य निर्घोष निर्देष्टु=(निर्देशकर्ता), १९७ निर्दोष=(दोषरहित:) निर्जरगुरु निर्दोषता निजरज्येष्ठभ निर्बल निर्जरनायकार्य निर्बीजकार्पास निर्जरनायकपूजितपाद ४९, निर्भर निर्जरपूज्य निर्जरराजपूज्य निर्याण निर्जरराजवन्दित निर्जरवर्द्धकि निवून निर्जरवर्द्धकिन् निर्वचन निर्जरसचिव निर्वपण निर्जरालयपद=(आकाश:), निर्जरज्य निवर्णन निर्जलैकादशी निर्वाद निर्झर निर्वापण निर्झरिणी निर्विलग्न निझिरिणी निर्वीयं निर्दिग्ध (बलवान्, मांसलो वा), निर्वृत्ति 'निर्दिशतः' १८५ निर्व्यथन निर्दिशति १८५ निलय निर्दिशन्ति निलिम्प निर्दिशेत् . निलिम्पनायकपुरोहित निर्दिशेताम् निलिम्पमंत्रिन् निर्दिशेयुः १८५ | निलिम्पराजपूजित निलेप २३२ ३६ २१२ २५१ २५४ २५१ १२१ २४३ ३१ ३१ १२४ २०३, १२४ १९७ १८५ ४९ १८५ १८५ ४७ ४८ For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः निलिम्पाचार्य निलिम्पिका निम्पिश्वरपूजितांत्रि निलीन = (संलग्न: ), निवर्तन 'निसत: ' 'निवसति' निवसति निसथ = (ग्राम: ), निवसन निवसन्ति निवसेत् निवसेताम् निवसेयुः निवास निवासिन् निवृत्त निर्वृत्ति = (विषयमुक्ति:), निवेदक = (विज्ञापनकर्ता), निवेदन = आवेदनं समर्पणं वा ), निवेशन निवेशनीय = (निवेष्टुयोग्यः ) निवेशित = (विहित:), निवेश्य = (निवेशनीय: ) निश् निशमन निशा निशाकर निशाकरारि निशाकृत् निशाकेतु www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४७ निशाखण्ड २०० निशागण ४९ निशाचर निशादल २५४ निशाधिपति १७६ निशानाथ १७६ निशानाथसुत २०३ | निशानायक निशानेतृ ३७, २०३ निशान्त १७६ निशात्यय १७६ निशापति १७६ निशापरिवृढ १७६ निशाप्रमाण २०३, २१४ निशाबलिराशि १४७ निशामणि १२५ निशामन निशामान निशामिति निशारत्न २०३ निशार्द्ध निशावदन निशावर्मन् निशाशकल १३ निशास्य १४५ निशाह्वय १३, ४२ निशीथ Acharya Shri Kailassagarsuri Gyanmandir ३९ निशीथमान ५४ निशीथिनी ३८ निशिथिनीनाथ ३९ निशीथिनीनाथसुत For Private and Personal Use Only ४३३ पृष्ठाङ्काः ६७ १३ ७ ६७ ४० . ३९ ४६ ४० ३९ २०३ १२ ३९ ४१ ६७ २८ ३९ १४५ ६७ ६७ ३९ ६७ १३ ५४ १३, ६७ १३ १४ १३, ६७ ६७ १३, ४२ ४१ ४६ x x x = Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४३४ अकारादिशब्दाः निशीथिनीनायकदीधितेर्हर निशीथिनीपति निशीथिनीपरिवृढ निशीथिनीवल्लभज निशीथिनीश निशीथ्या निशुम्भ = ( दैत्यविशेष: ) निशुम्भमथनी निशेश निश्चय = (निर्णय:) निश्चल निश्चला निश्चेष्टाकरण = (निश्चेष्टी करणम्) निश्वासक निषङ्गिन् निषण्म = (आसीन :) निषध निषद्वरी निषाद निषिक्तक निषिद्ध निषिद्ध निषेक निषेककृत् निषेकादिकर्मन् निषेध निष्क निष्काशन निष्कुट निष्क्रम निष्क्रमण www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः ५४ निष्ट्या ४१ निष्ठा ४१ निष्ण ४६ निष्णात ४० निष्पापबुध १३ निष्प्राण २३१, २६९ ३८ अकारादिशब्दाः निस्= (निषेधो निश्चयो वा ) निसम्पात= (अर्द्धरात्रम्), निसर्ग = (स्वभाव: ) निसर्गमैत्री १२४ निसर्गबल ४५ निसर्गायुरंश निसर्गायुर्भाग २४४ निसर्गायुर्लव २६ निसर्गायुस् निस्वन निस्वान २०४, २०४ १३ २०९, २०९ निहनन ७, ६१ Acharya Shri Kailassagarsuri Gyanmandir निहत = (गुणितम्), १२४ | निहत्य = (गुणयित्वा ) २५४ निहार = (हिमम्), 'नी' नीच १३३ २५३ नीचग= (निम्नगत: ) नीचगत = (निम्नगत: ) १३४ नीचगृह १९९ नीचभ १३३, १३४ नीचभवन १३४ नीचराशि For Private and Personal Use Only पृष्ठाङ्काः २५४ निह्रादक २५९ १३३ निहित=स्थ: पितो निक्षिप्तः स्थितो वा), ४९ ७ १४६ २५५ २५५ ५५ ३१ १२७ १४२ १४३ १४३ १४३ १४१ २५९ २५९ ९० ९३ ५ ५६, २५३ ५६ میں کیا کیوں کیا ५६ ५६ ५६ Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३५ ५६ पृष्ठाङ्काः ५२, २२५ २३१ २१४ नीडोद्भव २३८ ५२, २२५ ५२ नीर २४८ २१७ २४८ २० ४२ ४७ ४६ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः नीचर्भ नीलवस्त्र नीची २५३ / नीलवस्त्रा नीड-(पक्षिगृहम्), नीलवासस् नीडज नीलांशुक नीडिन् नीलाक्ष | नीलाञ्जना नीति (नय:) नीलाम्बर नीतिघोष नीलाम्बरभृत् | नीलोत्पल=(श्यामोत्पलम्) नीरज ३६ / नीवि नीरजनिकेतना | नीवी नीरजलोचना नीहार नीरजा | नीहारकर निरधि नीहारकरप्रसूति नीरनिकेत नीहारगु नीरनिकेतन २७ / नीहारदीप्ति नीरनिधि २१८ / नीहाररश्मि नीरसेश २५ / नीहारांशु नील १४, २०४, २२९, २३८ नीलक नीलकण्ठ २२७ २३३ | नूतन (नवीन:) नीलग्रीव २२७ नूपुर नीलदंष्ट्र नीलघुति ५२ नीलपङ्क | नृत्य (नटनम्), नीलरुच् ५२ / नृत्यप्रिय नीलरुचि ५२ / नृत्यलिप्सा नीलरोचस्ि नीललोहित २२७ नीललोहिता २४० नृपति नीलवसन ५२ | नृपनाग २७ ३९ ४० ४० ३९ س ४९ ه سه २५९ سه سه १०९ नृत्त २२९ م २२ به له سه سه له १२९ | नृदूर नृप १३५ ७६, २२६ २२६ २५४ For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३६ अकारादिशब्दाः नृपमन्दिर नृपयुज् नृपशार्दूल नृपसिंह ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १३८ । नैकसेय ८० | नैकसेयी २५४ | नैगम नैगमेष पृष्ठाङ्काः २४२ २४२ २६ २३३ नृपांश. | नैज २९ १२४ १३१ नृपांशक नृमिथुन नृयुग्म नृयुज् २५६ २५६ नृशंस ७, २३६ २४२ २१ नृसिंह नृसिंहजयन्ती नृसिंहद्वादशी नृसिंहवपुस् नृसोम २४ २४२ नधन नैधनशुद्धि | नैमित्त नैमित्तिक ४३ | नैर २१६, २१६ नैऋत | नैर्ऋतकोणदिक्पाल नैर्ऋतकोणाधिपति | नैर्ऋत्य | नैसर्गिक (स्वाभाविकः), 'नो' | नो=(अभाव:) ३७, २१३, २३० नोचेत् (निषेधः) | नोदना=(चोदना), १२९ / नोदित (प्रवर्तितः प्रेरतोवा) ३१ | नौ=(नोका) ८९ | नौका ३५ १८० नेत्रगृह नेत्रपाणि नेप्च्यून १३० नेम १३० नेममास नौज १०२ नेमि नेमिज नेमिनिधि ३६ २५३ नेष्ट ३८, २०६ | न्यग्रोधदन्तधावन न्यड्कुत्तमाङ्ग न्यञ्च-क् ३१, २५४ |न्यस्त (स्थापित:) ४९ न्यस्तक (स्थापित:) २५३ न्याद ७, २६६, २४२ | न्याय=(उचित:) २४२ | न्याय (गोतमस्य) नुष्ट २०० २१३ नैकषेय नैकपेयी २१२ For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः न्यास न्यासार्पण= (निक्षेपप्रतिदानम्), न्युंख= (अतिप्रियः), न्युब्ज = (अधोसुखम्) न्यून = (ऊन: ), न्यूनमास न्यूनाह 'प' पक्तृ पक्ष पक्षज पक्षजन्मन् पक्षति पक्षधर पक्षप्रदोषव्रत पक्षबल पक्षव्रत पक्षान्त पक्षिणी पक्षिमार्ग पक्षिराज् पक्षिसिंह पक्षिस्वामिन् पङ्क पङ्कज पङ्कजन्मन् पङ्कजप्रभव पङ्कजबान्धव पङ्कजबोधन www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४८ पङ्कजाक्षी - ( नारीविशेष: ) पङ्कजिनी २५५ पङ्कजिनीपति पङ्कजिनीश पङ्करुह् १५ पङ्करुह ९७ पङ्केरुह २३५ १४४ ११, १३, १४, ७४ ३८ ३९ २, ३ ३९ २४ १४२ २३ १३ ३० २२१ २२१ २२१ ३०, ५३ ३६ ३६ ३४ ३४ पङ्केरुहेश पंक्ति पङ्केरुहनिकरबन्धु पङ्केरुहबन्धु पङ्केरुहाधिपतिसंहननप्रसूति पचत 'पचतः ' पचति पचते पचन्ति पचन्ते पचि पचेत् पचेत पचेताम् पचेते Acharya Shri Kailassagarsuri Gyanmandir पञ्चगण्डक पञ्चचत्वारिंश पचेयाताम् पचेयुः 'पचेरन्' पञ्चक: पञ्चकनक्षत्र = (नक्षत्रविशेष: ) पञ्चकृति For Private and Personal Use Only ४३७ ३६ ३४ ३३ ३६ ३६ ३६ ३४ ३४ ५३ ३३ ७७, २११, २५३ १२७ १८७ १८७ १८७ १८७ १८७ २३९ १८७ १८७ १८७ १८७ १८७ १८७ १८७ ७५, १२२ पृष्ठाङ्काः ८० ६४ ८६ Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ ज्योतिर्विज्ञानशब्दकोषः २०० पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ८१, ७३ पञ्चम २६, ८५, १२२, ८६ २०९, २०९ पञ्चमभ २६ पञ्चमा २०९ १२४ पञ्चमांश १२८ | पञ्चमांशक २९ पञ्चमी २, २, ३, ८५, २१० ७३, ८१ पञ्चमुख २२७, २३१ पञ्चराशिक पञ्चलक्षण २१२ पञ्चलक्ष्मन् २१५, २४४ १२४ अकारादिशब्दाः पञ्चचत्वारिंशत् पञ्चचत्वारिंशत्तम पञ्चचूडा पञ्चजन पञ्चता पञ्चत्व पञ्चत्रिंश पञ्चत्रिंशत् पञ्चत्रिंशत्तम पञ्चत्रिंशति पञ्चविंशतितम पञ्चदश पञ्चदशक पञ्चदशतम पञ्चदशन् पञ्चदशपञ्चक पञ्चदशाहोरात्र पञ्चदशी पञ्चधा पञ्चधामैत्री पञ्चन् पञ्चनख ८६ पञ्चवर्ग MN २२० पञ्चविंश | पञ्चविंशत् पञ्चविंशत्तम पञ्चविंशति ७३, ८० १३ | पञ्चविंशतितम ८६ ३, ८५ पञ्चशर ८८ | पञ्चशलाकावेध=(वेध विशेषः) १२७ पञ्चशाख ६६, २१३ ७३, ७५, २३५ पञ्चशिख २३१ २६, २३१ पञ्चष | पञ्चषटक पञ्चषष्ट पञ्चषष्टि ७३, ८२ पञ्चषष्टितम पञ्चसप्तक पञ्चसप्तत ७३, ८२ | पञ्चसप्तति ७३, ८३ ८७ | पञ्चसप्ततितम ८७ पञ्चसायक २७० ८९ पञ्चनवक ८० ८७ पश्चनवत पञ्चनवति पञ्चनवतितम पञ्चपञ्चक पञ्चपञ्चाश पञ्चपश्चाशत् पञ्चपञ्चाशत्तम पश्चबाण २६० For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पञ्चाङ्ग पञ्चाङ्गशुद्धि पञ्चाधिकचत्वारिंशत् पञ्चाधिकदशन् पञ्चाधिकनवति पञ्चाधिकपञ्चाशत् पञ्चाधिकविंशति पञ्चाधिकषष्टि पञ्चाधिकसप्तति पञ्चाधिकाशीति पञ्चानन पञ्चार्चिस् पञ्चाशत् पञ्चाशीत पञ्चाशीति पञ्चाशीतितम पञ्चाष्टक पञ्चास्य पञ्चेषु पञ्जर पञ्जि पञ्जिका पञ्जी पट पटचोर पटल पटु पट्टन पट्टनी 'पठतः ' पठति २९ ज्यो. वि. शब्दकोष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २, १३१ पठन = (वाचनम् ), 'पठन्ति' पठनीय = (पठितव्यः), पठमञ्जरी १३१ ८१ ७८ ८४ पठि = ( पठनम्), ८२ | पठित = (वाचितोऽधीतोवा) पठितव्य = ( पठनीयः पाठ्यः ), ८० ८३ 'पठेत्' ८२ पठेताम् ८३ पठेयुः २६, २३१ पठ्यते पण ७३ पणग्रन्थि = ( हट्ट : ) ८८ पणतूर्यौश ७४, ८३ पणनीय = (पणितव्यः ) ८८ पणपाद पणफर पणाङ्गना = (वेश्या) ४५, २६० Acharya Shri Kailassagarsuri Gyanmandir ८१ २६, २३१ २२० पणानांषोडशक २२४, २२२ पणास्थिक २ पणि २ पणिक २ | पणितव्य = (विक्रेयद्रव्यम्) ३७ || पण्ड = (नपुंसक: ), ३७ पण्डा ९७ पण्डित ३६, २५५ पण्डितवत् २४७ पण्डिताय २४७ पण्य १८५ पण्यद्रव्य १८५ पण्यभू For Private and Personal Use Only ४३९ पृष्ठाङ्काः १८५ २१४ १८५ १८५ १८५ १८५ २४८, ३४ ६४ ६४ २२६ २०५ ६४ ६४ २४७ २४७ २४८ १२२ ४५, २५५ १४७ २५५ २४८ २४८ २४७ Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or | पतेयुः २६ | पत्नी ४४० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः पण्यविक्रयशाला २४७ | पतितव्य पण्यवीथिका २४७ | पतिवत्नी (सधवास्त्री) पण्यवीथी २४७ | पतिव्रता (सती साध्वी वा) पण्यशाल २४७ 'पतेत्' पण्यशाला २४७ | पतेताम् १९१ पण्याङ्गना=(वेश्या) २०५ १९१ पण्याजीव | पत्तन २४७ पत=(पक्ष: 'पंख' इति भाषा) पत्नि २०८ पतग २२२ २०८ पतङ्ग ३२, ३८ २२२, २१५ पतङ्गज पत्ररथ २२२ पतङ्गतनय पत्ररथायनायन २९ पतङ्गपुत्र ५२ पत्रवाह २२२, २२० पतञ्चिका १०३ | पत्रवाहन २२२ पतञ्जिका १०३ | पत्रशाला १३८ २२२ | पत्राङ्गिन् २२२ पतत्पति-(गरुड:) २२१ पत्रिका (लघुपत्री) 'पतत' १९१ २२२, २२० पतति १९१ पत्री ('चिट्ठी' इति भाषा) पतन्ति १९१ पथ १६, १२४ पतत्र २२२ पथिकृत् २४० पतत्रि १२४ पतत्रिन् पथ्य (हितम्) पतन (निपतनम्) २१३ पतनीय ९१ | पद ८९, ९४, १०२, पताक २१२, २१३ पताका २१७ | पदभञ्जन २१२ पताकी (त्रिपताकचक्रम्) पदवि १२४ पताकीवेधजारिष्ट= (अरिष्ट विशेषः) पदवी पति पदोन ८९ पतित ९० | पद्धति पतत् | पत्रिन् पथिन् २२२ २२२ पद १२४ १२४ For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पद्धती पद्म पद्मगर्भ पद्मगृहा पद्मज (ब्रह्मा) पद्मजन्मन् पद्मतनय पद्मदल पद्मदलाक्षी पद्मनाभ पद्मनाम द्वादशी पद्मनाभि पद्मपाणि पद्मपुराण=(पुराणविशेषः) www.kobatirth.org पद्मप्रभ पद्मवन्धु पद्मभू पद्ममालिनी पद्मयोनि पद्मरागा = (अम्बुजरागा ) पद्मलाञ्छन पद्मलाञ्छना पद्मवासा पद्महास पद्मा पद्माकर पद्माक्ष पद्मालया पद्मासन पद्मासहोत्थ पद्मिन् ९, ९, १५, ३६, ४२ २०७, २१६ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १२४ पद्मिनी पद्मिनीकान्त पद्मिनीदयित २१७ पद्मिनीनाथ पद्मिनीनायक २०७ पद्मिनीपाल ५ पद्मिनीपालक ८४ पद्मिनीपालपुत्र २६ पद्मिनीप्राणपतिपुत्र २१५ पद्मिनीप्राणपान २२. पद्मिनीरमण २१५ पद्मिनीवल्लभ ३३, २०७ पद्मिनीश पद्मिनीशत्रु २०६ पद्मिनीश्वर १२, ३३ पद्मिन्येकादशी २०७ पद्मकादशी २१७ पद्मोत्तर २०७ पद्य Acharya Shri Kailassagarsuri Gyanmandir 'पद्यते' ३३, २०७ पद्यन्ते २१७ पद्या २१७ 'पद्येत' २१६ पद्येते २१७ |पद्येयाताम् १९९ पद्येरन् ३२ पन्नग २१७ पन्नगारि २०७, २१४ पन्नगाशन ४० पपी २३२ पपीजनी For Private and Personal Use Only ४४१ पृष्ठाङ्काः ३६ ३३ ३४ ३३ ३४ ३३ ३४ ५३ ५३ ३४ ३४ ३४ ३३ ४० ३३ २४ २२ ३८ २११ १८० १८० १२४ १८० १८० १८० १८० २२३ २२१ २२१ ३२, ५३ ५२ Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ अकारादिशब्दाः पपीभू पप्य:पुत्र पय:पान पयस् पयस्विनी पयोगर्भ पयोद पयोदकुसुम पयोधर पंयोधि पयोनिधि पयोमुच् पयोराशि पयोरुहचक्षुष | परवत् पर ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ५२ | परमाणु ६५, ६५ टी. ५२ | परमाण्वङ्गकः २२४ १३४ | परमापमज्या (परमक्रान्तिजीवा) ७, १२२, २१९ | परमेश्वर २२७ २४२ | परमेष्ठिन् २०६, २३१ २३८ परमैकादशी २४० २७० | परम्परा=(परिपाटी, अनुक्रमोवा) | परलोकगम २२१ २७, २३८ | परलोकगमन २२१ २१८ । २५३ २१८ | परवश २५३ २३८ परवाणि १६ २१८ | परशुचर २३२ २०४ | परशुभृत् २३२ १२३, २०१ | परशुराम २१६ १०९ परशुरामजयन्ती २५८ | परस्पर २५३ पराकुव २१८ २४३ पराक्रम १२२, २१६ २४३ | पराक्रमवर्जित ३१ २५३ पराजय १२० १०९ पराधीन २५३ २१६ परान्त पराभव १७, १२४, १२० पराभूति १५७, १२४ परामर्श २५१ परायत्त २५३ १०४ परारि २३६ परार्द्ध २३१ परावर्त २४८ १९८ / परावह २१ परकपाल परचक्र परच्छन्द परञ्जन परञ्जय परतंत्र परत्रकपाल परपुरुष परभाग परभाद्रपदा परभाद्रपाद् परम (परिपूर्णम्) परमक्रान्तिज्या १८ परमन्यु (१२ परमब्रह्मचारिणी परमर्षि २४५ For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ २५० २५० २५१ १७२ १७२ १७२ अकारादिशब्दानुक्रमणिका ४४३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः पराविद्ध २४५ | परिज्मन् ३८ पराशर २१२ | परिजन १२१ परास्कदिन् ३७ | परिजल्पित २४९ पराह्न १२ परिज्ञ परिकल्पनीय २५१ | परिज्ञात परिकल्पित | परिज्वन् ३८ परिकल्पितव्य परिज्वपुत्र ४६ परिकल्प्य २५१ 'परिताडयतः' १७२ परिकीर्तनीय=(परिकथनीयः), परिताडयति परिकीर्तित परिताडयन्ति परिकीर्तितव्य=(परिकथितव्यः) परिताडयेत् परिकीर्त्य(परिकथितव्यः) परिताड्येताम् १७२ परिगत परिताडयेयुः १७२ परिगणन परिणति १४४ परिगणना “परिणमतः' परिगणनीय ७२ | परिणमति १३६, १९५ परिगणय्य ८२ | परिणमन्ति परिगणित ७२ | परिणमेत् परिगणितव्य ७२ | परिणमेताम् परिगण्य ७२, ९२ | 'परिणमेयुः' १९५ परिगदित २४९ | परिणय १३६, १३६ परिग्रह २४, २०८ / परिणयन परिघ १०, १० परिणाम १४४ परिघदण्ड (दोषविशेष:) ३५, १३४ परिचिन्तनीय परित्यक्त परिचिन्तित-(विचिन्तितः) परित्यक्तव्य=(त्यजनीयः) परिचिन्तितव्य २५० | परित्यजन परिचिन्त्य २५० | परित्यजनीय=(परित्यक्तव्यः), परिच्युत १४८ परित्याग परिच्छ | परित्याजित (विसर्जित:), परिच्छेद १२१ / परित्याज्य=(त्यागयोग्यः, १९५ १९५ १९५ १३६ परिणेतृ २५० ९२ ३८ For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४४४ अकारादिशब्दाः वर्जनीयः, वज्यों वा), परिदत्त परिदान परिदृश्यमान परिधाविन् परिधि परिपन्थिक परिपन्थिन् परिपाक परिपाचक ' परिपाचयतः ' परिपाचयति परिपाचयन्ति परिपाचयेत् परिपाचयेताम् 'परिपाचयेयुः ' परिपाटि परिपाटी परिपूरिलाङ्ग परिपूर्णसहस्रचन्द्रवती परिप्लुता परिप्लाविन् 'परिभजत: ' परिभजति परिभजन = (हरणम्) - परिभजनीय 'परिभजन्ति' परिभजित = (परिहृतम्), परिभजितव्य ‘परिभजेत्’ परिभजेताम् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः २४८ २४८ १४५ १७ ३४, ९८ Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दाः 'परिभजेयुः ' परिभज्य परिभव परिभाजन = (हरणम्), परिभाजनीय 'परिभाजयतः ' परिभाजयति २०१ २०१ | परिभाजयन्ति १४४ | परिभाजयेत् १४४ परिभाजयेताम् १८७ 'परिभाजयेयुः' १८७ परिभाजित १८७ परिभाजितव्य १८७ परिभाज्य १८७ परिमाण १८७ परिमित २५२ परिमिति २५२ परिमाषिन् ४३ परियोजन = ( संयोजनम्) २३७ परियोजनीय २४४ परियोजित = (संयोजितम् ) २१४ परियोजितव्य १७३ १७३ ९२ १७३ परियोज्य परिलेख परिलोकन परिलोकनीय = (अवलोकितव्यः) 'परिलोकयेत्' परिलोकयतः ९२ परिलोकयति १७३ परिलोकयन्ति १७३ परिलोकयेत् For Private and Personal Use Only पृष्ठाङ्काः १७३ ९२ १२३ ९२ १७३ १७३ १७३ १७३ १७३ १७३ ९० ९२ ९२ ५८, ८९ २५४ ५८ ३७ ९१, ९१ ९१ ९१ ११७ १४५ १४५ १८८ १८८ १८८ १८८ Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः परिलोकयेताम् परिलोकयेयुः परिलोकित परिलोकितव्य=(अवेक्षणी य:) परिलोक्य = (अवेक्ष्य:) परिलोक्यमान परिवत्सर परिवर्जन परिवर्जनीय 'परिवर्जयतः ' परिवर्जयति परिवर्जयन्ति परिवर्जयेत् परिवर्जयेताम् परिवर्जयेयुः परिवर्जित परिवर्जितव्य परिवर्ज्य परिवर्त परिवर्तन 'परिवर्धयतः ' परिवर्धयति परिवर्धयन्ति परिवर्धयेत् परिवर्धयेताम् परिवर्धयेयुः परिवह परिवह परिवाद परिवादिनी परिवार www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १८८ परिवृढ १८८ परिवृत्ति १४५, १४७ परिवेश परिवेशन परिवेष परिवेषक १७ परिशिष्ट ९२ परिशेष ९२, २५४ परिशेषित १७२ परिशोधन १७२ परिशोधनीय १७२ परिशोधित १७२ परिशोधितव्य. १७२ परिशोध्य १७२ परिषद् ९२ परिसूति ९२, २५४ परिस्रुत् ९२, २५४ परिस्रुता १८ परिस्यन्द २४८ परिहरणीय १७३ परिहर्त्तव्य १७३ परिहार्य्य १७३ परिहत् १७३ परिहृत १७३ परिहृत्य १७३ परीक्षित १२१ परीदान १२१ परीवर्त २५४ परीवर्तन २०८ परीवाद १२१ परीवार १४५ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४४५ पृष्ठाङ्काः ३५ २४८ ३४ ३४ ३४ ३४ ९१ ९१ ९१ ९१ ९१ ९०, ९०, ९१ ९१ ९०, ९१ १९८ २०० २४४ २४४ २१३ ९२ ९२ ९२ ९० ९० १४९ १४७ २४८ १८ २४८ २५४ १२१ Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीवेश ३ ३४ / पर्वरि ३८ ४६ परुत् ११७ ४८ १३८ १३4 १३९ | पर्वान्त २३६ ४४६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः पर्वनाथ ११८ परीवेशन पर्वमूल परीवेष पर्वरिदेहजात परुल पर्वरिपुत्र पर्जन्य ३६, २३६, २३८ / पर्वविपद् पर्जन्यपूज्य पर्वविराम ४७ पर्जन्यार्चितपद् | पर्वविरामकाल ११७ पर्णशाल | पर्वसन्धि पर्णशाला पर्वसमय ११७ पणिन् पर्वस्वामिन् ११८ पर्थज्ञ ११७ पर्पर: २४१ पर्वेश ११८ पर्परीक २३९ | पशुपाणि २३२ पर्यङ्क १९८ पर्यन्य २३८ / पल ११, ५८, ६७, ६८, १०८ पर्याय ९७ / पलङ्कय २३१, २१८ पर्ययगण ९७ / पलक्षेत्र १०९ पर्य्यवस्थातृ २०१ | पलच्छाया १०५ पयर्याप्तचन्द्रः ४३ |पलद्विसहस्र ६३ पर्याय=(नामान्तरम्), पलप्रभा १०५ पर्युरश्चन ४४, २४८ | पलप्रिय २४२ पर्वत १३०, २०४, १९९ | पलभा १०५ पर्वतकीला | पलभाग पर्वतजा २४३ | पलभाशून्यदेश १०८ पर्वताख्या ७६ | पलभाशून्यस्थान (निरक्षदेश:), २४२ पर्वताधारा | पलभासहितदेश-(साक्षदेश:), १०८ पर्वतारि २३६ | पलल २४३ पर्वकाल ११७ | पललव १०८ पर्वधि ३८ | पलविभा १०५ पर्वन् ३, २०, ११५ | पलशत १३९ पर्षद् For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पलाद पलादन पलाभा पलाश पलाशन पलाशिन् पलांश पलांशक पल्यङ्क पल्वल पवन पवनभुक्पति पवनवाहन पवनव्याधि पवना पवनाशन पवनाशनाश पवनाशनि पवमान पवर्ग पवि पवित्र पवित्रता पवित्रार्पण पविपाणिपूजित पविपाणिपूज्य पविपाणिमंत्रिन् पशु पशुक्रिया पशुधर्म पशुपति www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४२ पशुपतिनिलय २४२ पशुपाल्य १०५ पशुराशि ४७, २४१ पश्चिम २४२ पश्चिमक्षितिज २४१, १३९ | पश्चिमदर्शन १०८ पश्चिमदक्षिणकोणपाल १०८ पश्चिमदिनिवासिराशि १३९ पश्चिमदिशापति १९९ पश्चिमदृग्ग्रह ७, २४४ | पश्चिमधान्येश ५४ पश्चिमनत २३९ पश्चिमपर्वत २२६ पश्चिमरांत्र ७ पश्चिमलोप ५४ पश्चिमा २२१ पश्चिमाचल ५४ पश्चिमादर्शन २४४ पश्चिमादर्शन १३५ पश्चिमास्त Acharya Shri Kailassagarsuri Gyanmandir २३८, २३९ | पश्चिमास्तमन १३४, २३३ पश्चिमोत्तरदिक्कोणपति १३१ पश्चिमोद्गम २१ पश्चिमोदय ४८ पश्चिमोन्नत ४८ पश्यत् ४८ 'पश्यतः ' २५, २८, २८, १३५ पश्यति १४० पश्यन्ति १४० पश्येत् २२७, २३९ पश्येयुः For Private and Personal Use Only ४४७ पृष्ठाङ्काः १२५ २४७ २८ २५३ १०८ १०७ २४२ २३४ २४३ ११४ २५ १०९ २०४ १३ १०७ २३३ २०४ १०७ १०७ १०७ १०७ २४४ १०७ १०७ १०९ १४५ १८७ १८७ १८७ १८७ १८७ Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४४८ अकारादिशब्दाः पस्त्य 'पा' पांशु पांशुचन्दन पांशुजालिक पांशुवह पांशुला पांसु पांसुचन्दन पांसुला पाक पाकनिषूदन पाकल पाकशासन पाकशासनि पाकस्थान पाखण्डकंर्तृ पाचक पाचत पाञ्चजन्य = (शंखविशेष: ), पाञ्चजन्यधर पाटच्चर पाटिगणित पाटूर पाठक= (अध्ययनकर्ता ), 'पाठयति' पाठयते पाठीन पाठीर पाणि पाणिगृहीता www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दा: १२२, २०३ पाणिगृहीती ५ पाणिग्रह ६५ पाणिग्रहण २२७ पाणिग्रहिन् २१६ पाणिग्रहोत्सव २४ पाणिग्राह २०५ पाणिज ६५ पाणिजायुध २२७ पाणितल २०५ पाणिनि १४४ पाणिनिपीडन २३६ पाणिनीय ३८ पाणिपोयजपीडन २३६ पाणिपयोजपीडा २३७ पाणिपीडन १३८ पाणिपीडनविधि ४७ पाणिपीडा १४४ पाणिमानिका २३९ पाणिरुह २१६ पाणिविषोदयसंग्रह २१५ पाण्डर ३७ पाण्डरांशु ७३ पाण्डव २ पाण्डवाभील पाण्डवायन Acharya Shri Kailassagarsuri Gyanmandir १८५ पाण्डु १८५ पाण्डुपत्नी २७ पाण्डुर २७ पात ६, ६६, १२१, २१३ 'पातः ' २०८ पातङ्गि For Private and Personal Use Only पृष्ठाङ्काः १२३ १३६, १३६ १३६ ३५ १३६ ३५ २१० २६ ५९ २१२ १३६ २१२ १३६ १३६, १३६ १३६ १३६ १३६, १३६ ५९ २१० १३६ १३, ४२ ३९ ७५ २१६, २२४ २२४ १३, ४२ २४५ १३, ४२ ५३ १९६ ५२ Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पातञ्जल पातभाग पातलव पाताल पाताललोक पातालाख्या 'पाति' पान्ति पातालौकस् पातांश पाताशक पात्य पात्यभाग पात्यलव पात्यांश पात्यांशक पात्यांशदशा पाथ पाथस् पाथि पाथेय पाथोज पाथोद पाथोधि पाथोन पाथोनक पाथोननामन् (कन्याराशिसंज्ञा) पाथोनाथ पायोनिधि पाथोरुह पाथोऽर्य www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २१२ पाद् ११९ पाद ११९ पादद्वय १२२ | पादप २२३ पादोन ७६ पाद्म १९६ पानीय १९६ पानीयनिकेत ५१ पानीयनिधि ११९ पानीयशाला ११९ पाप ९१, २५१ पापक १३१ पापघ्न १३१ पापमोचन्येकादशी १३१ पापिन् १३१ पाप्मन् १३१ 'पायात्' ३२, १२२ पायाताम् १२२ पायु २३८ पारगत २१८ पारटीट ३२ 'पायुः ' २६ पाय्य ३६ पार = ( नदादिसम्मुखतटम्), २६, २७१ पारा २६ पारारुक Acharya Shri Kailassagarsuri Gyanmandir पारावतांश ८ पारावार २१८ पारावुक ३६ पारिजात ८ पारिजातक For Private and Personal Use Only ४४९ पृष्ठाङ्काः २१३ ८९, २११, २१३ २८ १३९ ८९ २१३ ७, १२२ २७ २१८ १३८ ३, ३०, २५४ ३० २०२ २४ ४३ ३० १९६ १९६ २२३ १९६ ५८ २०६ १३९ ४५ १३९ १२८ २१८ १३९ १३० १९८ Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५० अकारादिशब्दाः पारिजातांश पारिन्द्र पारिपन्थिक पारिपात्र पारियात्र पारीन्द्र पारुष्य पार्थ पार्थशिष्य पार्थिव पार्पर पार्वती पार्वतीगुरु पार्वतीनन्दन पार्श्व पाल २२७ | १५ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः १२८ पासि ३२ २३१ पाहिडा २१० ३७ | 'पिषन्ति' १८७ २०४ पिष्ट १८७ २०४ पिष्यात् १८७ २३१ /पिष्याताम् १८७ ४७, २३७ पिष्युः १८७ २२६, २२७ / पिक | पिकबान्धव १४ १६, २२६ / पिकानन्द २४१ |पिङ्ग २४२ पिङ्गक २४२ पिङ्गगज |पिङ्गदृश् २२७ २०६, २५३ |पिङ्गल १७, ३२, ३६, २३९ | पिङ्गला २३४, २१७ |पिङ्गलात्मज पिङ्गलाभव ४३ ४६ | पिचण्ड २३२ ४६ | पिचव्य २०२ १४७ पिचिल २३२ २०८ |पिचु २६, ५९, २०२ २०१ | पिचुतूल २३९ पिच्छत् १३० पिञ्जान २४३ पिठोरीव्रत २२ पिण्ड १२१, ९७ ८ पिण्डक २४२ | 'पिण्डतः' १३९ पिण्डति १७० १३९ पिण्डद ४५ पालक ५२ पालाश पालाशवासस् पालाशाम्बर पालिन् पालुषी पावक पावन पाश पाशपाणि पाशाङ्गुशैकादशी पाशिन् पाश्चात्य पाषाण पाषाणक्षोद २०२ २२२ २०३ २५३ १७० For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५१ पृष्ठाङ्काः २०२ २५४ २४१ १२ २५४ २५४ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पिण्डन | पितृतर्पण 'पिण्डन्ति' १७० |पितृतिथि पिण्डते १७० |पितृदेव पिण्डन्ते १७० पितृदेवधिष्ण्य पिण्डपाद २३२ | पितृदैवत् 'पिण्डयत:' | पितृदैवत्य पिण्डयति पितृनन्दन पिण्डयन्ति पितृनिभ पिण्डयेत् पितृपति पिण्डयेताम् | पितृप्रसू 'पिण्डयेयुः' १७० |पितृभूत पिण्डायुरंश १४३ |पितृरूप पिण्डायुर्गुणक १४३ | पितृसू पिण्डायुर्भाग १४३ |पित्रमावास्या पिण्डायुर्लव | पित्रो श्राद्धदिन पिण्डायुस् (आयुविशेष:) पित्र्य पिण्डित ९० | पित्र्या 'पिण्डेत्' १७० पिधान पिधेय पिण्डेताम् १७० |'पिनष्टि' पिण्डेते १७० |पिनाक पिण्डेयाताम् १७० | पिनाकरूपाणि पिण्डेयुः १७० पिताकभर्तृ पिण्डेरन् १७० पिनाकमालिन् पितामह २०७ |पिनाकशालिन् पितृ ३, ४, ६, १२, १७ | पिनाकिन् पितृकल्प २५४ | पिपत्सत् पितृकारक १२७ पिपतिषत् | पिपतिषु १२४ | पिप्पल=(अश्वत्थः) पितृजनक ६ |पिप्लदन्तधावन १४३ २२ १३७ ६, ६८ २, ६ ११८ पिण्डेत १७० ११५ १८७ २३० २६७ २६७ २६७ २६७ २०६, २२७ २२२ २२२ २३१ २२२ पितृगण पितृगृह For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ पिबेत् १८७ १८७ ३१ ४५२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः पिप्पलव्रत (बालवैधव्ययोगनाशकव्रतम्) । | पीडयेते 'पिबत:' १८७ | पीडयेयाताम् १९२ पिबति १८७ | पीडयेते १९२ पिबन्ति १८७ | पीडयेयुः १९२ १८७ | पीडयेरन् १९२ पिबेताम् | पीडर्भ १२६ पिबेयुः | पीडा पिल्पिला | पीडास्थान १२६ पिशङ्ग ११८ | पीत ३२, ४९ पिशाच २०३ पिशाचकिन् | पीतचकोरमरीचिचय (चन्द्रः) पिशाचमोचनश्राद्ध पीततण्डुला २०२ पिशित पीतनील ४७ पिशिताशन २४२ | पीतल ४९ पिशितेक्षण २०० | पीतवसन | पीतवासस् ४७, २५९ पिष्टप | पीताब्धि २०० पिहित पीताम्बर २१५ पीताम्बरभृत् ४७ पीति REEEEEEEEEEEE | पीतक २४५ ॥ २४३ ४७ पिशुन २२ ११ पीठ २१ ३८ पाता पीतिन् पीतु पीथ पीथपुत्र पीथि पीन पीडन पीडभ 'पीडयतः' पीडयति पीडयन्ति पीडयते पीडयन्ते पीडयेत् पीडयेत पीडयेताम् ३२, ३८, ५५ ११, ३२, २२९, २१९ ५२ ३८ २५३ १८७ १८७ ११, ३२ ४२, २१९, २०० | "पीयते' | पीयन्ते १९२ पीयु १९२ | पीयूष १९२ | पीयूषकर ४० For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुंग पुङ्गव ४० ५४ X9 ९७ | पुञ्जी पुट अकारादिशब्दानुक्रमणिका ४५३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः पीयूषकिरण ४१ | पुंसव पीयूषगु | पुंसवन १३३, १३३, २१९ पीयूषधन पुंस्त्व १४० पीयूषत्विष् २२२ पीयूषद्युति २५, २५४ पीयूषपिण्ड पुच्छ पीयूषभानु ४० | पुञ्ज ९४, ९८ पीयूषमयूख पुञ्जक पीयूषमहस् पुञ्जिकस्थली २०४ पीयूषमूर्ति ४० ९७ पीयूषरश्मि २४७ पीयूषरश्मिज | पुटकिनी ३६ पीयूषरुचि | पुटकिनीशकलेवरजात ५३ पीयूषवपुस् पुटभेदन २४५, २४७ पीयूषसू पुटानिल पीयूषाङ्ग पुण्डरीक २६, २०१, २०९, पीयूषाभीषु ४० २३१, २३२ पीयूषांशु ३९ | पुण्डरीकाक्ष २१५ पीयूषांशुतनय पुण्ट्रक ४२ पीयूषोत्र | पुण्ड्रक १३, ४२ 'पीयेत' | पुण्य% १२४, ३० पीयेते १८७ | पुण्यजन २४२, २४६ पीयेयाताम् पुण्यजनेश्वर २४६ पीयेरन् १८७ पुण्यश्लोक २१६ पुण्या २२९ पीवन् (स्त्रीपुंसयोस्तु ‘पीवा') २५३ पुण्याह १२ पीवर ३०, २५३ २१४ पुंश्चन (व्यभिचारी) ४५, १२, १३१ पुंश्चली-(व्यभिचारिणी) २०८ पुंश्चिह्न १३९ । पुत्रकारक १२७ पुस् २०० | पुत्रदैकादशी र . २४५ २६१ १७ १८७ पीलु २३२ | पुत्तारिका न पुत्रका २३ For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५४ पृष्ठाङ्काः अकारादिशब्दाः पुत्रसप्तमी पुत्रिका ४७ २०५ पुत्री २६८ २६८ २६८ पुद्गल पुन:(अप्रथम:) पुन: पुनर् पुनर्भव ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २४ | पुरन्दरेज्य २०८ / पुरन्ध्री २०८ पुरभिद् १२१ । पुरमथन । पुरमर्दन पुरविजयिन् (शिव:) २१० | पुरशासन पुरस् २१० पुरसूदन पुरह ३, ४, ६, ९, २१५ पुरहन्त पुरहन् २२४ पुरा=(पूर्वकाल:) ७४, १२१, २३० पुराज १९ पुनर्भ २६८ २३३ २६८ २५३ २६९ पुनर्भव पुनर्युवन् पुनर्वसु पुनर्वसू ३९ २६८ २६९ | पुराण २३७ ७४, ७९, २१२ २०७ २६८ २०७ पुरकेतु पुरघातिन् पुरजयिन् पुरजित् पुरदमन पुरदर्पच्छिद् पुरदारिन् २०७ २५६ २१५ ८१ पुराणम २६८ पुराणगिर २६८ | पुराणगीत २६८ पुराणदृष्ट २६८ पुराणपुरुष २६८ | पुराणयुज २६८ पुराणविग्रह २२७, २६९ | पुराणविज्ञ २६८ पुराणान्त २६८ | पुरातन २६९ पुरावृत्त २३६, २३७ पुरासुहृद् (शिव:) पुरि २५६ २५६ २४१ २१२ २१३ पुरद्विष् पुरद्वेषिन् पुरध्वंसिन् पुरनिषूदन पुरन्दर पुरन्दरगुरु पुरन्द्रा (गङ्गा) पुरन्दराचार्य पुरन्दरामात्य २४७ | पुरिन् २४७ २४७ ४८ पुरी ४८ | पुरु २५३ For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पुरुदंसस् पुरुष पुरुषर्षभ पुरुषव्याघ्र पुरुषाद पुरुषायुस्य पुरुषोत्तम पुरुह पुरुहू पुरुहूत पुरुहतपूज्य पुरुहूतवन्ध पुरुहूतार्च्य पुरूरवस् पुरोगम पुरोधस् पुरोहित पुलस्त्य पुलह पुलह पुलाकिन् पुलोमजा पुलोमतनया पुलोमनिषूदन पुलोमशत्रु पुलोमारि पुष्कर पुष्करग पुष्करचर पुष्करयोग ३० ज्यो. वि. शब्दकोष www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २१४, २३६ पुष्करस्रज् २०७, २०० पुष्करागार २५४ पुष्करागारराशि २५४ पुष्करालय २४२ पुष्करालयशालिन् ८४ पुष्करिन् २०६, २१५ पुष्कल २५३ पुष्ट २५३ पुष्टि २३६ पुष्प ४८ पुष्पक ४८ पुष्पकाल ४७ पुष्पकेतन ४७, २०७ पुष्पचाप २५४ पुष्पदहः ४७ पुष्पदन्त ४७ पुष्पधनुस् २०८, १०८ पुष्पधन्वन् २०८, १०८ पुष्पध्वज २०८, १०८ पुष्पन्धय Acharya Shri Kailassagarsuri Gyanmandir १३९ पुष्पफलद २३७ पुष्पफलिन् २३७ | पुष्पबाण २३६ पुष्पमास २३६ पुष्पवत् २३६ पुष्पवत्क्रान्तिसाम्य= ३०, ३२, १२२, ३६, २३८, १२४ (रवीन्दो: क्रान्तिसाम्य) पुष्पवती पुष्पवाटिका २९ २९ पुष्पवाटी २३ पुष्पशकटी For Private and Personal Use Only ४५५ पृष्ठाङ्काः १९८ २४४ २७ २९ २९ २३२ ३१, २५३ ३०, ३२, २५३ २२४ १४, २०५ ३६, २४६ १५ २२० २२० १३९ ५५, २२४ २२० २२० २२० २६ १३९ १३९ २२० १५ ५५ २०५ १९९ १९९ २५७ Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ ४५६ अकारादिशब्दाः पुष्पसमय पुष्पसारण पुष्पहास पुष्पास्त्र पुष्पिता 'पृष्ठाङ्काः २१६, २६९ २३३ २१६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः | पूतनादूषण १५ | पूतनाद्या पूतनासूदन पूतार्चिस् पूफा २२० | पूभा __ ३, ४, ६ | पूय ५, १७, २३५ | पूरवी १३. पुष्पेषु पुष्य २४३ २१० ९७ ९० पूर्ण x3 ३ पूजयेते पूजन(पूजा) पूरुष २०० पूजनीय=(अर्चनीय) ४३, ७४, ८९ 'पूजयतः' १९७ / पूर्णकल पूजयति १९७ पूर्णमा पूजयते १९७ | पूर्णमासी पूजयन्ति १९७ | पूर्णा २, ३, ४३ पूजयन्ते १९७ पूर्णामृता पूजयेत् १९७ पूर्णायुस् पूजयेत १९७ | पूर्णिका पूजयेताम् १९७ | पूर्णिमा २, २, ३, २४, २४, २४ १९७ | पूर्णिमान्त ६८ पूजयेयाताम् १९७ | पूर्णिमात्रतिपत्सधि पूजयेयुः पूर्णिमाराधि पूजयेरन् १९७ | पूर्व १२१, २०७ पूजित ४७, १९७, २०१ | पूर्वकपाल पूजितव्य=(अर्चितव्यः), पूर्वचरित पूज्य ६, ४७ पूर्वज पूत=(पवित्रम्), पूर्वतरवत्सर पूतक्रतायी २३७ | पूर्वदर्शन १०७ पूतक्रतु २३६ | पूर्वदिक्पति २३६ पूतद्युति पूर्वदिक्पाल २३६ पूतना २१६ | पूर्वदिनिवासिराशि २३४ ११५ ४२ १०९ ४३ For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः पूर्वदेव पूर्वदेवता पूर्वदेवतेज्य पूर्वदेवपूज्य पूर्वदेवसचिव पूर्वदेवार्चितपाद पूर्वदेवार्चितांत्रि पूर्वदेवेज्य पूर्वदैवतेड्य पूर्वदृग्ग्रह पूर्वनत पूर्वपक्ष पूर्वपराश्रितरेखा पूर्वपर्वत पूर्वप्रोष्ठपद पूर्वप्रोष्ठपदर्शक पूर्वफल्गुभ पूर्वफाल्गु पूर्वभाग पूर्वमीमांसा पूर्वमुनिप्रव पूर्वयोनि पूर्वत्र पूर्वलोप पूर्ववत्सर पूर्वविलग्न पूर्वसुर पूर्वसुरेज्य पूर्वा पूर्वात्रय पार्वादर्शन www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ५१, २०७ पूर्वाद्रि ५१ पूर्वाप्रोष्ठपदा ५० पूर्वाप्रोष्ठपाद ५० पूर्वाफाल्गुनी ५१ पूर्वाभाद्रपदा ५१ पूर्वाभाद्रपाद् ५१ पूर्वाभाद्रा ५० पूर्वार्द्ध ५० पूर्वाषाढ ११४ पूर्वाषाढा १०९ पूर्वास्त १३ पूर्वास्तमन ९८ पूर्वाह्न २०४ पूर्वेतरा ८ पूर्वेद्युस् ८ पूर्वोत्तरात्रय ६ पार्वोद्गम ६ पूर्वोदय १३५ पूर्वोन्नत २१२ पूषजात २५६ पूषदेवता ६ पूषदेवा १८ पूषदैवत १०७ पूषदैवत्य १९ पूषन् १२१ | पूषभ ५१ पूषा ५० पृक्ति २३३, २३३ पृक्थ ८ पृच्छक १०७ पृच्छा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४५७ पृष्ठाङ्काः २०४ ८ ८ ३, ३, ६ ४, ३, ८९, ९ ८ ८ ७३ ७ ४, ४, ७, ९ १०७ १०७ १२, १८ २३४ १२ ८ १०७ १०७ १०९ ५२ ८ ८ ८ ८ १३ ८ ४, ७, ८, ४५, २३० १५५ २४६ २५६ २५६ Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५८ पृष्ठाङ्काः २१५ ३६ २२४ २२४, २३२ २०८ २४४ पृथवी २४४ २४४ पृथिवी २२० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृच्छितनु २५६ | पृश्निगर्भ पृच्छय २५६ | पृश्निपुत्री पृतनासा २३६ | पृश्निभद्र पृथक् २०, ९२ | पृश्निशृङ्ग पृथग्रूप २५३ | पृश्निसुता पृथग्विध २५३ | पृश्न्याकुल पृषताग्पति पृथा | पृषताश्व पृषत्क पृथिवीज | पृषदश्व पृथिवीतनूज | पृष्ट पृथिवीप्लव २१८ | पृष्टव्य=(जिज्ञासित:), पृथिवीशक्र | पृष्ठ पृथिवीसम्भव | पृष्ठोदयराशि पृथविीसुत पृष्णि ४५, २२६, २३९, २५३ पृथुक १४० | पेचक पृथुरोमन २७ पेचकिन् पृथुल पेचिल पृथुशेखर पेटक पृथुश्रवस् पृथ्वी २४४ २५६ २३९ به س पृथु २३८ २३२ २३२ م पेयूष ४२, २०० 4 ه पृथ्वीज ३२, २१८ २५३ पेशल २५५ २४३ ५२ पृथ्वीतनय पृथ्वीतनूज पृथ्वीनामन् पृथ्वीपुत्र पृथ्वीभू पृथ्वीसूनु पृदाकु पृश्नि २१४ ३८ ६, १७ १२४ ३५, ३५, ३६ पैत्रिक For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५९ अकारादिशब्दाः पृष्ठाङ्काः पैत्र्य पैद पैशाच ३० पैशाची २४९ २४४ ९७ पोतक १७८ पोत २२० १२१ प्रकल्पना १५१ पोष्य पोष्यवर्ग पौतव २५० ५८ २५१ २५१ पौरक पौरन्दर २५४ ३६, १२९, २५४ पौरन्दरी अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः | पौष्णभ ३८ | पौष्णी २४२ प्रकटितबल प्रकथ्य प्रकम्पन १४० प्रकर १४० 'प्रकरीति' ४९ | प्रकर्षक | प्रकल्पनीय १२१ प्रकल्पित प्रकल्पितव्य १२१, २२५ | प्रकल्प्य १९९ | प्रकार प्रकाश २३३ प्रकाशकग्रह २५२ | प्रकीर्ण १२२, १४० |प्रकीर्णक प्रकीर्णकेशिन् प्रकीर्तित |प्रकुञ्च ११५ | 'प्रकुरुतः' २ प्रकुरुते प्रकुर्यात् २४६ | प्रकुर्याताम् २३७ प्रकुर्युः १४, १४ प्रकुर्वते १४ | प्रकुर्वन्ति १४ | प्रकुर्वाते १४ | प्रकुर्वीत २४ | प्रकुर्वीयाताम् ८, ५१ / प्रकुर्वीरन् ९६ पौरस्त्य ३८ पौरुष ३८ पौरुहत २३१ २०१ पौर्णमास पौर्णमासी पौर्णमास्यन्त पौर्णमी पौर्वज पौलस्त्य पौलोभी २४९ ५९ १७८ १७८ १७८ १७८ १७८ पौष पौषपूर्वज पौषानुज पौषावरज १७८ १७८ १७८ पौषी १७८ १७८ १७८ पौष्ण For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६० ८१ अकारादिशब्दाः प्रकूष्माण्डी प्रकृति प्रकृतिद्वय प्रकृतियुज् प्रकृष्ट प्रकृष्टसार प्रक्षीण प्रक्ष्वेडन प्रक्ष्वेदन प्रक्ष्वेलन प्रखरकरजन्मन् प्रख्य प्रख्यावाच् प्रख्यास् ४३ ॥ २०० २२० प्रगत ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः २३१ | प्रजनन २०० ७९, २११, १३९ | प्रजनुक २२४ प्रजल्पनीय=(प्रणिगदनीय:) ८१ प्रजल्पित २४९ २५४ | प्रजल्पितव्य (प्रणिगदितव्य:) प्रजल्प्य (परणिगा:) प्रजा ४५, १२२ २२० प्रजात प्रजातक २२४, २०० २२० प्रजाता १४० प्रजाप २२६ २५४ प्रजापति ५, ९, १६, ३३, ४७ २०७, २०७, २२६ ४७ प्रजापतिदैवत २५१, ११५ 'प्रजायते' प्रजायन्ते १७९ २३१ / प्रजायेत १७९ प्रजायेते १२ प्रजायेयाताम् १७९ ३६, ११६ | प्रजायेरन् १७९ प्रजेश्वर २२६ ११६ २५५ १८४ | 'प्रणमतः' १९५ ४७ प्रणमति १९५ १८४ प्रणमन्ति १९५ प्रणमेत् १९५ १९५ १८४ प्रणमेयुः २५३ | प्रणप=(प्रीत्यादिः) ८, २०८ प्रणयिन् २४३ प्रणयिनी २०५ १७९ प्रगल्भ २५५ प्रगल्भा १७९ प्रगाढ प्रगे प्रग्रह ११६ प्रग्रहण प्रग्रहणमुख 'प्रचक्षते' प्रचक्षस् 'प्रचक्षाते' प्रचण्डांशु प्रचय 'प्रचष्टे प्रचुर प्रचेतस् 33 ९७ प्रणमेताम् १९५ ३५ प्रचेतृ For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११ १८३ १८३ अकारादिशब्दाः प्रणव 'प्रणिगदत:' प्रणिगदति प्रणिगदन्ति प्रणिगदित 'प्रणिगदेत' प्रणिगदेताम् प्रणिगदेयुः प्रणिघ्न प्रणिहत्य (गुणयित्वा) प्रतन प्रताप प्रतापनिधि प्रतिकाश प्रतिकूल प्रतिकृष्ट प्रतिदान प्रतिदिचन् प्रतिपक्ष प्रतिपद् प्रतिपदा प्रतिपदन्त प्रतिपद्गम प्रतिपन्न प्रतिपाद्य प्रतिभा प्रतिभान्वित प्रतिभामुख प्रतिम प्रतिरूपिणी प्रतिरोधक अकारादिशब्दानुक्रमणिका ४६१ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः प्रतिलोमन् २५२ १८३ | प्रतिवासर (प्रतिदिनम्) प्रतिषेध २५४ प्रतिष्ठा ७५, २११, १२४ प्रतिष्ठित १४६ १८३ प्रतिसञ्चार १८ १८३ प्रतिसर्ग १८, २१२ १८३ प्रतिहार २४८ प्रतीक २११ प्रतीकाश २५४ २१२ प्रतीची २३४ १२२ प्रतीचीदर्शन १०७ प्रतीचीन २३४ २५४ प्रतीचीलोप १०७ २५२ प्रतीचीश २४३ |प्रतीच्यदर्शन १०७ २४८ प्रतीच्यस्त १०७ ३३ | प्रतीच्यस्तमन २०० प्रतीच्यांवस २३४ २, १२२ प्रतीच्युदय प्रतीच्युद्गम १०७ प्रतीत २५० ११५ प्रतीप २५२ प्रतीपदर्शिनी २६, २०४ २५० प्रत्न २१२ प्रत्यक् २३४ २५५ प्रत्यक्कपाल १०९ २५५ प्रत्यक्कुज १०८ २५४ प्रत्यक्षितिज १०८ ३५ प्रत्यगदर्शन ३७ | प्रत्यगस्त १०७ २५४ १०७ १०० २, २ १२२ For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १२१ १०६ १०६ १०९ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १०७ प्रथमभ २४३ प्रथमलग्न १०७ प्रथमशीघ्रकेन्द्र १०७ प्रथमशीघ्रफलार्द्ध प्रथमसुर १०७ प्रथमसुरनुत ११४ प्रथमसुरपूज्य प्रथमसुरेज्य १०७ प्रथमा १०९ | प्रथमांशक २०१ / 'प्रथयतः' ९, ९, १३५ | प्रथयति १२३, २०१ प्रथयन्ति २०० प्रथयेत् २०१ प्रथयेताम् २३४ ५० २, ८४ १८५ १८५ १८५ ४६२ अकारादिशब्दाः प्रत्यगस्तमन प्रत्यगाशाषति प्रत्यगुदय प्रत्यगुद्गम प्रत्यगुन्नत प्रत्यग्दर्शन प्रत्यग्दृग्ग्रह प्रत्यग्भव प्रत्यग्लोप प्रत्यङ्नत प्रत्यनीक प्रत्यरि प्रत्यर्थिन् प्रत्यवसान प्रत्यवस्थातृ प्रत्युत्पन्नमति प्रत्यूष प्रत्यूषस् प्रत्यूषाडम्बर प्रत्यूषाण्ड प्रत्येतव्य 'प्रथते' प्रथन 'प्रथन्ते' प्रथम प्रथमदेव प्रथमदेवगुरु प्रथमदेवता प्रथमदेवपुरोधस् प्रथमदेवाज़ प्रथमदैवतवन्दितपाद १८५ १८५ २५५ प्रथयेयुः १८५ १२ प्रथेते २५१ २२० २५१ १२, १८, २०६ प्रथेत १८५ १८५ ३४ प्रथयाताम् १८५ ३३ प्रथेरन् १८५ २५० प्रदत्त १८५ | प्रदर २०२ प्रदर्शित २३३ २५, १२१ प्रविष्ट २४९, २५१ ५१ / प्रदृष्ट १४५, १४७ प्रदेय २५१ प्रदेशन (हस्तभागविशेष:) प्रदेशनी २१० प्रदेशिनी ५१ प्रदोष प्रदिश् ५० २१० For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः प्रद्युम्न प्रद्युम्नजननी प्रद्युम्नस्नुषा प्रद्योतन प्रधन प्रधान प्रधानधातु प्रधावन प्रपा प्रपातिन् प्रपितामह प्रपीडित प्रपुष्ट प्रपूज्य प्रबन्ध प्रबल प्रबुद्ध प्रबोधनीय = (प्रबोधितव्यः ), प्रबोधिन्येकादशी प्रबोधितव्य = ( प्रबोधनीय:), प्रबोध्य = (प्रबोधनीय:) प्रभञ्जन प्रभव प्रभा प्रभाकर प्रभाज प्रभाणापति प्रभात प्रभापति प्रभाप्रभु प्रभाभर्तृ www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २२७ प्रभानू २२५ प्रभाव २२७ प्रभावती ३३ | प्रभावप्रसू १२४ प्रभास २५४ प्रभासुत १४० प्रभु २४४ प्रभूत १३८ प्रमय २०३ प्रमथाधिप २०७, २१५ प्रमद १२९ प्रमदवन २५३ प्रमदा २०७ प्रमर्दन १२२ प्रमाण २२४ | प्रमाणपटु २५५ प्रमाणरहितायुष् प्रमात्य २३ प्रमाथिन् प्रमादिन् प्रमित प्रमिति प्रमीला २४४ १६, १२२, २०० Acharya Shri Kailassagarsuri Gyanmandir २५, ३६, २३१, १०५ प्रमुख ३३ प्रमुदित ५२ प्रमोद ३३ प्रमोदित १२ प्रयाग ३३ प्रयाण २२ प्रयाणक ३३ प्रयात For Private and Personal Use Only ४६३ पृष्ठाङ्काः ५२ १२२ २०८ ३५ २०६, २०७ ५२ ३५, २०७ २५३ २३० २२८, २३२ ३१, १२२ १९९ २६, २०५ २१६ ५८, २५४ २५६ १४१ ५४ १६ १७ २५०, २५४ ५८ २२९, १२९ २५४ १२९ १६, ३१, १२२ २४६ २०१, २३६ २५१, १३७ २५१, १३७ २५१ Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ १८१ प्रयातु प्रयान्तु १८१ १८१ ४६४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः 'प्रयातः' १८१ प्रवदेताम् १८३ प्रयातात् १८१ | प्रवदेयुः १८३ प्रयाताम् प्रवर २५४ प्रयाति | प्रवरमतियुतपौरकि २५६ १८१ | प्रवरवाहन १९८ प्रयान्ति १८१ | प्रवर्दी २३९ | प्रवर्द्धमान प्रयायात् प्रवर्द्ध २५४ प्रयायाताम् | प्रवर्हण २५४ प्रयायुः १८१ प्रवह २४४, २४५ प्रयुक्त ९०, १४६ | प्रवाल=(मूंगेतिनाम्ना) प्रसिद्धः) प्रयुत ७३, ७३, ९० प्रवास=(अवस्थाविशेष:) प्रयोग=(निदर्शनं अनुष्ठानं वा), प्रवाहिक २४२ प्रयोजन १३३ | प्रविचार्य=(सविचारणीयः) प्रयोजनीय ९१ | प्रविदारण प्रयोजित (संयोजित:) प्रविलोकनयुत १४६ प्रोयजितव्य प्रविलोकित १४५ प्रयोज्य ९०, ९१ | | 'प्रविशत:' १७६ प्रलपन-(प्रकथनम्), प्रविशति १७६ प्रलपनीय=(प्रकथनीयः) प्रविशन्ति १७६ प्रलपित (प्रजल्पित) प्रविशेत् १७६ प्रलपितव्य (प्रजल्पितव्यः) प्रविशेताम् प्रलप्य-(प्रजल्प्य) प्रविशेयुः १७६ प्रलम्बन २२५, २६९ प्रविसर प्रलम्बभिद् २२५, २६९ | प्रवीण २५५ प्रलय १८, १२४ प्रवेष्ट २१३ प्रलापिन् प्रवेष्टपानीयरुहार्दन 'प्रवदतः' १८३ प्रवेष्टपीडा १३६, १३६ प्रवदति १८३ | प्रवेष्टोत्पलसंग्रह १३६ प्रवदन्ति १८३ | प्रव्याल ४३ १८३ प्रशल १२४ १७६ १२ २२५ १३६ प्रवदेत् For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६५ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ३०, ३१, १३३ | प्रसूति ४७ | प्रसूतिका २४० प्रसूतिज २५६ प्रसूतिभवन २५६ प्रसून २५६ प्रसूनक २५६ प्रसूनाशनि २५६ |प्रसूनासम २५६ | 'प्रसूयते' २५४ प्रसूयन्ते प्रसूयेत पृष्ठाङ्काः ४५, १२२, २०० १४० ३१ १४० २२१ २२१ २०० २२० १८० १८० १८० प्रसूयेते १८० अकारादिशब्दाः प्रशस्त प्रशान्त प्रशान्तार्चिस् प्रश्न प्रश्नकर्तृ प्रश्नलग्न प्रश्नार्थवादिन प्रष्टव्य प्रष्ट प्रष्ठ प्रसक्त (आसक्तः) प्रसन्न (हर्षित:) प्रसन्ना प्रसमीक्षित प्रसमीक्षितदेह प्रसमीक्ष्य-(संदृष्ट्वा) प्रसर प्रसरण प्रसव प्रसववती प्रसववतीक्वाथ प्रसववतीस्नान प्रसादन प्रसारिणी प्रसार्य प्रसीदिका १८० १८० १८० १३१ १३७ २४४ प्रसूयेते १४५ प्रसूयेयाताम १४६ प्रसूयेरन् | प्रसृत १०१ | प्रसृति प्रस्तर २०० प्रस्तरचूर्ण १४० | प्रस्तोतृ प्रस्थ प्रस्थमान |प्रस्थवत् २११ । प्रस्थातृ=(प्रस्थानकर्ता), ११८ प्रस्थान १३९ ४९ ६२ १३४ ५८ १३८ २०४ १२५, १३७ प्रस्रवण २१९ प्रसू २४४ १२२, २२५ प्रहर २०० प्रहरण १४० | प्रहर्षण १३४ प्रहर्षुल १३४ प्रहस प्सूत प्रसूता प्रसूतापथ्य प्रसूतास्नान २४४ ४५ २२८ For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ५० ५१ २३४ २३३ २५४ २५४ २५४ ४६६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः प्रह्लाद २१६ प्रागदेवेज्य प्रांशु २५३ प्राग्दैवतपुरोहित प्राक् १२१, २३३ | प्राग्दैवतार्चित प्राक्कपाल १०९ | प्राग्दैवताज़ प्राक्कुज १२१, १०७ | प्राग्दैवतेज्य प्राक्षितिज १२१, १०७ प्राग्भव प्राक्तन २५६ प्राग्भाग प्राक्तनजातकज्ञ २५६ प्राग्भाद्र प्राक्तनाचार्य्यवर्य=(प्राचीनज्योतिर्विद्), प्राग्र प्राक्पक्ष प्राग्रहर प्रापर्वत २०४ | प्राय प्राक्फाल्गुनी (पूर्वाफाल्गुनी), प्राग्लग्न प्राक्फाल्गुनीसुत ४८ | प्राग्लोप प्राक्फाल्गुनेय ४७ प्रागविलग्न प्राक्सुर प्राङ्नत प्राक्सुरवन्ध ५० प्रागदर्शन प्राक्सुरेज्य ५० प्रागपर प्राकाम्य २३० | प्रागस्त प्राग्दर्शन १०७ प्रागस्तमन प्राग्दृग्ग्रह ११४ प्रागुदय प्राग्देवता |प्रागुद्गम प्राग्देव प्रागुन्नत प्राग्देवतापूजितपादपद्मक प्राञ्च प्राग्देवताराजसुपूजितांघ्रि प्राग्देवताचिांघ्नि प्राचीदर्शन प्राग्देवतावन्दित प्राचीन प्राग्देवतावन्द्य प्राचीनतिलक प्राग्देवतेज्य प्राचीनबर्हि प्राग्देवपूज्य | प्राचीपति प्राग्देववन्दित प्राचीलोप प्राग्देवाचार्य ५० | प्राचेतस् १२१ १०७ १२१ १०९ १०७ ९८ १०७ ५१ प्राची १०७ १०७ १०७ १०९ २३३ २३३ १०७ २३४, २५६ ४१ २३६ २३६ १०७ For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६७ पृष्ठाङ्काः २६१ ३५ २०५ अकारादिशब्दाः प्राचेतस प्राच्यदर्शन प्राच्यस्त प्राच्यस्तमन प्राच्यांवास प्राच्युदय प्राच्युद्गम प्राञ्=(प्रश्नकर्ता), प्राजापत्य ३१ ३५ ३०, २०० ३५ २०४ प्राजित ३५ प्राजेश २०५ प्राज्ञ ३० प्राज्य २१४ प्राण अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः प्राणवियोग १०७ प्राणसम १०७ प्राणसमा १०७ प्राणहर २३४ प्राणाधिक्य १०७ प्राणाधिनाथ १०७ | प्राणिन् प्राणेश ५, ६८, २०९ प्राणेशा प्राणेश्वर ५ प्राणेश्वरी २५५ | प्राणोपपत्र २५३ प्राण्यन ११, ११, १२, प्रातर् १२१, २०७ प्रात:कालीनदिनगण २०७ | प्रात:कालीनमध्यमग्रह १४४ 'प्राथयतः' प्राथयति प्राथयन्ति प्राथयेत् |प्राथयेताम् प्राथयेयुः ३१ प्रादेशन (हस्तविभाग:), .३० प्रान्त्य २१८ प्रापण प्रापणिक प्रापणीय प्रापथ्य प्राप्त |प्राप्तदोष २४५ प्राप्तरूप ९८ प्राणद १०० प्राणदशा १८५ प्राणनाथ १८५ प्राणप १८५ प्राणपद १८५ प्राणपाल १८५ प्राणपालक १८४ प्राणप्रधान १२५ प्रणभाज् प्राणभास्वत् ९० २४७ प्राणभृत् प्राणभाज् प्राणभृत् २०० ९२ २५१ ९१, ९२ प्राणवत् प्राणवर्जित प्राणवह २५४ २५५ For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६८ १८२ १८२ १८ १८२ १८२ १८२ अकारादिशब्दाः प्राप्तवीर्य प्राप्तव्य प्राप्ति 'प्राप्नुतः' प्राप्नुते. प्राप्नुयात् प्राप्नुयाताम् प्राप्नुयुः प्राप्नुवन्ति प्राप्नोति प्राप्वते प्राप्न्वाते प्राप्न्वीत प्राप्न्वीयाताम् प्राप्न्वीरन् प्राप्य प्राबल्य प्राभाकरि प्राभेय प्रामार्य प्रामित्य प्रामीत्य 'प्रारभते' प्रारभन्ते प्रारभध्वे ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः | प्रारभेथे १९४ | प्रारभेयाताम् १९४ ९०, २३०, ९३ प्रारभेरन् १९४ १८२ प्रार्थित २५७ १८२ | प्रालेय १५, ४२ प्रालेयकिरण प्रालेयभानव प्रालेयभानु | प्रालेयभानुज | प्रालेयभास् १८२ प्रालेयमरीचि | प्रालेयरश्मि १८२ प्रालेयरश्मिसुत १८२ प्रालेयांशु १८२ प्रावृडत्यय ९२, १४७ प्रावृष् १५, १५ | प्रावृषा ५२ प्रावृषिज २४५ | प्राशन १३४ ४४ | प्राश्निक २५६ प्रासाद १३८ प्रास्थित २१४ १९४ प्राह्न १९४ | प्रिय ३५, ३५, ३६, १२२, २२६ १९४ | प्रियङ्ग २०२ १९४ | प्रियतम २२८ १९४ | प्रियतमा | प्रिया २०५, २०८ १९४ | प्रीति ३, ९, १२२, १३१, २११ | प्रेक्षण २१३ *** 30 १५ ५२ ४४ । ४४ १२ प्रारभसे १२३ प्रारभामहे प्रारभावहे १९४ । प्रारभे प्ररभेत प्रारभेते १९४ १९४ | ‘प्रेक्षते' १८८ For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६९ पृष्ठाङ्काः अकारादिशब्दाः प्रेक्षन्ते प्रेक्षा 'प्रेक्षेत' प्रेक्षेते १८८ १४ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १८८ | प्रौढा (अवस्था विशेष) १२२ | प्रौष्ठ | प्रौष्ठपद | प्रौष्ठपदा प्रौष्ठपदी १८८ प्रौष्ठपाद् १४८ प्लव २४१ प्लवग प्लवङ्ग प्लाविन् or a av प्रेक्षेयाताम् प्रेक्षेरन् पेरेक्ष्य प्रेतपति ३२ ५२ १७ प्रेतपुरीश प्रेतपुरीशज प्रेतपुरीशसूनु ५५ ५५ प्लोटो ३१, ५५ प्रेतराज २०० प्सात |'फ' प्रेमवती प्रेयस् प्रेयसी फटिन् २०५ | फणधर प्रेष्ठा २२३ २२३ २२३ २२८ ६, २२३ २२३ प्रेष्य प्रोक्त 'प्रोचतुः' १८३ २२३ प्रोचुः प्रोज्झित फणकर ३५ २०५ | फणधरधर १२१ फणभृत् (त्) २४९ फणवत् (मतु) | फणाकर १८३ फणाधर ९२ | फणाभृत् (त्) ३७ / फणावत् (मतु०) ३८ | फणिन् १८३ | फणिनामधिप | फणिनामधीश्वर ८ फणिनायक २७ फणिप २५५ फणिपति | फणिप्रिय फणीन्द्र २२३ २२३ २२३ ६, २२३ प्रोत प्रोथिन् प्रोवाच ५४ प्रोष्ठपद् प्रोष्ठपद प्रोष्ठिन् प्रौढ ५३ ५४ २४४ ४१ प्रौढपाथोधि प्रौढपाथोधिपुत्र ५३ For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७० ११२ | ब २७. २२८ २०२ बदरी २४९ २०४ २५७ २१७ १२५ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः फणीश ५३ फुल्ल २२१ फणीश्वर फुल्लरीक २२३ फल १९१, ९१, ९२, ९५, १२५ फलक 'फलतः' फलति २०२ फलन्ति फलद १३८ २०२ फलपाककाल १४४ | बदरीवासा २३१ फलागम १२५ बन्दक फलिक बन्ध २२४, १४७, १२३ फलित बन्धक फलितज्ञ २५६ बन्धन फलितागमबोधवृद्ध २५६ बन्धाकि २०४ फलेत् १९१ | बन्धु १५४, २२०, १२२ फलेताम् २५५ २२४ फलेश २१५, २२४, २२८, फलोदय १९८ बर्हि २३९ फल्गुन बर्हिःशुष्मन् २३९ फल्गुनाड १४ बर्हिण २३३ फल्गुनाल १४ बर्हिणवाहन फल्गुयुग्मा ८ बर्हिध्वजा फाणित २०३ | बर्हिन् २३९, २३४ फाल बर्हिज्योतिस् २३९ फाल्गुन | बहिर्मुख ४८, १९७ फाल्गुनपूर्वज बर्हिर्मुखवन्दताघ्रि= (बृहस्पतिः) फाल्गुनानुज बर्हिवदन १९७ फाल्गुनिक बहिरास्य १९७ फाल्गुनी ६, २४, ४७ बर्हिरुत्क २३८ फाल्गुनीभव ४७ | बर्हिस् २३९, १२२ फलेयुः १९१ | बन्धुर १९१ | बप्प २५ बभ्रु १ २३३ २३१ २२५ For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७१ पृष्ठाङ्काः ४८ ४३ २२२ ३० २१६ २१५ ३०, २२५, २३१ २१६ २३ २२५ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः बल ३०, २४२, २२४, १४०, | बलारातिगुरु २२४, २२५, १२१ |बलासव बलदीप्त | बलाहक पलदेव २२५ | बलि बलदेवभगिनी २३१ बलिगुरु बलदेवमातृ २२५ बलिध्वंसिन् बलदेवस्वसृ २३१ | बलिन् बलदेवाग्रजा २२५ बलिन्दम बलनिषूदन २३६ बलिपर्वन् बलप्रधान | बलिपुरोहित बलभद्र बलिपूजित बलभाज् ३० | बलिपूज्य बलभिद् २०९ बलिपूज्यपाद बलमुक्त | बलिबन्धन बलराम २२५ / बलिमंत्रिन् बलरिपु बलिमहित बलवत् बलिराज बलवर्जित बलिराज्योत्सव बलशालिन् ३० बलिवन्दित बलस्थ बलिव्य बलहन् २३६ बलिवेश्मन् बला बलिवैरिन् बलाकुमार बलिष्ठ बलाङ्क १५ | बलिसचिव बलाङ्कक बलिसद्मन् ३१ २१६ २३६ ८० ५० २२३ २१५ ३ ३० ० २२३, १२२ बलाङ्ग १५ / बलीज्य बलाज ४३ २५, २३० बलाट (भूचर:) बलाधिक्य बलानुज बलाराति बलीयस् बलीवर्द ३१ बलीवर्दक २२४ / बले:पुरोधस् २३६ बलेशोडु ३१ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ १ पृष्ठाङ्काः २५२ १३७, २१६, ११५, २२०,२३६ २१६, २२४ ३० २२७ २६, २०३ २२७ २०२ बव २४ १४१ १२६ م १६ १२६ २३१ ४७२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः बलोज्झित बाढ बलोत्कट ३१ बाण बलोत्कर्ष बलोद्रिक्त ३१ बाणजित् बलोदार बाणमार्ग बलोपपन्न ३० | बाणारि बल्यमात्य बाणासन बाणासुरसुता बस्त बादर बस्ति बादरदन्तधावन बहल २३९ बादरायणायुष् बाधक बहुज्ञ २५६ बाधा बहुधान्य बाधास्थान बहुपुत्री बान्धव बहुफणसर्प (नागविशेष:) बहुबल | बार्हस्पत्य बहुभुजा बार्हस्पत्यवर्ष बहुरनाद २४० बाल बहुरूप २०७, २१६, २२८, २५३ बालक बहुरेतस् २०७ बालग्रह २३८, बहुल बालचर्य बहुलग्रीव बालव बहुलपक्ष बालसन्ध्याभ बहुलमुखा बालसात्म्य बहुला बाला बहुलेतरपक्ष बहुविध २५३ | बालाग्र बहुशृङ्ग |बालाद्या बहुसौवर्ण २०९ | बालान्नभुक्ति | बालिका बाडव १३४ बालिश १२२ २३१ बाभ्रवी २७ २३१ م १२९ १९९ س نه ب سه و ४४ به २१९ م २६ سه ६५, ६५ १२९ १३४ २६ १४० For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाहु २३६ अकारादिशब्दानुक्रमणिका ४७३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः बालुलेय २३३ | बिम्बैक्यार्द्ध ११६ बाल्य १२९ / बिम्बोन्मुक्ति प्रारम्भकाल १०६ बाह २१३ | बिलवासिन् २२३ बाहा २१३ बिलशय २२३ ६, १०२, १२१, २१३ / बिलशयन २२३ बाहुयज्ञ बिलेवासिन् २२३ बाहुज्या १०४ बिलेशय २२३ बाहुदन्तेय २३६ | बिलौकस् २२३ बाहुनामन् ७४ | बिल्व ५९, ५९, ६२ बाहुल |बिसकुसुम ३६ बाहुहीनत्रिभ १०३ | बिसनाभिज बाहू ७४, २१३ | बिसप्रसून बाह्य १२२ बाह्याराम १९९ | बीज १५, ४५, १२१ बिड ९९ / बीजगणित ७२ बिडाल १३५ बीजप्रक्षेपकाल १४० बिडालपदक | बीजप्रसू बिडोजस् २३७ बीजसमुद्भव १४० | बीजसू बिभ्रद्रश्मिकरालपूर्ण परिधि ४३ | बीजान्तर ९८ बिम्ब बिम्बकला ११५ बूक्क २४३ बिम्बकलिका बुक्कन् २४३ बिम्बयोग ४७, २२८, २५० बिम्बयोगार्द्ध बुद्धद्वादशी बिम्बलिप्ता बुद्धि १२२ बिम्बलिप्तिका बुद्धिसहाय ४९, १२५ बिम्बलेखन ११७ बुद्धीन्द्रिय बिम्बशेष ११६ बुद्ध्वा २५० बिम्बैक्य ११६ बुध १३, ४५ बिम्बैक्यखण्ड ११६ | बुधदृश १४३ ५९ बिन्दु ७४ ४४ १८ | बीजिन् २२४ ११५ | बुद्ध ११० २१ ११ ११५ २१८ For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૪૭૪ अकारादिशब्दाः बुधवार बुधाग्रगण्य बुधाष्टमी बुधादित्य = (योगविशेष: ) बुधांश बुधित बुनि बुध्न्य बुध्न्यभ 'बुध्यते' बुध्यन्ते बुध्येत बुध् बुध्येयाताम् बुध्येरन् 'बू' बृहत् बृहत बृहती बृहद्गौरीव्रत बृहद्भानु बृहस्पति 'बे' बेर 'बो' बोद्धव्य बोधन बोधनीय 'बोधयतः ' बोधयति बोधयन्ति www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ३, ९ बोध २५६ बोधयन्ते .२० बोधयेते बोधयोग्य ५५ बोधान २५० बोधित ८ बोधितव्यं ८ बोधिद ८ बोध्य १८९ बौद्ध १८९ बौद्धजयन्ती १८९ बौध १८९ बौधन १८९ ब्रध्न १८९ ब्रध्नज ब्रध्नजनि ब्रध्नतनुजन्मन् २५३ ४७ ब्रध्नभव ७७, २०९ ब्रध्नवरिन् २१ 'ब्रवाणि' २३९ ब्रवाम १३, २८, ४७ ब्रवाव ब्रवीति २२४ ब्रवीतु ब्रवीमि २५० ब्रवीषि ४५ ब्रह्मकन्यक २५० ब्रह्मगर्भ १८९ ब्रह्मचारिणी १८९ ब्रह्मचारिन् १८९ ब्रह्मण्य Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः १८९ १८९ १८९ २५० ४९ २५० २५० २०६ २५० २१६ २२ २७ २७ ३२ ५२ ५२ ५३ ५२ ५४ १८४ १८४ १८४ १८३ १८४ १८३ १८३ २०८ २३३ २३१ २३१, २३३ ५२, २१७, २२० Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७५ पृष्ठाङ्काः १८३ १८४ १८४ ब्रुवते १८४ १८४ ब्रुवाते ब्रुवीत १८४ १८४ १८४ ब्रूत अकारादिशब्दानुक्रमणिका अकारादिशब्दाः . पृष्ठाङ्काः | अकारादिशब्दाः ब्रह्मन् ३, ४, ५, १० |ब्रुवन्ति ब्रह्मनामन् २१५, २०७, २११, ११८ ब्रुवन्तु ब्रह्मपत्नी २० ब्रह्मपुत्र २०८ ब्रह्मपुत्री २०८ ब्रह्मपुरी २०८ ब्रह्ममुखनामन् ब्रुवीयाताम् ब्रह्मयज्ञ ब्रुवीरन् ब्रह्मर्षि ब्रह्मलोकांश १२८ |ब्रूत: ब्रह्मविद्या=(विद्याविशेष:) ब्रूतम् ब्रह्मसावर्णि ब्रूतात् ब्रह्मसुवता ब्रह्मसू ब्रह्मसूत्र ब्रह्मसूत्रधृति ब्रह्महद् ब्रह्महृदय ब्रह्माणी २०८ ब्रानि ब्राह्म ५, १३ ब्राह्मण ५८, ५८ ब्रूहि ब्राह्मणमचर्चिका ब्राह्मणमतल्लिका २५५ ब्राह्मणच्छंसिन् ४९ ब्राह्ममुहूर्त १८, १८ | भङ्कत्वा ब्राह्मवैवर्त २१३ | भकक्षा ब्राह्माण्ड २१३ भिकूट ५, ४९, २०८, २०९ | भक्त ब्राह ५ भक्ति (अनुरागविशेष:) २५४ भक्त्वा G १८४ १८३ १८४ १८४ १८४ १८४ १८४ १८३ १८३ १८३ % 'ཙྩོ '' ལྕེ ཝཱ ཀ ཀྴི ། १८४ १८४ १८३ १८४ भ ३, २५ ९३ ११० १३४ ब्राह्मी ९० 'बक : ९३ For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४७६ अकारादिशब्दाः भक्षण भक्षणीय = (भक्ष्यद्रव्यम्) भक्षमल्ल भक्षित = (खादित:) भक्ष्य भग भगज भगण भगणनामन् भगणलव भगणार्द्ध भगणांश भगणांशक भगणोनकेन्द्र भगत = (भभुक्त:) भगदैवत्य भगनेत्रान्तक भगभव भगभू भगम्य = ( भभोग्यः) भगवत् भगवती भगसम्भव भगात्मज भगालिन् भगिनी भगीरथ भगीरथप्रजा भगोत्थ भगोल भग्नी www.kobatirth.org ज्योतिर्विज्ञानशब्दकोष: पृष्ठाङ्काः | अकारादिशब्दाः २०० भग्रहयुति भङ्ग २१४ भङ्गुर भचक्र २०१ भचक्रकला ४, ६ भचक्रकलिका ५२ भचक्रभाग ६८, ९७ भचक्रलव ७७ भचक्रलिप्ता ८४, ९७ भचक्रलिप्तिका ९७, ९७ भचक्रांश भचक्रांशक ८४, ९७ भचक्रोनकेन्द्र १०६ | 'भजत: ' १४४ भजति ६ भजते २२८ भजन ८४, ९७, ९७ ५२ भजनफल ५२ 'भजेत्' १४४ भजेत २०६ भजेम् भजेते २३१ ५२ भजेयाताम् ५२ भजेयुः २२८ भजेरन् २२५ भणन २२६ भणनीय २२८ भणित ५२ भणितव्य ११७, ११० भणित्वा २२५ भण्य Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ११९ १२० १०७ ९७, ११० ९७ ९७ ८४ ८४ ९७ ९७ ८४ ८४ १०६ १७३ १७३ १७३ ९० ९०, ९१ १७३ १७३ १७३ १७३ १७३ १७३ १७३ २४९ २४८ २०८, २४९ २४९ २४९ २४९ Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७७ अकारादिशब्दाः पृष्ठाङ्काः ३८ भण्यमान भत्रय भपति ३८ भत्रयसमुदाय ३८ भन्द १४३ m*** १४४ भदयित भदल भद्र अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४८ भप १०२ १०२ | भभर्तृ | भभुक्त ३९ | भभोग ९७, १३८ | भभोग्य भम भमण्डल | भय भयात |भयुग ८ | भयेय भर भरणि भरणी भरणीय भरणीसम्भव १४४ २५, २५ ११० १२३ १४३ भद्रकपिल भद्रकाली भत्रकालीव्रत भद्रचलन भद्रतारका भद्रतारा भद्रपद भद्रपदर्भ भद्रपदा ८२ १४, ६३ ४, ५ ३, ४ १२१ ५४ १९९, २४० २३८ भद्रपदाभ भद्रभ भरत भद्रह्म भद्रा भरथ ३, १०, २२५ | भरमण २२८ भरित=(पालित:) २२५ | भरु ९, ९, ७४ | भर्ग भद्राक भद्राङ्ग भद्रातिथि भद्रासन भद्रिका भद्रेश्वर भधव भनाथ भनाथनन्दन २०५, २२८ ६, २२८ २२८ १२१ १३९ | भर्य | भर्तव्य २२८ | भर्त भर्तृस्थान भर्भरी ४६ / भर्म ३९ | भर्मन् १२३ २१७ २०३ २०३ २९९, २२८, १२५ भनायक For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ५० २२२ २४० २४० भा १९६ १७३ २०४ भवानी ३२ ६, ८९, ९०, ९७ ४७८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः भवत् १६७ भसज्ञ 'भवत:' १७४ | भसत् भवति १७४ |भसित भवन २५, १४८, १२२ / भस्मन् भवनीय (भवितव्यम्), 'भा' 'भवन्ति ' १७४ | भवतु | भाकर्ण भवसू | भाकूट भाकोष भवान्तकृत् भवान्युत्पत्ति |भागक भवायना २२९ भागधेय भविक ३१, १२४ | भागफल भवितव्य (भवनीयम्) भागवत् भवितव्यता (भाग्यम्), भागवत भविता ११५ | भागि २०० भागीरथी भागीरथीवका भविष्य १८ भाग्य १८, १८ भाग्यभ 'भवेत्' |भाच्छ १७४ | भाज् १७४ |भाजक भव्य ३०, ३१, १२४ 'भाजयतः' भव्यग्रह भाजयति भव्यनभोग | भाजयते भव्यवियच्चरेन्द्र ३० भाजयन्ति भव्यवियत्पान्थ | भाजयन्ते भव्याशय २५६ भाजयित्वा भषट्क ९७ / 'भाजयेत्' भसंघ ९७ /भाजयेत भविन् भविभु २२९ ७४ ६, ५२, १५० ६, १२४ भविष्यत् १७४ १२७ १४७, १७३ भवेताम् भवेयुः ९१ १७३ ३० १७३ १७३ ३० १७३ ३० १७३ ९३ १७३ १७३ For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः भाजयेताम् भाजयेते भाज भाजयेयुः भाजयेरन् भाजित भाज्य भाज्याङ्क भाटक = (गृहशुल्कम्) भाण्ड= (गृहोपकरणम्), भाण्डरीक भाण्डागा :- (भाण्डगृहम् ) 'भात: ' भाति भातु भाद्र भाद्रद्वय भाद्रपद भाद्रपदपूर्वज भाद्रपदानुज भाद्रपदावरज भाद्रयुग्म भाद्राषाढाद्वय भाधिनाथ भानव भानु भानुकेसर भानुकोश भानुज भानुजन्मन् भानुतनय www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १७३ भानुपुत्र १७३ भानुभ १७३ भानुभुज् १७३ भानुमत् १७३ भानुमती ९० भानेमि ९१ भान्त ९१ 'भान्ति' भाम भामिनी २२२ 'भायात्’' भायाताम् १९६ १९६ भायुः भार ३२ भारती १४ भारतीयकुलाचल= ( वर्षापर्वत : ) ९ भारतीयवर्ष १४, १४ भारद्वाज १४ भारवि १४ भार्क भार्कि ९ भार्गव ८ भार्गवदेव ३९ भार्गवनन्दन १४ ६, ५२ भार्गवी ६, ३२, ६१, ६६ भार्द्ध Acharya Shri Kailassagarsuri Gyanmandir ३४ भार्य ३३ भार्या २७, ५२ भार्यापती ५२, १६० भार्यास्थान ५२ भाल For Private and Personal Use Only ४७९ पृष्ठाङ्काः ५२ ६ ५३ ३२, १५९ २०४ ३२ ३२ १९६ २२५ २६, २०५ १९६ १९६ १९६ ५९, ६० ४९, २०८, १२१ ७७ २२२, २२८ ३२ १२७ १२७ २७, ५०, १५१, २५६ ५० ५७ २१७ ७५ ५, १५१ १३९, २२० १४० १२३ २२९ Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाव पृष्ठाङ्काः १८४ १८४ २४९ १८४ २४९ | भास् ३६ १७४ ३, ५५ ३ ३१ ३२, २०३ ५२ ३६ ५२ ४८० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः ६, १६, १४२, १२५, | भाषेयाताम् २००, ११५, १२१ | भाषेरन् भावना ९८ | भाष्य भावुक १२४ 'भाष्यते' भावुकामावास्या 'भाष्यमाण' 'भावयतः' १७४ भावयति १७४ | भास भावयन्ति | भासन्त भावयेत् भासन्ती भावयेताम् १७४ भासुर भावयेयुः १७४ | भास्कर भाविकर्मफल १८ भास्करज भावित ९२, २५७ | भास्करभुवन भाविन् १८, ७७ | भास्करात्मज भाविनी २०५ | भास्कर भाविफल १८ भास्वज्ज भावुक ३१ भास्वज्जभू भावुकामावास्या | भास्वत् भांश १२८ |भास्वत्तनुजनि भाषण २०८ | भास्वर भाषणीय २४९ | भास्वद्भव 'भाषते' १८४ | भास्वद्भू भाषन्ते | भास्वल्लुप्तज्योतिष् भाषयति | भित्त भाषयते | भिदिर भाषयित्वा |भिदु भाषा ४९, २०८ | भिदुर भाषित २०८, २४९ 'भिनत्ति' भाषितव्य २४९ भिनत्सि 'भाषेत १८४ | भिनधि भाषेते १८४ भिन्तः ५२ २१ ३२ ५३ १२ १०७ १८४ १८४ १८४ २४९ ८९ २३८ २३८ २३८ १९३ १९३ २० For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८१ पृष्ठाङ्काः २२९ o अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९३ भीष्मप्रसू=(गङ्गा) १९३ | भीष्मसू-(शान्तनुः) | भीष्माष्टमी १९३ भुक्त १९३ भुक्तकाल १९३ भुक्तभाग | भुक्तलव १९३ २४ १०८ अकारादिशब्दाः भिन्ते भिन्त्य भिन्त्थः भिन्दते भिन्दन्ति भिन्दाते भिन्दीत भिन्दीयाताम् भिन्दीरन् भिन्मः भिन्दवः भिषज् or १९३ १०८ १०८ १०८ १०८ १०८ १४४, १०० | भुक्तांश १९३ | भुक्तांशक १९३ | भुक्तिमन्दफल ८ भुक्तिमृदुफल १०६ १०६ 'भी' भ १२३ / 'भुङ्क्तः ' १२३ २२८, २२८ २४१ भीति भीम भीमशासन भीमसेन भीमा भुङ्क्ते .४३, १०७ १८७ १८७ ६, ४३, १३९, २१३ ५३, २२३ २४५ | भुजग भुजगनायक भीरु भीरुक ६ भीलु भीलू भीषण भीष्म भीष्मक भीष्मकपुत्री भीष्मजननी भीष्मद्वादशी भीष्मपञ्चक भीष्मपञ्चकव्रत २३१ भुजगपति २६, २०५, २२८ भुजगविभु भुजगाधिप भुजगान्तक भुजगाशन भुजगेन्द्र भुजङ्ग भुजङ्गनाथ | भुजङ्गम भुजङ्गमस्वामिन् | भुजङ्गमेश १३७ | भुजङ्गविभु २३ | भुजङ्गहन् لا لا هک کلاک کا २२१ २२१ ५४ ६, ५३, २२३ ५४ ५४, २२३ ५४ ५४ ५४ २२२ For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४८२ अकारादिशब्दाः भुजङ्गाधिभू भुजङ्गेश् भुजग्रह भुजज्या भुजतोयजग्रह भुजदल भुजभाग भुजलव भुजवारिजग्रह भुजा भुजाकण्ट भुजादल भुजान्तर भुजाब्जग्रहण भुजाब्जपीडा भुजाभ्रपुष्पप्सवग्रह भुजाम्बुजग्रह भुजाम्बुजनिपीडन भुजांश भुजांशक भुजि भुजिष्या भुजोनत्रिभ 'भुञ्जते' भुञ्जन्ति भुञ्जाते भुञ्जीत भुञ्जीयाताम् भुञ्जीरन् भुञ्ज्यात् भुञ्ज्याताम् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ५४ भुञ्ज्युः ५३ भुनक्ति १३६ भुवन १०४ भुवनत्रयचूडामणि १३६ | भुवनमातृ २१३ भुवनाधीश १०२ भुवन्यु १०२ भुवर् १३६ भुवर्लोक भुविस् भुसावल २१३, १२० २१० २१३ ‘भू’ ९८ भू १३६ भूकक्षा १३६ भूकम्प १३६ भूकम्पन १३६ भूकर्ण १३६ भूकश्यप Acharya Shri Kailassagarsuri Gyanmandir २०५ १०३ १८७ भूचल १८७ भूचलन १८७ भूच्छाय १८७ भूच्छाया १८७ भूज १८७ भूजनि १८७ भूद १८७ भूतकाल १०२, १०८ भूकुमार १०२ भूकेन्द्र २३९ भूखण्ड = (भूमिदलम्), भूगोल भूगोलपरिधि = (पृथ्वीपरिधि:) For Private and Personal Use Only पृष्ठाङ्काः १८७ १८७ ७४, ७८ ३४ ४४ ३४ २३९, ३९ ३०, २२३ २२३ १९८ ९९ ५, ४४, २२४ १०, १७४ ९९ २५८ २५८ ९९ २२४ ४३ १२१ ११० २५८ २५८ ११५ ११५ १३९ ४३ २, १८ १८ Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः भूततिथि भूतदमनी धूतधात्री भूतनय भूतनायिका भूतप्लव भूतमातृ भूतल भूता भूतात्मन् भूतापुत्र भूति भूतेश भूतेष्टा भूत्तम भूदारक भूद्यौ भूधन भूधर भूध्र भूनन्दन भूप भूपति भूपरिधि भूपाल भूपालभवन भूपालिन् भूपुत्र भूभगोल भूभव भूभा www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २ भूभुज् २३० भूभू ४४ भूभृत् ४३ भूमण्डल २३१ भूमध्यरेखा १८ भूमध्यरेखानगर ४४ भूमध्यरेखापुर १२२ भूमयी भूमि २, १३ २०७, २२४ भूमिकक्षा २०६ भूमिकाय २४० भूमिकेतन २२८, २३३ भूमिगोलपरिधि २ भूमिज २०३ भूमिजन्मन् ४३ भूमिजोत्पात ४५ भूमिपनय २२४ भूमिदायाद २०४, २१७ भूमिप २०४ भूमिपुत्र ४३ भूमिभव २२६ भूमिभा भूमिभू २२६, ३८ ९९ भूमिमध्यरेखा २२६ भूमिमयी १३८ भूमिसुत २१० भूमिस्पृश् ४३ भूमी Acharya Shri Kailassagarsuri Gyanmandir ९९ भूमीन्द्र ४३, १५१ भूमीलाभ ११५ भूमीसूर्यपुत्र For Private and Personal Use Only ४८३ पृष्ठाङ्काः २२६ ४३, २४५ २०४, २२५ ९९ ९८ ९९ ९८ ३५ ९८ ९९ २२८ २३९ ९९ ४३, २०० ४३ २५८ ४४ ४४ २२६ ४४ ४४ ११५ ४३ ९८ ३५ ४४ २०० ४४, ४५ २२६ २२१ ५६ Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४८४ अकारादिशब्दाः भूयस् भूयिष्ठ भूयीभूयस्= (वारंवारम्), भूर् = (भूर्लोकः) भूरि भूरिग भूरिगति भूरिजव भूरिप्रेमन् भूरिभुक्ति भूरिश्रवस भूरुह् भूरुह भूर्लोक भूवायु भूविस्तृति भूवृत्त भूवेष्टन भूवेष्टनार्द्ध भूव्यास भूव्यासार्द्ध भूषण = (अलङ्कार:) भूषणार्ह भूषा = (अलङ्कारः) भूसुत भूसूनु भूस्थ भूस्पृश् भृगु भृगुज भृगुजनि www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १९, २५३ | भृगुजन्मन् २५३ भृगुतनय भृगुनन्दकर भृगुनन्दन २०३, २२८ भृगुपुत्र १०७ भृगुपुत्री १०७ भृगुप्रसूति १०७ भृगुभव ३७ भृगुभू १०७ भृगुवंशज २३७ भृगुसुत १३९ भृगुसूनु १३९ भृगुत्थ २२३ | भृगोर्नन्दन २४५ भृगोरपत्य ९९ भृग्वपत्य ९९ भृङ्ग ९९ भृङ्गरिट ९९ भृङ्गरिटि ९९ भृङ्गरीटि ९ भृङ्गिन् भृङ्गीश २०३ भृतक भृत्य ४३ भृश ४३ 'भें' भेक २०० २०० भेकभुज् ४९, ५१ भेज्य ५० भेटक ५० भेद Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ५० ५० ५० ५० ५० २१७ ५० ५० ५० ५० ५०, १५० ५० ५० ५० ५० ५० २६ २३७ २३० २३० २३० २२८ १२२ १२१ २५२ ५ २३८ २२३ ५६ २४८ १२०, १२० Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५ अकारादिशब्दाः भेदक-(विशेषणम्) भेदन=(विदारणम्), भेदयुति भेदवियुति भेदवियोग भेद्य-(विशेष्यम्) भेरी-(वाद्यविशेष:) भैमिका १०८ भोजन १०८ ६ भैमी १२ भैरव भैरवी भैरवादि २१० भैष्य 'भी' भोक्तृ=(भोगकर्ता), भोग अकारादिशब्दानुक्रमणिका ४८५ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः | भोग्यलव १०८ ५५ भोग्या १२० | भोग्यांश १०८ भोग्यांशक २०० भोज्य २०१, २०१ भोदय भौजङ्ग | भौतिक २२८ २१०, २ २८ | भौती २१० | भौत्य (रात्रिसंबन्धी) | भौम २७, ४३, ५५, ५६, १४४ २३४, ४० भौमन १९८ भौमांश भौमार्कि ५६ २२३ । भौमिज २७ १९८ | भौमोत्पात २५८ २२३ भ्रम (भ्रान्ति:) १८१ २२२ भ्रमण (गमनविशेष: पर्यटन:) २०१, २०२ 'भ्रमतः' १८१ २२३ भ्रमति १८१ ५३, २२३ | भ्रमन्ति १८१ ५४ भ्रमर २६, २३१ भ्रमरपादनामन् ७५ ५४ 'भ्रमेत्' १८१ ५३ | भ्रमेताम् १८१ ५३ भ्रमेयुः १८१ १४४, २०१ भ्रम्यतः १८१ भ्रम्यतिः १८१ १०८ भ्रम्यन्ति १८१ भोगधर भोगभूमि भोगभृत् भोगवती भोगार्ह भोगिकान्त भोगिन् भोगिनाथ भोगिप भोगिपति भोगीन्द्र भोगीश भोग्य भोग्यकाल भोग्यभाग १०८ For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ ک ک ک ک भ्राम्येत् ک ४८६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः भ्रम्येत् १८१ | मख २०१, २३० भ्रम्येनाम् १८१ मखरिपु २२८ भ्रमेयु: १८१ | मखशाला १३८ भ्रातृ १३१ | मखा भ्रातृकारक १२७ | मघ भ्रातृद्वितीया २३ | मघवत् २३७ भातृव्य २०१ / मघवती=(इन्द्राणी) २३७ भ्रान्ति (भ्रम:) मघवद्गुरु भ्रामरिका २३१ | मघा ३, ४, ६, ९ 'भ्रामरी' २३१ मघाज भ्राम्यत: १८१ मघाजनि भ्राम्यति १८१ | मघाजन्मन् भ्राम्यन्ति १८१ | मघाभव १८१ मघाभू भ्राम्येताम् १८१ मघासुत भ्राम्येयुः १८१ मघोत्थ १४० | णघोनः सचिव मघोनी २३३ ११, २०६, २२८ मक्षु १०१ मङ्गल ३, २८, २८, ३१, मकर २५, २६, २८, २८, २८ ३१, ४३ मकरकेतन २२७ मङ्गलगृह=(मेषोवृश्चिकश्च), मकरध्वज २२७ मङ्गलवार ३, ९ मकरराशि मङ्गना १४४, २१७ मकरवाहन २४३ मङ्गल्य २०३ मकराङ्क २२७ मङ्गल्यक १४४, २०२ मकराङ्कक २२७ मचर्चिका २५५ मकराकर २१८ २४४ मकरालय ४५ मकरेङ्गित (इङ्गितविशेष:) मज्जकृत २२९, २४३ मकुट 'मज्जतः' १८९ मकुष्ठक २०२ । ک ک لا भ्रूण २७ २१८ / मच्छ 29/ २२९ For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ । मज्जेत् १८९ १८९ १३२ २५५ २३२ २१५ अकारादिशब्दानुक्रमणिका ४८७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः 'मज्जति' १८९ | मण्डललिप्तायोग ११६ मज्जन:-(स्नानम्) मण्डललिप्तायोगार्द्ध ११६ 'मज्जन्ति' १८९ | मण्डललेख ११७ मज्जा | मण्डलशेष ११८ १८९ | मण्डलावशेष ११८ मजेजेताम् मण्डलैक्य ११६ मज्जेयुः | मण्डलैक्यखण्ड ११६ मञ्च मण्डलैक्यार्द्ध ११६ मञ्चक मत २५० मञ्जरि (वल्लरि:) मतङ्ग २३२ मञ्जु | मतङ्गज मञ्जुकेशिन् २१५ मतङ्गजा २०९ मञ्जुकेशी मतल्लिका २५५ मञ्जुघोषा २०४ | मति ११, १२२ मजुप्राण २०६ / मतिमत् ४७, २५५ मञ्जुल २५५ | मतिसख ४७, २६८ मठ १३८ मतुबर्थीय=(मत्वर्थीयप्रत्ययाः) मड्केरिपुर (मध्यरेखानगरम्) मत्तकासिनी २०५ मणऊं १३० | मत्तेभगमना मणि ५६, २५९ | मत्वर्षीय (मनुबर्थीयप्रत्यया) मणिग्रीव २४६ | मत्स २४४ मणिभद्र=(गन्धर्व विशेषः) मत्सर १२३, २०१ २०१ | मत्सरिन् २०९ मणिसानु १९८ | मत्स्य २७, २१६, १३०, २४४ मणीचक २२१ मत्स्यजयन्ती मणीवक २२१ | मत्स्यण्डिका २०३ मणिभद्र २४७ मत्स्यण्डी २०३ मण्डप २५९ | मत्स्यद्वादशी २३ मण्डयन्ती २०४ मत्स्याण्डी २०३ मण्डल ९७, ९८, ३४ | मथन २२० मण्डललिप्ता ११५ | मथित=(विलोडितदधि) २०५ १५९ मणियज्ञ २० به سه سه سه و ३२ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ २० r३८ ४८८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः मथुरा २२६ मधुरिपु २१५ मथुरेश २२४ | मधुवन मथूरा १२६ | मधुश्रवातृतीया (तिथिविशेष:) मद ३१, २०१ | मधुसख २२७, २६७ मदग्रह ५० मधुसारथि २२० मदन २०२, २२० | मधुसुहद् २२० मदनचतुर्दशी=(चैत्रशुक्लचतुर्दशी) मधुहर २१५ मदनत्रयोदशी (चैत्रशुक्लद्वादशी) | मधूत्सव २० मदनध्वजा २० मधूपध्न २२६ मदना २४४ | मध्य १००, ५७ मदनास्पद १२३ | मध्यकर्ण १०३ मदनोत्सव | मध्यकाल ११६ मदयित्नु मध्यग १४८ मदवृन्द | मध्यगत १४८ मदाम्बर २३७ | मध्यगति १०० मदिरा २२६, २४४ | मध्यग्रह ११६ मदिष्ठा २४४ मध्यग्रहण ११६ मद्य २२६ मध्यनभश्चर १०० मधु १४, २१६, २१७, २४४ | मध्यनाडी १३५ मधुकर | मध्यन्दिन १२, २५२ मधुज्येष्ठ २१९ | मध्यभाग मधुदीप | मध्यभुक्ति १०० मध्यम २०९, २५२ मध्यमगति मधुपुष्प मध्यमग्रह १००, ११६ मधुप्रिय | मध्यमजव १०० मधुमती २२५ । | मध्यमधुचर १०० मधुमथन २१६, २५९ | मध्यमभुक्ति १०० मधुर २१४, ५६, २५५ | मध्यममन्दकर्ण १०३ मधुरा २२६ मध्यममृदुवर्ण मधुरादि २१४ | मध्यमलोक २६ १३५ मधुधूली मधुपुरी ० mo० १०० १०३ For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः मध्यमलोकवर्त्मन् मध्यमा मध्यमायुस् मध्यमीय मध्यमेति मध्ययान मध्यरात्र मध्यलोक मध्यलोकेश मध्यवर्तिन् मध्यस्थल = (कटिदेश: ), मध्यस्थिति मध्या मध्यायुस् मध्याह्न मध्याह्नक मध्याह्नशङ्कु मनः शय मनस् मनसिज मनसिशय मनस्ताल मनित मनायी= (मनो: पत्नी), पनावी = (मनो: पत्नी), मनीषा मनीषिन् मनु मनुज मनुजनि 'मनुते' www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४४ मनुद्वय २०९, २१० मनुद्वितय १४१ मनुपितृ २५२ मनुप्रसू १०० मनुभव १४८ मनुयुग १३, १८ मनुयुज् ४४ मनुष्य २२६ मनुष्यकुञ्जर २५४ ११६, ११६ मनुष्यधर्मन् २१०, २११ मनुष्यराशि १२, १२, १८ मनुष्योद्ध मनुष्यतीर्थ = (प्रजापतितीर्थं कनिष्ठामूलम्) १४१ | मनुष्याकारफणलाङ्गूलयुक्तसर्प १०३ मनूद्भव १०९ मनोगवी २२० मनोज १२२, २१९, २२१ | मनोजनुस् २२० मनोजन्मन् २२० मनोजव = (हरि: ) मनोजवा २३, ३८ २५० २८, १३९, २०१ मनोज्ञ मनोज्ञा Acharya Shri Kailassagarsuri Gyanmandir मनोदाहिन् १२२ मनोभव २५५ मनोभू २१२, १२२ मनोयोनि मनोरथ २०० मनोरथव्रत १८९ मनोरम For Private and Personal Use Only पृष्ठाङ्काः ८० ८० ३३ २०० २०० ८० ८० २८, २८, १३५, २०० २५४ ४८९ २४६ २८ २२२ २५५ २०० २४६ २२०, १२३ २२० २२० २३९ २५५. २०५ २२०, २६९ २२० १२३ २२० २४६ २० २५५ Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९० २०५ १०३ २५५ ५५ मंत्र ५२ मंत्रद्रष्ट ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः मनोराज्य २४६ | मन्दज ५५ मनोवती २०८ मन्दजननी ३५ मनोविलासवती २०५ मन्दतरा १०६ मनोहर २०३ २५५ मन्दतुङ्ग १०१ मनोहरा मन्दपरिधि मनोहराकृति २२१ मन्दपरिस्फुटा १०६ मनोहारि मन्दपितृ मन्तव्य (ज्ञेयो, मननीयो मन्दपुत्र विभावनीयो वा) मन्दप्रसू ३५ मन्तु (मनुष्यः, अपराधो वा), १०१ | मन्दफल १०४, १०६ १२२, २३८ मन्दमुक्ति मंत्रजिह्व २३९ | मन्दमार्ग १९८ | मन्दर १९८ मंत्रद्रुम २३७ | मन्दरमणि २२८ मंत्रव्याख्याकार मन्दरय ५२ मंत्रव्याख्याकृत | मन्दरवासिनी २३१ मंत्रिन् २५, ४७ | मन्दरालय २३१ मन्थ मन्दरामास मन्थर २५३ | मन्दश्रुति १०३ मन्थिर २१८ | मन्दसज्ञफल १०४ मन्द ५२, १०१, २४६ | मन्दसुत ५५, २६५ १०२, १०३ मन्दस्पष्ट मन्दकन्द्र १०१, १०५ | मन्दस्पष्टगति मन्दग ६२, २६४ मन्दस्पष्टग्रह १०५ मन्दगति ५२, २६४ मन्दस्पष्टरवि १०४ मन्दगतिफल १०६ | मन्दस्पष्टा १०६ मन्दगमन २६४ | मन्दस्पष्टार्क मन्दगमना २४३ | मन्दस्फुटगति (मन्दस्पष्टगति:) मन्दगा मन्दस्फुटग्रह (मन्दस्पष्टग्रहः), १०५ मन्दगामिन् ५२, २६४ | मन्दा २११ मन्दचर ५२ | मन्दाङ्क १०४, १०४ ४९ ३२ २३१ मन्दकर्ण १०६ १०६ १०४ For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९१ पृष्ठाङ्काः | मयु २४६ २३३ १३८ WWkm ५५ २२२, २३३ २३३ २३३ १४ २२१ १६५ २१४ २६, १४२ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः मन्दाकिनी २२९ | मय मन्दार १९८ मन्दिर १२२, १३८ मयुक मन्दिरा १०३ | मयुराज=(कुबेर:) मन्दुरा | मयूख मन्देति मयूखमालिन् मन्दोच्च १०१ | मयूखवत् मन्दोत्थ मयूर ३१ मयूरकेतु मन्मथ १७, २५, २२० | मयूररथ मन्मथसख | मरण 'मन्यते' १८९ मरणप्रद मन्यन्ते मराल मन्यध्वे | मरीचि मन्यसे मरीचिज मन्यामहे १८९ | मरीचिपुत्र मन्यावहे १८९ / मरीचिमत् मन्यु २०१ मरीचिमालिन् 'मन्ये' १८९ | मरीची मन्येत १८९ मरुत् मन्येते १८९ | मरुत मन्येथे १८९ / मरुतांपुरोधस् मन्येयाताम् १८९ / मरुताममात्य मन्येरन् १८९ | मरुत मन्वते मरुत्पतिपूजित मन्वन्तर ११, १७, ८३, २१२ | मरुत्यथ 'मन्वाते' १८९ | मरुत्पुरोहित मन्वादि २०, २०, २१, २१, २१ | मरुत्पूज्य 'मन्वीत' | मरुत्प्लव मन्वीयाताम् १८९ मरुत्वत् मन्वीरन् १८९ | मरुत्सख ३३ ३४ ७, १९७ २२६ ४८ ४८ १३० ४८ ३० ४८ ४७ १८९ २३१ २३७ २३९ For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४९२ अकारादिशब्दाः मरुदधिदेव मरुदर्चित मरुदाचार्य्य मरुदाय मरुदीड्य मरुदुपाध्याय मरुद्गण मरुद्गुरु मरुद्याजक मरुद्रथ मरुद्वन्दितपद मरुद्वन्द्य मरुद्वर्त्मन् मरुन्नमस्य मरुन्नत मरुन्मंत्रिन् मरुल मरूक मर्क मर्जिता मर्त्य मर्त्यमहित मर्त्यलोक मर्द मर्दखण्ड मर्ददल मर्दस्थिति मर्दार्द्ध मर्मन् मर्मभेदन मर्मभेदिन् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः ४८ मल ४७ मलमास ४७ मलय ४७ मलयज ४७ मलयवासिनी ४८ मलयानिल ८२, २०६ | मलिन अकारादिशब्दाः ४७ मलिनमास ४८ मलिना ३८ मलिनी ४८ मलिम्लुच ४७ मलुक ३० मलूक ४८ मल्ल ४७ मल्लक ४७ मल्लार २१७ मल्लि .२३३ २४४ मशन २०३ मशाका २८, ४४, २०० मल्लिकादन्तधावन मसूर १९७ |मसृण= (स्निग्धम् ) २२३ ११६ ११६ ११६ मस्तिष्क ११६ ११६ मह २४० महत् महती मस्तक मस्तकस्नेह Acharya Shri Kailassagarsuri Gyanmandir मस्तकहड्ड मस्तुलुङ्गक For Private and Personal Use Only पृष्ठाङ्काः २१५ १४, १३७ २०.४ ५४ २३१ २४५ ३०, २१७ १४ २०५ २०५ १४, ३७, २४४ २३२ २२२ २१४ २१४ २१० २०६ २० २५९ २२२ २०२, २०२ ५ २४३ २४३ २४३ २४३ २०, २०१, २४२ २५३ २०८ २२० २२० महतीद्वादशी - ( श्रावणद्वादशी, Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ २३१ २२३ २२३ | महाटेने महस् अकारादिशब्दानुक्रमणिका ४९३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः वामनद्वादशी), महाचम्पाव्रत महत्तरायुस् १४१ महाजया महत्त्व (महनोभाव:), महाज्वाला २३९ महनीय=(पूजनीयः), महातपस् २१६ महर्ष २४८ महाबल महर्धना २४८ महातेजस् २३३ महर्धत्व २४८ | महात्मन् २५६ महर्यता २४८, २४८ महादशा १४४ महत्विज्=(ऋत्विग्विशेष:) महादेव १२, २२८ महर्लोक २३१ महर्षि १९८, २५६ / महाधातु २४२ महला २०४ महान्मुनि २५६ ३६ ॥ महानट २२८ महसांपति महानस १३८ महसामधिप ३४ / महानाद २१४, १०२, २२८ महसामीश ३४ | महानाम्नीतपत् १३६ महाकच्छ २१८ महानाम्नीनियम महाकाण्डा ४४ | महानाम्नीव्रत महाकाय २३० महानिश् महाकाल २२८, २३० महानिशा १३, २३१ महाकाली २३१ महानुभाव २५६ महाकाव्य २१३ | महापद्म २२९, २४६ महाकीर्तन २०३ महापक्ष महाक्रम २१६ | महापातकाल १२० महाक्षीरा २४२ | महापाप=(महापातकम्) महागन्धा महाप्रलय महाग्रह ५२ महाबल ७, २४४ महाग्रहायणी | महाबलवर्त्मग महाङ्गीन २२८ | महाभाग (अतिधन्य:) महाचण्ड २४१ महाभीम २३० महाचण्डी २३२ | महाभैरव २३० १३३ २२१ २३२ For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ३७ २४ २३१ ३० १०१ २२१ ४९४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः महामति | महावारुणी महामद २३२ महाविद्या महामनस (सदन्त:करण:) महाविल महामहावारुणी=(योगविशेष:) २४ | महविषुवसंक्रान्ति महामाया (योगविशेष:) महावीर महामाय २१६ महावीर्य महामाया २३१ | महावीर्या महामुख २४३ | महावेग महामुनि (नारायण:) २५६ महाव्रत महामूल्य २४८ | महाव्रतिन् महामृग २३२ महाशय महामेरु १९८ | महाशुभ्र महाम्बुक महाश्वेता महायज्ञ-(यज्ञविशेष:) | महाष्टमी महायात्रा १२४ | महासत्य महारङ्गा २०४ | महासत्त्व महारजत २०३, ३८ | महासारथि महारजन | महासुप्ति महाराज २१० महासेन महाराजिक ८४, २०६ महास्थली महारात्र | महाहंस महारात्रि | महि महारात्री महिका महारूपक | महिज महाघ महित महार्घ्य महितनय महालक्ष्मीसप्तमी महितनूज महालक्ष्मीव्रत २२, २३५ महिपुत्र महालय १३७ | महिमन् २५ | महिमूर्तिसम्भव २२८ महिर २०६ ३५ २२१ २३, २०९, २२८ २२८ २१८, २३२ २२८ २०८ २२ २४१ २४६ ३८ १८ २३३ ४४ २१६ ४४ ४२ ४३ ४९, २०१ २४८ ४४ ४४ २३०, २४० महावर्षा महावसु For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः महिला महिली महिष महिषध्वज महिषमथनी महिषवाहन महिषार्दन महिषी महिषीसुत मही महकुमार महीक्षित् महीज महीधर महीध महीनन्दन नहीप महीपाल महीप्राचीर महीप्रावरण महीप्रावार महीभू महीमण्डल महीमध्यरेखा महीरुह महीवृत्त महीव्यास महिष महिषासुर महिषी महिषीज www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २६, १३८, २०४ महिषीभव २०४ महिषीभू १३५, २३०, २४२ महिषीसुत २४१ महीसुत २३१ महेन्द्र २४१ महेन्द्रगुरु २३३ महेन्द्रजित् २४ महेन्द्रसचिव ५१ महेन्द्राणी ४४ महेला ४४ महेलिका २२६ महेली ४३, १३९ महेश २०४ महेशतिथि २०४ महेशानी ४४ महेश्वर २२६ महोग्रसार २२६ | महोत्पल २१८ महोत्सव २१८ महोदधि २१८ महोनिधि ४३ महोराशि ९९ महीजस् ९९ 'मा' १३८ मा १३८ मांस ९९ मांसकर २४२ मांसकारिन् ५१ मांसज २४२ मांसतेजस् ५१ मांसपित्त Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४९५ पृष्ठाङ्काः ५१ ५१ ५१ ४४ २०४, २३७ ४८ २२१ ४८ २३७ २६, २०५ २०५ २०५ २२८ २ २२१ २२८ ३१ ३६ २२० २१८ ३३ ३३ २३३ ५ २१७ १०३, २४२ ४४ ४४, २४२ २४३ २४३ २४३ Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ २४ | माध्यमी मानदा १३४ ११६ ४९६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः मांसल ३० | माद्रवास् २०६ मांसलता २४३ | माधव १४, २१० माघानुज | माध्यन्दिन २५२ माघावरज | माध्यम २५२ माघी माध्यमिका माघेय ५० माङ्गल्य २४४ माध्याह्निक-(मध्याह्नभव), माङ्गल्यदर्शन २४४ माध्वीक २४४ माच्छ ५६ / मान ११५, २०० माञ्जिष्ठ | मानञ्जर २१६ माठर ४२ माणवक | माननीय=(मान्य: पूजनीयो वा), माणिक्य | मानयोग माणिग्रीव २५६ | मानयोगार्द्ध ११६ माणिचरि २४७ | मानरंध्रा ११३ मातङ्ग मानव २८, १३९, मातरि=(अन्तरिक्षम्) मानवायुष् मातरिश्वन् २४४ मानस ९, १२२, मातलि १२३ । मानसालय २१४ माता २२५ मानसूनु २०० मातामह (मातृपिता) मानसौकस् २१४ मातामहश्राद्ध २२ मानस्तोका २३१ मातामही (मातृमाता) २३१ मानिका मातुल १२३ मानिन् २३१ मातृ ६, २४, १२२, २०० मानिनी २६, २०५ मातृका मानुष २८, २०० मातृनिभा २५४ मानुष्य=(मनुष्यशरीरम्), मातृवत्सल मानैक्यखण्ड मात्रा २५३ मानैक्यदल ११६ मात्स्य २१२ मान्द २७, १०४ माद १२३ मान्दि ३१, ५५, २६५ २३२ १४१ २०५ २३३ For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९७ पृष्ठाङ्काः ४५ १०७ २३, १०७ २२४ २११ १३५ ० ० or m mm ० २१० २०३ १२ ३ uru अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः मान्य १२३ मार्गाङ्कि मान्धात २१६ | मार्गायणी मान्य=(पूज्यो मन्तव्योवा) २००, २०० | मार्गित् मापत्य | मार्गी मामसी | मार्ज माया मार्जनी मायु मार्जार मायुराज् २४६ |मार्जारकण्ठ मायुराज २४६ | मार्जारकर्णिका मायूरी | मार्जिता मार २२० | मार्तण्ड मारक मार्तदण्डकायभव मारकगृह १२६ मार्तण्डज मारकभवन १२६ मार्तण्डाङ्गज मारकस्थान |मार्तण्डि मारण=(प्रयोगविशेष:) मार्ताण्ड मारव=(मरुदेश सम्बन्धी) मार्ताण्डभू मारीच ३७, १९७ मार्ताण्डि मारुत ७, १९९, २४४ मार्दव मारुती २३४ | मार्तीक मार्कण्डेय २१२ | मालव मार्ग ५, १४, १६ | मालव्य मार्गग १०७ | माला मार्गगति १०६ | मालावत् मार्गण २२७ | मालिका मार्गशिरस् १४ मार्गशीर्ष १४, १४ माल्यवत् मार्गशीर्षपूर्वज |मावेश मार्गशीर्षानुज |माश्रय मार्गशीर्षावरज | माष मार्गशीर्षी २३ | माषक १२६ 3333 mT २७ २४४ २१० १२९ १३०, २५३ २२९ | मालिन् १३० २२९ २०४ १३१ ९७ ५९, २०२, २०२ For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९८ अकारादिशब्दाः माषाशन ३८ मास् मास मासखण्ड मासगण ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः | मित्त (तुल्यम्) १४ | मितद् २१८ ११, १४, ६७ | मिति-(समयविशेष:) १३ | मित्र ४, ७२१, ४७ १२, ३२ | मित्रज ९७ / मित्रजननी मित्रता | मित्रदेवता | मित्रदेवा | मित्रदैवत | मित्रदैवत्य १६ | मित्रपुत्र मित्रभवन | मित्रविदा २२५ मासचय माचनिचय मासनिवेश मासपिण्ड मासप्रवेश मासमान १२७ मासमाल मासव्रज मिथस् २० १४ | मिथुन माससञ्चय मासहोत्थ मासान्त मासार्द्ध मासार्द्धक मासावसान मासेश मासेशबल मासौघ २५, २५, २८, २८, २८, २८, २८ २७ १७० १७० ९०, १३४ १७० १७० ९०, १४६ ९२, १४६ १७० १७० माहा १३ | मिथुनराशि 'मिलतः' १४२ | मिलति मिलन 'मिलते' मिलन्ति | मिलित | मिलित्वा 'मिलेत्' मिलेत ७, २०४ | मिलेताम् मिलेते | मिलेयाताम् २३० | मिलेयु: माहात्म्य माहिर माहिषेय माहिष्मती माहेन्द्र माहेय माहेयी माहेश्वरी १७० ४३ २०० १७० १७० १७० For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९९ मिलेरन् पृष्ठाङ्काः २१२, २१३ १९२ १९२ १९२ १९२ १९२ ११६ २२९ ७, २१५ मुक्ता अकारादिशब्दानुक्रमणिका. अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः १७० / मीमांसा मिश्र २०३, १४७ | मीयते मिश्रक १९८ मीयन्ते मिश्रकावण (न), मीयेत मिश्रकेशी मीयेते मिश्रसाधारणभ मीयेयाताम् मिश्रायुष् मीयेरन् मिश्रित मीलन मिहिका मुकुट मिहिकांशु मुकन्द मिहिकाकरजनि ४६ मुक्त मिहिकामयूख मिहिकामरीचि मुक्ताफल मिहिकाशोचिस् मुक्ताभरणव्रत मिहिर मिहिरज मुक्तिकाल मिहिराङ्गजात ५३ मिहिराङ्गसम्भव ५३ मुखखुर मिहिराण २२८ | मुख्य मिहिरात्मज मुख्यतम 'मी' ५ मुख्याश्रमिन् मीन २५, ४७, ४३, ४५, ५२ मुचिराय मीनकेतन २२७ | मुचुटि | मुचुटी | 'मुञ्चत:' मीनयुग मीनयुगल २७ / मुञ्चते मीनयग्व मुञ्चन्ति मीनराशि मीनाङ्क मीनालि मुक्ति ५७, १४८ ५७ २२ ११७ ११७ २७, २११, २१४ २१४ २५४ मुख २५ १३४ १९७ ६३ मीनकेतु मीनद्वय १९४ मुञ्चति १९४ १९४ १९४ १९४ १९४ १९४ For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५०० अकारादिशब्दाः मुश्चेताम् मुञ्चेते मुञ्चेयाताम् मुञ्चेयुः मुञ्चेरन् मुञ्जन मुण्ड= (असुरविशेष: ), मुण्डघातिनि मुण्डन मुण्डनक्रिया मुण्डीर मुथा मुथिहा मुद् मुदित मुदिर मुद्र मुद्गक मुद्गभुज् मुद्रभोजिन् मुद्गर मुद्गाशन मुद्दादशा मुनि मुनिकुटी मुनिपुङ्गव मुनिप्रवर्य्य मुनिसुव्रत मुनिस्थान मुन्था मुन्थेश www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १९४ |मुर = ( असुरविशेषः ) १९४ मुरजित् १९४ मुरमर्दन १९४ मुररिपु १९४ मुरलीधर २५९ मुरार मुरारिभ २५९ मुमुर्र १३४ मुशल १३४ मुशलिन् ३२ मुषक ५५ मुगल ५५ मुषलित् ३१, १२२ मुषित ३८ मुष्टी ३८ 'मुष्णान्ति' ९, ९ मुष्णाति १२९ मुष्टि २३८ मुष्टित = ( असुरविशेष: ) २०२ मुष्टिकन २०२ मुष्टिन्धय ३८ मुष्णीत: १३१ मुष्णीयात् १९८, २०० मुष्णीयानाम् १३८ मुर्णायुः २५६, २५५ मुसल Acharya Shri Kailassagarsuri Gyanmandir २५६ मुसलिन् २०६ मुसल्लह १३८ मुसलल्लहबल ३१, ५५ मुहिर १३० मुहुस् For Private and Personal Use Only पृष्ठाङ्काः २१६ ७ २१५, २५९ २१५, २५९ २२४ २१५, २२४, २५९ ७ २२० २२५ २२६ २३२ २२५ २२५ १०६ ५९ २२५, २५९ १४० ५९ १९६ १९६ १९६ १९६ १९६ १९६ २२५, ९, ९, १३० २२५ १३० १३० १२३ १९ Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०१ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः मुहुर्मुहुस् १९ । मूषिकरथ ११, १२, ६७, टी. ४ | मूषिकवाहन मुहूर्तशास्त्र २१२ | मूषिका मुहूर्त पृष्ठाङ्काः २३२ २३२ २५८ ५, २६, १३५ २६, २३१ २६, २३१ मृग मूक मूढ मूत्र (बस्तिस्थाम्बु), मूत्रकृच्छ्र मूर्छना मूर्छनाद्वय मूर्त मूर्ति मूर्तिमत् २३१ मूर्धन् २०६ २४४ मृगदृष्टि ४३, १०६ | मृगद्विष् गृगधर १२३ मृगधरजनि २०९, ७९ मृगधरदेहभू ८१ | मृगनयना ११, ६७ | मृगपति २१४, १२१ | मृगपिप्लु २२४ | मृगमुख २७, १२१ | मृगयु २२६ मृगराज ४, ४, ७, ९ मृगराज ५६ | मृगरिपु ५६ | मृगलक्ष्मन् ५६ | मृगलाञ्छन मृगलोचना मृगवक्त्र मृगवदन २४८ | मृगवाहन २४८ | मृगव्याध २४२ | मृगशिर २३१ २६, २६, २३१ २६, २३१ मूर्धाभिषिक्त मूल मूलत्रिकोण मूलत्रिकोणगृह मूलत्रिकोणभ मूलत्रिकोणभवन मूलत्रिकोणलं मूलद्रव्य मूलधन मूलधन ४० २६ २६ २४८ २७ २४४ मूलधातु मृगशिरस् मूलबर्हणी मूल्य मूल्यवत् २४८ | मृगशिरा २४८ | मृगशिरस्तारक २३२ मृगशीर्ष १३५, १३५ | मृगशीर्षा २३२ | मृगशीर्णभ ३, ४, मूषक मूषिक For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५०२ अकारादिशब्दाः मृगाङ्क मृगाङ्कज मृगाङ्कदेहज मृगाङ्कसूनु मृगाक्षी मृगाधिप मृगानन मृगाराति मृगारि मृगाशन मृगास्य मृगी मृगीदृश् मृगेन्द्र मृगेश मृगोत्तमाङ्ग मृड मृडानी मृणालिनी मृणालिनीद्विष् मृणालिनीनायकलेवरोद्भव मृणालिनीश मृत मृतापत्य मृति मृत्तिका मृत्यु मृत्युञ्जय मृत्युपञ्चक मृत्युपुत्र मृत्युभू www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ३८ मृत्युसुत ४५ मृदु ४६ मृदङ्ग ४६ मृदा २६, २०५ मृदु २६, २३१ | मृदुकर्ण २६ मृदुकेन्द्र २६ मृदुग २६, २३१ मृदुगति २६, २३१ मृदुगमन २६ मृदुतुङ्ग ६ मृदुफल २६ मृदुभुक्ति २६, २३१ मृदुमध्या २६ | मृदुमैत्रभ ६ मृदुवात = (मन्दवायुः ) २२८ मृदुश्रव २३१ मृदुश्रुति ३६ मृदुसञ्ज्ञफल ४० मृदुस्पष्टग्रह ५३ मृदुस्फुटग्रह ३४ मृदुस्फुटभुक्ति १२९ मृदुस्फुटरवि ४५ मृदुस्फुटा १३९, २२१, २४१ मृदुस्फुटार्क १३९ मृदूच्च ९, ९, १२१, २४१ मृद्वङ्क २२८ मृध Acharya Shri Kailassagarsuri Gyanmandir १३७ मृन्मरु ५४ 'मे' ५४ मेरवला For Private and Personal Use Only पृष्ठाङ्काः ५४ १००, ५२ १३० १३८ ५१, १०१ १०३ १०१ ५२, २६४ ५२, २६४ २६४ १०१ १०४ १०६ २०९ ९ १०३ १०३ १०४ १०५ १०५ १०६ १०४ १०६ १०४ १०१ १०४ १२४ १३९ ५ १३४ Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०३ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १३४ मेघारि पृष्ठाङ्काः २४४ १३४ | मेघेश अकारादिशब्दाः मेखलाबन्ध मेखलाबन्धन मेखलामोक मेखलाव्रत्तविमोचन मेखलिन् मेखलोन्मोक्ष मेघ २४४ मेढ़स्थ मेघकारक मेघकाल मेघकालागम मेघज मेघज्योतिस् मेघत्रिक मेघनाद मेघनादजनक=(रावण:) मेघनादानुलासक मेचक १४, ५२ १३६ | मेचकरुचि १३४ मेज्य १३३ | मेढ़ २१०, २०१ मेद्र २५, १३९ २१९ | मेदस् २४२ मेदस्कृत् २४३ २१७ / मेदस्तेजस २२९, २४३ २३८ | मेदिनी ४४ ८२ | मेदिनीगर्भभूत ४४ २४३ | मेदिनीच्छाया ११५ मेदिनीज ४४ २३३ | मेदिनीजनि ४४ ७९ | मेदिनीतनुजन्मन् १२२, मेदिनीदिन २३ | मेदिनीनन्दन २१९ | मेदिनीभू २३ | मेदिनीमध्यरेखा | मेदिनीविस्तृति (भुविस्तृतिः) | मेदोज २२९, २४३ ४४ मेघनामन् मेघपुष्प १२ ४४ २३८ | मेध मेघप्रभा मेघप्रसव मेघभूति मेघमाला मेधयानार्चितांघ्रि मेघयुग मेघराज मेघवर्त्मन् मेघवाहन मेघश्रेणी मेघसुहद् मेघाध्वन् मेघान्त | मेधा ३० | मेधाविन् २३७ | मेनका २३८ मेनकात्मजा मेना मेनाजा 'मेनाते' १२२ २५५ २०४, २०४ २३१ २०१ २३१ १८९ ३३ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेने २३१ २३१ २१६ मेरुका मेलक ११६ १९४ ५०४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः मेनात्मजा २३१ | मैनाक-(हिमालयपुत्र:) 'मेनिरे' १८९ | मैनाकभगिनी १८९ | मैनाकस्वस् मेरक २१६ | मैन्द=(वानरविशेष:) १००, १९८ / मैन्दमर्दन २१६, २२४, ६९ ११३ | मैहिरि मेरुपृष्ठ १९८ मेरुशृङ्ग १९८ | मोक मेर्वद्रिकीला | मोक्ष ११६ मेर्वालय १९३ | |मोक्षकाल ११७ मेल ९०, १३४, १४६ / मोक्षदैकादशी २३ १४६, २३० मोक्षस्थिति मेलन 'मोचयत:' मेलयित्वा | मोचयति १९४ मोचयते १९४ २५, २८, २८, २८, | मोचयन्ति १९४ २८, २८ | मोचयन्ते १९४ मेषराशि | मोचयेत् १९४ मेषाण्ड २३७ मोचयेत १९४ मेषरण (दशमभाव:) मोचयेताम् १९४ १३९ | | मोचयेते १९४ १३, २०५ | मोचयेयाताम् १९४ मोचयेयुः १९४ मैत्र ७, ५२, मोचयेरन् १९४ मोटन २४४ मैत्रावरुणि मोदक २३२ मैत्रि मोदकवल्लभ २३२ 'मोदते' १९६ मोदन्ते १३ मोदेत १९६ १४० | मोदेते मेलित मेहने मेहला मेहली मैत्रावरुण मैत्री मैत्र्य मैथुनि १९६ For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः मोदेयाताम् मोरन् मोरहाटी मोषक मोह मोहन मोहनिक मोहनी मोहन्येकादशी मौक्तिका मौक्तिकासन मौक्तिकी मौक्षिकग्रसन मौक्षिकग्रास www.kobatirth.org मौक्षिका मौक्षिकी मौञ्ज मौञ्जरसनाबन्ध मौञ्जी मौञ्जीनिबन्धन मौञ्जीबन्ध मौञ्जीबन्धन मौञ्जीबन्धविमोचन मौञ्जीविमोक्ष मौढ्य मौद्दीदशा मौन मौनव्रतिन् = (व्रतविशेषकर्ता) मौनिन् मौर्विका मौर्वी अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १९६ मौर्वीदल १९६ मौलि २१९ मौहनिक १२३ मौहूर्त २०१, २२० मौहूर्तिक २२० 'म्रियते' १४ म्रियन्ते २२४ म्रियेत २१ म्रियेते ११६ म्रियेयाताम् २१४ म्रन् ११६ म्लाना ११६ ११६ य ११६ यक्ष ११६ यक्षनिश् १३४ १३४ यक्षराज् यक्षराज १३४ यक्षरात्रि १३४ यक्षेश्वर १३४ १३४ १३७ १३७ १०६ १३१ १९८ १९८ १०३ १०३ 'यच्छतः ' यच्छति यच्छन्ति यच्छेत् यच्छेताम् यच्छेयुः यज यजन यजतनु यजमानमूर्ति Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ५०५ पृष्ठाङ्काः १०३ २२९ १४ २५६ २५६ १९२ १९२ १९२ १९२ १९२ १९२ २०५ २४४ २०४, २०५, २४६ २३ २४६ २४६ २३ २४६ १८६ १८६ १८६ १८६ १८६ १८६ २०१ ३८ ३९ २२८ Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०६ २१६ २१६ / यम م अकारादिशब्दाः यजुरुपवद् यजुस् यज्ञ यज्ञकाल यज्ञधर यज्ञनेमि यज्ञपुरुष यज्ञपूरुष यज्ञभुजांसौवस्तिक यज्ञराज् यज्ञलिह् यज्ञवह यज्ञविद्या यज्ञशत्रु यज्ञशाला यज्ञसूत्र यज्ञसूत्रधारणा यज्ञस्थान यज्ञाशन यज्ञिय यज्ञोपवीत यज्वपति यज्वनांपति यज्वानांपति ه م سه يه . به ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः २११ | यन्त २११ / 'यन्ति' १८० २०१, २१५ | यंत्र ११२ | यंत्रजोन्नतांश १०८ यंत्रांश १०८ ३, ४, ५, ५, १०, २१५ १३, १३, २५, ११८ यमकण्टक यमकील | यमघण्टक ४९ यमजनक यमजननी यमतिथि यमत्रयोदशी यमदिशा | यमदेवता यमदैवत्य यमद्वितीया यमन यमनी यमपञ्चक यमपितृ यमपुरी | यमप्रसू यमभगिनी ३५, २२५, २३१ यममातृ यमया १३० यमरथ २४२ यमराज २४१ यमराज २४१ ५, ७४ ه له سه سه १९७ ر به ه به یه سه به سه यतस्रुव यथातथा=(क्रमरहित:) यथासुख यदा यदि-(चेत्) यदिवा यज्ञ | यमल For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ ५२ १८१ ३३ 'यात. ३५ अकारादिशब्दानुक्रमणिका ५०७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः यमलार्जुन=(वृक्षविशेष:) यशस् १२४ यमलार्जुनभञ्जन २६९, २१६ | यशोदा २२६ यमवाहन २४२ यशोदाजानि २२६ यमसहोदर यशोदात्मजा २२५ यमसू यशोवती २४७ यमस्वस ३५, २२५, २३१ | यष्टि यमात्मज |'या' यमानुज ५२ | याग २०१ यमानुजा ३५, २२५ | यागसन्तान २३७ यमान्तक २२८ | याज्ञवल्क्य=(महर्षिविशेष:) यमावरज याजक ४९, ४९ यमी २२५ | यात ११५, २५१, १४३ यमीपितृ यमीमातृ यातकाल १८, १०८ यमुना __३५, २२५ | यातभाग १०८ यमुनाकर्षण २२५, २६९ | यातलव १०८ यमुनाग्रज २४१ | यातांश १०८ यमुनाजनक ३४ | यातांशक १०८ यमुनाभिद् २६९ / ‘याति' १८१ यमुनाभ्रातृ | यान्ति १८१ यमुनासोदर २४१ / यातु (राक्षस:) ययाति २२६ यातुक ययातिपत्नी ५१ | यातुधान २४२ १९ | यातुभ यव २०२, २०२, २४१ / यात्रा २५१ यवन (म्लेच्छजातिविशेष:) यात्वा २५१ यवनारि | याद:पति २४३ यवनाल | यादईश यवर्ग यादव २२४ यविष्ठ (कनिष्ठः) यादवी २३१ २२८ यादवेन्द्र २२४ २४१ १३ यहि २२८ यवीयस् For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५०८ अकारादिशब्दाः यादस् यादसांनाथ यादसांपति यादोगृह यादोनाथ यादोनिवास यादोऽर्य यान यापनीय याप्य यामक यामक यामघोषणी यामनाडी यामनामन् याम मि याममाल यामल यामवती यामवतीनायक यामवतीयपति यामवतीश यामवतीशज यामवतीशसुत यामातृ यामित्र यामिनी यामिनीनायक यामिनीपति यामिनीमुख यामिनीश् www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २४३ यामिनीश २४३ | यामिनीशज २४३ | यामिनीशसूनु २२८ यामिनीश्वर २४३ यामी २२८ याम्य ८ याम्यगोल १२२, २३० याम्यभ १५८, २३१ याम्या १५८ याम्यात्यगोल १३ याम्यायन ६ याम्याशा = ( दक्षिण दिशा) याम्योत्तर ११३ ११३ याम्योत्तरमण्डल ७५ 'यायात्' यायाताम् ११३ १२ यायिन् ७४ 'यायुः ' १३ याव्य ४१ 'यी' ४१ युक्त ४० युग Acharya Shri Kailassagarsuri Gyanmandir ३५ युगल १३७ युगवर्त्रक १३, ४२ | युगसंहार ४६ युगपद् ४६ युगपद = ( पद विशेष : ) ४१ युगान्त ४० युगावर्त १३ युगांश ३८ युगांशक For Private and Personal Use Only पृष्ठाङ्काः ३९ ४६ ४६ ४० २३३ ५ १५ ५ ९८, १०६ १११ १८१ १८१ १६०, १६० १८१ २५४ ५ १५०, १५०, १५०, २५४ ११, २५, ७५ १९ १३, १११ १५ १६ २५ ५२ १८ १८ २१५ १६ १६ Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २५, ७४ युवन युवराज ५०९ पृष्ठाङ्काः १०२ अकारादिशब्दाः युग्म युग्मपद यूग्मायुग्मबल 'युक्त' युङ्क्ते १४२ / 'यू' युग्य यूक १६ यूका १२२, २३० | यूकाण्ड .२५, १५० | यूपध्वज २४४ / 'ये' युज युजिन 'युञ्जते' १६९ येय ११५, १४४ युञ्जन्ति येयकाल १०८ युञ्जाते १०८ येयभाग येयलव युञ्जीत १६९ १०८ येयांश १६९ १०८ १६९ १६९ / 'यो' १० युत युञ्जीयाताम् १०८ युञ्जीरन् येयांशक युङ्ग्यात् युझ्याताम् १६९ |योग २, ११९, १४९, १३४ युङ्ग्युः १६९ | योगक्षय युज्य=(योजनीयः) योगजायुस् १४१ १५० | योगनिद्रोलु २१६ युति ११९, ११९, १२०, १२०, | योगफल १४९, १३४, १३७ | योगरूढ २५९ युतिदृश १६३ | योगवृद्धि युतिवीक्षण | योगाङ्ग=(योग विशेष:) युद्ध योगाधियोग १५८ युध | योगादिष्ट १४१ युधिष्ठिर | योगिन् १६०, २२८ | योगिनी २३१ युयुधान | योगिनीदशा १४४ युवति योगिनीदिक्चार युवती योगिनीदिक्चारभेद २३५ युवन् | यगिनीदिनिवास १६३ १६ 'युनक्ति' २३५ २३५ For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाकाः w ५१० अकारादिशब्दाः योगिन्यासाचार योगिन्याशावास योगिन्यैकादशी योगोत्थित योगोत्थितायुष् योग्य योग्या योजक योजन योजनकर्ण योजनीय 'योजयत:' योजयति योजयते योजयन्ति योजयंते योजयेत योजयेते ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २३५ योनिदैवत २३५ योनिदैवत्य योषा १४१ | योषित | योषिता | यौतव ५, ३५ | यौध ९१ | यौधेय ६५ टी. ९८ | यौवन १०३ | यौवनाश्व १६, २४५ २६, २४५ २६, २०५ ५८ १२१ १२१ २२६ ९१ ४३, ४४, ४४, ५६, २४२ १६२ ६९ १६९ १६९ | रहस् | रक्त रक्तकर | रक्तग्रह १६९ | रक्तग्रीव रक्तजिह्व १६९ रक्ततेजस् १६९ २४२ २४२ २३१ २४३ १६९ योजयेताम् योजयेयाताम् योजयेरन् १६९, १६९ | रक्तदन्ती रक्तद्युति २३१ ४४ २४३ ४४ योजित योजितव्य योज्य योद्ध योध योधन योधेय रक्तभव रक्तरश्मि रक्तवर्ण रक्तबीजमर्दिनी १२१ रक्तशुक्रमिश्रण रक्ता १२२ रक्ताक्ष ६, २०१, १३४ रक्ताक्षी | रक्ताङ्ग | रक्ताम्बर (मङ्गल:), २०३,२३९ २६९ १४० २११ ४२, २४२ १७ योनि योनिदेवता योनिदेवा For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः रक्तिका रक्तोत्पल = (कोकनदः), रक्षः पुरी रक्षस् रक्षसांपुरी रक्षा रक्षाबन्धन रक्षोजननी रक्षोदिश् रक्षोदेव रक्षोदेवता रक्षोदैवत रक्षोदैवत्य रक्षोभ रक्षोऽरि रघुजनक = (दिलीप: ) रङ्गबीज रचना 'रचयतः' रचयति रचयन्ति रचयेत् ताम् रचयेयुः रजत रजताद्रि रजताचल रजनि रजनिकर रजनिकृत् रजनिप www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ५९ रजनी रजनीकर २४२ रजनीकरपुत्र रजनीकान्त ७, ९, ९, २४६ १०० रजनीचर २४० रजनीजल २१ रजनीद्वन्द्व १३ रजनीनाथ २३४ रजनीनायक ७ रजनीपति ७ रजनीप्रमाण ७ रजनीप्रेयस् ७ रजनीमान ७ रजनीमिति २६४ रजनीमुख रजनीरमण २२८ रजनीश् २१३ रजनीश १७९ रजनीशभू १७९ रजनीश्वरभू १७९ रजनीश्वरश्मिहर १७९ रजस् १७९ रजस्वल १७९ रजस्वला २०३, २२८ रजोगुण २२८ रजोबल २४६ रजोमहस् १३ रजोमूर्ति ४० रजोवती ६ रज्जु ३९ रज्जू Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ५११ पृष्ठाङ्काः १३, ४२ ४० ४६ ४० ३८, २४२ ४२ १३ ४० ४१ ४० ६७ ४० ६७ ६७ १३ ४१ ३८, ३७ ३९ ४६ ४६ ५४ ६५, ६५ २४२ २०५ २१४ ५४ २४ २०७ २०५ १३० १३० Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रण पृष्ठाङ्काः २४६ २१६ ४५ २१४, २१५ १९८ ३६ १९८ २०९ १२३, २२० X ३७ ३७ NEW ३६ ५१२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः रजनी २११ | रत्नहस्त १२४ रत्नाकर रणक २५९ | रत्नावती रणरणक २२० रणेभङ्ग १२० रथकार १४० रथकुटुम्बिक रतगुरु ३५ रथकुटुम्बिन् रतविष्वण २४२ | रथकृत् ४३, १४०, २२० | रथक्रान्त रतिपति रथसप्तमी रतिप्रिय २२० रथाङ्ग रतिबन्ध (पद्मासनादयः), रथाङ्गाह रतिमदा २०४ | रथाङ्गाह्वयनामक रतिरथ २१० रथिन् (रथारोही), रतिरमण २२० रतिवर २२० रदच्छद रतिका २११ रदत्रितय रतेमदा २०४ रदन ३५ | रदनच्छद रत्नकर २४६ | रदिन् रत्नकोश २१८, २४६ | रन्तिदेव रत्नगर्भ २४६ रत्नगर्भा ४५ | रन्ध्रनामन् रत्नबाहु २१६ | रम रत्नभूता २०५ | रमण रत्नराशि रमणा रत्नवती ४५ / रमणी रत्नवर २०३ | रमणीय रत्नसंज्ञा ७८ रममाणा रत्नसानु १९८ रत्नसू ४५ | रमाव्रत २१४ २१४ ८४ २१४ २१४ रत्न २३२ २१५, २२६ ११४, १२४ ওও ३५, २२० ३५ २०५ २६, ११३ २५५ २०५ रमा ४२, २१७ For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१३ २३ पृष्ठाङ्काः १०३ १०५ १०५ १०७ १०३ १०५ १०५ ५७ रय रख २५९ 330 M ० ०. १०३ रवि ८० १३० ५४ रविकर ८४ १०७ १०७ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः रमैकादशी | रविमन्दकर्ण रम्भा २०४ रविमन्दकेन्द्र रम्भातृतीया (व्रतविशेषकाल:), | रविमन्दफल २५५ | रविमुषिततनु रम्यनव रविमृदुकर्ण रम्या २११ | रविमृदुकेन्द्र १०१ | रविमृदुफल २५९ | रविमृदुश्रवस् रवण रविमृदुश्रुति ३. ३, ४, ६, १६, १६, रवियुज् २८, ५३, ५५, ५७ रविराशीश रविकन्या | रविरिपु रविलुप्तकर रविकरच्छन्न १०७ | रविलुप्तरोचिस् १०७ / रविवार रविकिरणमुषिददीप्ति | रविशुद्धि रविग १०७ | रविसंक्रान्तिदिन रविग्रह रविसारथि रविचन्द्ररिपु | रवीन्दु रविचन्द्रविमर्दन ५४ / रवीन्दुरश्मिहर रविज ५२ | रवीन्दुविमर्दन रविजन्मन् ५२ | रवीन्द्वार रवितिथि रवीन्द्वज्य रविदृक्क्षेप ११९ / रवीन्द्वोः क्रान्तिसाम्य रविध्वज १२ रविनामन् | रवेः सुत रविनिर्दोषता १३२ | रव्यंश रविबाण रशना रविभ | रश्मि रविभव | रश्मिजायुस् ५२ | रश्मिजाल रविकराभिहन १३१ २४ ३६ १२७ ५५ १२७ १२७ | रवीषु । २२० ५५ २१४ ३६, १४३ १४१ २२८ रविभू For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१४ अकारादिशब्दाः रश्मिमालिन् रस ४४ १४. ० 3 रसग्रहण रसज्ञा रसज्ञानेद्रिय रसतेजस् रसन ur ० रसना ० ० रसनाग्राह्यगुण रसनाद रसनायक ० रसनारद रसभव रसमातृ रसमातृका ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ३३ रसिका २१४ ७६, २५९, २१७, | रसोत्तम २२० २४२, २१९ | रसोद्भव २१९ रहस् २१४ | 'रा' २१४ | राका ४४, २४२ | राकाधिराजजन्मन् २१४ राकाधीश्वर २१४, २१९ | राकानाथ २१४ राकापति २२२ | राकेशात्मज २२८ / राकेश्वर २२२ राक्षस ७, १२, १७, १३५, २४४ २४२ राक्षसगण १३५ २१४ राक्षसालय १०० २१४ / राक्षसी १३ २१४ | राक्षसीपुरी २४२ १३८ | राग ४५, २०८, २१४ | रागपत्नी २१० २१४ | रागभार्या २१० रागरज्जू १२२, २२३ रागलता २२० रागिणी २१० राज् ३५, २२६ ४४ राजग्रह ___ ४३ | राजत २२८ राजतकर्ष ५९, टी. ६० २१९ | राजन् २५, ३५, ३८, २१४ २२६, २४६ २०३, २१४ | राजनिकेतन २१४ | राजपुत्र रसला रसवती रसा २२० रसाङ्का रसागेह रसातल रसाधार रसाधिप ३३ रसाभव रसाभू रसायन २२१ । रसायनसमाश्रय रसाल रसाला रसालेपिन् १३८ For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१५ पृष्ठाङ्काः ६७ २४२ ७७ ३७, ३९, २४६ १९९ अकारादिशब्दाः राजभ राजमण्डल राजमन्दिर राजमौलि: राजमौलिन् राजयोग राजरङ्ग राजराज राजर्षि राजश्रोथ राजसर्षप रासहम राजसुत राजसूय राजसूययज्ञ राजस्कन्ध राजहंस राजि राजिका राजिल राजीव राजीवजीवितेश्वर राज्ञी राज्ञीतनय राज्ञीपति अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः | रात्रिखण्ड | रात्रिञ्चर १३८ | रात्रिचर | रात्रिज रात्रिदल १२९ रात्रिदृश्य २२८ | रात्रिद्वय | रात्रिद्विष् रात्रिनाथ | रात्रिनाथात्मज ६१ / रात्रिनाशन रात्रिनेतृ रात्रिप २०९ रात्रिपति २०१ | रात्रिप्रमाण रात्रिबल १३० रात्रिभट रात्रिमणि ६०, ६१ | रात्रिमान २३२ | रात्रिमिति ३६, २३२ | रात्रिराग | रात्रिवियोगिन् रात्रिविश्लेषगामिन् ३५ रात्रिशकल ३३ । रात्रि ६, ४५ | रात्रीनाथ १२४ रात्रिश् १२९ । रात्रिश | रात्रीश १३, ४२ | रात्र्यर्द्ध ३९ | राथान्तरि ३८ २४२ २४२ २५३ ६७, ६७ ५४ 2X ३७ or m ३८ ३८ राज्यपद राज्यप्राप्तियोग राज्याङ्ग रात्रि रात्रिकर ३८ ६७, १०९ २३७ For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५१६ अकारादिशब्दाः राध राधा राधाकान्त राधातनय राधारमण राधावल्लभ राधासखी राधिका राधेय राम रामकीरी रामली रामजननी रामद्वादशी रावणमौलिनामन् रावणराजधानी www.kobatirth.org रावणहस्तनामन् रावणाङ्गुलि राविष रावेय राशि राशिकूट ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १४ राशिण राशिगणनामन् २२४ राशिगणभाग ३५ राशिगणलव २२४ राशिगणांश २२४ राशिगणांशक ७, २२५, २३८ रामनन्दन रामनवमी रामनामलेखनव्रत = (व्रतविशेष: ) रामभगिनी रामसरव रामस्वसृ रामा राव रावण २६०, २१६, २१७, २४६ राहुकलाफल ७७ राहुग्रास १००, २४२ राहुपुच्छ ७९ राहुबिम्ब ८४ राहुमूर्धभिद् ३१ राहुमूर्धहर राहुभेदिन् राहुवैरिन् १३४ राहुस्पर्श २२६ राशिचक्र २२५ राशिचय ३५ राशित्रयात्मक १४, ७४, ५३, २२५ राशित्रयसमुदाय २१० राशिदल २१० राशिषट्क २२५ राशिसमूह २१ राशी ७४ राश्यर्द्ध २० राश्युदय २३१ ३५, २६७ २३१ रासभवाहन रासक्रीडा = (क्रीडाविशेष: ) रासक्रीडेश्वरी रासभ = (गर्दभ:) २६, २०५ हु २५९ |राहुकला ६, ५२ २५, ७७, ६९ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ९७ ७७ ९७ ९७ ९७ ९७ ११० ९७ १०२ १०२ ९७ ९७ ९७ ९७ ९७ १०८ २२५ १९८ ३१, ५३, ५५, ५५ १०५ १०६ ३४ ५४ ११५ २६९ २६९ २६९ २६९ ३४ Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रिक्त रिक्ता ३३ रुजेताम् १९२ १९२ अकारादिशब्दानुक्रमणिका ५१७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः ३१ | रुचिप ३२ रुचिभर्तृ रिक्तातिथि रुचिर २५५, २२८ रिक्थ १२१, २४६ / रुचिविभु रिक्षा ६५ रुच्य ३५, २५५ रिपु १२१, २०१, १३१ १२३ रिपुभ=(षष्ठराशि:) 'रुजत:' १९२ रिप्य रुजति १९२ रिप्फ रुजन्ति १९२ रिषि=(ऋषिसंज्ञा), १९८ रुजा १२३ रिष्ट रुजाता २४३ रि:फ 'रुजेत्' १९२ रिष्फ | रुजेयुः रीढक=(पृष्ठवंश:), रुत=(वाशिंतम्), रुक्म २०३ | रुदित (क्रन्दितम्), २२५ रुद्र ४, ६, २२८ रुक्मिणीव्रत (व्रतविशेष:), रुद्रचतुष्क रुक्मिणीनन्दन २२७ रुद्रत्रिक रुक्मिणीप्रिय २२४ | रुद्रदैवत्य रुक्मिदर्पछिद् २६९, २२५ रुद्रमुखनामन् रुक्मिदारण २६९, २२५ रुद्रयुज् रक्मिदारिन् २६९, २२५ रुद्रशेखरा २२९ रुक्मिन् (रुक्मिणीभ्राता), रुद्रसखि २४६ रुक्मिपुत्री=(प्रद्युम्नपत्नी), रुद्रसावर्णि १८ रुक्मिभिद् २६९, २२५ रुद्राणी २३१ रुक्म्यनुजा २२५ | रुद्रानुचर २०६ ३६ | रुधिर ४३, ४४, ५६, २४२ रुचक १३८, २०३ | रुधिरकर ४४ रुचि २६, २४६ | रुधिरकिरण रुचिधामन् ३३ | रुधिराङ्ग रुक्मिणी ४४ For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ रेणुमहस् २४ 'रू' २५९ ५१८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः रुधिरोद्गारिन् १७ रेखांशक रुमा १२ | रेणु रुमाप्रिय रेतस् १४०, २१४ रुरुशिरस् ६ | रेतोधस् २२४ रुरूत्तमाङ्ग २५४ रुलन्द २२८ रेपस् २५४ रेभण १३९ रेरिहाण २२८ रूप ७४, २५४, २१९ रेवत=(मृपविशेषः), २२८ रुपग्रह २१३ रेवतात्मजा २२५ रुपदर्शन २१९ रेवती ४, ४, ८, ९, ९, २३१ रुपाजीवा | रेवतीज ५२, २३३ रूपास्त्र २२० | रेवतीभव रूप्य २२८, २४६ | रेवतीभू ५२, २६४ रूरू | रेवतीरमण २२५ ५ | रेवतीश २२५ रेखा (रेषा) रेवन्त ३५, ३५ रेखाकु रेवन्तजननी रेखागणित | रावन्तप्रसू रेखाचतुष्क्रोश रेवन्तमातृ रेखाचतुष्क्रोशी | रेवताम्बा रेखानगर (ग्राम) मध्यमार्कोदय रै (रा:) २०३, २४६ कालीन-मध्यमग्रह:) रैवत २०५ २४५ ३५ ३५ रेखान्तर रेखाभाग रोक रोचक १२३ ४४ रेखाभू १२२, १२३, १३१ रेखाभूमि रेखायोजन रेखालव १९८ रोगहारिन् राचक रोचन २०७ रेखांश २३७ For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः रोचिष्ट रोटकव्रत रोदन = (क्रन्दनम् ), रोदस् रोदसी रोध रोधन रोधसी रोधवक्रा रोधश्चक्रा रोधस्वती रोधोवस्त्रा रोधोवक्रा धोवती रोष रोषण रोपासन रोमन् रोमलनाचार रोहिणी रोहिणीकान्त रोहिणीज www.kobatirth.org रोहिणीजन्मन् रोहिणीजाति रोहिणीनन्दन रोहिणीनाथ रोहिणीपति रोहिणीप्रिय रोहिणीप्रेयस् रोहिणीभव रोहिमी मित्र ३४ ज्यो. वि. शब्दकोष अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ३६ रोहिणीरमण २०, ४१ रोहिणीन्सणात्मज रोहिणीवल्लभ ४५ रोहिणीवास ४५ रोहिणीविभु २२१ रोहिणीश २७, ४५ रोहिणीसुत ४५ रोहिणीस्तुषा २४३ रोहित २४३ रोहितक २४३ | रोहितकर = ( मङ्गल: ), २४३ रोहितच्छवि २४३ रोहितदेह २४३ रोहितद्युति २२० रोहिताङ्ग २२० रोहिताश्व ३, ५, ९, ४७, २२५ Acharya Shri Kailassagarsuri Gyanmandir २६ रोहितरश्व २४२ रौच्य = (मनुविशेष: ), २३२ रौद्र रौद्री ४० रौध्र ४५ रौधन = (वत्सरविशेष: ) ४५ रौप्य ४० रौहिणेय ४६ ४० ४० ४० ४० ४६ ४० लक्तकं लक्ष लक्षण लक्षहन् (नृ) लक्ष्मक लक्षमण For Private and Personal Use Only ५१९ पृष्ठाङ्काः ४१ ४६ ४१ २५ ४० ३९ ४६ २२५ ४३, ४४, २३७ ९९ ४४ ४४ ४४ ४४ २३९ २३९ ६, १५, १७ ६, २०९, २३०, २३१ ६ ५७, २२८ ४५, २२५ ३७ ७३ ४२ २२० २१७ ३८ Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः लक्षमणा २२५ लघुग १०७, २४४ लक्ष्मन् ४२ | लघुगति १०७ लक्ष्मी ४२, २१७ | लङ्का १००, २४२ लक्ष्मीकान्तदोलोत्सव २० | लङ्काक्षितिज १११ लक्ष्मीज: २२० / लङ्कामध्यमाकोंदयकालिकमध्यमग्रह १०० लक्ष्मीजनुस् २२० लङ्कासुमेरोंमध्यसूत्रगतदेश ९९ लक्ष्मीनाथ २१५ | लङ्कोदय १०८ लक्ष्मीपुत्र | लङ्कोदयप्राण १०८ लक्ष्मीपूजा २३ लङ्कोदयासु १०८ लक्ष्मीव्रत लङ्गल लक्ष्मीसहज ४० | लंघते, लंघन्ते १९०, १९० लक्ष्मीसहोत्थ ४० लंघयतः १९४ लक्ष्मीसुत २२० लंघयति लक्ष्म्यनुज २६२, १९०, १९०, १९० लंघयन्ति लगति, लगतः, लगन्ति, १४६, | लंघयेत् १९०, १९०, १९०, १९० लगेत्, लगेताम्, लगेयुः, लंघयेयुः १९४ लग्न १०९, १९०, १९०, १४६ १९० लग्नगण्डान्त १४१ / लंघेते लग्नचन्द्रयोः शुभता १३२ | लंघेयाताम् १९० लग्ननिर्दोषता १३२. १९० लग्नलग्नधी २५६ । | लच्छन ४२ लग्नशुद्धि लज्जा १९९ लग्नस्थपापहानि १४३ लज्जित १२९ लग्नात्त्यखण्ड १२५ लज्जिका २०५ लग्नाधियोग १३० लट्वा लग्नौकस् २३१ | लडह लग्यते १९० | लड्डुक २३२ लघिमन् (न्) २३० | लतापर्ण २१६ लघु १०१, २५३, २१७ | लतारत २३२ लघुक्षिप्रभ लतारसन २२३ १९४ १९४ १९४ |लंघयेताम् लंघेत, लंघेरन् १३१ ३८ २५ For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२१ अकारादिशब्दाः लतालक लत्ता लत्तिका १२४ लपन ३८ लपनीय लपित लपितव्य १ लप्य लप्यमान लब्ध लब्धवर्ण लब्धव्य लब्धि 'लभते' लभन लभनीय लभन्ते लभेत लभेते लभेयाताम् लभेरन् लभ्य अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २३२ |लय १२३ १३७ लयपद १३७ | ललना २६, २०३ २४९, १२१ ललाट २२९ २४९ ललाम २४९ ललिता २०५, २०९ २४९ ललिताव्रत २२ | लव ११, ९४, ९७, २५३ २५९ लवक ९७ ९१ लवङ्ग २६६ २५५ लवण (रसविशेष:) ९२ लवद्वय लवमसमुद्र २१८ १९२ 'लसत:' १९३ ९१, १२५ लसति १९३ १९३ १९२ लसेत् १९३ १८२ लसेताम् १९३ १८२ | लसेयुः १९३ १८२ | ‘ला' १८२ | लाङ्गल २२५ १३९ ११०, २३२ लाञ्छन ४२ २३२ | 'लात:' १८६ १०४ / लान्ति १८६ ११८ | लान्ति १८६ ११०॥ लायाताम् २३१ लायुः १८६ १०८ लाभ: २४८, ९१, १२१, २४८ २३२ | लालसा १४० लालाटि १३० ९२ लसन्ति ९२ | लाङ्गुल लम्ब .१८६ लम्बजठर लम्बज्या लम्बन लम्बमानरेखासूत्र लम्बा लम्बांश लम्बोदर लम्बोदरतिथि For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः ४८ ४८ २७१, २१७ ४७ २५३, १२१ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २४२ | लेखपुरोहित २२१ | लेखपुरोहित २२९ / लेखर्षभ ६५ | लेखवन्ध ६५, ६५ | लेखा लेखाज़े | लेखेज्य ६५ / लेढ ९७ | लेपन १०३ | लेपनद्रव्य ९७ लेप २४६ / लेलिहान २४५ | लेश แง แง * १३९, ५२२ अकारादिशब्दाः लालिक लावण्य लास्य लिक्का लिक्षा लिक्षिका लिङ्ग लिद्वा लिप्ता लिप्ताश्रुति लिप्तिका लिप्सा लिह् (ह्) 'ली' लीन लीलावती लुप्त लुप्तकर ४७ २४५ १३९, २४३ १३९ २६ २२३ ११, २५३ | लेह्य २०१ २०१ २१३ १०७ लुब्ध ११४ लुब्धक लुम्ब लुलाप लुलाय १२६, १४६ २०५ | लैङ्ग १०७, ३७ 'लो' | लोक ७६, २३१, २२३, १४५ ११४ | लोकन १४५ | लोकजननी २१७ ९, ९ लोकनाथ २०७ २४२ | लोकनाभ २१६ २४२ / लोकपति २१७ २४१ |लोकपाल २२६ २६९, २ २२८ लोकम्पृण ३९ | लोकम्पृणात्मज लोकप्रकाशन | लोकबन्धु |लोकबन्धुपुत्र | लोकबन्धुभू ४७ | लोकबन्धुलोक लुलायवाह लुलायवाहारि 'लू' लूनदोस् (स्) लूनबाहु 'ले' लेख लेखगुरु For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२३ पृष्ठाङ्काः ४४ ४४ ४४ ४४ २४० २१६, २२४ २७, ४४ .४४ २३८ ५७ ४० ४४ लोकित २१८ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः लोकबान्धन ३४ | लोहिसकर लोकमातृ २१७ | लोहितदीधिति 'लोकयतः' १८८ लोहितदेह लोकयन्ति १८८ लोहितविग्रह लोकयेत् १८८ | लोहिता लोकयेताम् १८८ लोहिताक्ष लोकयेयु: १८८ लोहिताङ्ग लोकलोचन ३४ | लोहितांशु लोकशेष १८ | लोहिनाश्व लोकाख्या ७४ लौह लोकाप्यायक |लौहिताङ्ग १४५, १४७ लौहित्य लोकेश २०७ लोचन ३७, १२१ वं लोचनालय १२७ | वंश लोध्र १५ |वंशानुचरित लोप १०६, ३७ / वंशी लोपामुद्रा | वेशीधर लोभ १२२, २२०, २४६ | 'वक्तः' लोभन . २०३ |वक्तव्य लोभ्य 'वक्ति' लोमकिन (इन्नन्त) वक्तृ लोलघण्ट वक्त्र लोलघन २४४ वक्त्रखुर लोलपट लोला २१४ वक्रग लोहनाल २२०, २२१ वक्रगति लोहमयबाण वक्रगुरु लोहराजक २२८ वक्रचार लोहवर २०३ वक्रचारग लोहित ५६, ४३, ४४, २४२, ४४ | वक्रनेत्र २०० २४५, २४३ १२४, २१६ २१२ ६१, ६५ २२४ १८४ २४९ १८४ २४९ १२१ २१४ ४३, ५२, ५३ २२ २४४ २४४ | वक्र १०७ १०६, १०७ २२० १३७ ४४ ४४ २४६ For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५२४ अकारादिशब्दाः वक्रपाद वक्रभुज वक्रय वक्रशुण्ड वक्रस्थ वक्रा वक्राङ्ग वक्रिन् वक्षस् वक्षस्थल वक्ष्यमाण वगुल वग्रह वग्राह वङ्गजीवत वङ्गमल्ली वचन वचनीय वचस् वचसांपति वचसां परिवृढ वचसामधीश वचोग्रह वज्र वज्रकोण वज्रजनितशब्द वज्रज्वाला वज्रतुण्ड वज्रदंष्ट्र वज्रदक्षिण www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २३२ वज्रदशन २३२ वज्रनिर्घोष २४८ वज्रनिश्पेष २३२ वज्रपाणि १०७ वज्राग्नि १०६ वज्राशनि २१५ वज्रासन १०७ वज्रिका १२१ वज्रिन् २७ वज्रिजित् वञ्चति वट -(वृक्षविशेष:, २४९ २२२ २३८ वटवासिन् २३८ वटसावित्री २२८ वटाश्रय २०८ वटु २४९, १२१ वटुक Acharya Shri Kailassagarsuri Gyanmandir २४९ वटुकरण ४९, १२१ वटूकरण ४८ वडवा ४८ वडवाकृशानु ४८ वडवाधनञ्जय १०२ वडवानल वडवापति = ( रवि: ) । ९, ९, १०, १०, ५७, ३७, २३८ वडवापावक ७६ वडवामुख २३८ वडवासुत For Private and Personal Use Only न्यग्रोध: ) । २३८ वड्र २२१ वणिक्पथ = (मार्गविशेष: ) २२२ वणिगधिपति २०७ वणिग्गृह पृष्ठाङ्काः २३२ २३८ २३८ २०७ २३८ २३८ २१४ २११ २०७ २२१ २३९ २४५, २४७ २१ २४६ १३४, १४० १३४ १३४ १३४ ३५, ३५ २७० २७० २४० २७० २२३, २४० १९८ २५३ २६ २४७ Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२५ पृष्ठाङ्काः अकारादिशब्दाः वणिमूलधन वणिज वणिज वणिज्या अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४८ | वदि (कृष्णपक्ष:), २६, २४७ वदित (कपितः), १०, २६ । वदितव्य २४७, १२४ | वदेताम् 'वदेत्' वण्ट वण्टक | वदेयुः वत् (सादृश्यम्), वतस वत्स वत्सर वत्सरादि वत्सरान्त वत्सरान्तक वद (वक्ता), 'वद' वदतः वदतः वदतम् वदनात् वदतात् २४९ १८३ १८३ १८३ २४९ ९, ९, १३५ १३४ २६, १२३ १२३ २०५ २६, १२३ १३७ १३७ १३७ ७, ३७ २६ ३४ २२९ | वध १६, १४० वधुका | वधुटी १४ | वधूगृह | वधूजन १४ वधूटी | वधूप्रवेश १८४ | वधूसनिवेश | वधूसन्निवेशन | वन १८३ वनजवन वनजवनपति वनद वनप विनमवाह १८३ | वनमाला २४९, १२१ | वनमालिन् | वनमालिनी १८३ | वनमुच् १८३ | वनराज १३, ४२ | वनवह्नि १८३ वनस्पति १८३ वनानल १८३ | वनायु २३८ वदताम् ८, २६ २१८ २२६ २१५ २४९ २२६ वदति वदतु वदन वदनीय 'वदन्ति' वदन्तु वदात वदानि वदाम वदाव २३१ २४० १३९ २४० २४५ For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५२६ अकारादिशब्दाः वनिता वन्दक 'वन्दते' वन्दन= (नमस्करणम् ) वन्दना = (स्तुति:) वन्दनीय = ( वन्दितव्यः), 'वन्दन्ते' वन्दध्वे वन्द वन्दामहे वन्दारु = (अभिवादक: ) 'वन्दावहे' वन्दित वन्दितव्य = (वन्दनीय: ), वन्दीक 'वन्दे' वन्देत वन्देते वन्दे वन्देयाताम् 'वन्देरन्' व्य वन्द्यमान वप वपन वपनक्रिया वपुस् वप्तृ वप्प वप्र वमि www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः २६, २०५ वयस् १३१ वयस्य १९० वयस्था अकारादिशब्दाः १९० १९० १९० वरद १९० वयुन वर वरट वरटा वरण = (कन्यादिवरणम्) वरदव्रत वरदा १९० वरनाक ४९, ५६ वरप्रदा वरयितृ Acharya Shri Kailassagarsuri Gyanmandir २०७ वरला १९० वरवर्णिनी १९० वरवाहन १९० वरा १९० वराक १९० वराट १९० वराटक ४९, ५६ वराटकानांदशकद्वय १२३, २४३ वरारोहा वरार्थिनी ४९ वराटकानाविंशतिगण्डक पृष्ठाङ्काः १२२, २२२ १२२ २०५ २९७, २०७ ३१, ३५, २५४, १३७ २१५ २१५ ११५, १२१ वराहक १३४ १३४ वराह= (अवतारविशेष: ) २२४ वराहद्वादशी २२४ वरिष १२२, २२४ वरिषा २३९ वरिष्ठ For Private and Personal Use Only २२९ २४ २०० १९८ २०० ३५ २१५ १२३ १९८ ४५ २२८ ६४ ६४, ६४ ६४ ६४ १२३ १३४ २३८ २४ १६ १५ ३१ Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः वरिष्ठा वरी वरीयस् वरुण वरुणगृह वरुणदिश् वरुणदेवता वरुणदेवा वरुणदेश वरुणदेवत वरुणदैवत्य वरुणपुरी वरुणभ वरुणावास वरुथिन्यैकादशी वरेण्य वर्ग वर्गमूल वर्गोत्तम वर्गोत्तमभाग वर्गोत्तमलव वर्गोत्तमांश वर्गोत्तमांशक वर्चस् वर्चा 'वर्जत: ' वर्जति वर्जन वर्जनीय 'वर्जन्ति' वर्जयत: www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ३७ वर्जयति ३५ वर्जयन्ति १०, ३१, ३१ वर्जयित्वा ४, ८, १२, ३५, ३७ 'वर्जयेत्' २४३ वर्जयेताम् २३४ वर्जयेयुः ८ वर्जित ८ वर्जितव्य २३४ 'वर्जेत्' ८ वर्जेताम् ८ 'वर्जेयुः ' २४३ वर्ज्य ८. वर्ण २१८, २४३ वर्णकबि २० वर्णमातृका २५४ वर्णषष्ठी ९४ वर्णा ९४ वर्णादि २९ वर्णिन् २९ वर्णिनी २९ 'वर्तते' २९ वर्तन्ते २९ वर्तमान ३६, ४५ वर्त्तमानकाल Acharya Shri Kailassagarsuri Gyanmandir २०४ वर्तमानकालपल १७२, ९० वर्त्तमानवत्सर १७२ वर्तिन् २५४ वर्तिनि २५४, ९२ वर्तिनी १७२ 'वर्तेत ' १७२ वर्तेते For Private and Personal Use Only ५२७ पृष्ठाङ्काः १७२ १७२ १४८ १७२ १७२ १७२ २५४, ९० २५४, ९२ १७२ १७२ १७२ २५४, ९२ १३४, २४३ २४६ २०८ २१ २०२ १३४ १३४ २६ १७५ १७५ १८, १८, १४८ १८ १८ १९ १५४, १४७ १२३ १२३ १७५ १७५ Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १४३ ५२८ अकारादिशब्दाः वर्तेयाताम् वर्तेरन् वर्त्मन् वर्द्धकि वर्द्धमान वर्द्धमानतनु 'वर्धयत:' वर्धयति वर्धयन्ति वर्धयते वर्धयन्ते १५, १५, १५ १४ १४३ वर्धयेत् वर्धयेत १४ वर्धयेताम् १९७ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १७५ वर्षमुखायुस् १७५ वर्ष १, १२३ वर्षलग्न १३९, १९८ वर्षलग्नेश १३८ | वर्षा ४३ | वर्षाकाल १७२ वर्षाङ्ग १७२ | वर्षाद्य १७२ वर्षाद्यायुष् १७२ | वर्षाधान्यादि १७२ | वर्षावसान १७२ | | वषांश १७२ | वर्षांशक १७२ 'वर्षेत' १७२ वर्षेत १७२ | वर्षेते | वर्षेताम् १७२ | वर्षेयाताम् ४३ | वर्षेयुः २५४ वर्षेरन् २२३ वर्षेश १६, ६८, २३८ वर्षेशबल १४ | वर्षेशादिबल ९७ | वष्मान् २३८ वर्हिरथ १९७ वलक्ष १९७वलक्षकर १९७ वलक्षगु १९७ वलक्षगुपत्र १९७ वलक्षपक्ष १४ | वलक्षभानु १९७ १७२ वर्धयेते वर्धयेयाताम् वर्धयेयुः वर्धयेरन् वर्धिष्णु वर्य वर्वट १९७ १९७ १९७ वर्ष १९७ १९७ १४२ १४२ १४२ १२१, २२४ २१० ३, ४२ वर्षकोश वर्षगण वर्षण 'वर्षतः' वर्षति वर्षन्ति वर्षते वर्षन्ते वर्षमुख ४० ३९ XE १३ For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२९ अकारादिशब्दाः वलक्षरश्मि वलक्षवृष्णिभव वलन वलनचरण वलनांध्रि वलाहक वलाहकर वलाहकरसागर वल्कवत् पृष्ठाङ्काः १७६ १७६, १२२ १३, २०३ १३, २०३ १७६ ३७ १५, १५ १४ वल्गु वल्भनु वल्ल वल्लकी वल्लभ वल्लभजयन्ती वल्लभा वल्लुर वल्लूर वश अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४० | वसताम् ४६ | वसति ११७ वसति ११७ | वसती ११७ | 'वसतु' २२६, २३८ | वसन २४४ वसन्त २७ | वसन्तपञ्चमी वसन्तमास | वसन्तसख | वसन्तारम्भ | 'वसन्ति' | वसन्तु ३५, ३६ वसन्तोत्सव २४ | वसा २०५ वसित २४३ | वसिष्ठ २४३ | वसु २५३, २४६ २६, ४७ | वसुदेव २२२ | वसुदेवता २३० | वसुदेवभू १९९ वसुदेववधू २०० | वसुदेवेसखि | वसुदेवा १९० | वसुदेवानुजपत्नी २४१ | वसुदैवत १९० | वसुदैवत्य १४८ | वसुधा १७६ | वसुधाज १७६ | वसुधातनूज २६७, २२० २० १७६ १७६ २४ ५६, २४३ २५१, ३७ १९९ ४, ८, १२, १३९, ३५, ३६ २२४ ८ २२४ २२४ वशा वशाकु वशित्व वोशष्ठ वशिष्ठधेतु वश्य 'वश्यात्' वषट्कार वष्टि वसत् 'वसतः' वसतात् For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३० पृष्ठाकाः १२३ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ४४ वस्ति वस्तु (द्रव्यं पदार्थों वा), ४४ वस्तृ=(वास्तव्य:) ४४ वस्त्य २०१ वस्त्र | वस्त्रयोनि ४४ | वस्न ४४ वस्वोकसारा ४४ | वस्वोकसारिक ४४ वस्वोकसारा १२२, २०३ ३७ २०२ अकारादिशब्दाः वसुधात्मजात वसुधाधिप (भूपति:) वसुधाभव वसुधारिणी वसुन वसुन्धरा वसुन्धराङ्गसम्भव वसुन्धराज वसुन्धरातनूज वसुन्धरात्मज वसुन्धरात्मजात वसुन्धरानन्दन वसुन्धरापुत्र वसुन्धराभू वसुन्धरासुत २४८ २४६ २४६ २४६ १४७, २४५ ४४ वह 'वहतः' १८२ वहति वसुप्रभा वहन्ति वहा २४६ | वहिन् 'वहेत्' ४४ वहेताम् १८२ १८२ २४३ २५ १८२ १८२ १८२ ५, ३८, १२१ वहेयुः वसुमती वसुमतीतनय वसुमतीपुत्र वसुमतीसुत वसुरुचि-(धनेच्छा), वसुरेतस् वसुल वसुश्रवस् वसुश्रेष्ठ वसुसारा १३९ २३३ १३९ २२८ ४४ वह्नि वह्निजन्मन् २३९ वह्निदिश् १९७ वह्निबीज=(अग्निबीजम्) २०७ वह्निभू २२९ | वह्निरेतस् २४६ वह्निवीज वह्निशिख १७६ वह्निशिखा १७६ | 'वा' १२२ वा २०३ | वा:सदन (जलाधारः), २०३ १७६ ३८ 'वसेत्' वसेताम् वसेयुः ७६ ५, २४७ वसेस्ति वस्त For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिशब्दाः वाक-(वाक्), वा ४७ ४७ वाक्छल (वाकप्रपञ्च:) वाक्पति वाक्प्रदा वाक्य वाक्येश्वरी वास्थान वागधिप=(बृहस्पतिः) वागधीश वागलकोट वागीश वागीशा वागीश्वर वागीश्वरी वाग्गोचर वाग्दन वाग्देवता वाग्देवी अकारादिशब्दानुक्रमणिका ५३१ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः 'वाचयत:' १८४ वाचयति १८४ वाचयन्ति १८४ ‘वाचयते' १८४ २०८ | वाचयन्ते १८४ २०८ वाचयेते १८४ २०८ वाचस्पति वाचस्पत्य २७ वाचा २०८ | वाचाविचारचतुर २५६ ९९ वाचांपति ४७ | वाचांप्रभु ४७ २०८ वाचामीश माच्य २४९ वाच्यमान (प्रस्तूयमानम्) |वाज २१७, २२० २१४ वाजपेय २०९ २०८ | वाजपेययज्ञ २०१ २०८ ३२, ३८, २२० ४७ वाशिाल १३८ ४७ | वाजिशाला १३८ २१८ 'वाञ्छतः' १९० | वाञ्छति १९० ४९, २०८ | वाञ्छन्ति १९० १९७ वाञ्छा २४६ २५९, २४९ / वाञ्छित (अभिलषित:), | "वाञ्छेत्' १९० ४४ | वाञ्छेताम् १९० ४७ | वाजिन् वाग्मिन् वाग्वाग्मिन् वाङ्क वाङ्मयप्रभेद वाच २१३ वाचयम २५९ वाचक वाचन (कथनं पठनं वा) वाचनज वाचनभू वाचनसूनु वाचनीय=(वाचितुर्महः) वाञ्छेयुः १९० ४४ ४४ | वाट १२३ २४० वाडव For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५३२ अकारादिशब्दाः वाडवखग वाडवानल वाडवेय वाढम् = (स्वीकार:) वाणिज वाणिज्य वाणिनी वाणी वात ‘वात:’ वातगामिन् वातगुल्म वातपुर् वातपुरी वातमण्डली वातरथ वातसख वातसारथि वातसंहति वातस्कन्ध वाताख्या वातापिद्विष् वातायन वातायु वाताली वाति 'वाति' वातुल वातूल वात्य वात्या www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ५६ वाधुक्य ४० वान २३०, १९८ वानर वानरेन्द्र २६ वानायु २४७, १२४ 'वान्ति' २०५ वापी ४९, १२१ वाम ७, २४४ | वामदृश् १९६ वामदेव २२२ वामन २४५, २४४ वामनजयन्ती २४४ वामनजयन्तीव्रत २४४ वामनद्वादशी २४४ वामनीय २३८ वामभाग २३८ वामलोचना २३८ वालविलोचना २४४ वामविलोचना ३८ वामशरीर ७५ वामा २०० वामाक्षी ३८ वामी २६, ४२ वायवी २४४ वायव्य २४४ वायव्या १९६ वायस २४४ 'वायात्' २४४ वायाताम् Acharya Shri Kailassagarsuri Gyanmandir ७ वायु २४४ 'वायुः ' For Private and Personal Use Only पृष्ठाङ्काः १३६ ७ १३५ ३५ २४४ १९६ १३० २५२, २५५ २०५ २२६ २३४, २१५ २२ २२ २० २१३ ११८ २६, २०५ २६ २६ ११८ २६ २०५ ३५ २३३, २३४ ७, १६ २३४ १३७ १९६ १९६ ४, ७, १३, ३०, ३४ १९६ Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३३ पृष्ठाङ्काः २०५ २०५ २३२ G ० - २३१ २३०, २३५ २१३ ७, १२२ ३६ २८ वायुमूर्ति अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः वायुकोण २३५ वारवाणि वादारु २३८ | वारवाणी वायुदिश् | वाराङ्ग वायुदेवता | वाराङ्गना वायुदेवा ७ | वारानिधि वायुदैवत वारालिका वायुदैवत्य ७ | वाराही वायुन १९७ वाराहीय वायुपुरी २४४ | वारि वायुभ | वारिज वायुभक्ष २२३ | वारिजोदय वायुमार्ग ३० वारिद २२८ वारिधर वायुराज वारिधि वायुवम॑न् ३० वारिनिधि वायुवाह २४१ / वारिप्रसूतोदय वायुवाहन २१६, २३८ | वारिमसि वायुसख २६८ वारिमुच वायुसखि २६८, २३९ | वारिराशि वार २, ३, ११, १२, १३८, ७६ | वारिग्रह वारकृत् वारिलोमन् वारक २२२ | वारिवाह वारङ्ग २२२ | वारिवाहन वारटा २१५ | वारिशय वारण २३२, २१७ | वारिसात्म्य वारणवैरिन् | वारीश वारप्रवृत्ति १४२ वारीशशायिन् वारप्रवृत्तिस्थल ९९ वारीश्वर वारमुख्या | वारु वारला २१५ वारुण वारवधू २०५ | वारुणि २७०, २३८ २३८ २१८ २७० २८ २३८ २३८ २१८ २६ ३६ २४४ २३८ २३८ २१५ २२० ८, २१८ २१५ २४४ ३८ ८, ३२, ५४ २०० For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३४ पृष्ठाङ्काः २० १०७ १७६ १७६ ३, १२, ३६ अकारादिशब्दाः वारुणी वारुणीदर्शन वारुणीलोप वारुण्यदर्शन वारुण्यस्त वारुण्यस्तमन वारुण्युदय वारुण्युद्गम वार वार्भ वार्ज WW aw kw वार्ता ३४ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ८, २३४ | वासन्तिक १०७ वासन्ती | 'वासयति' १०७ वासयते १०७ वासर १०७ वासरकन्यका १०७ वासरकर | वासरकृत् वासरखण्ड १९९ वासरदल वासरनाथ २४७, २१३ | वासरनाथपुत्र २७०, २१८ वासरनायक २४९ वासरनिवह | वासरप वासरप्रमाण | वासरमणि वासरमणिसूनु वासरमध्य २३८ | वासरमान ३३८ | वासरमिति २४४ वासरवृन्द २२६, २११ | वासरशकल वासरसञ्चय १५ वासराणांविधातृ ५ वासरार्द्ध ४४, २४२ | वासरास्य ३७, १२२, २४४ | वासरेश १३ | वासरेश्वर ९८ | वासरोध ३२, २४५ / वासरौधभवगचर २४९ २४९ १२ वार्द्धि वाधुषि वार्धषिक वार्धषिन् वार्भ वार्मण्डल वार्मण्डलभव वार्मसि वार्मुच् वार्याश्रय वार्वाहवाह वार्वाहाश्रय वार्षी वालिनी वाशिष्ठ वास वासतेयी वासना ६७ ९८ ६७ ९८ ६७ १२ ३४ ९८८ वासन्त। For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः वासव वासवगुरु वासवार्चित वासवाभ वासवावास वासवेज्य वासवेड्य वासस् वासिता वासिन् वासु वासुकि वासुदेव वासुदेवप्रिय वा वासुन्धरेय वासुपूज्य वासुभद्र वासुरा वासुरोषा वासौ वास्तु वास्तोष्पति वास वाह वाह वाहद्विष् वाहन वाहनश्रेष्ठ वाहरिपु वाहा www.kobatirth.org ३५ ज्यो. वि. शब्दकोष अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ८, २१७ वाहिनी ४८ वाहिनीपति ४८ वाह्य ६ विंश १९८ विंशक ४७ विंशत् ४७ विंशति ३८ विंशतिका २०५ विंशतितम १४७ विंशत्तम २१४ विंशतिभुज २२२ विंशतिचतुष्क ७, २१५ विंशतिती २३२ विंशतिभुज ४४ विंशोत्तरीदशा ४४ वि २१५ विकच २१५, २२४ विकचा १३ विकट १३ विकराला १३८, १३९ विकर्तन Acharya Shri Kailassagarsuri Gyanmandir १३८ विकर्त्तनकरच्छन्न २१७ विकर्त्तनज १२ विकर्ष ३८ विकर्षक ३८, ६२, ६२, २४४ विकल २४२ विकला १२२ विकलागण ३८ विकलचिह्न २४२ विकलिका १०२ | विकसितविषणाप्रमाभासुर For Private and Personal Use Only ५३५ पृष्ठाङ्काः २४३ २१८ २१५ ८५ ७९ ७९ ५६, ५६, ७३ ७९ ८५ ८५ ८३ ७९ १४४ १२८ १४४ २२२, १४७ ५४ २३१ २५३ २३१ ३३ १०७ ५२ २२० २२० ४३, १२९ ६९, ९७ ९७ ९७ ९७ २५६ Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५३६ अकारादिशब्दाः विकारिन् विकाल विकालक विकालिका विकिर विकुल विकृणिका विकृति विकृतिद्वय विकृतियुग विकृतियुज् विकेश विक्रम विक्रमिन् = (पराक्रमवान्), विक्रम विक्रयकर्तृ विक्रयाण विक्रयाणक विक्रयिक विक्रयिन् विक्रान्त विक्रायिक विक्रेतृ विक्रेय विक्रिद विक्षुभा विक्षेप www.kobatirth.org विक्षेपमण्डल विक्षेपवृत्र विखुर विक्रमादित्य = (साहसाङ्कः शकादिर्वा ), ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः १७ विगणय्य १२ विगन १२ विगतचन्द्रतिथि ११३ विगलित २२२ विगुणित ३८ विग्रह २१३ विघटिका १६, ७९ विघटी ८१ विघ्न ८१ विध्नायक ८१ | विघ्नाशक ५४ विघ्नाशन विघ्नराज १६, १६, ३१, ७० विघ्नविनायक विघ्नहारिन् २४८ विघ्नेश २४८ विघ्नेशान २४८ विघ्नेश्वर २४८ विचक्षण २४८ विचरण २४८ | 'विचरतः ' ३०, १२२ विचरति २४८ विचरन्ति २४८ विचरेत् २४८ विचरेताम् ३७ विचरेयुः ३५ विचार ११५ विचारण १११ विचारणा १११ विचारणीय २४२, २४१ विचारित Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ११७ २५१ ३ ४३ ९० १२१ ११ ११ १२३ २३२ २३२ २३२ २३२ २३२ २३२ २३२ २३२ २३२ २५५ ९९ १८० १८० १८० १८१ १८१ १८१ २५० २५० २५० २५० २५०. Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३७ पृष्ठाङ्काः २४६ १३९ १९७ १३५ विटपति २५० २२७ २०० २८. ० २०३ ة م ي अकारादिशब्दाः विचारितव्य विचार्य विचार्यमाण विचाल विचिन्तन विचिन्त्य विचिन्त्यमान विचेष्टा विच्छन्दक विच्छर्दक विजनन विय 'विजयते' विजयन्ते विजया विजयादशमी विजयाभिनन्दन 'विजयेत' विजयेते विजयेयाताम् विजयैकादशी वजाता विज्जाल विज्ञ विज्ञात विज्ञातव्य ة अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २५० विटप २५०, | विटपिन् २५० २५३ विडाल २५० विडालपदक | विडोज विडोजस १२९ विण्मूत्रत्याग १३८, वितंस १२८ | वितत वितरण वितणीय वितरति वितरत: वितरन्ति वितरेत् १६, ७० | वितरेताम् १९३ १९३ |वितरित | वितर्क | वितर्कण वितर्कण २२० वितर्तव्य २५५ | वितर्य वितल वितस्ति |वितान वित्त २५० | वित्तम २०३ वित्तात् مر |वितरेयुः १९३ २२९ २१८ २५१ २५१ १८६ १८६ १८६ १८६ १८६ १८६ २५१ २५१ २५१ २५१ २५१ २५१ २२३ ६५, ६६ २०१ १२१, ८, २४६ १८९, २५० १८९ १८९ विज्ञान विज्ञानिक विज्ञाय |'वित्त' विज्ञेय २५० विट For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३८ २४६ अकारादिशब्दाः वित्तात्यय वित्तापगम वितापचय वित्ति वित्तेश 'वित्य' वित्यः वित्रिभ वित्रिभलग्न विथुर विद् व १८९ २३६ 'विद' विदु विदग्ध विदण्ड विदत्-(पण्डितः), 'विदतु' विदन्ति ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः विदर्भजा २२५ ९३ | विदर्भराजतनया २२५ ९३ विदशा १४४ , ९३ विदा १२२ "विदानि' १८९ |विदाम १८९ १८९ विदारण २३३ ११८ | 'विदाव' १८९ ११८ | विदिक्शूलप्रभेद २४२ विदित २५० २५५, ४२, ४७ | विदिश् २३३ १८९ | विदुः' १८९ | विदुषी (पण्डिता)। विद्ध (वेधित:) १८९ 'विद्धि' १८९ विद्ध्वंस (विनाश:) 'विद्म' १८९ विद्मः १८९ विद्यते १७४ १७८ विद्यन्ते १७४ १७७ विद्यमान १४८ विद्या ७८, १२२, १३१ १७८ | 'विद्यात्' १७८ विद्याताम् १८९ १७८ विद्यादेवी २०८ १७८ विद्याधर २०४, २६६ १७७ विद्यायुग १७७ विद्याव्रत १७७ 'विद्युः' | विद्युत् १८९ विदन्तु १८९ १८ १७ १७७ १८९ विदथु 'विदधति' विदधते विदधाति विदधातु विदधाते विदधति विदधीयाताम् विदधीरन् विदध्यात् विदध्यताम् 'विदध्ययुः' विदर-(निर्भय:) For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३९ पृष्ठाङ्काः १७८ ३८, ४९ अकारादिशब्दाः 'विद्येत' विद्येते विद्येयाताम् विद्रुम (प्रवालम्), 'विद्व' विद्वः ११५ ४५ विद्वस् ९२ विद्वष् ४६ ४६. ४६ ५४ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १७४ विधीयेते १७४ | विधु १७४ | विधुक्षयः विधुग्रह १८९ विधुज १८९ | विधुजनि २५५ विधुत २०१ /विधुतनय १२३, २ विधुतनुभव २०१ | विधुदारक २१ विधुदेहजात १७७ विधुन्तुद १७७ | विधुपिहित १७८ | विधुवाधक १७८ | विधुभू | विधुमर्दिन् १३३ | विधुर २०७, २१६ | विधुवर्गविमोचन विधुवैरिन् १९९ | विधुशृङ्गोन्नति | विधुसुत १३३ | विधूत ९३ विधूतवीर्य | विधूत्थ १७७ / विनता १७७ |विननातन्य १७७ / विनतासूनु ५, ७, १३३ | 'विनश्यत:' २५६ विनश्यति १७८ विनश्यन्ति १७८ विनश्येत् ११५ ५४ २५, ४५ ५४ २४२ ५५ विद्विष विद्वेष विद्वेषिन् 'विधत्तः' विधत्तात् विधत्ताम् विधत्ते विधवा-(रण्डा), विधा विधातृ विधातृपत्नी विधातृभू विधात्रय विधान विधाय=(कृत्वा), विधायक 'विधास्यत:' विधास्यति विधास्यन्ति विधि विधिज्ञ 'विधीयते' विधीयन्ते ५४ ४६ ९२ ३१ १२७ ३७, २२२ २२१ १९२ १९२ १९२ For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४० ४३ अकारादिशब्दाः विनश्येताम् विनश्येयुः विनष्ट विना विनाडिका विनाडी विनायक विनाश विनिघ्न विनिघ्नी विनिमय विनिमिष विनिमेष विनिर्दिष्ट विनिर्देश्य विनिर्मल विनिश्चय विनिश्चल विनिहत विनिहत्य विनेय विन्द (विजयाख्यमुहूर्तः), 'विन्दतः' विन्दति विन्दते विन्दन्ति विदन्ते विन्देत् विन्देत विन्देताम् विन्देते ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः १९२ विन्देयाताम् १८२ | विन्देयुः १८२ विन्देरन् १८२ विन्ध्य २०४ विन्ध्यकूटक २०० विन्ध्यनिलया २२५ विन्ध्यवासिनी २२५ १२४ विन्ध्यवासिनीमातृ २२६ विन्ध्याचलनिवासिनी २२५ ९० | विन्ध्यावतीपौत्री २२६ २४८ विन २५०, ९२ | विन्यस्त=(क्रमेण स्थापितः), ११, ११ | विन्यास (विभज्य स्थापनम्) विपक्ष १२३, २०१ विपञ्चिका २०८ २५, २०८ विपण २४८ विपणि २४७ | विपणी २४७ विपद् ९, ९ | 'विपद्यते' १९२ विपद्यन्ते १८२ | विपद्येत १९२ | विपद्यते १९२ १८२ | विपद्येयाताम् १९२ १८२ | विपद्येरन् १९२ १८२ विपद १३५, ८९ | विपर्यय २५२ १८२ | विपर्याय २५२ १८२ | विपर्यास २५२ विपञ्ची १९२ १८२ १८२ १८२ विपल For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० ११५ ८९ १७३ अकारादिशब्दानुक्रमणिका ५४१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः विपश्चित् २५५ | विबुधेन्द्रमंत्रिन् ४८ विपाक १४४ विभक्त विपाट २२१ विभजति १७३ विपात ११५ | विभजत: १७३ विपातार्क विभजन्ति १७३ विपाद |विभजेत् १७३ विपिन ३७ विभजेताम् विपुल २५३ | विभजेयुः १७३ विपुलरस्मिशिखाकलाप ४३ | विभजन=(परिहरणम्) विपुलस्कन्ध ३६ / विभजनीय विपुला ४५ विभजित=(परिहतम्) विपुलातनुजात ४४ विभजितव्य विपुलात्मज विभज्य विपुलायुष् विभव १६, १२१, २४६ विप्र विभा ३६, ४२, ५३ विप्रश्नक विभाकर विप्राण विभाग विपुष २२२ |विभाजक विप्लव २५७ | विभाजन विबल विभाजनीय विबुध २९, २५५, |'विभाजयत:' १७३ विबुधपतिगुरु |विभाजयति १७३ विबुधपूज्य ४८ | विभाजयन्ति १७३ विबुधमार्गचर | विभाजयेत् १७३ विबुधवन्दित |विभाजयेताम् १७३ विबुधसचिव विभाजयेयुः १७३ विबुधाचार्य |विभाजित विबुधामात्य विभाजितव्य विबुधारातीज्य |विभाज्य ९०, ९२ विबुधारिपूज्य विभात विबुधारिवन्ध ५० |विभावन=(परिभावनम्) ४८ For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५४२ अकारादिशब्दाः विभावनीय विभावरी विभावरीनाथमरीचिहर्तृ विभावरीभर्तृ विभावरीविभु विभारीविलासदन्त पत्र विभावरीश विभावसु विभावसुसुत विभावित = (परिमावित: ) विभावितव्य विभाव्य विभाव्यमान विभाषा विभीषण विभु विभूति विमण्डल विमय विमर्द विमर्दार्द्ध विमर्शन विमल विमान विमानक विमानयान विमानिक विमुक्त विमय विमोक्ष विमोचन www.kobatirth.org ज्योतिर्विज्ञानशब्दकोष: पृष्ठाङ्काः | अकारादिशब्दा: विमौरिकगण २५० १३, ४२ वियच्चर ५४ वियत् ४१ वियद्र ४१ वियद्गङ्गा ४१ वियद्भूति ४० वियन्मणि ३३, ३९, २३९ वियुक्त ५३ 'वियुङ्क्तः ' 'वियुङ्क्ते' २५० वियुज् २५० 'वियुञ्जते' २५० वियुञ्जन्ति २० वियुञ्जाते २१७ वियुञ्जीत ३५, २१७ वियुञ्जीयताम् २३० वियुञ्जीरन् १११ वियुञ्जयात् २४८ वियुञ्ज्याताम् ११६ वियुज्युः ११६ वियुत २५१ वियुति ३० 'वियुनक्ति ' १३८, १९८ वियोग ३८ वियोगफल १९७ वियोजक १९७ वियोजन १४८ वियोजनीय २४८ 'वियोजयतः ' ११७ वियोजयति ११७ वियोजयते Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पृष्ठाङ्काः ९७ २९ ३०, १२४ २९ १९८ ५४ ३३ ९०, १४८ १७० १७० ९० १७० १७० १७० १७० १७० १७० १७० १७० १७० ९०, १४८ १२० १७० १२० ९० ९१ ९० ९१ १७० १७० १७० Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४३ १७० १७० १८० १२४ ง अकारादिशब्दाः वियोजयन्ति वियोजयन्ते वियोजयेत् 'वियोजयेत' वयोजयेताम् वियोजयेते वियोजयेयाताम् वियोजयेयु: वियोजयेरन् वियोजित वियोजितव्य वियोज्य 'विरचन' (करडाम्), 'विरचनीय' (विरचितव्यः) 'विरचयतः' विरचयति विरचयन्ति विरचयथ विरचयथ: विरचयसि विरचयाम: विरचयामि विरचयाव: विरचयेत् विरचयेताम् विरचित (कृतः), विरचितबल विरचितव्य (विरचनीयः) विरच्य=(विरचितव्य:) विरजास् विरच अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः १७० | विरञ्चन २०७, २१५ १७० |विरञ्चि २०७, २१५ |विरति २४९, १२४ | विरद विरल २५३ विरहित ९०, १४८ विराजमान १४६, २४७ १७० | विराधनम् ३१ विराम विराव २५९ | विराहुचन्द्र ११५ ९०, ९१ विराह्वर्क ११५ विरिञ्च विरिन्य १७९ विरूपाक्ष १७९ विरोक १७९ / विरोचन ३३, ३९ १७९ | विरोध २०१ १७९ विरोधकृत् १७ विरोधिन् १७९ |विल ९१, १२३ १७९ | विलक्षण=(अद्भुतलक्षणम्), १७९ | विलग्न १०९, १२१ १७९ | विलङ्का २३१ १७९ | विलम्ब १७ विलम्बन ११० विलम्बिन् १७ विलय १२४ 'विलसत:' १९३ २३१ विलसतात् १९३ ५, २०७ विलसताम् १९३ เ แ १७९ १६ For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९३ १९३ ९७ विवर्द्धन 22 ५४४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः विलसति १९३ |विल्वशाखापूजन २२ विलसन्ति १९३ विवर ९१, १२३ विलसन्तु १९३ विवर्जन विलसेत् १९३ | विवर्जनीय २५४, ९२ विलसेताम् 'विवर्जयतः' १७२ विलसेयु: | विवर्जयति १७२ विलासिनी विवर्जयन्ति १७२ विलिप्ता | विवर्जयेत् १७२ विलिप्तागण विवर्जयेताम् १७२ विलिप्ता | विवर्जयेयुः १७२ विलेशय ५४ विवर्जित २५४, ९० विलोक १४५ विवर्जितव्य २५४, ९२ विलोकन् १४५ विवर्य २५४, ९० विलोकनीय=(विलोकित्वयः) विलोकयत् १४७ विवर्द्धमान 'विलोकयतः' १८८ विवर्द्धिन=(परिवर्द्धित:) विलोकयति १८८ | विवर्द्धितव्य (विवर्द्धनीयः) विलोकयन्ति १८८ | विवर्य (परिवद्ध्यः) विलोकयेत् १८८ विवस्वत् ३२, ३७ विलोकयेताम् १८८ विवस्वत्तनूज विलोकयेयुः १८८ | विवह २४५ विलोकित १४५, १४७ | विवाह १३३, १३६ विलकितघ्य=(विलोकनीयः) विवाहकार्य १३६ निलोक्य १४७, १४८ विवाहयोग १२९ विलोक्यमान १४८ | विवाहाग्निपरिग्रह १३६ विलोचन १२१, १५२ विवाहोत्सव १३६ विलोमजिह्व विविध २५३ विलोय विविष्किर २२२ विलोमन् विलोमरसन २३२ विवेक १२२ विल्वद्रुमगृहा २१७ | विवोढ़ ३५, १३४ २३२ २५२ २४३ | विवीर्य سه For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश् ३१ २५३ १७६ ४, ४, २५५ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २४७, २०० विशौर्य विश १२२ 'विश्यते' विशङ्कट विश्रवस् २४६ 'विशतः' १७६ | विश्राणन २५१ विशति १७६ विश्राम २०३ विशन्ति विश्लेष विशद १४, ४२ विश्लेषित विशय २०३ | विश्लेष्य ९०, १४८ विशाख ७, २३३ / विश्व ७, २५, ८९ विशाखा ७, ९ | विश्वकर २६६ विशारद |विश्वकर्तृ २६६ विशाल | विश्वकर्मजा=(विश्वकर्मपुत्री), विशालक | विश्वकर्मन् ७, ३३, २६६ विशाला विश्वकर्मभ विशालाक्ष | विश्वकर्मसुता=(विश्वकर्मपुत्री), विशालाक्षी विश्वकारक (विश्वकर्मा), विशिख २२१ | विश्वकृत् ७, २२६, १९८ विशिखासन (बाणसनम्), विश्वकेतु २२६ विशीर्णपाद विश्वघस्रपक्ष १३७ | विश्वजनक=(ब्रह्मा), विशुद्धि १३१ | विश्वजित् २०९ विशेत् १७६ | विश्वजित् यज्ञ २०१ विशेताम् १७६ विश्वदेव विशेयुः विश्वदेवा ३, ४ विशेष (विशोध्य:) विश्वद्वय ८० विशेषित (शोधित:) विस्वप्सा ३२, ३८, २३९ विशेष्य विश्वभुज २१६ विशोधन-(परिशोधनम्) विश्वम्भर २१५, २१७ विशोधनीय विशम्भरा विशोधित ९० | विश्वम्भराज विशोधितव्य विश्वम्भराजनि २२८ २३१ २४' विशुद्धता १३१ ३, ४ १७६ १४८ For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० पृष्ठाङ्काः ५४, २२३ २२३ १०२ ५६ १०२ २७० २७० २७० २२० १०२ २७० २२० विश्वसृज् विश्वस्रष्ट ४२ ४२ ५४६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः विश्वम्भरानन्दन ४४ | विषधर विश्वम्भराविग्रहसम्भव विषघ्र विश्वयुग विषम विश्वयुज ८० | विषमग्रह विश्वरुचि २४६ विषमपद विश्वरूप २१५ विषमपर्ण विश्वरेतस् २०७ | विषमलोचन विश्वविधातृ २६६ विषमशक्ति विश्वविस्ता २१ | विषमशर विश्वसू २६६ | विषमसंख्या २६६ | विषमसायक २६६ विषमायुध विश्वहर्य्यत २०१ | विषमृत्यु विश्वा ४३, ४५ | विषमृत्युसूचक विश्वाची २०४ | विषमेषु विश्वात्मन् २०७ |विषय विश्वामित्र (महर्षिविशेष:) | विषयस्रोतम् विश्वामित्रप्रिय २३२ विषयाख्या विश्वास्यसु | विषयस्रोतस् विश्वास (विश्वसनम्), | विषयारव्या विश्वेदेव ३, ४, १२, १७ | विषयायिन् विश्वेदेवतिथि २ | विषयिन् विश्वेदेवा ७, ७७ विषाण विश्वेश्वर ७, २०७ | विषाणदन्त विश्वौकसार २४६ | विषान्तक विष् १० विषापह विष ७, २१७ विषायुध विषकन्यायोग विषास्य विषगर्भ | विषु विषदर्शनमृत्यु ४२ | विषुण विषदर्शनमृत्युक ४२ | विषुव २२० ७५ २१८ १७, २४७ २१८ २१५ २३२ २६९, २२८ २२० २२३ २२३ १५ ५४ १५, १११ For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषुवत् १५ विष्णुपूजा १५ अकारादिशब्दानुक्रमणिका ५४७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः विषुवकाल १०९ / विष्णुपत्नी २१७ विषुवच्छाया १०५ विष्णुपद ३०, १२४ १५, १११ / विष्णुपदायन २९ विषुवत्कर्ण १०३ | विष्णुपदाह्वयसंक्रान्ति विषुवत्प्रभा १०५ | विष्णुपदी २२९ विषुवती | विष्णुपूजन १३३ विषुवतीच्छाया १०५ १३३ विषुवतीसंक्रान्ति | विष्णुयाग २०१ विषुवद्भा १०५ | विष्णुरथ २२१ विषुवनेखा १११ |विष्णुवाहन विषुववृत्त १११ | विष्णुविमान २२१ विषुवन्मण्डल १११ विष्णुशक्ति २१७ विष्कम्भ ९, १०९ | विष्णुशय्या विष्किर २२२ | विष्णुशृंखल विष्ट=(प्रविष्टः), विष्णवर्चन १३३ विष्टप २२३ | विष्णवर्चा १३३ विष्टर १३९, २१४ | विष्वक्सेन विष्टरश्रवस् २१५ विष्वाण २०० विष्टि १०, १०, ३७ विसंवाद (सेवादरहित:) विष्टिकरण १३७ | विस (कमलम्) विष्टिप्रसू ३५ विसकुसुम विष्णु ३, १३, २१, ३७, ५६ विसनाभिज विष्णुऋक्ष (श्रवणनक्षत्रम्) विसप्रसून विष्णुकेतु २२१ | विसर विष्णुक्रम ७४ विसर्ग विष्णुक्रान्त (स्थानविशेष:) विसर्जन २५१ विष्णुजनि विसर्जिका विष्णुतिथि विसार २७, ३१, २४४ विष्णुदैवत विसिनी ३६ विष्णुदैवत्य |'विसृजत:' १७२ विष्णुदैवत्या (श्रवणनक्षत्रम्), विसृजति १७२ २१५ ३६ ९७ १६ For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २२८ ३०, १२४ विहायस् ३० २५१ १३८ ५७ १४७ २४९ विहीन १४८ विहृत् 'वी' ५४८ अकारादिशब्दाः विसजन्ति विसृजेत् विसृजेताम् विसृजेयुः विस्त विस्तरण विस्ताकर 'विस्तृणते' विस्तृणन्ति विस्तृणाति विस्तृणाने विस्तृणीत विस्तृणीत: विस्तृणीते विस्तृणीयात् विस्तृणीयाताम् विस्तृणीयाताम् विस्तृणीयुः विस्तृणीरन् विस्तृति विस्तृनिर्दाहति विस्फुलिङ्गिनी वित्र विहग विहगाधिप विहङ्ग विहङ्गकल्लोक विहङ्गम विहङ्गराज विहान विहाय ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १७२ विहाय: शिरोरुह १७२ १७२ | विहायस १७२ | विहायसा | विहायित १३७ | विहार १३७ | विहारस्थान १९५ | विहारिन् १९५ विहित १९५ १९५ १९५ | विहत १९४ विहत्य=(परिहत्य), १९५ १९५ । वीक्षण १९५ वीक्षणसमागम १९५ | वीक्षणीय १९५ 'वीक्षते' १९५ | वीक्षन्ते १३७ | वीक्षा १३८ | वीक्षित २३९ | वीक्षितव्य ४४, २४२ / 'वीक्षेन' २९, २२२, २४६ / वीक्षेते २२१ | वीक्षेयानाम् २२२ | वीक्षेरन् वीक्ष्य | वीक्ष्यमाण २१ | वीचिमालिन् १२ | वीजवर ९३, १४८ | वीजसमुद्भव २१३, १४५ १४७ १४५ १८८ १८८ १४५ १४५ १४५ १८८ १८८ १८८ १८८ १४५, १४५, १४८ २१८ २०२ १४० For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४९ पृष्ठाङ्काः १३९ २०४ १९९ वीणावाद १५ २२२ ३०, ४३ १९१ १९१ १९१ १९१ १९१ वीतिन् ३८ | १९१ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः वीणा २५, २५ | वृक्ष वीणाधर २५ | वृक्षवत् २५ | वृक्षवाटिका वीणावैणिक २५ | वृक्षवाटी वीत २५१, १४८ / वृक्षसमम् वीतबल ३१ | वृजिन वीतमल ३० । 'वृणते' वीतराग २०६ वृणाते वीनि ३८ / वृणीत | वृणीते वीनिहोत्र ३३, २३९ / वृणीयाताम् वीथि | वृणीरन् वीथी २५३ | ‘वृणुत' वीया २३८ | वृणुयात् २३० | वृणुयाताम् वीरतर वृणुयुः वीरभद्र २३० वृणोति २२१ वृण्वन्ति वीरासन २१४ | | वृत्त वीरुध् (वृक्षाङ्गविशेष:) वृतकाल वीर्य ३०, १४०, १४२, ५६ वृत्तमध्य वीर्यप्रधान वृत्ताकारपथ वीर्यभाज् | वृत्ति वृत्र=(असुरविशेष:) वीर्यवत्ता ३१ / वृत्रनिषूदन वीर्यवन्मुखिन् वृत्रहन् वीर्यवाहिन् वृत्रारि वीर्योज्झित वृत्रारिपूज्य वीर्योपन्न वृत्रारिवन्ध वृथा (मुधा) वृकोदर २१६ | वृद्ध वीर १९१ १९१ १९१ १९१ १९१ १९१ ९७, २११ १८ १०१ वीरशङ्कु ९७ वीर्यवत् ५४ २४७ २१७ २१७ २१७ २१७ ४८ ३० ३१ ४८ ५६, १२९ For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २६९ २२८ २५, १३७ २६८ २६८ २६८ २२५ २६८ वृन्द २३७ २७ २६७ २६९ ४८ ५५० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः वृद्धत्व=(वृद्धता), वृद्धश्रवस् २१७ वृषपति वृद्धा=(स्थविरा), वृषपर्वन् वृद्याङगुलि २१० वृषभ वृद्धि १०, २४९, ४३ वृषभगामिन् वृद्धिकलाविहीन=(क्षीणचन्द्रः) वृषभयान वृद्धिजीवन २४१ वृषभवाहन वृद्धिजीविका २४९ | वृषभानुनन्दिनी वृद्धिस्थान १२२ | वृषभासन ९५, ९७ | वृषभासा वृन्दाङ्क २१५ | वृषराशि वृन्दारक १९७ | वृषलक्ष्मन् वृन्दारकराज २७१ वृषलाञ्छन् वृन्दारकवैरिवृन्दवन्दितपद ५१ वृषलोचन (शिव:) वृन्दारकवैरिवन्दितपाद वृषवन्दित वृन्दारकार्चितपद ४९ | वृषवाहन वृन्दावन वृषशत्रु वृन्दावनेश्वरक २२४ वृषाकपायी वृन्दावनेश्वरी २२५ वृषाकपि वृश्चिक २५, २६, २८, २८, २८, | वृषाङ्क २८, २८, ५६ | वृषोत्साह वृश्चिकनाथ वृष्टि (वर्षा), वृश्चिकराशि वृष्णि वृश्चिककिक | वृष्य वृष १६, २५, २५, २८, २८, | 'वे' २८, २८, २८, ५६, ५६ वेग=(रयः) वृषकेतन २२८ वृषकेतु २२८ | वेणी (स्त्रीचूडा) वृषणश्व २३७, २४७ वेणु=(नदीविशेष:) वृषण्वसु २३७ वेणुतटजकान वृषध्वज २६७, २२८ | वेणुतटीभव वृषन् २५, २१७ | वेतण्ड २२६ २२८ २६९, २१५ २१७ २१५, २२८ २६७ २१६ २३८ २५, ३६ २०२ वेगिन् २४४ २०३ २०३ २३२ For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५१ अकारादिशब्दाः वेतन 'वेत्तः' अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २४७ वेदितुंयोग्य १८९ / वेदिन | वेदीश | वेदोदय १८९ | 'वेद्मि' १८९ | वेद्य वेत्तात् १८ पृष्ठाङ्काः २५० २०७ २०७ ३३ १८६ २५० वेताम् वेति देतु १4 वेत्तृ=(पण्डितः) वेत्थ 'वेत्सि ' 'वेद' (ऋगादिचत्वादः) 'वेद' १८९ वेदगर्भ वेदचक्षुस् वेदना वेदनीय २५० वेदमातृ २१२ वेधकः (वेधकर्ता) वेधन (वेधः) वेधस् ५, २०७ वेल १९९ वेला ३, ११, १२, ४७ वेलावली २१० वेलोयारी २१० | वेल्लित ४३, १०७ २५० वेश २०३ २०८ वेशन्त १९९ 'वेशयति' १७६ वेशयते १७६ वेशि १२९ १३७, १२२ १३७ २१२ | वेषमभूमि १३७ ७५ २०५ २०८ वैशंतिक=(विंशत्याक्रीत:) २०८ २१२ | वैकल्पिक (विकल्पभावः) १३३, १३६ | वैकल्य=(विकलभाव:) वैकुण्ठ ७,७९, २१७ २५० वैकुण्ठचतुर्दशी २३ वेश्मन् वेश्मभू वेदवदन वेदविचरणा वेदविद्विष् वेदव्रत वेदशाखा वेदशिक्षणप्रकारवत् वेदाख्या वेदाग्रजा वेदाग्रणी वेदान्त वेदारम्भ वेदि-(पण्डितः) वेदित वेदितव्य वेश्या वैकर्तनि २५० वैजनन १४० ३६ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५५२ अकारादिशब्दाः वैजयन्त वैजयन्तक वैजयन्ती वैजयन्तीधर वैज्ञानिक daM वैणिक वैतरणीव्रत वैदर्भी वैदेशिक वैदेह वैदेहक वैद्य = (चिकित्सकः) वैधव वैधववर्ष वैधव्ययोग वैधस वैधात्र वैधूत वैधृतपात वैधृति वैध्यत वैनतेय वैवाहन वैनाशिक = ( ताराविशेष: ) वैपरीत्य = (विपरीतभाव: ) वैप्लव = (विप्लवभाव: ) वैबुध वैभावसव वैभ्राज वैमानिक www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः वैमेय ५४ वैर २१७ वैरञ्च २१५ वैरागिन् २५५ वैराग्य ५४, २३७ ४३, १२ वैरिन् २५, २५ वैरिस्थान २३ वैरोचनि २०० वैवस्वत २४७ वैवस्वतजननी २४७ वैवस्वती २६, २४७ | वैशाख ४२, ४५ वैशाखानुज १६ वैशाखावरज वैशाखस्रानारम्भ १२९ वैशाखी ५६, ४७ वैशेषिक २०६ वैशेषिकांश २१७ वैश्य १२० वैश्रवण १०, १० वैश्व २४१ वैश्वदेव वैश्वदैवत २१६ वैश्वदैवत्य वैश्वानर वैश्वामित्री ३६, २२१ वैश्वी Acharya Shri Kailassagarsuri Gyanmandir ४५ वैष ५२ वैषुवता १९८ वैष्णव १९७ वैष्णवी For Private and Personal Use Only पृष्ठाङ्काः २४८ २०१ ५ २१० २२९ १२३ १२३ ५२ १८, ३५, ५२, २४१ ३५ २३३ १४, १४ २० १४ १४ २१ २१२ १२८ १३४, २४७, ५१ २४६ ७ ७ २४९ २०८ ७ ७ १०५ ७, २१३ २०९, २२४ Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ अकारादिशब्दाः वैसारिण 'वो' वोदु वोशि व्यंश व्यक्त व्यक्तगणित व्यक्षदेश व्यक्षोदय व्यगुचन्द्र व्यगुरवि व्यगुविषु व्यग्वर्क 'व्यक्तः' व्यङ्घ्रि 'व्यञ्जन्ति' व्यङ्ग्यात् व्यङ्ग्याताम् अकारादिशब्दानुक्रमणिका ५५३ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २७, २४४ | व्यथन्ते १९२ व्यथा ३१ ३५ | व्यथेत् १९२ १२९ | व्यथेते १९२ २०४ | व्यथेयाताम् १९२ व्यथेरन् १९२ ७२ | व्यध १०३ १०८, २४२ | 'व्यनक्ति' १९४ १०८ | व्यय १६, २५, १२१ ११५ | व्ययस्थान (द्वादशस्थानम्)। ११५ | व्यवकलन | व्यवकलनीय | 'व्ययकलयतः' १७० | व्यवकलयति १७० ८९ | व्यवकलयन्ति १७० व्यवकलयेत् १७० १९४ व्यवकलयेताम् १७० १९४ व्यवकलयेयुः १७० १९४ | व्यवकलित २५२ व्यवकलितव्य १०, १० व्यवकल्प ५५ | व्यवस्थान १४६ २४८ व्यवस्थित १४६ २५१, ११५ | व्यवस्थिति १४६ व्यवाय १४० १०, १० व्यसन २५२ व्यस्त (विपरीतम्), २५२ व्यस्तत्रैराशिक २५२ | व्याकरण १९२ | वायाकरणपरिशिष्ट २१२ १२५ व्याघात १०, १० १९४ व्यञ्युः ९० व्यतिक्रम व्यतिपात व्यतिपातक व्यतिहार व्यतीत व्यतीतकाल व्यतीपात व्यत्यय व्यत्यस्त व्यत्यास 'व्यथते' व्यथन १२३ For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५४ अकारादिशब्दाः ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १३५ | व्युत्क्रम |व्युष्ट व्याघ्र و به | व्युष्टि पृष्ठाङ्काः २५२ १२, १२ २५७ ९७ ११० २२८ سه مر س به व्याघ्रीस्तन व्याड व्यादीस्य व्याध व्याधामन् व्याधि व्याधिमन्दिर व्याधिस्थान व्यान व्यापार व्यापारिन् व्याप्व २९ २५ २९ व्योगेह २९, २२२ २९ व्याल व्यालपति वलपाल | व्यूह व्योमकक्षा व्योमकेश व्योमग २२४ |व्योमगति २२४ वेमगामिन् २४५ | व्योमगुण २४७, १२४ व्योमगृह २४७ व्योमचारिन् व्योमतलाधिवास व्योमन् व्योमनिवास व्योममुद्गर व्योमथान व्योमरत्न व्योमाटन व्योमोल्गुक व्योम्निगति १८५ वज्र वज्रकिशोर १८५ | व्रजत् 'व्रजत:' व्यालराज २९ २५८ १९८ २२ ६४ १८५ १८५ र ९७ १८५ । व्याल्ह व्यावहारिकसूचक 'वहरतः' व्याहरति व्याहरते व्याहरन्ति व्याहरन्ते व्याहरेत् व्याहरेत वायहरेताम् व्याहरेते व्याहरेयाताम् व्याहरेयुः व्याहरेरन् २२४ १४८ १८० १८५ १८० व्रजति व्रजन्ति १८४ १८० व्रजनाथ १८५ व्रजभू १८५ | व्रजमण्डल २२४ २२६ २२६ For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः व्रजमोहन व्रजवर व्रजवर व्रजवल्लभ व्रजाङ्गना 'व्रजेत्' व्रजेताम् व्रजेयुः व्रजेश्वर व्रजेश्वरी व्रज्या व्रण व्रत- (नियमविशेष: ) व्रतबन्ध व्रतबन्धन व्रतादेश व्रतिन् व्रतमोक्षण = (व्रतसमापनम्), व्रात व्रीहि श श शंयु = (शुभान्वितः ), शंव शंवर शवरारि शंसत् = (कथयत्), शंसति शंसन्ति शंसा = ( वचावचनम् ), www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २२४ शंसित = (स्तुतम् अनुष्ठितं वा ), २२४ शंशितव्रत २२४ 'शंसेत् २२४ शंसेताम् २२६ 'शंसेयुः ' १८० शंस्य १८० श १८० शक= (वत्सरगणनाङ्कः, शकाब्दः ), २२६ | शककारक = (युधिष्ठिरादयः ष: ), २२६ शकट १३७ शकटहन = (श्रीकृष्णः ) १२३ शकटारि शकल शकलमास १३४ १३४ शकलि १३४ शकलिन् ३८, १९८ ९५ २०१ ३१, ६ २१७, २३८ २१७, २४४ २२६ Acharya Shri Kailassagarsuri Gyanmandir १९० १९० शक्कर शक्करी शकलीकृत = (खण्डीकृत: ), शकान्तक= (विक्रम:), शकारि = (विक्रम: ), शकुन शकुनज्ञ शकुनविद् शकुनवेदिन् | शकुनशास्त्र = ( वसन्तराजादि) शकुनि शकुनिन् शकुन्तति शकुलिन् | शकुली = (मत्स्यविशेष: ), For Private and Personal Use Only ५५५ पृष्ठाङ्काः १९८ १९० १९० १९० २४१ ६ १६ ५, १३० २६९, २२४ ८९ १३ २४४ २७, २४४ २५६, २११ २५६ २५६ २५६ १० २४४ २२ २७, २४४ २३० ७८, २११ Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५५६ अकारादिशब्दाः शक्त शक्ति शक्तिजन्मन् शक्तिधर शक्तिपाणि शक्तिभाज् शक्तिभृत् शक्तिमत् शक्तियुक्त शक्तिशालिन् शक्र शक्रगुरु शक्रचाप शक्रधनुस् शक्रध्वज शक्रध्वजोत्सव शक्रपुरोहित शक्रपूज्य शक्रभवन शक्रमंत्रिन् शक्रशरासन शक्रसारथि शक्रसौवस्तिक शक्रस्यमंत्रिन् शक्रानि शक्राणी शक्तोत्थान शक्रोत्सव www.kobatirth.org ३०, १४२, १२१ शङ्कु शक्लिन् शक्रं = (वृषभविशेष :) शक्वरी = (छन्दोजामिविशेष: ) ज्योतिर्विज्ञानशब्दकोष: पृष्ठाङ्काः | अकारादिशब्दाः १७ शंकर २३३ शङ्कुतलगतच्छाया २३३ शङ्कुतुल्य २३३ शङ्कुद्वादशभाग ३० शङ्कुमुख ३० शङ्खमूली ३० शंख ३० शंखधवल ३० शंखपाणि ४, ५०, २१७ शंखमुख ४७ शचि २६६ शची २६६ २२ शचीपतिबुद्धिसहाय २२ शीपे पुरोधास् ४८ शाच्या: प्रभमंत्रि शचीपति ४७ शण्ड १९८ शण्डिली ४७ शत Acharya Shri Kailassagarsuri Gyanmandir २३७ शतक २३७ शककोटि ४८ शतक्रतु ४८ शतक्रतुगुरु ४, ७ शतम पृष्ठाङ्काः ६ १३९, ७३, १०९, २४१. १०५ ६६ ६६ २४३ २३ २४६ ४३ २१६ २४३ २३७ ५७, २३७ २१७ ४९ ४८ ४८ ५१ २३१ ८, ७३, ८४ For Private and Personal Use Only २३७ शततारका २२ शततारा २२ शतत्रय २७, २४४ शतद्र- (नदीविशेष :) शतद्वय शतधामन् २१६ २३८ २६०, २६६ ४८ ८८ ८ ८ ८४ ८४ २१५ Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः शतधार शतधारक शतधृति शतनिखर्व शतप्तर शतपत्रनिवास शतपदचक्र = (अवकहडा चक्रम) शतपर्वा शतपर्वाजानि शतपर्वानाथ शतपर्वापति शतपर्विका शतपर्वेश शतभिष शतभिषज् शतभिषक्तारका शतभिषा शतमख शतमखानल शतमन्यु शतमुखी शतयुग शतलक शतवीर शतशङ्कु शतसहस्र शतह्रदा शताक्षी शताक्षीश शताङ्ग शताङ्गुलि www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः शतानन्द २३८ २३८ शतानन्दभ २०७, २१७ शतांत्यक ७३ शताब्ज ३६ शतायुस् शतार २०७ ५१ ५० शतावरा शातवर्त शतावर्ता ५० शत्रु ५० शत्रुक्षेत्र = ( शत्रुराशि:) ५१ शत्रुक्षेत्रगतहानि ५० शत्रुता ८ शत्रुभवन ८ शत्रु ८४ शनि Acharya Shri Kailassagarsuri Gyanmandir ४, ४, ९, ८, ९ ७ ७ शनिचार शनिगृह = (मकर: अम्भश्च ) २१७ शनिजिह्वा २३० शनिपत्नी ८४ शनिपितृ ७३ शनिप्रदोषव्रत २१६ ७३ शनिवार ७३ शनिसुत २३८ शनिस् १३ शनिसूति - ( गुलिकः ) ३९ शनेः सूनु २१५ शनेस्तनूज २६० शनैस् शनिप्रसू = (छाया) For Private and Personal Use Only ५५७ पृष्ठाङ्काः २०७, २१५ ५ ७३ ७३ २०० २३८ २३७ २१५ २३८ १३५, २०१ १४३ २०१ १२७ २१६ ३, २८, ३१, ३५, ५३, २३४, ५५ २५ २५ ५३ ३३ २३, २४ ३, ९ ५५ २६१ ५५ ५५ ५२ Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ १० ३८ २५९ ५७ ५५८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः शनैश्चर | शम्भुजा १० शनैश्चारिन् | शम्भुबाहूनामन् ७७ शन्वंश शम्भुभवा शपित ३८ | शम्भुमित्र २४६ शफर २७, २४४ | शम्भुशिरोमणि ४१ शफरिद्वय २७ | शय ६,६१ शफरिन् २७, २४४ |शयकुशेशयमर्दन १३६ शफरियुगल शयग्रह १३६ शफरियुग्म शयग्रहण १३६ शबल ५१ शयन शयतोयजग्रह शब्दग्रह ७, १०२ १३९ शब्दग्रहण २१४ शयनगृह (शयनागारम्), शब्दप्रवेध १३४ शयनस्थान शब्दशास्त्र २१२ शयनागार १३८ शब्दाधिष्ठान १०२, २१३ शयनादि १२९ शम् १२४ शयनास्पद १३८ शम २१३ शयनीय १३९ शमन ५, २४१ शयपीडन १४६ शमनस्वस ३५, २२५ शयसंग्रह १३६ शमनीषद २४१, २४२ | ‘शयाते' १९१ शमान्त २६९ |शयाम्बुजग्रह शमान्तक २६९, २२० |शयीची २१७ शमीगर्भ २३९ / 'शयीत' १९१ शम्पा २३८ शयीरन् शम्ब २३८ | "शय्यते' १९१ शम्बर (दैत्यविशेष:) १२२, २३८ शय्या १३, १३९ शम्बरसूदन २६९ | शर ११५, २२०, २५६ शम्बरारि २६९, १२३ | शरग शम्भा शरज २३३ शम्भु २०६, २१५, २१७ | शरजन्मन् २३३ For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५९ पृष्ठाङ्काः ४१ १२२ ६७ २६२ ३९ शरद् ६७ १५ ६७ २३० २१३ ९७ २२२ २५८ २१६ ८९ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः शरड २२२ | शर्वरीनायक शरण शर्वरीमान शरणि १२३ शर्वरीरत्न शरत्पन् २२ शर्वरीश १५, १५, १६ शर्वरीशकल शरदन्त शर्वरीशप्रसूत (बुधः) शरदत्यय १५ शर्वर्यर्द्ध शरदा शर्वाणी शरदाननायुस् १४३ शल शरगण शलक शरधर २६ शलभ शरनामन् ७५ ॥ शलाट शरभू २३३ |शलिक शरवणोद्भव २३३ शल्क शरारोप १०४ शल्किन् शराव शव-(मृतशरीरम्), शरावाप १०४ शवर शरासन २६, १०४ शवर्ग १२१ शश शरीरचिह्न २५७ शशकलङ्क शरीरारव्य (शरीरनामधेयम्) शशघ्न शरीरिन् २०० शशधर शरु २१६, २२१ शशविन्दु शर्करा २०३ / शशभृत् ३१ शशलक्षण शर्मन् ३१, १२२ शशलक्ष्मन् २२८ शशलाञ्छन शर्वरी १३, ४२ | शशाङ्क शर्वरीकर २६२ | शशाङ्कज शर्वरीखण्ड ६७/शशाकतनय शर्वरीदल ६७ शशांकसूनु २४४ २२८ १३५ ४२, १३० शरीर २२२ २१५ ६, ३८ शर्म शर्व For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २३१ २१२ २५६ २५६ २३० ३८, २३३ १३९ २३० २१२ ३८ ६०, ६१, ६१ ५४ ५६० ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः शशाङ्कभ ६, २५ | शाकम्भरी शशाङ्कभृत् शाकल शशिकला=(चन्द्रकला), शाकुन शशिज शाकुनिक হিমু शाकेन्द्रकाल शशिकुमार शाक्कर शशितनुज शाक्र शशिन् शाख शशिनन्दन शाखिन् शशिशरीरज शाङ्कर शशिनी ४३ | शांख्य शशिभ शाटक शशिभूषण २६७ शाण शशिमर्दिन् शाणक शशिशरीरेश्वरी शात शशिशृङ्गोन्नति ११९ शातक शशिशेखर २६७ शातकुम्भ ५३ |शातमख शश्वत शातर शस्त ३०, ३१, १३३ |शातातप शस्तकृत् ३० |शात्रव शस्तद ३० शान्त शस्त्र १२३ / शांतिगृह शस्त्रिन् | शांतिनिकेतन शल्य (क्षेत्रधान्यम्), शान्तीसदन 'शा' शापास्त्र शाक शामन शाकट ६० शामनी शाकटभार शायक शाकटायन २१२ 'शायातिते' शाशटीन २० शायिका ३१, १२२ १४ २०३ शश्यरि १४ २१२ १२३ १२३, १९७ १३८ १३८ १३८ २३८ २३३ ५९ २२१ १९१ २१७ For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० __ ५६ अकारादिशब्दाः शारङ्ग शारद शारदा शारदी शार्ङ्ग शार्ङ्गधन्वन् शाङ्गपाणि शार्ङ्गरव शाङ्गिन् २११ शार्दूल शार्वर शार्वरी शार्वरीश (चन्द्रः), शा: शाल अकारादिशब्दानुक्रमणिका ५६१ पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २६, २४४ | शासितदेव १६, २४५ शासिमदानव १३० शासितदेवदैत्य २२ शास्त्र २१३, १३१ २६, २१६ | शास्त्रतत्त्वज्ञ २५६ २१५ शास्त्रप्रवर २५६ २१५ | | शास्त्रप्रवीण २५६ २६ शास्त्रविद् २५६ २१५ शास्त्रवेदिन् २५६ २५४ | शास्त्रान्तरपारगम्य २५६ ५४ | शिक्षा १३, १७ | शिक्षित २५५ शिखण्डिका २२९ २३४ शिखर=(पर्वतभागविशेष:), १३९ शिखरवासिनी २३१ १२२, २३४ | शिखरिणी २०३ २३४ शिखरिन् १४६ |शिखा २२९, २३९ १६, ७० | शिखाभृत् १६ | शिखावत् ५४, २३९ १६ | शिखाबल २३३ ३८ शिखिन् ५, २५८, ५४, २३९ ३८ | शिखिमृत्यु २६९, २२० २२१ शिखिवाहन | शिखिविकासिन् १४० शिंघाणी २१३ १४० | शिघिणी २१३ शिंधिनी २१३ ४५ |शिक्षा १०३ २०७ शिञ्जिनी १०३ १२४ शिळ्या १०३ ५४ शाला शालाक्षा शालिन् शालिवाहन शालिवानीयशक शालिवाहनीयशकाब्द शालिहोत्र शालिहोत्रिन् शाल्मलिन् शाल्मलिस्य शाव २३३ سهه لبه س शावक س س शाशधरि शाशाङ्कि शाश्वत शासन س سه For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५६२ अकारादिशब्दाः शित शिति शितिकण्ठ = (महादेव: ), शितिदीप्ति शितिरुचि शितिवासस् शिनेर्नप्तृ शिपिविष्ट शिफा शिरस् शिरसिजाधिवासन शिरोग्रह शिरोद्युचर शिरोधरा इसरोध शिरोवक्त्र शिला शिलाऽनीह शिलारजस् शिलावीस शिलोच्चय शिलोद्भव शिलौकस् शिल्प शिल्पकार शिल्पकारिन् शिल्पिन् शिल्पिशाला शिव शिवकाञ्ची शिवतिथि www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः २२४ शिवत्रितय १४, ५३ शिवदूती (शिवद्वय ५२ शिवनयनाख्या ५२ शिवनामन् ५२ शिवपुत्र २२७ शिवमूर्ति २२८ शिवयोग शिवरात्रिव्रत १२१ शिवनीर्यज १३४ शिवशेखरा ५४ शिवसख ५४ शिवा २२९ शिवाशा २२९ शिविर ५४ शिवेश १३९ शिशिर २२१ शिशिरकर १३९ शिशिरकिरण २२१ शिशिरगु २०४ शिशिरगुतनय ७, २२५, २४३ २०३ शिशिरतनु २२९ शिशिरमयूख १३९ शिशिरांशुज १३९ शिशिरांशुसून १३९ शिशु १३९ शिशुक १३८ ३, ३, ६, १०, १३, ३१, १०० Acharya Shri Kailassagarsuri Gyanmandir शिशपाल = (नृपविशेष: ), शिशुपालनगरी = (चेदी) शिशुपालनिषूदन २ शिशुमार For Private and Personal Use Only पृष्ठाङ्काः ८० २३१ ७९ ७४ ७७ २३२ ७६ २०१ २४ ४४ २२९ २६७ २३० २३४ २०३ २२८ १५, १५, ४२ ४० ४१ ३९ ४६ ४० ४१ ४६ ४६ १४०, २३३ १४० २१६ १०० २६९, २१६ २६ Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः शिश्न शिष्टि शिष्य 'शी' शीघ्र शीघ्रकर्ण शीघ्रकेन्द्र शीघ्रग शीघ्रगति शीघ्रगतिघनफल शीघ्रगणफल शीघ्रतरा शीघ्रतुङ्ग शीघ्रपरिधि शीघ्रफल शीघ्रभुक्ति शीघ्रा शीघ्राङ्क शीघ्रोच्च शीत शीतकर शीतकरात्मज शीतकिरण शीतकेतु शीतसु शीतगुसूनु शीतच्छवि शीतज्योतिष् शीतदीधिति शीतदीधितिसुत शीतदीप्ति www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १३९ शीतद्युति १२४ शीतपाद ५१ शीतभा १०१, २३३, २४४ १०२ शीतभानु शीतभानुज शीतमास् = (चन्द्र:), १०१ शीतमयूख १०७ शीतमयूखमालिन् १०६, १०७ शीतमरीचि १०६ शीतमहस् १०६ शीतरश्मि १०६ शीतरुचि १०२ | शीतरोचिस् १०३ शीतल १०४ शीतलकर १०७ शीतलगु १०६ शीतलदीधिति १०४ शीतलभानु १०१ शीतलभानुभव १५, ४२ शीतलभास् ३९ शीतलापूजन ४६ शीतलाभीषु ४० शीतलाव्रत ३९ शीतांशु ३८ शीतलांज Acharya Shri Kailassagarsuri Gyanmandir ४६ शीतलाष्टमी ३९ शीतांशु ३९ शीतांशुज ४० शीतांशुजात ४६ शीतांशुपुत्र ३९ शीतांशुभू For Private and Personal Use Only ५६३ पृष्ठाङ्काः ६, ३९ ३९ ३८ ३९ ४६ ४० x ४१ ४० ३९ ३९ ३९ ३९ ३८, ४२, २४३ ४० ३९ ४१ ४१ ४६ ३९ २१ ४१ २१ ३९ ४६ २० ३८ ४६ ४६ ४६ ४६ Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५६४ अकारादिशब्दाः शीतांशुमालिन् शीतांशुसूनु शीतेतररश्मि = ( रवि: ) शीर्ण = (गलितम्), शीर्णपाद शीर्णाघ्रि शीर्णाहि शीर्ष शीर्षक शीर्षदेह शीर्षोदयराशि शुक शुक्ति शुक्तिमत् = ( शुक्तिधातु मान्), शुक्र शुक्रगुवः शैशववार्द्धक शुक्रवार शुक्रशिष्य शुक्रशुद्धि शुक्राक्षिनामन् शुक्राचार्यपुत्री शुक्रास्त शुक्ल www.kobatirth.org शुण्डा २४१ शुण्डाल २४१ | शुण्डालिन् २४१ शुद्ध १२१ शुद्धता ५३ शुद्धा ५४ शुद्धि २८ ३, २५८ ५७, ६३, ६३ १४, २८, ४२, ५८, १४०, २३४ शुक्लगम शुक्लपक्ष शुक्लादि = (शुक्लपक्षादिः) शुक्लापाङ्ग शुक्लाशुक्ल शुक्लेतरपक्ष ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ४१ शुचि ४६ शुचिपति शुचिरोचिस् शुद्धेयुः १३७ शुनाशीर ३, ९ शुभ ५१, ५१ १०, १३, १४, १६, ४२, ४९ 'शुद्धयतः ' शुद्धयति शुद्धयन्ति शुद्धेयत् शुद्धेयताम् १३१ शुभकर ७४ शुभकृत् ५१ शुभगगनग १३७ शुभगा १०५ शुभद १३ शुभवन्ती शुभग्रह = ( चन्द्रज्ञेज्याच्छाः) शुभग्रहेन्द्र शुभनभोगमन २३३ शुभवियच्चर Acharya Shri Kailassagarsuri Gyanmandir ५६ शुभसुहृद् १४ शुभांशु For Private and Personal Use Only पृष्ठाङ्काः १४, १४, १५, ३२, ४२ २३९ ३९ २४४ २३२ २३२ ९० १३१ २०९ १३१ १७० १७० १७० १७१ १७१ १७१ २१७ ३, ९, १०, २५, १३३, ३०, ३१, ३१, १४३ ३० १७, ३० ३० २१० ३० ३० २३४ ३० ३० १२७ ३८ Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६५ पृष्ठाङ्काः २६९, २२७ २६९, २२७ शुभ्रगु ९, १०, २३६ २३१ २३१ २०५ २६ २६ ६,२२८ २०४ १३० अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः शुभेतर शूर्पकाराति १४, ४२ | शुर्पकारि शुभ्रकर | शूर्पभ ३८ | शूल शुभ्रदन्ती २३४ | शूलधरा शुभ्रभानु शूलधृत शुभ्रभास शूलभृत् शुभ्रम् ४२ | शूला शुभ्रा |शूलायुष शुभ्राम्बर शूलास्त्र शुभ्रांशु ३८ | शूलिन् शुम्भ (दैत्यविशेष:) शृङ्ग शुम्भघातिनी २६९ शृङ्गवत् शुम्भमथनी २३१ शृङ्गाटक शुषि १२३ | शृङ्गार शुषिल २४४ शृङ्गारजनुस् शुष्म ३०, १४२, ३६ / शृङ्गारजन्मन् शुष्मन् २३९ | शृङ्गारयोनि शुष्मि २४४ शृङ्गिणी 'शुष्यतः' १९५ शृङ्गिन् शुष्यति १९५ शृङ्गोष्णीय शुष्यन्ति १९५ 'शृणुतः' शुष्येत् १९५ शृणुयात् शुष्येताम् १९५ | शृणुयाताम् शुष्येयुः १९५ शृणुयुः | शृणोति शूद्र १३४, ५८ शृण्वन्ति शून्य ७४/'शे' २३१ | शेखर ७, ६१, ६३, ६३ शोटक शूर्पकर्ण २०३ २२० २२० २२० २२० २०४ २३१ १८८ १८८ १८८ १८८ १८८ १८८ शूर २२९ ६२ २३२ | ‘शेते' १९१ For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः अकारादिशब्दाः पृष्ठाङ्काः शेप १३९ | शैव शेपस् १३९ शेफ १३९ शेफस् | शैवलिनी शैवालिनी १३९ | शैव्य १२२ शैशिर | शैशिरांशव २४३ २४३ २२६ १५, २४५ ४६ शेमुषी शेमुषीश | शैव 'शेरते' १९१ / 'शो' शेव शेवधि शेष शेषित शैख a शैघ्र शैघ्य शैघ्यग शैघ्यगति शैघ्यभुक्ति शैतलांशाव or or or ४४ शैल २४४ | 'शोचत:' १९६ १२१, २४६ शोचति १९६ ९१, १०४ / शोचन्ति १९६ ९१ | शोचिष्केश २३९ 'शोचेत्' १९६ शोचिष् ३६ शोचेताम् १९६ शोचेयुः १९६ शोण ४४, २३९ शोणविग्रह शोणित ४३, ४४, २४२ शोणितसंहनन ४४ शोधन=(परिशोधनम्), २२४ शोधनीय २२८ | 'शोधयत:' १७० शोधयन्ति १७० २३१ शोधयेत् १७० शोधयेताम् १७० शोधयेयुः १७० २६९, २७ शोधित १२९ शोधितव्य ४४, ९०, २५२ शोभ x , १४ २१ शैलगृह शैलधर शैलवासिन् शैलशिविर शैला शैलाट शैलाधारा शैलारि शैलांश शैलेन्द्रजा शैलेयी २३१ ९० २२९ शोध्य २३१ १९७ For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ शोषण ३८ शौच्य ५२ १४० ३०, १४२ श्रव अकारादिशब्दानुक्रमणिका ५६७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः शोभन ३, ९, १७, ३०, | श्यामानाथ ३१, २५५ | श्येत १४, ४२ शोभमान १४८ | श्येत २२० | श्येनक २२२ शौक २७ | श्येनास | श्रक्य २१५ शौभ १९७ श्रद्धा १४०, १३१ श्रद्धालु शौरि ७, ५२ | श्रद्धेय (श्रद्धास्पदम्), शौर्य | श्रन्थ २१५ शौर्यप्रधान श्रन्थन २१३ शौर्यवाहिन् श्मन् (मुखम्), श्रवण ४, ४, ९, ७ श्मशान-(प्रेतदाहभूमिः), श्रवणद्वादशी २२ श्मशानसद्मन् २२८ | श्रवणभ श्मश्रु पुंमुखलोमवृद्धिः श्रवणवेधन १३४ 'डाढी' इति भाषा) ५२ | श्रवणवेधविधान १३४ श्याम १४, ५२, ५३ | श्रवण ४, ७ श्यामक २४१ श्रवणीय=(श्रोतव्यः), श्यामगात्र श्रवणेन्द्रिय=(कर्णेन्द्रिय), श्यामतनु ५२ ७, १०२, १२१ श्यामल १४, ५३, ५७ | श्रवस २१३ श्यामलपक्ष श्रविष्ठा श्यामलशोचिष् | श्रविष्ठाज श्यामलाङ्ग २६२, ५२ | श्रविष्ठाभव श्यामलेतरपक्ष (शुक्लपक्ष:) श्रविष्ठाभू श्यामवासस् ५२ श्रविष्ठारमण श्यामा १३, ४५ | श्रव्य (सुन्दरवाक्यम्), श्यामाक २४१ | श्राणा=(यवागूः) श्यामाकर ३९ | श्राद्ध (पितृकर्मविशेष:) श्यामाङ्ग २५९, ४५ श्राद्धकाल | श्रवस् ५२ ३७ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६८ २१५ श्राम ३८ | श्रीमत् २०३ ५४ २१ २०३ २१० ९, २१५ २१५ २१६ २५७ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः श्राद्धदेव (विश्वेदेवाः) २४१ | श्रीनीलकण्ठसख=(कुबेर:) श्राद्धारम्भ २२ | श्रीपति १४, .१६ श्रीपतिभ श्रावण १४, १४ | श्रीपुत्र श्रावणपूर्वज | श्रीभ्रातृ श्रावणानुज १४ | श्रीमकुट श्रावणिक श्रावणी | श्रीमत्कुम्भ श्रित (आश्रितः, संलग्न:) १४६ | श्रीमुख श्रितवत् (श्रितः), श्रीराग श्री १०, ३६, ४३ | श्रीवत्स श्रीकण्ठ २२८, २४६ | श्रीवत्साङ्क श्रीकर २१५ | श्रीवराह श्रीकर्ण २२२ श्रुत श्रीकृष्ण | श्रुतकर्मन् श्रीकृष्णचन्द्र २२४ श्रुतदेव=(देवविशेष:), श्रीकृष्णजनक २२४ | श्रुतदेवी श्रीकृष्णजननी २२४ | श्रुतधनजन श्रीकृष्णनिवासग्राम २२६ श्रीकृष्णपुत्र २२७ | श्रुतवारपारग श्रीकृष्णावास २२६ श्रुतिश्रवोऽनुज २०३ | श्रुति श्रीगर्भ २१६ | श्रुतिजननी श्रीच्छत्र | श्रुतितपस् श्रीद २४६ | श्रुतिनियम श्रीदत्त २१५ | श्रुतिप्रक्रम श्रीधर २१५ श्रुतिमुख श्रीधामांश १२८ श्रुतिवारपारग=(विद्वान्) श्रीनन्दन | श्रुतिविद् श्रीनाथ ७, १३० | श्रुतिवेधकर्मन् श्रीनिवास २१५ श्रुतिवेधन ५२ ४९ २५६ | श्रुतर्षि १९८ २५६ श्रीकेतन ७, १२१ २०८ १३६ १३० १३६ २१२ २२० २५६ १३४ १३४ For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ १८ २१३ ० अकारादिशब्दानुक्रमणिका ५६९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः श्रेणि २५४ | श्वशुर=(पत्नीपिता) श्रेयस् ३१, ३१ श्वश्रू (पत्नीमाता) श्रेयास २०६ श्वस् श्रेष्ठ ३१, ३१, ३१, २५४, २५५ श्वसनाशन २२३, २४४ श्रेष्ठबल ३१ श्वसनोत्सुक २२३ श्रेष्ठबलाधिशालिन् ३१ श्वसित २४४ श्रेष्ठमुनि २५६ श्वसीति श्रेष्ठवीर्य ३१ श्वस्तन श्रोणा | श्वान १३५ श्रोणि २५३ | श्वास (शरीरस्थवायुविशेष:) श्रोतव्य (श्रवणीयः) श्वासहेति १३९ श्रोतस् श्वेत १४, ४२, ४९, ५६ श्रोत्र ७, १२१ श्वेतक २२९ श्रौताधान=(वेदविहितक्रियारम्भ:) श्वेतकपर्दक ६० श्रौत्र=(वेदविहितकर्म) श्वेतकिरण श्लक्ष्ण २५३ श्वेतकेतु श्लथ (शिथिलम्) श्वेतगज २३७ श्लाघा-(प्रशंसा), श्वेतगरुत् २१५ श्लाघ्य (प्रशंसनीयः) श्वेतगु ३८ श्लेषा श्वेतद्युति श्लेष्मन् (धातुविशेष:) श्वेतद्विप २३७ श्व:श्रेयस श्वेतधामन् ३९ श्वचक्र-(वाराह्यांपश्य) श्वेतनील २३८ श्वदयित श्वेतपक्ष श्वेतपद्मबन्धु (चन्द्रः), श्वनिश | श्वेतपिङ्ग २३१ श्वनिशा श्वेतभानु श्वेतरथ श्रवयथु (शोथ:) श्वेतरुचि श्वयीचि (चन्द्र) श्वेतरोचिस् श्ववृत्ति (सेवा) श्वेतवाजिन् EEEEEEEEEEESEA4AFFE 34: ॥ ه ه २१५ ४१ س مر مر به For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७० अकारादिशब्दाः पृष्ठाङ्काः श्वेतवाह् ८७ श्वेतवाहन श्वेतसर्षप ८७ श्वेतहय श्वेता ur mmm श्वेतांशु ७३, ८३ ८७ २२४ श्वेतांशुक श्वेताश्व श्वेतोदर श्वोवशीयस २४४ २१६, २२४ २६, २६० 'घ' ८१ ७८ षट्क षटकाष्टक षट्कृति षटकोण षट्चत्वारिंश षट्चत्वाशिंत् (त्) षट्चत्वारिंशत्तम षट्तिलैकादशी षट्त्रिंश षट्त्रिंशति षट्त्रिंशत् (त्) षट्त्रिंशत्तम षट्त्रिंशदङ्गुलमित षट्पञ्चाश् षट्पञ्चाशत् (त्) षट्पञ्चाशत्तम षट्पञ्चाशिका षट्पद-(भ्रमरः) षट्पदी षट्षङ्क ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः | षट्पष्ट षट्षष्टि षट्षष्टितम | षट्सप्त २३९ षट्सप्तत षट्सप्तति षट्सप्ततिसम षडङ्ग | षडङ्गजित् (त्) | षडंघ्रि षडधिकचत्वारिंशत् (त्) षडधिकत्रिंशत्ति ८२, १३५ षडधिकदशन् (न्) ८१ | षडधिकनवति | षडधिकपश्चाशत् (त्) षडधिकविंशति ७३, षडधिकषष्टि षडधिकसप्तति षडधिकाशीति | षडशीति | षडष्टक षडशीत्याननसंक्रान्ति षडानन | षष्ठाष्टमराशि | षड्ज षड्धा | षड्भोनकेन्द्र षड्रस षड्रसासव | षड्वक्त्र (स्कन्दः) ७४, ८३ १३५, ८२ १५ २३३ १३५ ८७ ७३ २०९, २०९ ८८ १०२ २१७ २४२ ८१ | षड्वर्ग ८१, १२७ For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः षड्विन्दु षड्विश षड्विशत् (त्) षड्विंशति षड्विंशतितम षण्ढ षण्डमध्या षण्णवक षण्णवत षण्णवति षण्णवतितम षण्मुख षष् षष्टि षष्टिकलोन्मित षष्टिदीधक्षिरोच्चारा षष्टिभाग षष्टिलव षष्टिहायन षष्ट्यंशक षष्ठ षष्ठिका षष्ठी षष्ठी महोत्सव www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २१५ षोडशचतुष्क ८६ षोडशचरण ८० षोडशतम षोडशद्रम्म ७३, ८० षष्ठयुत्सव षण्डमध्या षाण्ड षाण्मातुर षोडश षोडशक षोडशकला = ( षोडशलिप्ता) ८६ षोडशन् १९९ षोडशपञ्चक २०९ षोडशपद ८२ षोडशपाद ८८ षोडशभाग षोडशलव ८८ षोडशवर्ग २३३ षोडशषट्क ७३, १४४, ७१, ७३ षोडशांघ्रि ७३, ८२ शोडशांश १७, २०२ षोडशांशक ११३ षोडशार्चिष् १२९ षोडशांशु १२९ षोडशिका ७४, ८४ २६, ८५, १२५ षोढा २ २, २, ३, २६, ८५, २३१ संयंत् १३४ 'संयन्ति' २३२ षोडशिन् (त्) १२९ षोडशी १३४ संयमनी २०९ संयुक्त २२८ संयुग २३३ संयुज् ७३, ८५, ७३ संयुत ६४, ८५ संयति संयोग Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ५७१ पृष्ठाङ्काः ८२ २५ ८५ ६४ ७८ ८३ २५ २५ १२९ १२९ १२८ ८४ २५ १२८ १२९ ५० ५० ५९ ३९ २०९, ५९, ६२ ८८ १२३ १८० २४१ ९०, १४६ १२४ ९०, १४६ ९०, १४६ ११९, १४६ १३४, १४६, १४७ Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १७३ २४५ ९० २४७ १२२ ९३ ९३ ९० ९३ १४७ २४३ २५० १४० ५७२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः संयोगिन् १४७ | संवर्द्धयेयुः संयोजन संवर्द्धित: संयोजनीय संवह संयोजित | संवास संयोजितव्य ९१ | संवित् संयोज्य ९०, ९१ | संविधाय संराव २५९ संविभज्य संलग्न २५३, १४६ | संविहीन संलप्य २४९ संविहत संलभ्य | संविहत्य संलय १३९ संवीक्षित लंवत् | संवृत संवत्सर १६, १७, २५ | | संवेद्य संवत्सरगण ९७ संवेश संवत्सरपथ=(वत्सरमार्गः) संवेशन संवत्सरमुखी=(ज्येष्ठशुक्लदशमी, दशहरा संवत्सरान्तिमपक्ष १३७ / संशोधन संवद्=(वर्षम्), |संशोधनीय संवर २१७ | संशोधित संवरविभु ८ संशोधितव्य संवर्त १८, २१२, २३८, ३२ |संशोध्य संवर्तक २२५, २४० | संशोभित संवर्तकाह्वय २२५ / संश्रय संवर्तकिन् २२५ संश्रित संवत्तपूर्वज संश्रुत संवर्द्धमान संश्लिष्ट 'संवर्द्धयतः' १७३ संसक्त संवर्द्धयति १७३ संसद् संवर्द्धयन्ति १७३ संसर्ग संवर्द्धयेत् १७३ संसर्गिन् संवर्द्धयेताम् १७३ | संसर्प १४० संशुद्ध ९० ० ० ० ९० ९० १२९ १२५, १४६ १४६ ४८ २४४ १४६ २५२, २५३, १४६ १९८ १५६, १४७ १४७ For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संहर्ष २४४ संस्क्रिया ३४ अकारादिशब्दानुक्रमणिका ५७३ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः संसर्पसंज्ञक १४ संसार=(भव:), संहार १८, १८ संसारगुरु २२० | संहित १४६ संसारमार्ग=(योनि:), संहिता=(बृहत्संहिताद्या) २११ संस्करण=(आवृत्तिः संस्कारो वा) संहिताशास्त्रज्ञ २५७ संस्कार १६३, ९८, ११७ | संहिताशास्त्रवेत्तृ २५७ संस्कृत (देववाङ्), सकल ८९, २१४ संस्कृति ११७ सकलग्रह ११७ | सकलग्रहण (खग्रासग्रहणम्), संस्तर २०१ सकललोकचक्रवालचक्रवर्तिन् संस्त्याय २०३ | सकलाभिराममूर्ति ४३ संस्थ १४६ सकृत्=(एकवारम्), संस्था . २०१, १४६ | सकृत्प्रज २३२ संस्थाख्य २०९ सक्त १४६ संस्थान १२४ सखण्ड संस्थापन (स्थापनविशेष:), सखण्डल ८९ संस्थित |सखि ३७, १२२, १४६ संस्थिति | सख्य १२७, २२१ संस्पर्श १४७ | सगर २२६ संस्फेट | सगर्थ्य १२२ संस्फोट १२४ | सगर्व=(गर्वयुक्तः), संस्मरणीय २५० | सगोत्र ३७, १२२ संस्मर्तव्य २५० सघन १४७ संस्मार्य सङ्कटा १४४ संस्मृत | सङ्कर्षण २२५ संस्मृति (संस्मरणम्) सङ्कलन ९० संस्मृत्य २५० | सङ्कलनीय संहत (संगुणित:), | 'सङ्कलयत:' संहति ९७ | सङ्कलयति १७० संहत्य ९३ | सङ्कलयन्ति १७० संहनन १२१, २२४ | सङ्कलयेत् १७० ८९ १४६ १४६ १२४ १७० For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | संख्यातु पृष्ठाङ्काः १६८ ७२ ९० ७२ १६८ १६८ १६८ २२० १६८ १६८ १६८ ५७४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः सङ्कलयेताम् १७० सङ्कलयेयुः १७० |संख्यातुमर्ह सङ्कलित संख्यान सङ्कलितव्य ९१ | संख्यान्ति सङ्कल्प (मानसकर्म) .९१ | संख्यान्तु सङ्कल्पजन्मन् २२० | संख्यानि सङ्कल्पभव |संख्याम सङ्कल्पयोनि संख्यायते सङ्कल्य=(सङ्कलनीयः) |संख्यायन्ते सङ्कष्टचतुर्थीव्रत २१ संख्यायेत सङ्कष्टहरचतुर्थी २४ | संख्यायेते सकाष २५४ संख्यायन्ते सङ्कीतित २४९ संख्यायेत सङ्कुचित |संख्यायेते सङ्कति २११ | संख्यायेयाताम् | संख्यायेरन् संक्रन्दनसचिव संख्यायोग्य संक्रम संख्याव संक्रमण |संख्यावत् संक्रान्त=(संक्रान्तिविशिष्टम्) 'संख्याहि' संक्रान्ति=(राश्यादिगोऽर्क:) संख्येय संक्रावात (झञ्झावात:) २५५ | सङ्ग संक्षोभित (अवस्थाविशेष:) सङ्गणय्य संख्य १२३ | सङ्गत संख्या २५०, ७१ सङ्गति संख्यात १६८, ७१ | सङ्गम संख्यातम् १६८, ७१ | सङ्गर 'संख्यातः' सङ्गव संख्यातात् १६८, १६८ | सङ्गिन् संख्याताम् १६८ | सङ्गुणन (संहननम्) संख्याति १६८ सङ्गुणनीय संक्रन्दन १६८ १६८ १६८ १६८ १६८ १६८ १६८ ७२ १६८ २५५, ७२ १६८ ७२, ७२ १४६ ९२ १२, १२७, १४६ १४६ १४६ १२४ १६८ १२ For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० २५० अकारादिशब्दाः ‘सगुणयतः' सगुणयति सङ्गुणयन्ति सङ्गुणयेत् सङ्गुणयेताम् सङ्गुणयेयुः सङ्गुणित सङ्गुणितव्य सङ्गुण्य संगृहीत (एकत्रीकृतम्) संग्राम संग्राह संघ संघचारिन् संघात सचरण २०० अकारादिशब्दानुक्रमणिका ५७५ पृष्ठाङ्काः |अकारादिशब्दाः पृष्ठाङ्काः १७२ | सञ्चिन्तित (संस्मृतम्) १७२ | सञ्चिन्तितव्य १७२ |सञ्चिन्त्य २५० १७२ सञ्चिन्त्य १७२ सञ्छादक ११५ १७२ २०७, २२८ ९० | सञ्जाल्प्य=(सञ्जल्पितव्य:) ९२ | सञ्जात=(समुत्पन्नम्) | सजातक सज्ञा ५, ३५, ३५ १२५ सज्ञाजानि ६२ | सज्ञापति (रवि:) ९७ | सज्ञाप्रतिकृति ३५ २४४ | सज्ञारमण २६७ ९७ सञ्जावर २६७ ८९ सञ्ज्ञावल्लभ २६७ २३७ | सज्ञेश २६७ ४७ सज्ञोपयन्तु २६७ | सज्वर २४० |सटा २२९ | सटाङ्क |सत ३, ३, ३०, ३१, १३३, २५५ २२४ | सतत १९, २५२ १८० | सततग=(वायु:) १८० सतत्त्वपंक्ति १८० सतिथिचत्वारिंशत् १८० सतिथिविंशति २३० सतीन-(कलाय:) सतीनक २०२ २५० | सतेरक सचि सचिव सचिवादि सची सज्जन २३७ २३२ सञ्चय ८० ८२ सञ्चर 'सञ्चरत:' सञ्चरति सञ्चरन्ति सञ्चरेत सञ्चरेतम् सञ्चरेयुः सञ्चिन्तन (संस्मरणम्), सञ्चिन्तनीय १८० सती 9 For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः सदस्य अकारादिशब्दाः सत्खचर सत्खसद् सत्खौकस् सदा सत्तम सत्प्रदभ . पृष्ठाङ्काः ४९ १९ ३३, २४४ २५७ २०७ २३२, २३७ २१६ २५३ २५३ २५३ २५३ सत्य ० WW ० सत्यङ्कार सत्यक सत्यजित् सत्यभामा सत्ययुग सत्ययौवन सत्यलोक सत्यवचस् सत्यवादिन् सत्यसङ्गर सत्याकृति सत्याग्नि सत्यानृत सत्यापन सत्यायुष ० १९८ ३० २३९ १३०, १३७ १९ ३० | सदागति सदादान १२६ सदानन्द १७, १७ / सदामद २४८ | सदायोगिन् २०७ सदृक्ष २३७ सदृश् २२५ सदृश सदेश २०४ सद्ग्रह २२३ | सद्युगति सद्धि २५६ सद्मन् २४६ | सद्यस् २४८ सद्योमरण २०० | सद्रुचि २४७ सद्व्योमवास २४८ | सधर्मचारिणी १४३ | सधर्मन् १९८, | सधर्मिणी १३८ | सनक १३८ सनत् ३०, १४२ | सनत्कुमार १०१ सनन्दन सना सनात् सनातन सनात्कुमार ४९ | सनाथ १४१ २२१ ३० २०८ २५३ सत्र २०१ २०८ २०५ सत्रशाल सत्रशाला २०७ २०५ २०५ सत्त्वर सत्त्वादि=(गुणा:) सदन सदनभूमि सदल १९, २०७ ७, २०५ २०६ १४६ सदस For Private and Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः सनीड सनेम = (सार्द्धम् ) सन्तत सन्तति सन्ततियोग सन्तमसः सन्त सन्ताडन = (संगुणनम्), सन्ताडनीय 'सन्ताडयतः ' सन्ताडयति सन्ताडयन्ति सन्ता सन्ताडयेत् सन्ताडयेयुः सन्ताडित सन्ताडितव्य सन्ताड्य सन्तान 'सन्ताप' सन्तापन 'सन्तिष्ठते' सन्तिष्ठन्ते सन्तिष्ठेन सन्तिष्ठेते सन्तिष्ठेयाताम् सन्तिष्ठेरन् सन्त्यज्य 'सन्दधति' सन्द सन्दधाति www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २५३ सन्दधाते सन्दधीत २५२ सन्धीयाताम् १२२ सन्दधीरन् १२९ सन्दध्यात् ५४ सन्दध्याताम् २५१ सन्दध्युः सन्दर्भ ९२ सन्दर्शित १७२ सन्दानिनी १७२ सन्दाय १७२ सन्दृश्य १७२ १७२ सन्दृष्ट १७२ सन्दोह ९० ९२ सन्धत्ते ९२ सन्धा १२२, १९८ सन्धि १३१, २४० सन्ध्या सन्दृश्यमान 'सन्धत्तः’ २२० सन्ध्यानाटिन् १७५ सन्ध्याबल १७५ सन्ध्याभ १७५ १७५ सन्तति १७५ सन्नभोग १७५ सन्निकर्ष १४८ सन्निकृष्ट १७० सन्निधान १७० सन्निधि १७० सन्निभ सन्ध्याराग Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ५७७ पृष्ठाङ्काः १७० १७० १७० १७० १७० १७० १७० २१३ १४४ १३८ २५१ १४८ १४४ १४७, १४५ ९७ १७० १७० १२, १२ १२ १२ २२८ २४२, २४१ ४४ २०७ १९९ ३० २५३ २५३ २५३ २५३ २५३ Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७८ पृष्ठाङ्काः अकारादिशब्दाः सन्निरीक्ष्य (संविलोक्य) सनिरीक्ष्यमाण सन्मित्र ७८ ८३ सपत्न १४४, ७६ ८२ ४८ ७४, ८४ ७३, ८२ ७६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः सप्तदशन् १४६ सप्तदशपञ्चक १२७ सप्तदीधिति १२३, २२४ सप्तधा २०१ सप्तन् सप्तनवक १९, १० सप्तनवत सप्तनवति सप्तनवतितम सप्तपञ्चाशः १३७ सपन्तपञ्चाशत् १३७ सप्पञ्चाशत्तम सप्तपर्ण सप्तम सप्तमक ८१, ८६ | सप्तमांश सप्तमी ८६ | सप्तराशिक २७० | सप्तर्षिपूता २३९ | | सप्तलोकैकचक्षुस् २०१ सप्तवर्ग ७३, ८३ सप्तवाह सप्तविंश सप्तविंशत् सप्तविंशत्तम सप्तविंशति | सप्तविंशतितम सप्तशलाकावेध सप्तषटक सप्तषष्ट ८५ | सप्तषष्टि २६० २६, ३२, ६५ १२९ १२९ सपत्नता सपद सपदि सपलदेश (साक्षदेश:), सपाद सपापबुध सपापलग्न सपापलग्नांश सप्तक सप्तकृति सप्तगन्धर्वजात सप्तचत्वारिंश सप्तचत्वारिंशत् सप्तचत्वारिंशत्तम सप्तच्छद सप्तजिह्व सप्ततन्तु सप्तति सप्ततुरङ्गम (रवि:) सप्तत्रिंश सत्रिंशत् सप्तत्रिंशत्तम सप्तत्रिंशति सप्तत्रिंशतितम सप्तदश सप्तदशक २, २, ३, ८५ २३४ ३४ ८२, १२७ ३३ ८६ ८० ८६ ५६, ५६, ७२ ८६ १३७ ८५ ८५ सप्तदशतम ७३,८३ For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः सप्तषष्टितम सप्तसप्तत सप्तसप्तति सप्तसप्त्यङ्गजन्मन् सप्तसप्ति सप्तसप्त्यङ्गजन्मन् सप्ताधिकचत्वारिंशत् सप्ताधिकत्रिंशत् सप्ताधिकदशन् सप्ताधिकनवति सप्ताधिकपञ्चाशत् सप्ताधिकविंशति सप्ताधिकषष्टि सप्ताधिकसप्ताति सप्ताधिकाशीति सप्तार्चिष् सप्ताशीत सप्ताशीति सप्ताशीतितम सप्तांश सप्तांशु सप्तांशुपुङ्गव सप्ताश्व सप्ताश्वसनु सप्ताष्टक सप्ताष्टन् सप्ताह सप्ति सप्तैक्यजबल सप्तोस्र सप्राण www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः सफलसञ्जातफल ८५ ८५ सफलैकादशी ७४, ८३ सबल ५३ सभा ३३ सभायांवसति ५३ सभासद् ८१ सभास्तार ८१ सभित्त= (सार्द्धम् ) ७८ सभ्य ८३ समग्र ८३ समच्छित्ति ५२, २६०, २३९ समच्छिद् ४८ समच्छेद ८४ सम ८२ समकर्ण ८० समकोल ८३. समक्रान्तिकाल = (क्रान्तिसाम्यम्) ७४, ८३ समज्ञा ४८ समता १२८ Acharya Shri Kailassagarsuri Gyanmandir समत्रिघात ५२ समत्व ५३ समद ३२ समद्विघात ५७ समधिक ८२ समधिगत ४९, २४१ १३५, २५३, १३५, २५४ ८२ समनर ८८ समनुपतित ३८ समनृ = ( शंकुविशेषः ) १४२ समन्तभुज् ५२ समन्वय ३० समन्वित For Private and Personal Use Only ५७९ पृष्ठाङ्काः २५७ २३ ३० २०३, १९८ १२९ ४९ ४७ १०३ २२३ ८९, २१४ ९४ ९४ ९४ १२४ १३४, २४८, १३४ ९५ २४८ १४७ ९४ २५३ १४१ १०९ १५७ १०९ २३९ १४६ ९०, १४६ Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८० अकारादिशब्दाः समपद समभग सममण्डल सममण्डलकर्ण सममण्डलशङ्क समय समयप्रमाण= (कालमानम्), समयाख्या समयांश समर समरात्रिन्दिवकाल समर्घ समर्पता समर्घत्व समर्चित समर्याद समवर्तिन् समवाप्ति समवाय समवृत्तशङ्कु समसुप्ति समस्त समा समाक्रान्त समागत समागम 'समाचक्षते' समाचा समाचष्टे ‘समाचरतः’ समाचरति www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः १३५ समाचरन्ति १४८ समाचरेत् १११ समाचरेताम् १०३ ' समाचरेयुः ' १०९ समाज समाढ्य 'समादिशतः ' ७६ समादिशति ११९ समादिशन्ति ११, १५, ७६ १२४ |समादिशेत् १११ समादिशेताम् २४८ 'समादिशेयुः ' २४८ समाधान २४८ समान २५३ २४१ ९१, १२५ समापनीय ४९ समानता समानोदर्य समापन = (ब्रह्मचर्यसमाप्तिक्रिया) ९७ समापन १०९ समापित = ( समाप्तम्) १८ समापितव्य ८९ समाप्त १६, १०६ समाप्ति Acharya Shri Kailassagarsuri Gyanmandir १९८ समाप्तिका १९८ समाप्तिङ्गत १२०, १४६ समाप्य १८४ समायोग पृष्ठाङ्काः १७९ १७९ १७९ १७९ ४९, १४७, १९८ ९०, १९८ १८५ १८५ १८५ १८५ १८५ १८५ १२४ २५३, २५४ २४८ १२२ For Private and Personal Use Only १८४ समारट १८४ समालोक १७९ समालोकन १७९ समालोकनीय = (समालोकितव्यः), २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ १९८ २४३ १४५ १४५ Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अकारादिशब्दाः समालोकित समालोकितव्य = (समालोकनीयः ) समालोकिन् समालोक्य = (आलोक्य) समालोक्यमान समालोचन समावदनायुष् समावर्त समावर्तन समावर्तनक समाश्रित समासादित समासीन समित् समित्पीथ 'समित: ' समिति समितिञ्जय समितीपद समिध् समिधावय समिन्नामन् 'समियात्' समियाताम् समियुः समिर समीक समीक्षण समीक्षणीय समीक्षा समीक्षित www.kobatirth.org अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १४७ समीक्षितव्य समाक्ष्य १४५ समीक्ष्यमाणा समीप १४६ समीर १४५ समीरणभ १४३ समीरणाख्य १३७ मसीरायणचारिन् १३७ समीरित १३७ समीच्चार्य्य १९८, १४६ समुज्झित १९८ समुत्पन्न १९८ समुदय १८० समुदाहत १२४, १४६, १९८ समुदित १२४ | समुदाय २३९ | समुदायाष्टकवर्गजायुष् २१६ समुदीरित २४२ समुदीर्य्य २४१ समुद्गत २१० समुद्गम ७९ समुद्गीर्ण १८० समुद्धृत १८० समुद्भव १८० समुद्भूत २४४ समुद्र १२४ समुद्रकाञ्ची १४५ समुद्रकान्ता Acharya Shri Kailassagarsuri Gyanmandir १४५ समुद्रगा १४५ समुद्रज १४५, १४७ समुद्रदयिता For Private and Personal Use Only ५८१ पृष्ठाङ्काः १४५ १४८, १४५, ३४ १४८ २५३ ७, २४४ ७ ७ २९ २४९ २४९ ९२ २०० ९७, १०६ ९७, १२४ १४१ २४९ २४९ २४९ २४९ १२१ १०६, १२१ २४९ ९० २७०, १४० २७० ४२, १३०, ७६ ४५ २४४ २४४ ३९ २४४ Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ १८० ९२ ". ४१ २५६ ५८२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः समुद्रनवनीत ४१, २०० समृद्ध (अधिकद्धिः) समुद्रनवनीतक (चन्द्रः) समृद्धि समुद्रमेखलता समेत ९० समुद्रमेखल (पृथ्वी) | "समेति' समुद्ररसना समेत्य समुद्रवसना सम्पत्ति (विभवोत्कर्ष:) समुद्रवह्नि २४० सम्पद् ९, १६, १३५ समुद्रवाहन | सम्पद्यमान (मिलितम्) १४६ समुद्रसुभगा २२९ सम्पन्न (सम्पत्ति सहित:) समुद्रस्त्री २४४ सम्परायक १२४ समुद्राङ्गज | सम्पर्क १४७ समुद्रान्ता २०२ समर्कन् १४७ समुद्राम्वरा सम्पा=(विद्युत्), समुद्रोक्तशास्त्र सम्पात १५ समुद्वाह १३६ सम्पातार्क १०५ समुद्वाहविधि 'सम्पादयतः' १७८ समुपगत (सम्प्राप्तः) सम्पादयति १७८ समुपचय सम्पादयते १७८ 'समुपयन्ति' १८० | सम्पादयन्ति १७८ समुपस्थित १४६ | सम्पादयन्ते १७८ समुपाश्रित १४६ | सम्पादयेत् १७८ समुपेत १४६ सम्पादयेत १७८ 'समुपेतः' १८० सम्पादयेताम् १७८ समुपेत्य १४७ | सम्पादयेते १७८ समुपेयात् १८० | सम्पादयेयाताम् १७८ 'समुपेयाताम्' १८० | सम्पादयेयुः १७८ 'समुपेयुः' १८० | सम्पादयेरन् १७८ 'समुपैति' - १८० सम्पाल समुल्लसत् (सम्यगुल्लासयुक्तः), सम्पालक समूह ९४ सम्पिण्डित समूह्य २५१ | सम्पिण्ड्य १३६ १२६ ३५ ३५ For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८३ पृष्ठाङ्काः ९२, १४७ १४६ १३४, ११६ अकारादिशब्दाः सम्पूजित सम्पृक्त सम्प्रति सम्प्रदिष्ट सम्प्रधान (सम्मुख्य:) सम्प्रयोग सम्प्रहार २२० १२४ १३८ सम्प्राप्त सम्प्राप्तबल सम्पाप्ति | सर ३०, १९९, २४४ २१५ २२२ सम्प्राप्य सम्प्रेक्ष्य सम्प्रोक्त सम्व सम्बन्ध सम्बन्धिन् सम्वर=(दैत्यविशेष:) संवरारि सम्बल अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४९ | सम्मिल्य १४६ सम्मिश्र | सम्मीलन १४७, १४५ | सम्मेल्य सम्मोहन १४० सभ्राज् (चक्रवर्ती) सम्राड्भवन १४६ सयोनि (इन्द्रः) ३० १२५ सर:काक ९३, १४७ सरणि १४५ सरण्ड २४९ सरण्यु २१७, २३८ सरण्यूजानि सरण्यूभर्तृ १४७ सरयु १२२ सरस् १२३ | सरस २१७ सरसिज २०० सरसी सरसीज २४९ सरसीरुह २०० सरसीरुहकानननायक १९९ सरस्वत् २४४ । सरस्वती १४० | सरस्वतीपूजन सरस्वतीश सरासन १४७ ३४ २४४ २१७, २२१ १९९ ३६ १९९ २६९ सम्भव सम्भण्य २४९ ३६ ३४ २१८ २२, ४८, २४४ २२ सम्भाष्य सम्भूत सम्भूति सम्भृत सम्भोग सम्मत (स्वीकृत:) सम्मति (स्वीकृति:) सम्मद सम्मित सम्मिलित (संयुक्तम्) ४८ १०४ २३३ सरि २५४ .१९९, २४४ सरित् सरितांपति २१८ ३८ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाकाः ururu २३२ सर्पभृता X८ ७६ २१० २२१ به سه ه 5 २०७ / सर्व ८९, २१४ ५८४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः सरित्पति २१८ / सर्पदेवा सरित्स्थान १४० | सर्पदैवता सरिद्वरा २२.९ | सर्पदैवत्य सरिन्नाथ २१८ | सर्पभुज् सरिल १२२, २१७ सरीसृप २६, १३५ | सर्पराज (वासुकिः), सरूप २५६ साख्या सरोज २७१, ३६ | सर्पाणामयन सरोजन्मन् २७१ साराति सरोजनिलय सरि=(गरुडः) सरोजबन्धु सर्पिष्=(घृतमाज्यं वा), सरोजबान्धव सर्पेन्द्र सरोजन्मन् ३६, २० सौधा सरोजिन् सरोजिना सर्वसहा सरोजिनीजीवितेश्वर | सर्वसहाज सरोजिनीनाथशरीरजन्मन् | सर्वसहातनूज सरोजिनीपति सर्वसहात्मज सरोजिनीप्राणाधिनाथ सर्वसहायोनि सरोजिनीराज ३४ | सर्वसहाशरीरज सरोजनिीश ३४ सर्वसहासूनु सरोरुह् सर्वकर्तृ सरोरुह २७१, ३६ सर्वग सरोरुहसुहद् | सर्वग्रह सरोरुहारि ४१ / सर्वग्रहण सरोवर १९९ सर्वज्ञ सर्वाविंशति सर्वजित् १६ सर्ग २१२ सर्वतस् सर्गबन्ध २१३ सर्वतोभद्र ... ३, ४, १२, ५३ | सर्वतोमान सर्पतिथि २ | सर्वतोमुख ४५ ه ४४ ه ه ४४ ४४ ه ४४ ه ४४ ४४ 3६ २०७ २२८ ११६ ११६, ११७ २०६, २२८ ८१ २१७ ११२ सर्प १८, २१७ For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ २०१ सवयस् सवर्ण १४४ m m ww २३ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः सर्वत्र (सर्वकालः, सर्वदेशः, सर्वदिक्), सलिलेन्धन २४० सर्वथा (सर्वप्रकारेण), सलिलेशाम्बरा सर्वदर्शिनम् २०६ सलिलेश्वर २४३ सर्वदा १९ | सव १४०, २०१ सर्वदेवमुख | सवन सर्वधन्विन् २२० ३७, २२१ सर्वधारिन् | सवर्णन सर्वनाशन २५३ सर्वबिम्बग्रास ११६ सवर्णा सर्वभक्षा २४१ / सवलि सर्वभोग १४४ | सविक्रम सर्वभोग्य सवितुः कुमार सर्वमङ्गला सवित् ३२, २२४ सर्वमूषक | सवितृदेवता सर्वमेधयज्ञ २०१ | सवितृदैवत सर्वः १४४ | सवितृदैवत्य सर्वर्तु सवितृसुत सर्वतोभद्र १३८ | सविध सर्वलौह २२१ | सविश्वत्रिंशत् सर्वस्वदक्षिणा २१० |सविश्वविंशति सर्वारम्भशुद्धि १३३, १३१ | सविष सर्वावसर १३ | सवीर्य सर्वाह (समस्तदिनम्), सवृष्टिप्रावृड्भवानिल सर्वौषधि (ओषधिविशेष:) सवेश २५३ सर्वोषधीश ४१ सव्य २५२, ११८, २४० सर्षप ६०, ६१ | सव्येष्ठ सल २१७ सव्येष्ठ ३६ सलिल ७, १२२ | सशकल=(सार्द्धम्) सलिलचर २५ सलिलज ३६ | ससरस्वतीश १४७ सलिलद २७० | ससार १६ २६ २४५ | सशौर्य ३० For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ س ه نه س ५८६ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः ससिद्धविंशति ८१ सहस्त्रनयन २६०, २१७ ससीम २५३ सहस्त्रपत्र समुख १४७ सहस्त्रपत्रवनबन्धु ३४ सस्य सहस्त्रपाद सस्याधिप सहस्त्रफण २१७ सस्वर्गविंशत् ८१ | सहस्त्रवाहु २६० सह (साकम्, सार्धवा) सहस्त्रमयूरव ३४ सहचर ३७, ७४ | सहस्त्रमरीचिमालिन् ३४ सहचरी सहस्त्ररश्मि २६१, ३४ सहज १२२ | सहस्त्रवदन २६०, २१७ सहजा=(भगिनी), सहस्त्रांशु 'सहते' १९३ | सहस्त्रांशुज सहधर्मिणी १२३ | सहस्त्रांशुसुत 'सहन्ते' १९३ | सहस्राङ्क सहपान (सप्रीति:) सहस्त्राश सहभोजन=(सग्धि:) सहस्त्रार्चिष् सहम १३० सहस्वत् ३० सहरक्षस् २४० सहा सहवास (सहावस्थानम्) सहाय ३७, १२२ सहस् १४, ३०, १४२, ३६ | सहावस्थानसम्बन्ध (सम्बन्ध विशेष:) सहसा | सहित ९०, १४६ सहसानु २०१ | सहुरि २३९ सहस्य १४ | सहदय=(प्रशस्तचित्तम), सहस्त्र ७३, ८४ | 'सहेत' १९४ सहस्त्रकर १९३ सहस्त्रकिरण ३४ सहेयाताम् १९४ सहस्त्रगु=(रवि:) | सहेरन् १९४ सहस्त्रजित् | सहोत्थ १२२ सहस्त्रदीधिति सहोत्पन्न १२२ सहस्त्रद्वय सहोदर १२२ सहस्त्रधनुस् सहोदरा २२५ مه به ४५ १८ ३४ सहेते For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९ सा ८० २३९ २०२ अकारादिशब्दानुक्रमणिका ५८७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः सहोदरी | साग्र=(अग्रेण सहितम्)। सह्य २०४ | सारवर्षशत=(विंशत्युत्तरशतवर्षाणि), ४१ सह्यकुलपर्वत १०० |साग्वर्क ११५ संह्यकुलाचल ९९ | साग्विन ११५ साकुलाध्रि १०० साङ्कदशन् 'सा' साव्य २१२ २१७ | साङ्कविंशति सांयात्रिक १२, २१५ सांघ्रि ८९ सांवत्सर २५६ | साचि सांवत्सरिक (संवत्सरसम्बन्धी) सात साँवत्सररथ ३४ | सातवाहन (शालिवाहननृपः), सावर्तक (प्रलयाग्निः, प्रलापकर्तावा)। |सातीन सांसर्गिक (संसर्गनिमित्तम्), सातीनक=(मटरेतिनाम्नाप्रासिद्धानम्), सांसृष्टिक १८ |सात्यकि २२७ साहितिक २५६, २७ सात्वत २१६, २२५ साकम् (सह), सादन १२२ साक्षदेश (सपलदेश:), सादृश २४८ साक्षर (पठित:) सादृश्य २४८ सागदशन् ७८ सागर ७, ४२ सायक ९, १३५ सागरगा २४५ साधारण १७, २५३ सागरगामिनी साधारणस्त्री २०५ सागरनेमि | साधिकार १४७ | साधु ३०, २५५ सागरमेखला ४५ | साधुमत् १४७ सागरात्मज ४१ / साध्य १०, १९७ सागराम्बरा साध्वस सागराम्बरासुत ४४ सानलदशन् ७८ सागविंशति | सानु २०१ सागार २४४ | सान्दृष्टिक १८ साग्निविंशत् ७९ | सान्द्र २५३ साद्यस्कयज्ञ २०१ सागरभू ४५ १२३ For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१ २४५ ० ० ० सामन् ० ० ०० wwwwww ५८८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः सान्ध्य ३६ सायाह्न १२, १८ सान्नाय्य २०१ | सार १४२, १२१, २४४, २४६ सापत्न सारङ्गकलङ्कभृत् ४१ साप्तपदीन ३७, १२७ | सारण साप्तपदीनक २२१ सारथि साप्तसप्तेय (शनि:) सारभाज् साभीष्टकालिकदिनगण विशेष:) सारभृत् सामज २३२ | | सारमत् २११ सारमुक्त सामर्थ्य १३१, १२१, १३१ सारस सामयोनि २०७ सारस् २०७ सामवायिक ४९ | सारस्वत २१२ सामाजिक=(समाजसम्बन्धी) सारस्वतयज्ञ २०१ सामिधेनी ७८, २४१ / सारिका २०९ सागीर सारिकोष्ठ=(सारिकायाः कोष्ठानि) सामुद्र २५७ सामुद्रक २५७ सार्थवाह २६, २४७ सामुद्रिक २५७ | सार्द्ध=(सारिकायाः कोष्ठानि) सामोद्भव सारिन् सामोपवेद २११ | सार्थवाह २६, २४७ साम्परायक | सार्द्ध (साकम्, सनेमं वा) साम्प्रत | सार्प साम्वाधिक सार्पि साम्बुदविंशति सार्व २०६ साम्य २४८ सार्वभौम २३४ साय सार्वभौमगृह १३८ सायक ११५, २२१ | साल सायन=(अयनांशसहित:) साला २०३ सायनार्क १६, १६ | सालिल सायम् (सन्ध्याकाल:) साल्व (नृपविशेष:) २१६ सायसन्ध्यादेवता=(सरस्वती) सावन १२, १२, ६८ ० ३० १२ १३९ For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८९ पृष्ठाङ्काः ५४ ५४ ५४ ५४ ५४ ५४ ३७, १२ ५४ ५४ ५४ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः सावनदिन १२ | सिंहिकागर्भभूत सावनवत्सर सिंहिकादेहभव सावनवर्ष १६, १६ | सिंहिकानन्दन सावनाब्द १६ | सिंहिकापुत्र सावयवनिगण सिंहिकाभू सावयवदिनगणभवमध्यमग्रह ___१०१ सिंहिकासुत सावर्णि १८, ३५ | सिंहिकासूनु सावर्णिप्रसू ३५ | सिंही (राहुमाता) सावित्र सिंहीतनुजन्मन् सावित्री | सिंहीनन्दन सावित्रीजननी ३५ सिंहीसंहननभू सावित्रीप्रसू | सिंहीसूनु सावित्रीमातृ सिंधीणी सावित्रेय सिंधिनी साशाविंशति ८० | सिंच साष्टित्रिंशत् सिंचय साहसाङ्क-(विक्रमनृप:) | सिंचय साहस्रांशव ५३ | सिङ्जा सिंह २५, २६, २८, २८, २८, सिञ्जनी २८, २८, १३५, २५४ |सित 'सिंहम=(सिंहराशि:) सिंहमकरस्थेज्य १३७ |सितकर सिंहयाना २३१ सितकरवपुर्भव सिंहरया नसतकरपुष् सिंहराशि २७ सितकिरण सिंहर्षा=(सिंहराशि:) सितकुञ्जर सिंहवाहना २३१ सितकेतुसूनु सिंहविक्रम ३८ सिंहासना १३० | सितच्छद सिंहिका ३७ सितच्छवि=(चन्द्रः) सिंहिकाकायजात ५४ सितदीधिति २१३ २१३ ३८ ३८ ३८ १०३ १०३ १४, ४२, ४८, २५०, ४९, ५७ ३९ ४१ २३१ ४१ .४१ २१७ ४६ | सितसु ३९ ४१ For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९० m २५६ ६१ अकारादिशब्दाः सितदीप्ति सितद्युति सितपक्ष सितपङ्कजचिह्न सितभास् सितरञ्जन सितरथ सितरश्मि सितरुच् सितरुचि सितरूप सितवृष्णि सितसिन्धु सितसौरि सितहय सिता १९१ २२९ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २६२, ३९ | सिद्धसिन्धु २२९ ३९ | सिद्धसेन २३३ १३, २१५ | सिद्धा १४४, ८० २१७ | सिद्धान्त=(राद्धांत:) २११ ३९ | सिद्धान्तज्ञ | सिद्धापगा २२९ | सिद्धार्थ | सिद्धार्थन् १७ सिद्धाश १२८ ४० | सिद्धि ९, १०, ७६ | सिद्धिविनायकव्रत 'सिद्ध्यतः' सिद्ध्यति १९१ |सिद्ध्यन्ति ४० | सिद्धयेत् १९१ २०३ सिद्धयेताम् १९१ २२८ | सिद्धयेयुः सिध्य सिध्रकावण १९८ सिन २२४ सिनावाली ३, २३१ ४६ | सिन्दूर (रक्तवर्णचूर्णविशेष:) ५६ सिन्दतिलका २०५ २ | सिन्दूरवल्लभ २३२ १४, २७० | सिन्धु ४२, २१८, २५४ १४ | सिन्धुज ३९, ४७ २४६ सिन्धुजनि २०३ सिन्धुजन्मन् ६, १०, १४ | सिन्धुजा (लक्ष्मी:), ८२ सिन्धुडा २१० ८२ | सिन्धुतनय सिताङ्ग १९१ सितान्त सितान्यपक्ष सितांशु सितांशुसूनु (बुधः), सिताशुतनुभू सितासित सितासया सितेतर सितेतरपक्ष सितोदर सितोपला ४० सिद्धद्वितय सिद्धयुग For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९१ पृष्ठाङ्काः अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः ४१ सुकृतगगनवास सुकृतग्रह सुकृतवियच्चर सुकृतव्रत सुकृतेतर सुकेशी अकारादिशब्दाः सिन्धुनन्दन सिन्धुभव सिन्धुमित्र सिन्धुर सिन्धुरवैरिन् (सिंह:), सिन्धुरवैरिराशि सिन्धुवृष सिन्धुसुत सिन्धूत्थ सिन्धोर्मित्र सिप्र सिप्रग्रह सिरामूल=(नाडीविशेष:) ३१, १२२ ७५ १३९ २३०, २४३ २४३, २४४ 'सी' २०१ १३३ ३५ २३२ २३२ सुखंघुण सुखंसुण ३८ | सुख सुखग सुखभाव सुखसुप्तिका सुखा | सुखाश सुखेट सुखोत्सव १३३ | सुगन्धि १३३ सुगन्धिक १३३ सुग्रह २६, २०५ सुग्रव १३३, १३३ सुग्रीवपितृ १३९ सुग्रीवसू २१० सुजल १३९ | सुजातकविद् २२५ सुतनु सीत्य सीमन्त सीमन्तकर्मन् सीमन्तविधान सीमन्तारव्य सीमन्तिनी सीमन्तोनयन सीमाक सीमाख्य सीमिक ३० ३५, ३५, २२७ ३४ २६१ ३६ २५६ ४५, १२२ २०५ सीर सुत सीरपाणि सीरिन् सुतल २२३ ९० सुकर्मन् सुकवि सुकृत सुकृतगमनचारिन् ५० ३०, ३१ सुता सुताडित सुत्रामन् सुदमात्मजा २१७ ३० २०४ For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७ २३७ सुधन्वन् ३९ २१ ५९२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः सुदर्शन २१६, २३७ | सुधारश्मि ४० सुदर्शना |सुधालि २६७ सुदर्शनी २३७ सुधावर्षिन् २०७ सुदामन् | सुधावास ४० सुदि-(शुक्लपक्ष:) | सुधाव्रत २६७ सुदिन=(पुण्याहम्), सुधाश २६७ २१६ | सुधाशन २६७, १९७ सुधर्मा २६६, १९८ | सुधासिन्धु सुधा ४२, २००, ४५, | सुधासू २६६, १३९ | सुधासूति सुधांशु ३९ |सुधास्रव २१४ सुधांशुक | सुधास्रुत् सुधांशुरत्न (मौक्तिकम्, इत्युकान्तोवा), सुधाहर सुधाकर सुधाहारक २२१ सुधाकराङ्गज | सुधाहत् २२१ सुधाकिरण सुधी सुधाणि सुधूम्रवर्णा २३९ सुधाङ्ग सुनन्दा सुधादीधिति सुनफा सुधादीप्ति २६२, ४० सुनयनाभवन (सप्तमस्थानम्) सुधाधार सुनाशीर २१७ | सुनासीर २१७ सुधान्धस् २६७ सुनासीरपुरोषस् ४८ सुधापा २६७ | सुनीति २०० सुधापायिन् २६७ | सुनीतितनय २०० सुधापिझु २४४ सुधाभानु ४० | सुनेत्रा २०५ सुधाभुज २६७, सुन्दर २५५ सुधामयूख ४१ | सुन्दरता सुधामरीचि ४१ | सुन्दरा २०५ सुधामृणालोपमबिम्ब शोभित ४३ | सुन्दराङ्गी ४६ २५५ १२९ सुधानिधि ४० सुनीरा २२१ For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९३ पृष्ठाङ्काः अकारादिशब्दाः सुन्दरी सुपर्ण सुपर्णक अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः २६, २०५ - सुमन (पुष्पम्) ३८, २२२ | सुमनस् २२२ सुमनस्त्रितय २२२ सुमनस २२१, २६६ २२१ सुपर्णा सुपर्णी २२१ | सुमनोनमस्य २२१ २२८ २२२ २२२ सुपार्श्व २४६ | सुरगुरु २२८ सुपर्णतिनय सुमहत् सुपर्वन् १९७ | सुमुख सुपर्वनाथमहित ४९ | सुमुखस् २०६ सुमुखी सुप्त १३९ सुमेरु सुप्रतिष्ठा ७५, २११ | सुयामुन सुप्रतीक २३४ सुप्रभात (शुभसूचकप्रात: काल:) सुरकुलपतिपूज्य सुप्रसन्न सुरगायन सुप्रसाद १९७ | सुरचिकित्सक सुरजनक सुबुद्ध २२२ |सुरजननी सुब्रह्मण्य २३२ | सुरज्येष्ठ सुभग २२८ सुरत सुभगा=(पतिप्रिया) सुरतप्रिय सुभद्र २०९, २१६ | सुरतरु सुभानु १६ । सुरतात सुभिक्ष=(सुखभभैक्ष्यद्रव्यम्) सुरताल सुभीरु | सुरतोषक सुभ्रू २०५ | सुरदारु सुभ २२१ सुरदीज्ञिधका २५६ सुरद्विष् सुमतिमत् २५५ | सुरनगरी सुमदा २०४ | सुरनदी सुमदात्मजा २०४ | सुरनमस्य ९९, २६६ २१५ ३२, २६१, १९७ ४९ २४७, २६६ ४७, २६६ ५, १९८ ३७, २६६ ६, ३७ २०७, २६६ १४० २२० सुबल? सुबाल? m GM ० ० २६६ २२९ २६६ सुमति २६६ २२९, १९८ ५१, ५१, ५३ २६६ २२९ ४८ For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९४ पृष्ठाङ्काः ४८ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २२९, २६६ | सुरराजवन्दित ४७ सुरराजवन्दितपद २६६, २१७ | सुरराजवन्द्य सुररिपु ४८ २६६ सुरर्षि २६६ ४८ अकारादिशब्दाः सुरनिम्नगा सुरनुत सुरपति सुरपतिगुरु सुरपतिवन्दित सुरपथ सुरपपुरोधस् सुरपुरी सुरपुरोहित सुरपूजित सुरपूज्य सुरपेज्य सुरप्रसू सुरप्रिय सुरप्रिया सुरभानुपौत्री सुरभि सुरभिमास सुरभिशाला सुरभिषज् सुरमंत्रिन् सुरमहेज्य सुरमृत्तिका सुरयज्ञ सुरयाजक सुरयान - 1.9 0 ० 09 २६६ सुरलता २६६ सुरलोक सुरवन्दितपद ४८ | सुरवन्ध | सुरवन्धमान सुरवर्त्मन् सुरवर्द्धकि ७, २६६ ३६ | सुरवर्द्धकिन् २६६ | सुरवल्ली २६६ २६६ सुरवाहन् २६६ २२५ | सुरवृन्दवन्दितपद १५, २००, ३७ | सुरवृन्दवन्दितपदा= (गङ्गा), १४ |सुरवैद्य १३८ | सुरवैद्यभ सुरशिल्पिन् ७, १९८ ४७, २६६ सुरश्रेष्ठ (ब्रह्मा), ४८ | सुरश्रेष्ठा २६६ २६६ | सुरस २४३ २६६ | सुरसखी २६६ ४८ | सुरसद्मन् १३८, १९८ १९८ सुरसभा २६६, १९८ २६६ | सुरसरित् २२९ २६६ | सुरसरिद्वरा सुरसर्षप २६६ सुरसवित्री ४८ | सुरसुम ५२, २६६ सुरयोनि २२९ सुरराज सुरराजगुरु सुरराजपुरोषस् सुरराजपूज्य For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९५ पृष्ठाङ्काः १९८ सुरस्त्री २६६ २१८ २०७ २६६ २६६ २३ ४७ ४७ ३५ ४८ २२२ ४२ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः सुरसू सुरावास सुरसूरि ४७ सुरावृत सुरसेनानी २६६ सुराश्रय २०४ सुरासमुद्र सुरस्वामिन् सुरासुरगुरु सुरा २०९, २२६, २४४, सुराहार सुराङ्गना | सुरूपाद्वादशी सुराचल २६६ | सुरेज्य सुराचार्य |सुरेड्य सुराणांगुरु ४८ सुरेणु सुराधिदेव ४८ | सुरेन्द्रगुरु सुराधिप २१६ | सुरेन्द्रजित् सुराध्वन् १९९ सुरेन्द्रयाजक सुरापगा २२९ | सुरेन्द्रवन्ध सुराम्बा ६,३६, २६६ | सुरेन्द्रशत्रुमहित सुरायुध २६६ | सुरेय सुराराति=(दैत्याः) | सुरेशगुरु सुराराम २६६ | सुरेशनमस्य सुरारि सुरेशनुत सुरारिदयित | सुरेशपुरोहित सुरारिवन्ध ५० सुरेशपूजित सुरारिसचिव ५० | सुरेशपूज्य सुरारिहन्तु | सुरेशमंत्रिन् सुरारिहन् २६९, २१५ सुरेशयाजक सुरार्चित | सुरेशवन्दितपरद सुरा~ ४७ सुरेशसचिव सुराय॑चरण ४८ | सुरेशसपत्नसचिव सुरेशाचार्य सुरालय १३८, १००, २४४ सुरेशाधिदेव सुरालयगमा २२९ | सुरेशार्चित सुरावल्लभ २२५ | सुरेशार्य ४७ ४८ ४८ ४८ ४८ ४८ ४८ ४८ ४९ ४८ सुरार्य्य ४८ ४८८ ४७ For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५९६ अकारादिशब्दाः सुरेशेड्य सुरेशोपाध्याय सुरेश्वर सुरेश्वरपूजितांत्रि सुरोत्तमं सुरोपाध्याय सुलभ सुलोचना सुलोहिता सुवयस् सुवर्चला सुवर्चलाजानिभू सुवर्ण सुवर्णकार सुवर्णपल = (स्वर्णपलानि ) सुवर्णा सुवसन्त सुवसन्तक सुवह सुवासिनी सुविद्वस् सुविधि = (उत्तमभाग्यम्) सुवियच्चर सुवृष सुशर्मन् सुशिख सुशिरस् सुशीम सुश्रुतादि सुषम सुषि www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ४७ सुषिर ४८ सुषिम २१७ सुषीम ४९ सुषुप्ति सुषेण २१५, २६६ ४८ सुध्वाप = (अवस्थाविशेषः ) २४१ सुस्ती २६ सुस्थान २३९ सुस्थिर २०५ सुस्मिताख्या ३५ सुस्वाप ५३ सुहित ५७, ५८ सुहृद् ५८ सुही (हा) च 'सू' २४० सूक्ष्म २० सूक्ष्मकृत २० सूक्ष्मदर्शिन् २४५ सूक्ष्मदशा २६, १२३ सूक्ष्मनाभ Acharya Shri Kailassagarsuri Gyanmandir २५६ | सूक्ष्मा = ( दशाविशेष: ) सूक्ष्मीकरण ३० सूचिकाधर २१६ सूचित ७७ सूच्यास्य २३९ सूत २३९ सूतका ४२ सूततनय १९८ सूति २५५ सूतिका १२३ सूतिकाक्वाथ For Private and Personal Use Only पृष्ठाङ्काः ११४, १२४ ४२ ४२ १२९ २१५ २०५ १२६ ९ २०५ १३९ १२२ ३७, १२२ २२६ ५, २०० २५३ ९१ २५५ १४४ २१६ ९१ २३२ २५० २३२ ३६, २०० १४० ३५ २०० १४० १३४ Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९७ पृष्ठाङ्काः अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १४० सूरज १३८ सूरसूत १४० ५२ २४१ १४० सूरसूत सूरि १४ अकारादिशब्दाः सूतिकागार सूतिकागृह सूतिकागेह सूतिकाभवन सूतिकावास सूतिकास्नान सूतिक्वाथ सूतिगृह सूतिपथ्य सूतिमास् सूतिमास सूतिस्नान सूत्थान सूत्रशास्त्र सूत्रामन् सूद-(सूपकार:) सूदशाला सूत १३४ सूर्य १४ १४० २२ | सूर्यजा १४० २५५, ४७ १३४ | सूर्प=(प्रस्फोटनम्) १३४ सूर्पकर्ण २३२ | सूर्पश्रुति २३२ २३, ३१, ३२, ५३ सूर्यकान्ता २६७ सूर्यकिरणलुप्त १०७ सूर्यक्रान्त २०९ | सूर्यगृहिणी २६७ | सूर्यग्रहण ११५ २१७ | सूर्यजा ३६, २२५ ३६, २०८ | सूर्यद्वय २२१ / सूर्यपितृ ३२, ४५ | सूर्यपुत्र ५५, १२२ | सूर्यप्रणयिनी २६७ | सूर्यप्रविष्ट १०७ | सूर्यप्रियतमा (संज्ञा) ३१ | सूर्यभ्रातृ २३७ १२३ | सूर्यमन्दकेन्द्र १०५ १८० सूर्यमयूरवलुप्त १०७ १८० | सूर्यमूर्ति २२८ १८० | सूर्यमृदुकेन्द्र १८० | सूर्यरमणी (संज्ञा) | सूर्यलुप्तकिरण १०७ १८० सूर्यलोक ३६ ३२ | सूर्यवधू (संज्ञा) सून ५२ ५२ सूनुपुत्र सूनुसूनु सूनृत सूप 'सूयते' सूयन्ते १०५ सुयेत सूयेते सूयेयाताम् सूयेरन् १८ For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १७१ १२३ २३९, २४४ ६२ ३८ २४४ २२० ३५ ८१ ७५ ७६ / सेनानी ५९८ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः सूर्यवल्लभा २६७ | सृज्येरन् सूर्यषष्ठी ___२४ सृति सूर्यसहचर | सृदाकु सूर्यसिद्धान्त (ग्रहगणितग्रन्थः) सृपाट सूर्यसिद्धान्तकर्तृ सृप्र सूर्यसुत=(शनि:) सृमभीरु (चन्द्रः) सूर्यसुता २०८, २२५ | सृमर सूर्यसोदर सूर्याशुलुप्त सूर्या । सेक्तृ सूर्याचन्द्रमसोररि=(राहुः) | सेनत्रिंशत् सूर्यात्मज ५२, २६८ सेनाङ्ग सूर्याश्व सूर्यास्त=(सूर्यादर्शनम्) सेन्दुलग्न सूर्यास्ता सेन्दुलग्नांश सूर्येज्य=(गुर्वादित्यौ) सेन्द्रत्रिंशत् सूर्येन्दुसङ्गम सेन्द्रविंशति सूर्येन्दुसङ्गमान्त ११५ / सेभदशन् सूर्योच्छिन्नधुति १०७ सेभविंशति सूर्योदया | सेवक 'सृजतः' 'सेवते' सृजति सेवधि सृजन्ति 'सेवन्ते' सृजेत् | सेवित सृजेताम् 'सेवेत' सेवेते | सेवेयाताम् १७१ | सेवेरन् १७१ सेव्य १७१ सेशत्रिंशत् सृज्येयाताम् १७१ | सेशविंशत्-ति २३३ १३७ १३७ ८१ ८० ७९ १२२ १९० २४६ १९० १४६ १९० सृजेयुः १९० सृज्यते सृज्यन्ते सृज्येत सृज्येते १९० १९० २१७ ८१ ८० For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१ सैरिक सैरिन् ४ ३ ३ ३ ३ ३ न अकारादिशब्दानुक्रमणिका ५९९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः सेषुदशन् ७६ सोमसिन्धु २१६ सेष्टकालदिनगण सोमसुत ४६ सैहिकेय ५४ । सोमसूनु सैहेय | सोमाभिध २१० २७ | सोलापुर ९९ सैद्ध १४ | सौ २३१ सैद्धान्तिक २५६ | सौख्य ३१, १२२ सैन्धव __३८ सौत्रामणि २०९ सैन्य १३१ । सौत्रामणियज्ञ १४ सौदामनी २३८ १९८ | सौदामिनी २३८ १४ | सौदाम्नी २३८ सैरिभ १९८, २४२ / सौध १३८ सैरिभि २४२ | सौधभूषण १३९ | सौनन्द २२५ 'सो' सौनन्दिन २२५ सोदर १२२ | सौन्दर्य २२१ सोदरा २२५ / सौपणेय सोदर्य्य १२२ |सौभाग्य सोम ३, १७, २५४, ३८, ४७ सौभाग्यशयनव्रत सोमगर्भ २१५ | सौभाग्यसुन्दरीव्रत सोमज | सौमेरव २०३ सोमजनि ४६ | सौम्य ३, ६, ९, ४२, २५५, सोमधारा १७, १७, ३० सोमनन्दन | सौम्यगोल सोमपुरी ४२ | सौम्यदिन सोमपुरी ४२ | सौम्यवार सोमयाग २०१ / सौम्यायन सोमरसोद्भव | सौम्येतर सोमवार ३, ९ | सौम्येतरगोल सोमशत्रु ५४ | सौर ५२, ६८, ४८ २२२ २२ २२० ३९ ज्यो.वि.शब्दकोष For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०० पृष्ठाङ्काः १३४ २४२ २४१ २०१ सौरि २३२ सौरिक २२० २१८ २१८ २४१ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः सौरत २४५ स्तन्यपान सौरदिन १२, १२ | स्तब्ध (स्तम्भितः) सौरभुवन स्तब्धसम्भार सौरभेय २५, २३० | स्तभ सौरभभेयी २०० |स्तम्ब (अप्रकाण्डद्रुमः), सौरवर्ष १६, १६ स्तम्बकरि ५, ५२ |स्तम्बेरम १९८ स्तम्भ (स्थूणा), सौवस्तिक ४९ स्तम्भन सौवीरी २०९ स्तम्भि सौहार्द १२७ स्तम्भिन् सौहृद १२७ |स्तरी स्कन्द ३, २२६, २६६ स्तबक (गुच्छकः), स्कन्दतिथि स्तिभि (समुद्रः), स्कन्दपुराण (पुराणविशेष:) स्तिम्भि-(समुद्रः), स्कन्दमातृ २३१ |स्तुभ स्कन्दषष्ठी २३ स्तृ स्कन्ध ९७, २२४ स्तुपति स्कन्धशृङ्ग २४२ | स्तेन (चोरः), स्कन्धाग्नि २४० स्तेय=(चौर्य्यम्), स्कन्धिन १३९ स्तोक स्खलन (निनिर्मित्तं हस्तादित: पतनम्) |स्तोम स्तन (स्त्रीणामङ्गविशेष:) स्तोमनष्टरदभ स्नतनामन् स्त्यान (स्निग्धम्) स्नतन्धय | स्त्री (स्तनकेशवती), स्तनप १४० | स्त्रीकरण (रतबन्धः), स्तनपान १३४, ५७ | स्त्रीकुसुम स्तनमुख (चूचुकम्), स्त्रीचिह्न स्तनयित्नु २३८ स्त्रीदेहार्द्ध स्तनून | स्त्रीधर्म स्तन्य २२० | स्त्रीधर्मिणी २४१ २५३ ९७, २०१ ७४ १४० ૨૬ २०५ १३९ २२८ २०५ २४४ २०५ For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ २३३ २८ १२२ २२१ स्थाणु ३८ अकारादिशब्दानुक्रमणिका ६०१ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः स्त्रीपुंस् २५, १४० | स्थिर २८, २८, ५२, १३९ स्त्रीपुंलक्षणवेतृ २५७ | स्थिरकरण स्त्रीपुष्प २०५ | स्थिरकारक स्त्रीप्रसून २०५ | स्थिरजिह्व २४४ स्त्रीसुम २०५ | स्थिरमद स्थ=(स्थलम्, तिष्ठत्यस्मिन्वा), १४६ / स्थिरयौवन २०४ स्थगणा ४५ स्थिरराशि स्थगन (अपिधानम्), स्थिरा स्थगित ११५ | स्थिरातल स्थपति १९८ स्थूल २५३, २७० स्थल १२५, १४६ | स्थूलक्ष्वेड स्थविर (वृद्धः), २०७ | स्थूलदण्ड २२१ १३९, २२८ |स्थेय ४९ स्थान २४७, १४६ स्थौर्य स्थानक २२४ | स्नपन (स्नानम्), स्थानत्रयात्मकपुंस्त्रीबल १३० ] 'स्नातः' १८९ स्थानबल १३०, १४२, १३१ स्नाति १८९ स्थानशुद्धि १३१ |स्नान १३७ स्थानेश्वर ९९ | ‘स्नान्ति' स्थाष्णु २८ स्नायात् १८९ स्थाप्य २४६ |स्नायाताम् १८९ स्थामन् ३०, १४२ |स्नायु ५६, २४२ स्थायिन् १४७ | 'स्नायु: . १८९ स्थाल स्निग्ध ३७, २२१ स्थावर १०४, २०४ | स्नेह (प्रियता) १४ स्नेहरसन स्थितवत् १४८ स्नेहरेकभू स्थिति ११६, १४६ स्नेहू स्थितिखण्ड ११६ स्नेह्य= २२१ स्थितिदल ११६ स्पन्द २५७, ३८ स्थ्यिर्द्ध ११६ | स्पन्दन २५७, २१७ १८९ २२८ स्थित २०१ ४१ ३८ For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः १४३ १४३ ११६ w. १४७ १४७ २४६ २५७ १२२ २५३ २५७ P १०६ १४३ ६०२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः स्पर्धा (संघर्षणम्), स्पष्टाशुभ स्पर्ध्य २५४ स्पष्टाश्रयगुणक स्पर्श ११६, १४७, २४४ स्पार्शिकग्रसन स्पर्शकाल ११६ स्पार्शिकग्रास स्पर्शग्रहण ११६ स्पार्शिका (स्थिति:), स्पर्शन २५१, २४४ स्पार्शिकी (स्थिति:), स्पर्शसमय=(समयविशेष:) स्पृश् स्पर्शस्थिति स्पृष्टि स्पर्शित (प्रतिपादित:) स्पृहा स्पष्ट १०४ स्फरण स्पष्टक्रान्ति स्फाति स्पष्टखग १०५ | स्फार स्पष्टगति स्फारण स्पष्टगुणक स्फिच्=(कटिप्रोथः), स्पष्टग्रह स्फिर स्पष्टचलकर्ण स्फुट स्पष्टद्राक्कर्ण १०३ स्फुटक्रान्ति स्पष्टबाण | स्फुटरवग स्पष्टभुक्त १४४ स्फुटगुणक स्पष्टभुक्ति १०६ स्फुटग्रह स्पष्टभोग्य स्फुटचलकर्ण स्पष्टमन्दकर्ण | स्फुटतिथ्यवसान स्पष्टमृदुकर्ण | स्फुटद्राक्कर्ण स्पष्टशर | स्फुटबाण स्पष्टशीघ्रकर्ण | स्फुटभुक्त स्पष्टशुभ १४३ स्फुटभुक्ति स्पष्टस्मृति २५७ | स्फुटभोग्य स्पष्टवर्क १४४ स्फुटमृदुकर्ण स्पष्टापम | स्फुटमृन्दुकर्ण स्पष्टार्क १०५ स्फुटरवि स्पष्टाशुकर्ण १०३ | स्फुटशर २५३ ११५ SWAMKm १०४ ११० १०५ १४३ १०५ १०३ ११५ १०३ ० ११५ १४४ १०६ १४४ १०३ १०३ १०५ ११५ ११० For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०३ पृष्ठाङ्काः अकारादिशब्दाः स्फुटशीघ्रकर्ण स्फुटशुभ १९१ २०५ स्फुटसर्वः ११० २२४ १०५ १९१ १९१ ७५ १३९ स्फुटापम स्फुटार्क स्फुटाशुकर्ण स्फुटाशुभ स्फुर स्फुरण स्फुरणा स्फुरत्प्रभ स्फुरदंशुजाल स्फुरित २०५ २२८ २६९ २१० १९१ स्फुलन २४० १९१ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः अकारादिशब्दाः १०२ | स्मरति १४३ १४४ स्मरदीपिका स्मरदेहकृत् 'स्मरन्ति' | स्मरन्तु स्मरबाण २५७ | स्मरमन्दिर २५७ |स्मरवती स्मरशासन १४३ | स्मरहर ३१ | स्मराङ्कुश २५७ | स्मराणि | स्मराम २४० | स्मराव २३९ | स्मरेत् २३८ |स्मरेताम् स्मरेयुः स्मरोत्सव | स्मर्तव्य १२३, २२० स्मार्य १९१ स्मित=(ईषद्हास्यम्), १३९ स्मृत २५० स्मृति २५० स्मृतिद्वय १९८ | स्मृदिभू स्मृतिवषय स्मृत्वा स्पद स्पन्द १९१ स्यन्दन १९१ १९१ १९१ २५७ १९१ २५० स्फुलिङ्ग स्फुलिङ्गिनी स्फूर्जथु स्फोरण स्म (अतीतम्), स्मय (अद्भुतम्), स्मर ‘स्मर' स्मरकूपिका स्मरण स्मरणीय 'स्मरत' स्मरत: स्मरतम् स्मरतात् स्मरताम् स्मरताम् २५० २५० २५० ८१ २२० २५० २५० १०१ ३८ २१५ For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . २९ स्रोतस् ६०४ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः । अकारादिशब्दाः पृष्ठाङ्काः स्यमन्तक २२, २१६ स्वनवाश २९ स्याद्वादिन् २०६ स्वनि २५९, २३९ स्याल (पत्नीभ्राता) स्वभ २९ स्रवन्ती स्वभाग स्रष्ट २०७ स्वभू २०७ स्रष्टुत्व २२९ स्वयमुपस्थित=(स्वयमागतः), स्राक् १०१ स्वभु २०७ सुग्जिह्व २३९ स्वयम्भू २०६. २१८, २४४ | स्वयम्बर=(विवाहविशेष:) स्रोतईश २१८ | स्वर् २२३, १९८ स्रोतस्वती २४४ | स्वर २५९, ७६ स्रोतस्विनी २४४ |स्वरपगा २२९ स्रोतोवहा २४४ स्वरचिंतांघ्रि ४८ सोत्या २४४ स्वरस (वस्त्रनिष्पीडितरस:), स्व: सिन्धु (स्वर्गसागरः) स्वरसन्दोह २०९ स्व ८, २९, ३७, २४६ स्वरा २०८ स्वक २९ स्वराशि स्वकम्पन स्वराश्युदय १०८ स्वकीय | स्वरु २३८ स्वकीयगृह स्वरुस् २३८ स्वकीयभ स्वकीयराशि २९ स्वरोचिष् स्वकीयक्ष स्वर्भ २९ स्वकुलक्षय १४३, २६६ स्वगृह | स्वर्गगायक २४७ स्वगृहबल १३० |स्वर्गतरु ७५ स्वक्र २५८ स्वर्गदिवामणि ५४ स्वच्छता १३१ | स्वर्गयुग स्वज ४५ स्वर्गलोक स्वजव स्वन २५९ | स्वर्गवापी २२९ | स्वरेणु ३५ २२० २४४ स्वर्ग २१ ८१ १९८ |स्वर्गलोकेश २२४ For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०५ ३० १९७ पृष्ठाङ्काः २०४ १९८ २९ २०४ | अकारादिशब्दाः स्वर्गवासिन् स्वर्गसद् स्वर्गसरिद्वरा स्वर्गस्त्री स्वर्गाख्या स्वर्गाधीश्वर स्वर्गालय स्वर्गिगिरि स्वर्गिन् स्वर्गिरि ७९ १४१ ४५ २२५ १३८ १९७ २१४ स्वर्गी १२९ ४५ अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः | स्वर्वेश्या | स्वर्वैद्य २२९ |स्वलव स्वल्प:=(अत्यल्प:) | स्वल्पायुस् स्वशन २६५ स्वसू १९८ |स्वसृ |स्वस्तिक १९८ | स्वस्तिकासन २०० स्वस्थ १९७ | स्वसथली २२९ | स्वस्वयुति |स्वाति २२२ | स्वाती २१ | स्वादु १०५ / स्वादुरसा २९ स्वाध्याय स्वान २२२ स्वान्त २१५ स्वाप २६६ स्वापगा=(स्वनिम्नगा) १९८ | स्वापतेय |स्वामिन् २२९ |स्वायंभुव | स्वायम्भुमनुपितृ | स्वारोचिष् स्वाराज् स्वांश २०४ |स्वांशक स्वास्वता ९३ ४, ४, ७ ४, ७, ९ २२० २४५ स्वर्गीकस् स्वर्यपगा स्वर्ण स्वर्णकाय स्वर्णगौरीव्रत स्वर्णता स्वर्णदी स्वर्णदीधित स्वर्णपक्ष स्वर्णबिन्दु स्वर्णरंभा स्वर्णाद्रि स्वर्णान्तर स्वधुनी स्वर्भाणु स्वर्भानु स्वर्लोक स्वलोकराजसचिव स्वर्वधू स्वर्वापी २११ २५९ १२२, २२१ १३९ ८, १२१, २४६ ३५, ३५ ९३ २०७ २१७ १०५ For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०६ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः २४० | हंसवाह २१० हंसवाहन | हंसशरीरज हंससरीरज हंससन्तति हंसासन हंसास्य हंसी पृष्ठाकाः २०७ २६८, २०७ ५३ अकारादिशब्दाः स्वाहा स्वाहाकार स्वाहापति स्वाहाभुज् स्वाहाशन स्वाहाशिन् स्वाहेय स्विष्ट २३९ १९७ ५३ १ १ त स्विष्टकृत् २६८ ३८ २१५ २४७, २७ २४७ २४३, २० १३८ १७३, ९० हट्टक्रय स्वीय स्वीयगृह स्वीयभ स्वीयराशि स्वीयर्भ स्वेश्वर स्वोच्चबल स्वोदय स्वोदयप्राण स्वोदयासु हतार्चिष् हति हत्वा २४६ ९३ १३० हद्द १०८ हद्दा १३० १३० १३० हद्दाबल १०८ १०८ हनन ९० ९२ हननीय है २० ४३, २२८ | हनुमज्जयन्ती २४५ हंस ३५ हनुमत् ३२, ३८ | हनुमन्मित्रम् हनुष हनूष ३३ २४२ २४२ २४२. 'हन्तव्य' २६ हंसकर हंसकाली हंसकालीतनय हंसगामिन् हंसज हंसजनि हंसपद हंसयान हंसरथ हन्ति हन्य | हन्यते ५९ |हन्यात् हन्याताम् २४२ ९२ १७३ ९२ १७३ १७३ १७३ २०७ २०७ 'हन्युः १७३ For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ २६ ६१, ४१ ४१ ४१ २७ ४१ ४६ २७ Holititir.kaittireralls. ! अकारादिशब्दानुक्रमणिका ६०७ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः ५, २६, ३८ | हरिज ५५, १०७ हयङ्कष २३७ | हरिण १४, २६, ४२, ४२ हयग्रीव (दैत्यविशेष:) २१६ / हरिणदृश् हयग्रीवरिपु २६९, २१६ | हरिणधर | २६२ हयतनु हरिणनर्तक २४७ हयनरविदेह हरिणभृत् २६२, ४० हयप्रिय २०२ हरिणलक्ष्मन् हयवाहन | हरिणलक्षण हयाङ्ग | हरिणलाञ्छन २२८, ९४, २३९ हरिणवदन हरचूडामणि हरिणाङ्क २६२, ४० हरण हरिणाङ्कज ४६ हरणसंस्कृतायुरंश हरिणाङ्कजन्मन् हरणीय | हरिणानन 'हरत:' हरिणास्य २६ हरतात् हरिणक्षणा २६, २०५ हरित् ४७, २३३, १३९, ३८ हरति १७३ ४७, ५६ हरतिथि (चतुर्दशी) हरितच्छद १३९ हरतु हरिततुरगनाथ हरन्ति | हरिता २३३ हरन्तु १७४ | हरितालिका हरते १७४ | हरितालिकाव्रत १७४ हरितिथि हरशेखरा २२९ | हरिदश्व ३३ हरसज्ञक ६ | हरिदिश् २३३ हराद्रि २४६ हरिद्गन्धर्व ८, २६, ३२, २२८, | हरिद्वय १३७, २५५, ३८, ३८ / हरिद्वल १४२ हरिक्रान्त ३८ | हरिदाहन हरिचन्दन १९८ | हरिद्राभ हरताम् | हरित् ३४ १७४ १७३ हरन्ते ३ हरि ३२ ३४ ४९ For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०८ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः । अकारादिशब्दाः ४९ | हरेरन् १३९ | हर्तव्य | हर्म्य अकारादिशब्दाः हरिद्रासदृश हरिद्रू हरिद्वाजिन् हरिद्वाहन पृष्ठाङ्काः १७४ ९२ १३८ २६, २४६ हर्यक्ष हरिद्वष् سه हर्य्यर्च्य=(बृहस्पति:) हर्यश्व हर्शल २१७ سه ته हरिद्धय हरिदश्व हरिदिश् हरिदेव हरिप्रिय=(ब्राह्मण:) हरिप्रिया ३१, ५५ ३१, १२२ १०, २४१ १३० हर्षण हर्षबल २१७ | हर्षुल ४५ مه हरिबाहू हल 39 २२५ २२५ २२५ २२५ हरिमत् हरिमन्थक हरिवर्त्मचर हरिवह्मचारिन् हरिवल्लभा हरिवाहन हरिशयन्येकादशी हरिस्वसृ हरिहय हरिहर हरीज्य हरीड्य हलधर २०२ | हलभृत् | हलायुध हलिन् २१७ हलिप्रिया २२२, २१७ हव | हवन २३८ | हवनीय २१७ हवित्री ९९ | हविर्गृह ४७ | हविगेंह ४७ | हविर्भवन २०२ | हविर्भुज १७३ | हविरशन १७४ हविस् १७३ १७४ हव्यपाक १७४ | हव्यभुज् १७३ | हव्ययोनि २२५ २४४ २०१, २३९ २०१, २३९, २४१ २०१ २४१ १३८ १३८ १३८ 'हरेणु' हरेत् हरेत २३९ २०१ २०१, २३३ २४१ हरेताम् हव्य हरेते हरेयाताम् हरेयुः २३९ २३९ For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०९ पृष्ठाङ्काः १४३, २४९ १४३ १४३ १६ २३९ १४३ ६, ९४, ११० २४४ हस्त १३६ ३४ ४९ २१२ ९०, ९२ २२५ २४४ अकारादिशब्दानुक्रमणिका अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः हव्यवाह ५, २३९ । हानि हव्यवाहन ५, २४१, २३९ | हानिसंस्कृतयुर्भाग हव्यवाहभ हानिसंस्कृतायुर्लव हव्यान्न २४१ / हायन हव्याश २३९ हायनास्यायुष् हव्याशन हार ४, ४, ६, ९, ६५, ६६ | हारहूर हस्तग्रह ३६ हारि=(मनोहरम्), हस्तग्रहण | हारितहरितवाजिन् हस्तचतुःशत ६६ | हारिद्र हस्तचतुर्विंशत्यंश ६६ / हारीत हस्तदशक ६६ | हार्य हस्तद्वय हस्तनामन् हाला हस्तपीडन १३६ | हासा हस्ता ४, ६ हाहा हस्तार्द्ध ६६ / हाहास् हस्तिन् ३२, १३७ | हाहाहूहू हस्तिनी २३२ | हिंसक हस्तिमल्ल २३२ | हिंसन हस्तिमुख २३२ | हिंसन्ति हस्तिराज २३२ | हिंस्त: हस्तिशत्रु २२ | हिंस्यात् हस्तिशाला १३८ | हिंस्याताम् हस्त्याख्या __७६ | हिंस्युः २४७ | हिण्डी हांसि ५२ | हिन्दोल ५ / हित हाटक २०२ | हित्वा हाटव्य २५१, ९२ | हिनस्ति ९२ | हिबुक २३१ २४७ २४७ २४७ २०१ १७१ १७१ १७१ १७१ हहा २२८ २१० ३१, १२२ ९३, १४८ हातुयोग्य For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६१० अकारादिशब्दाः हिम हिमकर हिमकरज हिमकरजनि हिमकरदमन हिमकररिपु हिमकिरण हिमकिरणतनूज हिमकिरणभू हिमकूट हिमगभस्ति हिमगु हिमततिस्रुत् हिमत्विष् हिमदीधिति हिमदीप्ति हिमद्युति हिमधामन् हिमभानु हिमभास् हिममरीचिजनि हिममहस् हिमरश्मि हिमरश्मिपुत्र हिमरश्मिमालिन् हिमरुचि हिमरोचिस् हिमवत् हिमसंहति हिमस्रुत् हिमा www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः ४२, ४२ हिमागम ४० हिमाचल ४६ हिमाद्रि ४६ हिमाद्रिसुता ५५ हिमानी ५४ हिमाराति ४१ हिमालय ४६ हिमांशु ४६ हिमांशुज १५ हिमांशुजन्मन् ४१ हिमांशुमालिन् ३९ हिमांशुसूनु ४१ हिमांशोः सुत ३९ हिरण्य ४१ हिरण्यकशिपु = ४० (दैत्यविशेष: ) ४० हिरण्यकशिपुविदारण ४० हिरण्यकेश ४० हिरण्यगर्भ ३९ हिरण्यनाभ ४६ हिरण्यरेतस् ४० हिरण्यवर्णा ४० हिरुक् ४६ हिल्लोल ४१ 'ही' ४० हीन ४० हीनपराक्रम Acharya Shri Kailassagarsuri Gyanmandir २०४ हीनबल ४२ हीनभाग ३९ हीनलव १३, २३१ हीनांश For Private and Personal Use Only पृष्ठाङ्काः १५ १००, २६६ १०० २२९ ४२ ३३, २३९ ९९, २०४ ३९ ४६ ४६ ४१ ४६ ४६ १२१, २४६ २१६' २१६, २६९ २१६ २०८ २१६ ३४, २२८, २३९ २४४ १४८ २१० ९२ ३१ १३० १३१ ३१, १३१ १३१ Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६११ अकारादिशब्दाः हीनांशक हीनांशदशा हीयते हीयन्ते हीयेत हीयेते हीयेयाताम् अकारादिशब्दानुक्रमणिका पृष्ठाङ्काः | अकारादिशब्दाः १३१ | हृदयेश १३१ | हृदयेशा १७१ | हृदयेश्वरी १७१ हृद्य १७१ | हृद्यांशु १७१ | हृद्रोग १७१ | हृषीक १७१ | हषीकेश २२८ | हृषीकेशपदौकसांपति | हष्टि पृष्ठाङ्काः ३५ २०५ २०५ २५५, ३६ २७ २१८ हीयेरन् २१५ हीर २१५ / हेति हीराज हीरी हुण हुतभुप्रिया हुतभुज् हुतवह हुताश हुताशन ३६, २३९ २०३ २०४ ४५ १५, १५ २२२ हुताशनी हुताशरेतस् १७ २४० | हेम ५, २३९ हेमकूट ५, २३९ | हेमन् २३९ | हेमन्त ५, २३९ / हेममालिन् २४ | हेमलम्ब हेमलम्बिन् २४७ हेमशंख | हेमा २४७ | हेमाद्रि २२० ९० | हेय ९० हेरम्ब १४४ | हेलक ९३ | हेलि १२२, २२१, २४३ | हेलिज २७, १२२, २४३ | हेलिनन्दन २७ / हेलिविग्रहन् २१७ हेलिसुत २१५ ४५ १९८ ४५ हत् ९२ २३२, २४२ हति हृत्वा ک ک ک ک mm لا हृदय हृदयरोग हृदयस्थान For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २४ हैम २४ २४ २३९ २५६ २५६ २५६ होतृ १८ ६१२ ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः हेषिन् ३८ होलाष्टमी २१२ | सोलिका हैमन होलिकारम्भ हैमन्त होलिकोत्सव हैमवती होली हैमांशव हौतभुज् हैलेय हौतवह हैलेयवर्ष हौमि हौरिक हौरिकाग्रगण्य होतव्यद्रव्य हौरिकेन्द्र स् होत्र २४१ ह्यस्तन होत्रीय १३८ ह्यस्त्य २०१, २४१, २६६ 'ह्रसत:' होमकुण्ड २४१ ह्रसति होमधान्य ह्रसन्ति होमीयद्रव्य होरा ११, १२, १२१ हसेताम् होरागभज्ञ २५६ होरागमज्ञानविराजमान हसर्च होरागमार्णवतरङ्गविहारदक्ष हाद होरापारावारपारप्रयात ह्रादनी होरालेखा १२१ ह्रादिनी होराविद् २५६ ह्रास होराविधानार्णवपारयात २५६ | द्वेषा=(अश्वध्वनिः), होराविधिज्ञ २५६ ह्राद होला २४ हादक होलाका २४ | ह्लादिन् (हर्षवान्), होलाष्टक होम १७१ १७१ १७१ २०२ २०१ हसेत् १७१ हसेयुः २५६ २५६ १७१ २५३ २५९ २४४ २३८, २४४ २५६ १३७ ह्वर्य *** For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषस्थ संक्षिप्तशब्दानां स्पष्टीकरणम् अ०-अकर्मकः । | जै० प०-जैमिनीयपद्यामृतम् । अ०पु०-अग्निपुराण । जै०सू०-जैमिनीसूत्रम् । अ०पु०-अन्यपुरुष । ज्यो० भ०-ज्योतिर्विदाभरणम् । अज० लिं०-अजहल्लिङ्गः । ज्यो०स्त०-ज्योतिस्तत्त्वम् । अम०-अमरः सिंहः । ध०शा०इ०-धर्मशास्त्र का इतिहास । अ०-अव्ययः अलिङ्गरं वा । त्रि०—त्रिलिङ्गः। अ०सा०वि०-अभिनव सामुद्र विज्ञान । दे०भा०–देवीभागवतम् । आत्म०-आत्मनेपदी। द्वि०-द्विकर्मकः । आ०भ०–आर्यभटीयम्। न०-नपुंसकलिङ्गः। इ०-इति । न०वि०-नक्षत्रविज्ञान । उ० प्र०-उडुदायप्रदीप: (लघुपाराशरी)। | न०ज०-नरपतिजयचर्या । उ०पु०-उत्तम पुरुषः। | नी०कं०-नीलकण्ठी। उ०भा०-उदयभास्करः । प०क०-पद्धतिकल्पबल्ली। उ०प०-उभयपदी। प०प०-परस्मैपदी। क०कु०--करणकुतूहलम् । पुं०-पुंल्लिङ्गः । क०प्र०-करणप्रकाश । पुं०द्वि०-पुंलिङ्गद्विवचनम् । क०-कश्यपः। पुं०ब०-पुंलिङ्गबहुवचनम् । के०-केतकीग्रहगणितम् । पुं०न०-पुनपुंसकलिङ्गः । के०-केशवः । पुं०स्त्री-पुंस्त्रीलिङ्गः। ग०-गर्गः । प्र०पु०-प्रथमपुरुषः । गा०-गार्गिः। प्र०मा०-प्रश्नमार्गः। गि०ध०-गिरिधरः । फ०दीo-फलदीपिका। ग्रं० अं०-ग्रन्थान्तरम्। बी०१०-बीजगणितम् । ग्र०ला०-ग्रहलाघवम् । बृ०जा०-बृहज्जातकम् । जा०अ०-जातकालंकार । बृ०ज्यौ०-बृहज्ज्यौतिसारम् । जा०प०-जातकपद्धतिः । बृ०दै०२०-बृहदैवज्ञरंजन। जा० पा०-जातकपारिजातम् । बृ०पा०–बृहत्पाराशरी। जा०भ०-जातकाभरणम् । बृ०सं०-बृहत्संहिता। For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१४ ज्योतिर्विज्ञानशब्दकोषः भा०सं०-भगणसमीक्षणम् । | वै०-वैजयन्तीकोषः। भा०प्र०-भावप्रकाशः । | श० चिं०-शब्दार्थचिन्तामणिकोषः । भा०व०-भागवतम्। शं०हो०- शम्भुहोराप्रकाशः। भा०ज्यौ०वि०-भारतीय ज्योतिष विज्ञान । शिव्दी०-शिल्पदीपक । भृ०सि०-भृगुसिद्धान्तः । यं०चि०-यन्त्रचिन्तामणिः । म०प्र०-मकरन्दप्रकाश। शी०बोo-शीघ्रबोधः । म०वि०-मकरन्दविवरणम् । श्लो०शo-श्लोकशतकम्। म०पा०-मदनपारिजातम् । स०-सकर्मकः। म०पु०-मध्यमपुरुषः । स०अ०-सकर्मकअकर्मक:। म०सि०-महासिद्धान्तः । | स०चिं०–सर्वार्थचिन्तामणिः। मु०प०-मुकुन्दपद्धतिः ।। सा०व०-सारावली। मु०चिं०-मुहूर्त्तचिन्तामणिः । | सि०शि०-सिद्धान्तरशिरोमणिः। र०व० या रघु०-रघुवंश: । | सि०शे०-सिद्धान्तशेखर: (श्रीपति:)। रा०य०-रामायणम्। सू०सि०-सूर्यसिद्धान्तः। ल०-लट् । स्त्री०-स्त्रीलिङ्गः। ली०व०-लीलावती। स्त्री०द्वि०-स्त्रीलिङ्गद्विवचनम्। लो०-लोट् । स्त्री०ब०-स्त्रीलिङ्गबहुवचनम्। वा०भ०--वाग्भटः। ह०यु०–हलायुधकोषः। वि००पु०-विष्णुधर्मोत्तरपुराण । | हा०व०-हारावलीकोषः। वि०मा०-विद्यामाधवीयम् । है०-हैम:, हेमचन्द्रकोषः। वि०लिं०-विधिलिङ्गम् ।। हो०च०-होडाचक्रम्। वि०वृ०-विवाहवृन्दावनम् । |ह०सं०-हस्तसंजीवनम् । For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NOTIHशारी दिया tice earni श्रीवेटेभाशमविचितः D आटभिटाविगितम पीपमहपिजिलाधारबिना सर्वार्थचिन्तामणिः आर्यभटीयम् बृहत्संहिता वाणी विटी व्याख्या माहित (Antarprofiwnloatnatandanet सामtarswataran उपदयपत्यकाशिका सरकाला कर पिपिणी समतापालामानिहिन्दी व्याराव मनस्कता माग नागिन हिताच्या वाटरलायसनाला मंठिना प्रथमाभागः (argumeroneedey SEPTES ouamalinum डॉ. सुस्रूपता चौखम्बा कृष्णदास अकादमी, वाराणसी चौखम्बा संस्कृत सीरीज आफिस, वाराणसी चौखम्बा संस्कृत सीरीज आफिस, वाराणसी Tam जॉप्टायmartrasex अभिनव सामुद्धविज्ञान अटश बापूजा कलका प्रणीत देवा चक्रधाराविरचित यन्त्रचिन्तामणिः नक्षत्र विज्ञान (बी.-germalin utanutrientarveer सकnिomपामा हिकी Eahmarathe s e ax ( गोपनिक जदीपिका पाकृत तथा द्धितियाँधमा प्रधानाचाममान (आकाण दर्शम जाग ग नामों का प्रान, गगीन आनालोग जनमा तथा अनेक सारणीचा सेवन भी जाना कपालका ज्ञान को वितार और उनको आलिक आनर प्रदान करने में AM) मकर मेरो ज सरater gramme डॉoसुस्कातमा ज्योतिषशास्त्राचार्य चौखम्बा कृष्णदास अकादमी, वाराणसी चौखम्बा संस्कृत सीरीज आफिस, वाराणसी कर अलर एक सायाहर। . सुसा झा चौखम्बा कृष्णदास अकादमी, वाराणसी। सारावला बृहज्ज्यौतिषसार भारतीय ज्योतिष विज्ञान [சான alia' மனர்கள जकातुसाराभानाधिकल सवक आदि शिपिविशिर पिपीमिति Serving JinShasan Junipred by Shreyashi Graphics, m. 9829814784 FOODULAR MARATHI 142148 gyanmandir@kobatirth.org रोखण्या संस्कृत सीरीज आफिस, वाराणसी चीखया कृष्णदास अकादमा, वाराणसी चौखम्बा कृष्णदास अकादमी, घाराणसी Also can be had from : Chowkhamba Sanskrit Series Office, Varanasi. ISBN: 978-81-213-0259-8 Price:Rs.400.00 For Private and Personal Use Only