Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 746
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्म कथासूत्रे जनकव्यापारैः क्षोभयितुं नखदन्ताघातैश्च पीडयितुं तत्परौस्तस्तथापि तयोः कूमकयोः कामपि पीडामाकृते रूप्यं वा कर्तुं न शक्नुत इत्यर्थः । ताहे' तदा (तो शगालौ) 'संता' श्रान्तौ शरीरतः स्थग्नौ, 'तंता' तान्तौ मनसा खिन्नौ, 'परितंता' परितान्तौ सर्वथा खिन्नौ, अतएव 'णिबिन्नौ' निर्विष्णौ निवेदं भाप्तो, उदासीनौ 'समाणा' सन्तौ 'सणियं २' शनैःशन्नैः पच्चोसके ति' प्रत्यवत्र केते प्रत्यावृत्तौ भवतः, 'पच्चोसकित्ता' प्रत्यवष्वक्य-प्रत्यावृत्तौभूत्वा प्रतिनिवृत्ती भूत्वेत्यर्थः, 'एगतमवकमंति' एकान्तमपक्रामतः सर्वथाऽपमरतः दूरं गच्छतः। एगंतमवक्कमित्ता' एकान्तमपक्राम्य सर्वथाऽपमृत्य दुरंगत्वेत्यर्थः निश्चलो नि:स्पन्दो तूष्णीको (भूत्वा) संतिष्ठतः। निश्चलादिशब्दा अस्मिन्नेवाध्ययने पूर्व व्याख्याताः ॥ मू. ८ ॥ जब वे इन उद्वर्तन आदि व्यापारों द्वारा उन्हें पीडित करने के लिये --समर्थ नहीं हो सके-उन्हें किसी भी प्रकार की पीडा पहुँचाने के लिये तथा उनकी विरूपावस्था करने के लिये शक्तिसंपन्न नहीं हो सके-(ताहे संता तंता परितंता निम्विन्ना समाणा सणियं २ पच्चो सक्के ति पदोसकित्ता एगंतमवक्रमति एगतमवकमिता णिचला णिकदा तुसिणीया संचिट्ठति) तब शरीर से श्रान्त, मन से क्लान्त--खेद खिन्न और परितांत, सर्वथा खिन्न बने हुए वे निविण्ण--उस कार्य से उदासीन हो गये और धीरे २ वहां से वापिस लौट आये। वापिस लौटकर बाद में वे फिर एकान्त स्थान में चले गये अर्थात् दूर चले गये। दूर जाकर फिर वे निश्चल और निष्पंद होकर चुपचाप बैठे गये ॥ मू.८ ॥ આ બધી ક્રિયાઓથી ઉદ્વર્તન વગેરે વ્યાપારથી તેમને મુભિત કરવામાં કે નખ દાંત વગેરેથી તેમને પીડિત કરવામાં તેઓ સમર્થ થઈ શક્યા નહિ, તેમજ તેમને પીડા ५iयाने विकृत ४२वानु सामथ्य धरावी या नाड, (ताहे संता संता परितंता निविना समाणा सणियं २ पच्चो केति, पचोसक्कित्ता एगंतमवक्कमति एगंतमवक्कमित्ता णिच्चला णिफंदा तुसिणीया संचिट्ठति) ત્યારે શરીરથી શ્રાંત, મનથી કલાત, ખેદ યુક્ત તેમજ પરિતાંત એકદમ ઉદાસ મનથી તેઓ નિર્વિણ થઈ ગયા અને ધીમે ધીમે ત્યાંથી પાછા ફર્યા અને પાછા ફરીને એકાંત સ્થાનમાં દૂર જતા રહ્યા. દૂર જઈને તેઓ નિશ્ચળ અને નિષ્પદ થઈને ચુપચાપ બેસી ગયા. છે સૂ. ૮ છે For Private and Personal Use Only

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762