Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२८
ज्ञाताधर्म कथा
मिलापण आहारं गवेषयमाणौ=अन्वेषयन्तौ 'सणियं २' शनैः शनैः भृगालादिघातकजीवभयान्मन्दं मन्दम् उत्तरतः = जलान्निःसृत्य भूमावुपरिचरतः स्मेस्यर्थः, तस्यैव मृतगङ्गातीरहदस्य 'परिपेरते' परिपर्यन्ते निकटपदेशे तटे 'णं' वाक्यालंकारे सर्वनः = सर्व दिग्विदिक्षु समान्ताद् = सर्वथा 'परिघोलेमाणा २' परिघूर्णमानौ २ पुनः पुनः परिभ्रमन्तौ 'वित्ति' वृत्तिम् = उदरपूर्ति' 'कप्पेमाणा' कल्पयन्तौ=विचिन्तयन्तौ विहरतः आस्ताम् ॥ मृ. ४ ॥
मूलम् - तयणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाना मालुयाकच्छयाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव मयंगतीरे दहे तणेव उवागच्छंति, उवागच्छित्ता तस्सेव मयंगतीरद्दहस्स परिपेते णं परिघोलेमाणा २वित्ति कप्पेमाणा विहरति, तए णं ते पावसिपालगा | कुम्मए पासंति, पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए । सू. ५ ॥
P
निहरु
टीका - - ' नयणंतरं च' इत्यादि । तदनन्तरं च खलु तौ पारश्रगाल कौ हाथी आहारं गवेसमाणा सणियं २ उत्तरंति) दो कच्छप आहार के अर्थी होकर आहारकी गा में धोरे २ ऊपर आये । अर्थात् जल से कर बाहर ऊपर जमीन पर आये । ( तस्सेव मयं गतीरदहस्स परिपेरं तेण सच्चओ समता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति) और उसी मृत गंगातीर हूद के समोप दिशाओं और विदिशाओं में इधर से उधर बार २ घूमने और अपने उदर की पूर्ति का विचार करने लगे ॥ ' तयागंतरं च ते पावसियालगा' इत्यादि ॥
४ ॥
टीकार्थ - (नयाण' तरंच) इस के बाद (ते पावसियालगा ) वे पापिष्ठ श्रृंगाल कुम्मगा आहारत्थी आहारं गवेसमाणा सणिय २ उत्तर ति) त्यारे मे अन्यमाओ એરાક મેળવવાની ઇચ્છાથી ખારાકની શેાધમાં ધીમે ધીમે પાણીમાંથી બહાર નિકળીને
भीन उपर याव्या. (तस्सेव मयं गतीरदहस्स परिपेरतेण सचओ समंता परिधोलेमाणा २ वित्ति कप्पेमाणा विहरंति) अने भत गंगातीर हनी नलुना પ્રદેશમાં એટલે કે કિનારા ઉપર ચામેર દિશાઓ અને વિદિશાઓમાં આમ તેમ વારંવાર ફરવા લાગ્યા, તેમજ ભૂખશાંત કરવાને વિચાર કરવા લાગ્યા, ૫ સૂત્ર ૪ ૫ ' तयानंतरं च ते पात्र सियालगा' इत्यादि ।
टीअर्थ - (तगणंतर च) त्यार पछी (ते पात्रसियामा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only