Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ. २ म. ६ भद्रासार्थवाहीदोहदाश्विर्णनम् ६.९ तथैव मित्रज्ञातिनिनकम्बजनसम्बन्धिपरिजनान् भोजयित्वा इममेतद्रूपं 'गोणं' गौणं-गुणैनिर्वृत्तं गौणयथार्थ, 'गुणनिप्फन्नं' गुणनिष्पन्न गुणसञ्जातं नामधेयं कुरुता-यस्मात् खलु आवयोरयं दारको बहूनां नागपतिमानां च यावत् चश्रवणपतिमानां च 'उवाइयलद्धे-य' उपवाचितलब्धःप्रार्थनया प्राप्तः तद् भवतु खलु आवयोरयं दारकः 'देवदिन्ने नामेण' देवदत्तो नाम्ना। ततः ग्वलु तम्य दा'कस्याम्बापितगै नामधेयं कुरुनः 'देवदत्तः' इति । ततःखलु तम्य दारकम्याम्बापितरौ यागं च दायं च भागं च अक्षयनिधि चानुबर्द्धयतः ।।मूत्र ६। बालक के माता पिताने प्रथम दिन बालक का जात कर्म किया करके उसी तरह यावत् विपुल मात्रा में अशन आदिचारों प्रकार का आहार तैयार किया ( उवखडावित्ता तहेव मिननाइनिजकमयणमंबंधिपरिजणे भोयावेत्ता अयमेयारून गोग गुणनिक न नामधेज्ज्ज करें त) आहार तयार करके फिर उन्होंने उसे मित्र, ज्ञाति. निजक, स्वजन संबंधिजन और परिजनों को खिलाया-खिलाकर उन्होंने बच्चे का नाम यथार्थरूप में गुणों से निष्पन्न होने के कारण इस तरह वक्ष्यमाणरूप से रक्खा ! (जम्हाण' अम् इमे दारए बहूण नागपडिमाण य जाव वेसमणेपडिमाण य उवइ यलद्ध त होउणं अम्ह इमे दारए देवदिन्ने नामेणं) यह हमारा पुत्र. नाग प्रतिमा यावत् वैश्रवण प्रतिमाओं की मनौती से उत्पन्न हुवा है इसलिये इमका नाम देवदत्त हो। (तएणतस्स दारगस्स अम्मापियरो नामधेज्ज र.रेंति) इस प्रकार कहकर उस दारक के माता पिताने उसका नाम देव. दो रख दिया। (तएणं तस्स दारगस्स अम्मापियरो जायच भाय' च બાળકનાં માતાપિતાએ જન્મના પહેલા દિવસે પુષ્કળ પ્રમાણમાં અશન વગેરે थारे या२ प्रा२ना सा२ तैयार ४२००यो. (उपक्वडापत्ता तहे मितताइनिजक पयगसंबधिपरिजणे भोयावेत्ता अयमेयारूवं गोणं गुण निप्फन्नं नामधेज्जं करें ति) भाडा२ तैयार ४२वीने तेभने भित्र, शाति, નિજક, સ્વજન સંબંધિજન અને પરિજનોને જમાડ્યાં. જમાડીને તેમણે બાળકનું नाम तेना गुणे प्रमाणे राज्यु (जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाणय जार वेसमणपडिमाणय उवइयालद्धे तं होउणं अम्हं इमे दारए . देवदिन्ने नामेग) सोनी सा पानां मातापिता उद्यु, 1 समाशे। પુત્ર નાગ વૈશ્રમણ વગેરે દેવ પ્રતિમાઓની માનતા રાખવાથી થયે છે, એથી भानु नाम वहत्त रामपामा माव्यु छ. (तए णं तस्स दारगस्स अम्मापियरो नामधेज्ज करेंति) मा प्रमाणे मानi भातापिताये. भजीन - नु नाम वत्त पाउयु. (तए णं तस्स दारगस्स अम्मापियरो जायं च
For Private and Personal Use Only