Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४०
झोताधर्मकथाढ ___टीका-एवमेव-अनेन प्रकारेण खलु 'समणाउसो! श्रमणायुष्मन्तः ! अहो आयुष्मन्तः श्रमणा । योऽस्माकं निर्ग्रन्था-साधुर्वा निग्रन्थी-साध्वी वा 'आयरियउवज्झायाणं' आचार्योपाध्यायानाम्, अन्तिके प्रवजितः सन् विहरति. यदि पञ्च च तस्येन्द्रियाणि 'अगुत्ता' अगुप्तानि विषयसेवनार्थ बहिः प्रवर्ति तानि भवन्ति, स खलु इह भवे=अस्मिन् लोके बहूनां श्रमणानां ४ श्रमणादीनां चतुर्विधसंघस्येत्यर्थः ५ हीलनीयः५ इत्यनन्तरं निन्दनीयः खिमनीयः गहणीयः परिभवनीयः इत्येषां संग्रहः एषां पदानांपाख्या मागुक्ता। परलोके नर
इस प्रकार अगुप्ताङ्गवाले कर्मक की कथा प्रकट कर भगवान धर्मोपदेश करते हुए कहते हैं। 'एवामेव समणाउसो' इत्यादि ।। ____टीकार्थ-(एवामेव इसी प्रकार से (समणाउसो) हे आयुष्मंत अमगो ! (जो अम्हं निग्गंथो वा निग्गंथी वा आपरियउवज्झायागं अतिए पन्चइए समाणे विहरइ पंचय से इदिया अगुत्ता भवंति) जो हमरा निर्ग्रन्थ साधु अथवा साध्वीजन आचार्य उपाध्याय के पास प्रवजित होता हुआ विहार करता है। यदि उसकी पाचौ इन्द्रियां अगुप्त हैं-विषय सेवन के लिये बहिःप्रवर्तित होती है-- (से णं इभो चेा बहूणं समणोगं हो लगिज्जेपरलोए वि य णं आगच्छइ बहूणि दंडणाणि जाव अणुपरियह जहा से कुम्मए अगुतिदिए) तो वह इस भव में अनेक श्रमणों द्वारा-चतुर्विध संघ द्वारा--हीलनीय होता है, निदनीय होता है, खिंसनीय होता है गर्हणीय होता है और परिभवनीय होता है। इन समस्त पदों को व्याख्या
આ રીતે અગુપ્તાંગ વાળા કાચબાની કથા કહેતા ભગવાન ધર્મોપદેશ કરતાં કહે છે. 'एवामेव समणाउसो'! इत्यादि ।
टी -(एवामेव) या शते । (समणाउमो) ७ मा भात श्रभो ! (जो अम्हं निग्गयो वा निग्गथीवा आयरियउवझायाण अंतिए पन इए समाणे विहरह पंचयसे इंदिया अगुत्ता भति) से सभा नि साधु કે નિગ્રંથ સાધ્વી જને આચાર્ય અથવા ઉપાધ્યાયની પાસે પ્રવજિત થઈને વિહાર કરે છે, અને જે તેની પાંચે ઈન્દ્રિય અગુપ્ત છે એટલે કે વિષયસેવન માટે બહાર प्रवृत्त थाय छ. (सेणं इहभवे चेत्र बहूणं समणाणं हीलणिज्जे ५ परलोए वि य णं आगच्छद यहूणि दंडणणि जाव अणुपरियदृइ जहा से कुम्णए अगुः . तिदिए) तो ते मा सभा पा श्रमः। 43 यतुविध संघद्वारा-डीसनीय हाय છે, નિંદનીય હોય છે, ખિંસનીય હોય છે, ગહણીય હોય છે. અને પરિભવનીય
For Private and Personal Use Only