Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• अनगारधर्मामृतवषिणीटीका अ. २. श्रमणान् प्रतिभगवदुपदेशः
एवं हियय उप्पाडणाणि य, वसणुप्पाडणाणि य, उल्लंबणाणि य पाविहिइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वीइवइस्सइ जहा व से धण्णे सत्थवाहे। एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स णायज्झयस्स अयमढे पण्णत्ते-त्तिवेमि।सू. १४॥
॥बिइयं णायज्झयणं समत्तं ॥ २॥ टीका-'जहाण जंबू' इत्यादि । 'जहाणं' यथा खलु येन प्रकारेण हे जम्बः ! धन्येन सार्थवाहेन 'नो' न 'धम्मोत्ति वा' धर्मइति वा मत्वा यावत् 'सुहृद्' इति वा मत्वा विजयाय तस्कराय तस्माद् विपुलाद् अशनपानखायस्वाद्यात् संविभागः कृतः, नान्यत्र शरीरसंरक्षणार्थाय-शरीरसंरक्षणं विहाय अशनादि संविभागो न कृत इत्यर्थः एवमेव हे जम्बूः ! यः खलु अस्माकं निर्गन्थो वा निर्ग्रन्थी वा 'जाव' यावत्-आचार्योपाध्यायानामन्तिके मुण्डो भूत्वा अगाराद् अणगारितां प्रवजितः सन् 'ववगयहाणुम्मदणपुप्फगंधम
'जहा ण जंबू !' इत्यादि।
टीकार्थ-(जहाण जंबू !) हे जंबू जिस प्रकार (धण्णेणं सत्थवाहेणं) धन्य सार्थवाहने (नो धम्मोत्ति वा जाब विजयस्स तक्करस्स तो विउलाओ असणपाणखाइमसाइमाओ संविभाग कए) धर्म नहीं मानकर यावत् मित्र महीं मानकर विजय तस्कर के लिये उस विपुल अशन, पान, खाद्य स्वाद्य रूप आहार में से विभाग किया (नन्नत्थ सरीरसारकखणहोए) केवल अपने शरीर की रक्षा के निमित्त । (एवामेव जंबू ! जेग अम्हं निग्गथे वा निग्गंथी वा जाव पवइए समाणे बवग यहाणुम्मदणपुप्फगांधमल्लालंकारविभूसे) इसी तरह हे जंबू ! जो हमारे निर्ग्रन्थ साधु वा निर्ग्रन्थी साध्वियां
'जहा ण जंबू !' इत्यादि।
टी -(जहाणं जंबू!) 3 यू! वी शते (धण्णे | सत्यवाहेण) धन्यसावा (नो धम्मोत्ति वा जाव विजयस्स तक्करस्स तओ विउलाओ असणपाणखाइमसाइमाओ संविभागं करेइ) पातानी ३२०० पोताना भित्र એવું કંઈ ન જાણતાં વિજય તસ્કરને માટે વિપુલ અશન પાન, ખાદ્ય અને સ્વાદ્યરૂપ महाभांथा लाम ४२० माथ्यो. (नन्नत्थ सरीरसारक्खण डाए) तेत पोताना शशरनी २२॥ भाट ४ (एवामेव जत्रू! जेण अम्हं निग्गंधे वा निग्गंथी वा जाव पचइए समाणे वगयोहामुम्मदणपुप्फमल्लालंकारविभूसे) ॥ प्रभारी જ જંબૂ હે! જેઅમારા નિગ્રંથ સાધુ કે નિગ્રંથ સાધ્વીઓ આચાર્ય કે ઉપાધ્યાયની
For Private and Personal Use Only