Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे टीका--'मत' इत्यादि।
तत् प्रसिद्ध मन्त्रम् ओ हो प्रभृतिक स्वाहापर्यन्तम् , मृठम्राजहमी-शरखपुप्पी-शरपुट्खादिकम् , तद्गुणसूचक शास्त्रमपि मूलमित्युच्यते, वनस्पति मूलि का कल्पशास्त्रमित्यर्थः, तत्, तथा-विविधाम् बनेकप्रकारा वैद्यचिन्ताम्= पथ्यौपधात्मिका धजनोचिता चिन्ताम् , यथा--
"वर्जयेद् द्विदल शूली, क्षती मास, जरी घृतम् ।
नवमन्नमतीसारी, नेत्ररोगी च मैथुनम्" ||| इत्यादि । तथा-वमन-विरेचन-धूम-नेत्र-स्नानम्-तत्र-मनम्-चमनोपायः, अथवा-मनफलम् -"ज्वरादौ वमन श्रेष्ठ" मित्यादरूपम्, विरेचन-मोठशुद्धिस्तदुपायो विरेचनम् , यद्वा-विरेचन-विरेचनफलम् तथा धूम =मन शिलासबन्धी भूतत्रासनोपाय , नेत्रम्-नेत्रसस्कारक समीराजनादिक, स्नानम् अपत्यार्थ मन्त्रीपधिजलैरभिषेचनम् , एपा समाहारस्तत, तथा-आतुरे-रोगपीडिते सति स्मरणम्-डामात ! हा पित.। अह साधुर्जातोऽस्मि, सम्पति को मम शरणम् , इत्यादिरूपम् , यद्वा
तथा--'मत' इत्यादि-- __ अन्वयार्थ-(मत-मत्रम्) मत्रोंका तथा (मल-मूलम्) मल-वनस्पति 'जडी बूटी' के गुणो के प्रतिपादक शास्त्र का (विविह विजचित-विविधा - वैद्यचिन्ताम् ) अनेक प्रकारके वैद्य सबधी विचारोका वमण-विरेयणधूम-नेत्त-सिणाण वमन-विरेचन-धूम-नेत्र-स्नानम्) वमन-यमन के उपाय अथवा बमन के फल का-विरेचन-कोष्ठ शुद्धि के उपाय अथवा विरेचन के फल का धूम-भूत के डराने के लिये मन शिला आदि के बूम का तथा नेत्र-नेत्र रोग के लिये समीराजनका एव स्नान-सन्तान के लिये मत्रौषधिजलसे अभिषेक का तथा (आउरे सरण-आतुरस्मरणम् ) रोग
तथा-" मत" त्यह
मन्वयाथः-मत-मत्रम् मनोनु मुल-मूलम् भू-बनस्पति-arsh लूटीना गुलाना प्रतिपा शास्त्रमा भने २ विविह विचिंत-विविधा वैद्य चिन्ताम् वध ५५ घी पियारीनु वमण-विरेयण-धम-नेत्तसिणाण-मन-विरेचन -धूम-नेत्र-स्नानम् वमन, मनन पाय अथवा बभननु , विरेयन-शुद्धिना ઉપાય અથવા વિરેચનના ફળ ધૂમ-ભૂતને ડરાવવા માટે મન શિલા આદિના ફળ, ધૂપ, નેત્ર-નેત્રરંગને માટે સમીરાજન, અને નાન–સ તાનને માટે મોષધિ જળથી मनिष पाउरे सरण-आतुरे स्मरणम् शास१२थामा सानिमानु स्मरण ४२वानी,