Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 722
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१० ज्ञाताधम कथाङ्गो आगच्छतिपाप्नोति, बहूनि मनोदण्डप्रभृतीनि 'दंडणाणि' दण्डनानि च यावत् 'अणुपरियट्टई' अनुपर्यटति-चातुर्गतिकसंसारमनुपरिवर्तयति, अनाद्यनंतकालं परिभ्रमणं करोति ॥ मुत्र १३ ॥ मूलम्-तएणं से जिणदत्तपुत्ते सत्थवाहदारए जेणेव मे मऊरी अंडए तेणेव उवागच्छइ उवागच्छित्ता तंसि मऊरी अंडर्यास निस्संकिए, जाव सुवत्तए णं मम एत्थ कीलावणए मऊरी पोयए भविस्सइ, तिकट्ठ तं मऊरीअंडयं अभिक्खणं २नो उव्वत्तइ जाव नो टिहियावेइ। तएणं से मऊरीअंडए अणुव्वत्तिज्जमाणे जाव अटिट्टियाविजमाणे कालेणं समएणं उब्भिन्ने मऊरीपोयए एत्थजाए। तएणं से जिणदत्तपुत्ते तं मऊर पोययं पासइ पासित्ता हट्टतुट्ठ मऊर पोसए सदावेइ सदावित्ता एवं वयोसी तुन्भेणं देवाणुप्पिया! इमं मऊर पोय, बहुहिं मऊरपोसणपाउग्गेहि दव्वेहि अणुपुव्वेणं सारखमाणा संगोवेमाणा संवड़ेह नहल्लगं च सिक्खावेह।तएणं ते मऊरपोसगा जिणदत्तपुत्तस्स एयम, पडिसुणेति पडिसुणित्ता तं मऊरपोययं गेण्हंति गेण्हित्ता जेणेव सए गिहे तेणेव उवागच्छंति उवाग च्छित्ता तंमऊरपोयगं जाव नहल्लगं सिक्खाति ॥सू १४ ॥ टीका-'तएणं से जिणदत्तपुत्ते' इत्यादि-ततस्तदनन्तरं खलु स जिनजाव अणुपरियट्टइ) परलोक मे भी अनेक मानो दंडो वगैरह को प्राप्त करते हैं और अनादि अनंत काल तक इस चतुर्गति रूप संसार में परिभ्रमण करते रहते हैं ॥ मू. १३ ॥ 'तएणं से जिणदत्तपुत्ते सत्थवाहदारए' इत्यादि। टीकार्थ--(तएणं) इसके बाद (सत्यवाहदारए जिणदन पुने) सार्थઅનેક જાતની શિક્ષાને પાત્ર થાય છે એટલે કે તેને અનેક યાતનાઓ સહન કરવી પડે છે અને અનાદિ, અનંત કાળ લગી તે આ ચતુર્ગતિ રૂપ સંસારમાં પરિ ભ્રમણ કરતા રહે છે. એ સૂ. ૧૩ છે 'तएण से जिणदत्तपुत्ते सत्थवाहदारए' इत्यादि । टीकार्थ- (तएण) त्या२ ५४ी (सत्यवाहदारए जिणदत्तमुत्ते) सार्थवाड For Private and Personal Use Only

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762