Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 742
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७३० ज्ञाताधर्मकथा टीका– तएणं ते' इत्यादि । ततः खलु तौ कूर्म कौ इदं कर्तृपदं तौ पापशृगालको एजमानौ=चलन्तौ आगच्छन्त पश्यतः, दृष्ट्वा (नौ कूर्मकों) भीती त्रस्तौ त्रसितौ उद्विग्नौ संजातभयौ भीतादिशब्दा : पूर्वं व्याख्याताः भूत्वेति शेषः, हस्तौ च पादौ च ग्रीवां च 'सएहिं २ स्वके स्वके स्वकीये स्वकीये 'काएहिं' काये= शरारे 'सारंति' संहरतः = संकोचयतः शृगालोभयभयादात्मनस्त्राणाय स्वदेहाभ्यन्तरे प्रतिनिवेशयतः स्मेत्यर्थः । ' साहरिता' संहृत्य स्वस्वाङ्गानि शरीरा नवलनानि कृत्वा वाङ्गसंवरणानन्तरमिति भावार्थ:, तौ कूर्मको 'निचलौ' निचलौ= स्थिरौ, 'णिष्कंदा' निःस्पन्दौ चलनरहितौ तुसिणीया' तूष्णीकौ Parorrerrarat भूवा 'संचिट्ठति' संतिष्ठतः संस्थितौ ॥ नू. ६ ॥ मूलम् - तए णं ते पावसियालया जेणेव ते कुम्नगा तेणेव उवागच्छंति, उवागच्छित्ता ते कुम्मगा सव्वओ समंता उव्वत्तति, 'तणं ते कुम्मगा' इत्यादि । टीकार्थ - (तरणं) इसके बाद ( ते कुम्मगा) उन दोनों कच्छपौने ( ते पावसियालए) उन पापी शृगालोंको (एज्जमाणे) आते हुए ज्यों ही (पसंति) देखा तो वे (पासित्ता) देखकर (भीया तथा तसिया उगा संजामा हत्थे य, पादे य, गीवाए य, सरहिं २ काएहिं साहरंति) भयभीत हो गये - - त्रसित हो गये, उद्विग्न हो गये, रोम २ में उनके भय व्याप्त हो गया ऐसा हो गये और हाथों को, पैरों को तथा गर्दन को अपने २ शरीर में उन्होंने संकुचित कर लिया । ( साहरिता निचला णिष्कंदा सिणीया संचिति) संकुचित करके फिर वे निश्चल हो गये, चलन क्रिया से रहित हो गये और चुपचाप ठहर गये ॥ सु. ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'तर ते कुम्मगा' इत्यादि । रीडार्थ -- (तरणं) त्यार माह (ते कुम्मगा) ने अयमा (ते पात्र सियाकप ) पाथी श्रृगासने (एजमाणे ) न्यारे भावता ( पास ति) लेया त्यारे (पाखिम) तेभने लेाने (भीया तत्था तसिया उब्बिग्गा संजायभया हत्थेय पादेय, गीवाए य, सएहिं २ काएहिं साहरति ) लयलीत थ गयां, સંત્રસ્ત થઈ ગયા, વ્યાકુળ થઈ ગયા, તેમના શરીરના અણુ અણુમાં ભય વ્યાપી ગયા અને તેઓએ હાથાને, પગાને તેમજ માંને પાતાના શરીરમાં સ`કેચી લીધાં. (साहरिता णिश्चला णिष्कंदा तुसिणीया संचिति) सोन्या माह तेथेो निश्चण બની ગયા સ્થિર થઈને તેઓ ચુપચાપ ત્યાં જ પડી રહ્યા. સુ ॥ ૬ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762