Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 756
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणीटीका अ. ४. गुप्तेन्द्रियत्वे कच्छपश्रृगालदेष्टातः ७५७ एवं हृदयोत्पाटनानि च पणोत्पाटनानि च उल्लम्बनानि च प्राप्स्यति, अनादिकं च खलु अनवदनं दीर्घावानं चातुरन्तसंसारकान्तारं व्यतिव्रजिष्यति । एतद्वयाख्या अत्रैव द्वितीयाऽध्ययने प्रागुक्ता। _ यथा स कूर्मको गुप्तेन्द्रियः अत्रैवं दृष्टान्तयोजना कूर्मरूपौ मुनी. श्रृगालरूपौ रागद्धेपो, ग्रीवासहितचरणचतुष्टयरूपाणि पश्चेन्द्रियाणि, पादग्रीवापसारणरूपाः शब्दादिविषयेषु पञ्चेन्द्रियप्रवृत्तयः, श्रृगालाऽऽगमनस्थानीयः रागद्वेषोदयः चरणग्रीवाच्छेदनकूर्ममरणरूपाणि रागद्वेपोभूनकर्मजनितानि चतुगतेषु विविधदुःखानि, पादादिगोपनस्थानीयम्-इन्द्रिय मंगोपनम्, सर्वथा शृगाल परावर्तनतुल्या रागाद्यनुत्पत्तिः मृतगङ्गानदप्रवेशस्थानीया निर्वाणप्रातिरिति । अत्र एवं हृदयोत्पाटन पणोत्पाटनतथा वृक्षादिशाखाओं पर बांधकर लटकाया जाना इन सब नाना प्रकार के कष्टों को नहीं पाता है और अनादि अनवदन-अनन्त-रूप इस चतुर्गति वाले संसार कान्तार से कि जो उत्स पिणी अवमर्पिणीरूप दीर्घ काल वाला है पार हो जाता है। यहां गुप्ते न्द्रिय (कन्द्रपके) दृष्टान्त की योजना इस प्रकार से कर लेनी चाहिये-- दो क छरों के समान मुनिजन हैं, राग और द्वेग ये दोनों दुष्ट श्रृगाल जसे हैं, । ग्रीका सहित चारों चरण जैसी पांच इन्द्रियां हैं । पाद और ग्रीवा का प्रसारण करने जैसी शब्दादि विषयों में पांचों इन्द्रियों की प्रवृत्ति है रागद्वप रूपी दो श्रगाल है । चरण ग्रोवाच्छेदन और कच्छपके मरण जसे रागद्वेष से उपन्न हए कमों से जनित चारों गतियों में अनेक प्रकार के दुःव है । चरणादिकों के गोपन जैसा इन्द्रिय संगोपन हैं। सर्वथा पुनः श्रृगालो का नही लौटना जसी-रागादिकों की अनुत्पति વૃષણોત્પાદન તથા વૃક્ષ વગેરેની શાખાઓમાં બાંધી લટકાવવું આ બધાં ઘણી જાતનાં કષ્ટને તે પામતો નથી અને અનાદિ, અનવદગ્ર અનન્તરૂપ આ ચતુર્ગતિવ ળા સંસાર કાન્તારને-કે જે ઉત્સર્પિણીરૂપ લાંબા કાળવાળું છે–પાર પામે છે. અહીં ગુપ્તેન્દ્રિય કાચબાનું દષ્ટાંત એવી રીતે સમજવું જોઈએ કે-બે કાચબાઓની જેમ મુનિઓ છે. રાગ અને દ્વેષ દુષ્ટ શ્રગાલની જેમ છે. ડેક અને ચારે પગ પાંચ ઇન્દિર્યો છે. પગ અને ડેકને બહાર ફેલાવવું તે શબ્દ વગેરે વિષયમાં પાંચ ઇન્દ્રિયની પ્રવૃત્તિ છે. કાચબાનાં પગ અને ડોકનું છેદન અને પરિણામે મત્યુ આ બધું રાગદ્વેષથી ઉત્પન્ન અને કર્મજનિત ચારે ગતિઓમાં ઘણું જાતનાં દુખે છે. પગ વગેરેને છુપાવવું તે ઇન્દ્રિય સંગમન છે. મૃગાલેનાં ગયા બાદ પાછા ન આવવું તે રાગ વગે For Private and Personal Use Only

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762