Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-अनगारधर्मामृतवगिटीका अ ३ जिनदत्त - सागरदत्तचरित्रम् तन्नं अम्हेहिं एगयओ समेच्चा णित्थरियव्वं तिकडु अन्नमन्न मेयारूवं संगारं पडिसुर्णेति, पडिसुणित्ता सकम्मसंपउत्ता जायो यावि हो था. ॥ सू. ४ ॥
टीका- 'तत्थ णं इत्यादि - तत्र खलु तयोः सार्थवाहदारकयोरन्यदा कदाचित् 'एगयओ' एकतः कस्मिंश्चित् एकस्मिन्स्थाने 'सहियाणं' सहितयोः - मिलितयोः 'समुत्रागयाणं' समुपागतयोः एकतरस्य गृहे प्राप्तयोः सन्निमन्नाणं' सन्निषण्णयो' उपविष्टयो 'सन्निविद्वाणं' सन्निविष्टयोः एकस्मिन् स्थले संमिलिततया स्थिरसुखासनतयाच स्थितयो' 'इमेयारूवे' अयमे तपः वक्ष्यमाणस्वरूपः 'मिठो कहासमुल्लावे' मिथः कथासमुल्लापः, तत्र 'मिही कहा ' मिथः कथा - परस्परकथा तस्यां 'समुल्लान' समुल्लापः जल्पो यस्य स तथा 'सम्प्पज्जित्था' समुदपद्यत अभवत् 'जणं' यत् खलु देवानुप्रियः 'अहं' आवयोः सुखं वा दुःख वा 'पव्वज्जा' पव्रज्या वा पर्यटन - उनसे
૭૭
'ar' तंसि सत्थवाहदारगाण इत्यादि ॥
टीकार्थ - (तरण ) इसके बाद (अन्नया कयाइ ) किसी समय में ( एगयओ सहिया णं ) किसी एक स्थलमें मिले हुए ( समुपागयाण ) एक दूसरे के घर में प्राप्त हुए ( सन्निसन्नाणं, सन्नि बिट्ठाग इमेयारूपे मिह हाल्ला समुप्पज्जित्था ) अच्छी तरह बैठे हुए, अच्छी तरह ' एक स्थल पर मिलकर सुस्वरूप से स्थित हुए । ( तंसि सत्थवाहदार गाग) उन सार्थवाह पुत्रों को (इमेयारूवे मिहोक हासमुल्लावे समुपज्जित्था ) डम तरह यह वक्ष्यमाण मिथो कथा समुल्लाप उत्पन्न हुआ । परम्पर की गोष्ठी उन लोगोंने इस प्रकार विचार किया (अम्ह सुह वा दुक्खं वा पचन/ वा विदेसगमण वा समुप्पज्जइ । अपन दोनों चाहे सुखमें रहें या दुखमें
For Private and Personal Use Only
'तरणं तंसि सत्थवाहदारगाणं' इत्यादि ।
टीडार्थ - (तरणं) त्यार माह (अन्नया कयाई) । वमते ( एगयओ सहियाणं) अ मे स्थाने संयुक्त थयेला (समुवागयाणं) भेड मीलना धरभां मेठा थथा. (सन्निसन्नाणं सन्निविद्वाण' इमेग्रारूवेमिहो कहा समुल्लावे समुप्पज्जित्था ) તેએ અને ત્યાં સારી રીતે બેઠા અને એકજ સ્થાને એક બીજાથી મળીને પ્રસન્નતા अनुलवी ( तंसि सत्थवाहदार गाणं) ते सार्थवाह पुत्रोने (इमेयारूवे मिहोकहासमुल्लावे समुज्जिया) मा प्रमाणे भे! भीलनी साथै प्रेमपूर्व वार्तालाप करतां वियार बहूलव्यो–भेटले } तेथेो मनेो मा प्रेमाशे विचार ये है- ( अहं सुहं वा दुख वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जइ) अभे मने लो सुषमां 'डीशु