Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका, सू ४ अभयकुमारचरितनिरूपणम् ततश्युतो मनुष्यभवे तपःसंयममाराध्य मोक्षसुखमप्राप्त । तस्यात्मपरिणाम जन्या पारिणामिकी बुद्धिः। अत्राप्यनेकानि सन्त्युदाहरणानि ।
एतया पूर्वोक्त्या चतुर्विधया बुद्दथा उपपेतः सोऽभयकुमारः श्रेणिकस्य राज्ञो बहुषु-प्रचुरेषु 'कन्जेसु य' कार्येषु च सैन्यकोषकोष्ठागारादि सम्बन्धिनानाविधकर्तव्येषु तथा 'कुडंबेसुं'कुटुम्बेषु-स्वपरपरिवारेषु । 'मंतेमु य मन्त्रेषु च%3D कर्तव्यनिश्चयार्थ गुप्तविचारपु। 'गुजझेसु य' गुह्येषु चलजया गोपनीयव्यवहारेषु, 'रहस्सेसु य' रहस्येषु च-रहसि भवा रहस्यास्तेषु-प्रच्छन्नव्यवहारेषु। 'निच्छएसु य' निश्चयेषु च-पूर्णनिश्चयेषु। विष यसप्तम्या 'एतेषु विषये' इत्यर्थः। चकाराः वहां की स्थिति समाप्त कर जब वहां से चक्कर मनुष्यभव प्राप्त कर तप एवं संयम की आराधना करके उसने मोक्ष सुख को भी प्राप्त कर लिया। इस बुद्धि के ऊपर-अनेक दृष्टान्त और भी प्रसिद्ध हैं।
इन चार प्रकार को बुद्धियों से युक्त हुआ अभयकुमार-(सेणियस्स रणो बहुसु कज्जेमु य कुटुंबेसु य मंतेसु य गुज्झेमु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढोपमाणं-आहारे आलं वणं चक्खूमेढीभूए पमाणभूए आहारभूए आलंवणभूए चक्खूभूए सव्वकजसु सव्वभूमियासु लद्धपच्चए विइण्णविआरे रजधुरोतिए यावि होत्था) श्रेणिक राजा को प्रचुरकार्यों में-सैन्य कोश कोष्टागार आदि संबंधि नाना विध कर्तव्यों में-कुटुम्बों में-स्व एवं परपरिवारों के विषय में-मंत्रो में कर्तव्य को निश्चय करने के लिये किये गये गुप्त विचारों के विषय में-गुह्यों में-लज्जाद्वारा गोपनीय व्यवहारों में, रहस्यों में-पच्छन्न व्यवहारों में निश्चय में-उन कर्तव्यों में-कि जो करने के लिये पूर्णरूप से મનુષ્યજન્મ પામે. આ જન્મમાં તેણે તપ-સંયમને આરાધીને અંતે મોક્ષ સુખ મેળવ્યું. આ બુદ્ધિને લગતાં અનેક બીજાં દષ્ટાંતો પણ પ્રસિદ્ધ છે. ___ मा ४२नी मुद्धिम्याथी संपन्न थयेट ते २५सयम २ (सेणियस्स रणो बहुमु कज्जेसु कुडंबेसु य मंतेसु य गुज्झेस य रहस्सेसु य निच्छएम य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलवणभृए चक्खूभूए सव्वकज्जेसु सव्व. भूमियासु लद्धपञ्चए विइण्णवियारे रजधुराचिंतए यावि होत्था) श्रेणुि रात પ્રચુર (પુષ્કળ) કાર્યમાં, સેના, કેષ, કેષ્ઠાગાર વગેરે સંબંધી અનેક પ્રકારના કર્તક્યમાં, કુટુમ્બમાં સ્વ (પોતાન) અને પર (પારકાના) ના પરિવારોની બાબતમાં મંત્રમાં કર્તવ્યના નિશ્ચય માટે કરેલ ગુણમંત્રણના વિષયમાં, ગુહ્યોમાં, લજજાવડે છુપાવવા ગ્ય વ્યવહારોમાં રહસ્ય માં પ્રચ્છન્ન વહેવારોમાં, નિશ્ચયમાં, જે કરવ
१०
For Private and Personal Use Only