Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 757
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४८ ज्ञाताधर्म कथाजस्तो श्रमणो वा श्रमणी वा इत्युपलक्षण श्रावकादीनामपि तेषां देशतः पञ्चेन्द्रिय संगोपनाऽधिकारात् ॥ मु. १४॥ अध्ययनार्थमुपसंहरन्नाह-एवं खलु जंबू' इत्यादि । मूलम्---एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउ त्थस्प नायज्झयणस्स अयमहे पण्णत्ते तिबेमि ॥ सू० १५ ॥ टोका--एव खलु जम्बूः। श्रमणेन भगवता महावीरेण चतुर्थस्थ ज्ञाताऽध्ययनस्यायमर्थः कूर्मककथादृष्टान्तपदर्शनपूर्वकपश्चन्द्रियदमनात्मक धर्मरूपोऽर्थः प्रज्ञप्तः प्रतिबोधितः इति ब्रवीमि भगवता यथा प्रतिबोधितं तथा कथयामि न तु स्वबुद्धिकल्पितमित्यर्थः ॥ १५॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक पञ्चदशभाषकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक श्री शाहूच्छत्रपतिकोल्हापुरराजमदत्त “जैनशास्त्राचार्य " पदभूपित-कोल्हापुरराजगुरु बालब्रह्मचारी-जैनाचार्यजैनधर्मदिवाकर पूज्यश्री-घासीलालतिविरचितोयां 'ज्ञाताधर्मकथाङ्ग' सूत्रस्थानगारधर्मामृतवर्षिण्यख्यायां व्यारयाया चतुर्थमध्ययनं सम्पूर्णम् ॥४॥ है। और मृतगंगाहूद प्रवेश जैसी निर्वाण प्राप्ति है । यहां श्रमण और श्रमणी ये दो उपलक्षण हैं इन से श्रीवक और श्राविका का भी ब्रहण हो जाता है । क्यों कि- इनको भी एकदेश से इन्द्रियगोपन का अधिकारी कहा गया है। सूत्र ।१४। તેની અનુત્પત્તિ છે. અને છેવટે મત ગંગાતીર હૃદમાં પ્રવેશવું તે નિર્વાણ પ્રાપ્તિ છે અહીં શ્રમણ અને શ્રમણ આ બંને ઉપલક્ષણક છે. એમનાથી શ્રાવક અને શ્રાવિ ઓનું પણ ગ્રહણ કરવામાં આવે છે. કેમકે એમને પણ એક દેશથી ઇન્દ્રિયગપાનના અધિકારી કહેવામાં આવ્યા છે. સૂત્રકાર આગળ આ સૂત્રને ઉપસંહાર કરતા કહે છે–સૂ. ૧૪ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762