Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधममृतवर्षिणी टीका अ. ३. जिनदत्त-सागरदत्तवरित्रम्
६७९
टोक - - ' तत्थणं इत्यादि तत्र खल चम्पायां नगर्या देवदत्ता नाम गणिका परिवसति सा च आढया यावद् अपरिभूता 'चउसट्ठिकलापंडिया' चतुष्प कला पण्डिता-चतुष्षष्टिसंख्यकाः कलाः नृत्यादि फलवृष्टि पर्यन्ताः तत्र पण्डिता निपुणा 'उसडिगणिगुणोबवेया' 'चतुष्वष्टिगणिकागुगोपवेता चतुष्षष्टिसंरूपकाः गणिकागुणाः शृङ्गारचेष्यरूपाः तैरुपपेता - युक्ता 'अउणतीसं विसेसे रममाणी' एकोनत्रिंशद् विशेषान् रममाणा - एकोनत्रिंशद्विशेषान् कामशास्त्रमसिद्धान् अधिकृत्य रममाणाविलासं कुर्वाणा 'एकत्री सरइगुणप्प हाणा' एकविंशनिरविगुणप्रधाना एकत्रिंशति सख्यकाः रतिगुणाः ते प्रधाना 'बत्तीसपुरिसोवयारकुसला' द्वात्रिशत् पुरुषोपचारकुशला द्वात्रिंशत् सख्यकाः पुरुषोपचाराः कामशास्त्रमसि - द्वास्तेषु कुशला-दक्षा णवंगत पडिवोहिया' नवाङ्गमृत प्रतिबोधितानि --
'तस्थ णं चंपा नयरीए' इत्यादि ॥
टीकार्थ - (तत्थण चंपाए नयरीए) उसी चंपा नगरीमें (देवदत्ता नाम गणिया परिसर) देवदत्ता नाम की एक गणिका रहती थी । (अज अपरिभूया चउसद्विकलापंडिया चउसद्विगणियागुणोववेया अउणतीसं विसेसे रममाणी) यह धन संपन्न थी । यावत् अपरिभूत थी - कोइ इसका तिरस्कार नहीं कर सकता था । नृत्यादि से लेकर फष्ट पर्यंत की ६४ कलाओं में यह निपुण थी । श्रृंगार चेष्टारूप जो ६४ गणिकागुग होते है उनसे यह भरपूर थी । कामशास्त्र प्रसिद्ध २५ विशेषों को लक्ष्य में रख कर यह विलास करती थी। (एकत्रीमरइगुगप्पहाणा) २५ प्रकार के रति गुणों से यह समन्वित थी । (बत्तीसपुरिसोवयारकुसला) ३२ प्रकार के कामशास्त्र प्रसिद्ध पुरुषोंपचारों मे यह कुशल थी । (गगसुतपडिबोहिया )
'तत्थणं चंपाए नयरीए' इत्यादि ।
देवदत्ता नाम गणिया
टीडार्थ - (तत्थणं चंपाए नगरीए) ते यंचा नगरीभां परिवसइ) देवहत्ता नाभे गणि रडेती हुती. ( अड्डा जाव अपरिभृया चउसद्विकापडिया, चउसद्विगणियागुणाववेया अउणतीस विसेसे रममाणी) તે ધન સપન્ન હતી. અપરિભૂત હતી—એટલે કે કાઇપણ વ્યકિતની એવી તાકાત ન હતી કે તેનેા તિરસ્કાર કરીશકે. નૃત્ય વગેરેથી માંડીને ફળશ્રૃષ્ટિ સુધીની ચોસઠ કળાઓમાં તે કુશળ હતી. શ્રૃંગારની ચેષ્ઠારૂપે જે ચોસઠ ગણિકા ગુણા હાય છે, તેબધા ગુણા તેમાં વિદ્યમાન હતા. કામશાસ્ત્રમાં પ્રસિદ્ધ ઓગણત્રીસ (૨૯) વિશેષાને લક્ષ્યમાં રાખીને તે વિલાસ કરતી હતી. (एक्कवी सरइगुणप्पाणा ) मेवीस लतना रतिगुशोथी ते युक्त हुती. (बत्तीस पुरिसोवयारकुसला) ખત્રીસ (૩૨) જાતના કામશાસ્ત્રમાં પ્રસિદ્ધ પુરુષા પચારામાં
For Private and Personal Use Only