Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषि टीका अ. १.२५ मेघकुमारस्भगवदर्शनादिनिरूपणम् २१९ घण्टका अश्वरथात् 'पचोरुहइ' प्रत्यवरोहति अवतरति 'पञ्चोसहित्ता' प्रत्य वरुह्य अवतीय श्रमणं भगवतं महावीरं पश्चविधेन अभिगमेन अभिगच्छति, तत्राभिगम: सावधादिव्यापार परिहारपूर्वक सविनयं त्यागिनः समीपे गमन. तेन तनहा' तद्यथा-तेऽभिगमा यथा-'सनित्ताणं दवाणं विउसरणयाए' सवित्तानां द्रव्याणांसचिरापुष्पताम्बूलादीनां द्रव्यागाँवस्तूनां 'विउसरणयाए' व्युत्सजन या परिहरणेन १ 'अचित्ताण दव्याणं अविउसरणयाए' अचित्तानां द्रव्याणां स्त्रालंकारादीनां अव्युत्सर्जनया अपरित्यागेन, तत्रापि छत्र, खङ्गवाहन-मुकुट-चामर-लक्षणानि राजचिनानि तु परिहर्तव्यान्ये वेति नियमः२, 'एगमाडिय उत्तरासंगकरणेग' एकशाटिकोत्तरासंगकरणेन, तत्र एका स्यूत रहिनै कसंख्यका 'साडिया' शाटिमा-वस्त्रं तया उत्तरासंगकरणं यतनाथं मुखो परिधारगं तेन३, 'चक वुप्फासे अंजलिपग्गहेणं' चक्षुःस्पर्श-दर्शने सति 'अंजलिपग्गहेणं' अञ्जलि प्रग्रहेण करद्वय संयोजनेन ४, ‘मणसो एगती करणेणं' से जाते हुए देखा । (पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहाइ) देग्वते ही मेघकुमार अपने चातुर्घट रथ से वीतरागरभु की विनय की भावना से नीचे उतरे (पच्चो रुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेण
अभिगच्छइ) नीचे उतर कर वे श्रमण भगवान महावीर के सन्मुखसा पांच प्रकार के अभिगमनसे निरवद्य व्यापार परिहार पूर्वक बडी विनय के साथ गये। सायद्यव्या पार परिहारपूर्वक विनय के साथ त्यागी के पास जाना रूप जो अभिगम हे वह पांच प्रकार का है- (तं जहा) वे पांच प्रकार इस तरह से हैं-(सचि. ताण दवाणं विसरणयाए१, अचित्तणं दवाणं अधिउसरणयाए२, एग माडियउत्तरासंगकरणेणं३. चक्खुप्फासे अंजलिपग्गहेण४, मणसो एगली करणेणं५) सचित्त पुष्प ताम्बूल आदि पदार्थों का परिहार करना १, वस्त्र होश्रो पञ्चोहड) adin भेषमा२ पोताना यातुट २५ उपरथी पीत प्रभुनी सामे विनयनी भावनाथी नाये उत३ ५७या. (पचोरुहिता समणं भगवं महाविरं पंयविहेणं अभिगमेणं अभिगच्छद) नीथे उतरीन तेया श्रमा ભગવાન મહાવીરની સામે સાવદ્ય વ્યાપાર પરિવાર પૂર્વક બહુ જ વિનયની સાથે ગયા. સાવધ વ્યાપાર પરિહાર પૂર્વક વિનય સહિત થઈને ત્યાગીની પાસે જવું રૂપ
मिलिभ' छ, ते पांय २नो छ-(त जहा) ते 20 प्रमाणे छ-(सचि. चाणं दवाणं विउसरणयाए १, अचित्ताणं दवाणं अवि उसहणयाए २, एग साडिय उत्तरासंगकरणेणं ३, चक्खु फासे अंजलि पग्गहेण ४, मणसो एगत्ती करणेणं ५,) सथित्त पु०५ तiye वगेरे पहार्थाने त्या १, વસ અલંકાર વગેરે જે અચિત્ત દ્રવ્ય છે તેમને ત્યાગ કરે નહિ, આ બધામાં
For Private and Personal Use Only