Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Goo
ज्ञाताधर्म कथासूत्र णेन 'तिक' इति कृत्वा इति परस्परं विचार्य मालुकाकक्षकमन्तो मध्येऽनुम विशतः-प्रवेशं कुरुतः अतः अनुप्रविश्य तत्र तस्मिन् स्थाने खलु वनमयूर्या द्व 'पुढे' पुष्टे पर्यायागते प्रसवकालजनिते यावद्भिन्नमुष्टि पमाणे अण्ड के दृष्ट्वा अन्योऽन्यं शब्दयतः वाताकुरुतः शदयित्वा एवमवादिष्टां 'सेयं' श्रेयः अस्य प्रक्षेपयितुमित्यत्र मम्बन्धः, खलु हे देवानुप्रिय ! आवयोरिमे बनमयराण्डके गृडीत्वा 'साणं. साणं' स्वासां स्वासां स्वकीयानाम् २ 'जाइमंताणं' जातिमतीनां विशिष्ट जातिमतां कुक्कुटिकानामण्डकेषु प्रक्षेपयितुम्-स्थापयितुम् , ततस्तदनन्तरं खलु 'ताओ' ता-आवयो तिमत्यः कुकुटिकाः 'एए' एते अम्मसमानीते अण्ड केमयूर्या अण्डके पुनः 'सए य अंडए' स्वकानि चाण्डकानि संरक्षन्त्यः सम्यक पोषणादिना 'संगोवेमाणीओ' संगोपायमाना-परकृतोपद्रवतः प्रतिपाल यन्त्यः विहरिष्यन्ति । ततस्तदनन्तर खलु आवयोः 'एत्थं' अत्र अस्मिन् विचार कर वे दोनों उस मालकाकच्छक के भीतर प्रविष्ट हो गये (अणुपविमिना तत्थणं दोपुढे परियागये जाव पासित्ता अन्नमन्नं महाति) प्रविष्ट होकर वहां उन्होंने पुष्ट एकही साथ क्रमशः उत्पन्न हुए भिन्न मुष्टि प्रमाण दो अंडे को देखा देखकर फिर वे परस्पर में एक दूसरे से कहने लगे। कहकर फिर इस प्रकार उन्होंने विचारमिया कि (सेयं खलु देवाणुपिया ! अम्हं हमे वणमझी अंडए माणं २ जाइमं साणं कुक्कुडियाणं अंडएमु य पक्विवावेनए) हे देवानुप्रिय ! हम दोनों के लिये यह बडी अच्छी बात है कि हम दोनों इन दोनों अंडो को अपनी २ जातिमती कुक्कुटिकाओं के अंडो में रख देवे (तएणं ताओ जाइमंताओ कुक्कुडियाओ एए अंडए सएय अंडए सणं पाववाएणं सारक्खमाणीयो संगोवेमाणीओ विहरिस्संति) इस तरह वे विशिष्ट जाति
नये. साम दियाशन तमा मन भावु ४२७मा प्रविष्ट च्या. (अणुपविमित्ता तत्थ णं दो पुटे परियागये जाव पासित्ता अन्नमन्नं सदावेंति प्रवेशीन તેઓએ એકી સાથે અનુક્રમે ઉત્પન્ન થયેલા મૂઠીના જેટલા પ્રમાણુવાળા બે ઈંડા જેમાં તે જોઈને તેઓ એક બીજાને કહેવા લાગ્યા, અને આ પ્રમાણે વિચાર કરવા લાગ્યા કે (सेय खल देवाणुप्पिया! अम्हं इमे वणमऊरी अडए साणं २ जाइमंताणं कुक्कुडियाणं अंडएस य पक्विवावेतए) वानुप्रिय! आपण मने माटो સારું છે કે આપણે બંને એ બને ઈડાઓને પોતપોતાની મરઘીના ઈડાઓમાં મૂકી દઈએ (तएणं ताओ जाइमंताओ कुक्कुडियाओ एए अंडए सएय अंडए सरणं पक्खवारणं सारक्षमाग'ओ संगोवेमाणीओ विहरिसंति) मा तेते ही नही જાતિની આપણી મરઘીઓ આપણું વડે લઈ જવાએલા ઢેલના ઈડા અને પિતાનાં ઈડાનું
For Private and Personal Use Only