Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ. ४. गुप्ते द्रियत्वे कच्छागालदृष्टान्तः ७३९ विहाडे ति' विघटयतः सिग्यादि विहाडेति पर्यन्तपदसमुदायस्यायं भार्थः तौ शृगालौ शीघ्रगत्या कच्छपसमीपमागत्य वहिष्कृतां ग्रीवां नखराच्छिद्य दन्तैश्च खण्डशः कृत्वा कच्छपस्य पृष्ठभागं मस्तकंच विघटयतः पृथकू पृथक कुरुतः। 'विहाडिता' विघटस्य कूर्मवस्य पृष्ठभ गं मरतकं च पृ८ कू पृथक २ कृत्वेत्यर्थः तं कूर्मकं जीविताद् पाणेभ्यः 'ववरोति' व्यपरोपयतः वियो. नयतः, ववरोवित्ता' 'व्यपरोप्य प्राणेभ्यो वियोज्य मांसं च शोणितं च आहारयतः भक्षयतः ॥ सू. १०॥
दृष्टान्तप्रदर्शनार्थमगुप्ताङ्गस्य कूर्मकस्य कथामुपवर्ण्य भगवान् सदृष्टान्तं धर्मोपदेशं कुर्वन्नाह-एवामेव समणाउसो !' इत्यादि।
मृलम्-एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथीवा आयरियउवज्झायाणं अंतिए पव्वइए समाणे विहरइ, पंच य से इंदिया अगुत्ता भवंति, से णं इह भवे चेव बहूणं समणाणं ४ हिलणिजे ५ परलोगे वि य णं आगच्छइ, बहुणि दंडणाणि जाव अणुपरियदृइ जहा से कुम्मए अगुत्तिदिए ॥ सू. ११ ॥
और खंड २ कर उसके पृष्टभाग को--विघटित कर दिया। "सिग्धादि विहाडे ति" पर्यतपद समुदाय का यह भावार्थ है-उन दोनों शृगालोने शीव्रगति
से कच्छप के पास आकर के बाहर निकली हुई उसकी ग्रीवा को नख और दांतो से काटकर तथा खण्ड २ कर उसके पृष्ठ भागको मस्तक को अलग २ कर दिया (विहाडिचा तं कुम्मगं जीवियाओ ववरोति वघरोवित्ता मंसं च सोणियं . च आहारैति) अलग अलग उस कच्छपको उन्होंने प्राण रहित कर दिया-- प्राण रहित करके उसका मांस और शोणित खूब मनमाना खाया ।। मू .१० ॥ तना पागने मेरी नाभ्यु. “सिग्धादि विहाडे ति" मा ५६ समहाना अर्थ આ પ્રમાણે છે–અને શગાએ સત્વરે કાચબાની પાસે આવીને તેઓએ નખો અને દાંતથી કાપીને તેમજ કકડે કકડા કરીને તેની ડેકના પૃષ્ટ ભાગને અને માથાને
ol gal ४ नाभ्या. (विहाडिता तं कुम्मगं जीवियाओ ववरोवेंति, ववरोवित्ता मसंच सोणियं च आहारैति) माम हा नुहा ४४31 ४शन ते आयબાને પાપી કાગાલેએ નિખાણ બનાવી દીધું અને તેના માંસ અને લેહીને ખૂબ ધરાઈ ધરાઈને ખાધું. છે , ૧૦ છે
For Private and Personal Use Only