Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२७
अनगारधर्मामृतपिणीटीका अ २ स. ८ देवदत्तवर्णनम् चरणचिह्न 'अणुगच्छमाणा' अनुगच्छन्तो यत्रव मालकाकक्षकस्तत्रैवोपागच्छन्ति, उपागत्य मालुकाकक्षकमनुप्रविशन्ति, अनुपविश्य विजय तस्करं 'ससव' ससाक्षर समाक्षिकमित्यर्थः 'सहोढ' सहोद-समोपं चौर्यापहृतवस्तुमाहितं देवदत्तदारकालङ्कारयुक्तमित्यर्थः, 'सगेवेळi' सोवेयक-ग्रीवाबन्धनसहितं गलबन्धन बद्धं गले रज्जु बद्धेत्यर्थः, तं 'जीवग्गाह' जीवग्राहं जीवन्तं 'गिर्हति' गृह्णन्ति' गृहीत्वा 'अद्विमुहिजाणुकोप्परपहार सभग्गमहियगनं' अस्थिमुष्टि नानुकूर्परपहार संभग्न मथितगात्रम् अधि च मुष्टिश्च जानुनी च कूर्परौ च-अस्थिमुष्टिजानुकूपराः, तेषु तैर्वा ये महारास्तैः 'सभग्ग' मम्भग्नंचूर्णितं 'माहिय' मथितंजजेरितम् 'गत्तं' गात्र-शरीरं यस्य स तं भग्नसकलशरीरसन्धिस्थानं कुर्वन्ति. कृत्वा 'अबउड़गवंधणं' अवकोटकबन्धनम्-अवकोटकेन बाहोः शिरसश्च पश्चाद्धागा. तक्करस्त पयमरगमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति) विजयतस्कर के पाद चिह्नों का अनुसरण करते हुए वहां पहुचे जहां वह (मालुका काउया उवागच्छिना माल याकच्छय अणुपविसंति) पहुंचार वे उसमें घुसे (अणुविमित्ता विनयं नक्करं ससक्ख सहोढ सगेवेज जीवग्गाहं गिण्हंति) घुसकर उन्होंने उसके गले में रम्सी बांधकर जीता ही पसाक्ष्य देवदत्त दारक के अलंकार रूप साक्ष्य सहित पकड लिया । गिह्निता अटिमुट्ट जाणुकोप्परपहारसंभगमहियगत्त करेंति )पकडकर उन्होंने उस को हड्डियों में मुठियों में, घुटनों में,कुहनियो में खूब प्रहार किये--इससे उसका शरीर का चूर २ हो गया--जरित हो गया। तात्पर्य यह कि उसे इतनी बुरी तरह उन लोगोंने पीटा कि जिससे उसके शरीर की समस्त संधियां भग्न हो गई । (करिता अवउडगधणं, काति तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति) વિજય નામના ચેરનાં પગના ચિહ્નોને અનુસરતાં માલુકા કક્ષમાં પહોંચ્યા. ( उवागच्छिता मालुयाकच्छय अणुपविसति भने भाबु। ४क्षमा पे.. अणुपविसित्ता विजयं तक्कर ससक्ख सहोदं सगेवेज्ज जीवगाह गिण्हति) पेसीन तेसोमा विभय नामना यारने ससाक्ष्य थेटले ४ हेवદત્તના ધરેણાઓની સાથે જ ગળામાં દેરી બાંધીને જીવતે જ પકડી લીધા. (गिह्निता अधिमुटिजाणुकोप्परपहार सभग्गमहियगत्तं करेंति) પકડીને તેઓએ ચેરના હાડક, મૂઠીઓ, ઢીંચણે અને કેણીઓ ઉપર ખૂબ પ્રહારે ર્યા. એથી તેનું શરીર શિથિલ અને ભૂકા જેવું થઈ ગયું. મતલબ એ છે તેને એ સખત માર પડે કે જેથી તેના શરીરના બધા સાંધાઓ તૂટી ગયા.
For Private and Personal Use Only