Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 755
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगार वर्षि गोटोका अ. ४ गुप्ते द्रियत्वे कच्छपश्रृगालदष्टान्तः .. ७४३ ततः खलु तो पापथगालको द्वितीयमपि-द्वितीययारमपि तृतीयमपि सृतीयवारमपि, यावत् अत्र यावच्छन्दादयमर्थों बुध्यते, तौ श्रृगालौ यथोक्त प्रयासैस्तस्य कूर्मकस्य शरीरे कांचिदपि बाधां चर्मच्छेदमाकृतिवैरूप्यं वा कर्तुमक्षमौ तदा पुनर्द्वितीयवारमप्युद्वर्तनादिभिः संचाल्य नखदन्तायातैः पीडयितु' प्रवृत्ती, किंतु कूर्मकस्य शरीरे पूर्ववत् कांचिदपि बाधां हानि वा कर्तुमक्षमौ, तदा पुनस्तृतीयवारमप्युद्धर्तनादिभिः संचाल्य पूर्ववन्नखश्छेत्तुं दन्तैश्च खण्डशः कर्तुं प्रवृत्तौ, इति। यदा नो शक्नुतस्तस्य कूर्मकस्य काचिदपि आवाधां वा पचाधां वा व्यावाधां वा उत्पादयितु छविच्छेदं वा कम्। एतत् सुगमम् ।। दांतो से उसे चीथा (काटा) भी इस तरह वे इन विविध व्यापारों द्वारा उस कच्छप को पीडित करने के लिये प्रवृत्त हुए तो भी वे उसका कुछ भी विगाड नहीं कर सके । (तएणते पावसियालगो दोचपि तच्चपि जाव नो संचाएंति तस्स कुम्ममस्स किंचिवि आवाहं बा पवाहं वा वाबाहं वा जाव छविच्छेयं वा करेत्तए) तब दुबारा और तिवारा भी-बार बारभी-यावत् उसके शरीर में किसी भी प्रकार की आवाधा, प्रवाधा, अथवा--व्यावाधा यावत् छविच्छेद करने के लिये वे समर्थ नहीं हो सके । अर्थात् जिस प्रकार से उन्होंने प्रथम बार उद्वर्तन आदि व्यापार किये और--बाद में वे नखों से काटने के लिये तथा दातो से उसे खण्ड २ करने के लिये प्रवृत्त हुए परन्तु वे उस कच्छप को कुछ भी आवाधा, प्रबाधा अथवा व्याबाधा नहीं पहुंचा सके यावत उसके शरीर का छेदन भी नहीं कर सके-उसी प्रकार दुबारा भी इन्होंने वैसा ही તેને ફાડવાનો પ્રયત્ન કર્યો અને દાંતદ્વારા તેને કાપવાનો પ્રયાસ કર્યો. આ રીતે કાચબાને પીડિત કરવા માટે તેઓએ ઘણા પ્રયત્ન કર્યા છતાં તેઓ કાચબાને साडे ५ नुसान पाया शच्या. नहि. (तएणं ते पावसियालगा दोग्यपितचं पि जाव नो संचाए ति तस्स कुम्मगस्स किंचिवि आवाहं वा पषाहं वा वाबाहं वा जाव छविच्छेयं वा करेत्तए) त्या२ मा मील वार त्रीयार मेट वारवार પ્રયત્ન કર્યા છતાં પણ તેના શરીરે આબાધા પ્રબાધા અથવા વ્યાબાધા તેમજ છવિરચ્છેદ કરવામાં તેઓ સામર્થ્ય ધરાવી શક્યા નહિ. એટલે કે પહેલા જેમ ઉધ્વર્તન વગેરે વ્યાપારે દ્વારા અને પછી નખથી ફાડવા માટે તેમજ દાંતેથી તેના કકડા કરવા માટે તેઓએ પ્રયત્નો કર્યા પણ તેઓ કાચબાને કેઈ પણ જાતની આબાધા પ્રબાધા અથવા વ્યાબાધા પહોંચાડી શક્યા નહિ. અને તેના શરીરને કાપી શક્યા નહિ. આ રીતે તે પાપી શ્રગાલેએ બીજી વાર પણ તે પ્રમાણે જ કાચબાને મારી For Private and Personal Use Only

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762