Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 737
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मामुतवर्षिणीटीका अ. ४ गुप्ते द्रियत्वे कच्छपगालदण्डान्तः सुमाराणां = शिशुमाराणां = जलजन्तुविशेषाणां च शतिकानां व साहस्रिकाणां च शतसाहस्रिकाणां यूथानि वृन्दानि निर्भयानि निरुद्विग्नानि सुखसुखेन अभि रमाणानि २ विहरन्ति ॥ म्र. २ ।। मूलम् - तस्स णं मयंगतीरदहस्स अदूरसामंते एत्थणं महं एगे मायाकच्छ होत्था, वन्नओ, तत्थणं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छो साहसिया लेहियपाणी आमित्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिं विद्यालचारिणो दिया पच्छन्नं चावि चिति ॥ सू. ३ ॥ टीका- 'तस्' इत्यादि तस्य खलु मृतगङ्गातीरहूदस्यादुर सामन्ते अत्र खलु महानेको मालुकाकक्षक असीत्, वर्णकः अस्य द्वितीयाध्ययने व्याख्यातः, तत्र खलु द्वौ 'पावसियालगा' पाप शृगालको पापपरायणौ शृगालौ सरसाहास्सियाण य जूहाई निमयाई निऊब्बिग्गाई सुसु हे साहस्सियाण य अभिरममागाई २ विहरंति) उसमें अनेक ग्राहों के अनेक मकरों के अनेक शिशुमारों के अनेक शतसाहस्रिकों के यूथ के यूथ निर्भय और निरुद्विग्न होकर आनन्द के साथ विचरते रहते थे । मू । २ । 'तस्स णं मयंगती रद्दहस्स इत्यादि ॥ , टीकार्थ - (तस्स णं मयंगती रद्दहम्स) उस मृत गंगातीर हूद के (अडूरसामंते) न अतिदूर और न अति समीप प्रदेश में ( एत्थ णं महं एगे मालुयाकच्छए होत्या) एक बडा भारी मालुका कच्छ था (वन्नभो) इसका वर्णन द्वितीय अध्ययन में किया जा चुका है । (तत्थणं दुवे पात्रसयसाहरियाणय, जूहाइ निब्भयाइ' निरुचिवरगाइ रुह सुद्देण अभिरमणाः२ रिहरति) तेमां धा भाछसांगोना, धणा अयम: सोना, घाणा आहोना, घाणा મગરના, ઘણા શિશુ મારેાના ઘણા સેંકડો, ઘણા સાહસિકાના, ઘણા शतसाહશ્રિકાના સમૂહા નિર્ભીક અને નિરુદ્વિગ્ન થઈને સુખેથી વિચરણ કરતા હતા. ॥ સૂ. ૨૫ 'तस्मण' मयंगती रद्दहस्स' इत्यादि ॥ टीडार्थ- - (तस्स णं मयंगती रद्दहस्स) ते भृत गंगातीर (हहना (अदूरसाम ंत) धणे दूर पशु नहि तेभन अत्यंत नल पशु नहि सेवा प्रदेशमां વિશાળ માલુકા કચ્છ ( एत्थ महं एगे मालुया कच्छए हतो. (वन्नओ) भालु उच्छनु होत्था) मे બહુ वार्जुन जीन अध्ययनभां वामां आव्यु छे. For Private and Personal Use Only ७२५

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762