Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५३
T
अनगारधर्मामृतवर्षिणीटीका अ २ धन्यस्य विजयेन सह हरिबन्धनादिकम ततः खलु सा भद्रा धन्यं सार्थवाहमेवमवादीत् — कथं खलु मां देवानुप्रिय ! मम तुष्टिर्वा यावदानन्दो वा भविष्यति 'जेणं' यः खलु स्वं मम पुत्रघातकाय यावत्प्रत्यासित्राय तस्माद् विपुलाद् अशनपानखाद्यस्वाद्यात् संविभागं करोषि ? । ततः खलु = तदनु तच्छ्रुत्वा स धन्यो भद्रामेत्र - मवादीत् - हे देवानुप्रिये ! नो खलु = नैव धम्मोति वा' धर्म इति ( एसा भद्दा सत्यवाहं एवं वयासी) इस प्रकार सुनकर भद्रा साथवाहने धन्य सार्थवाह से ऐसा कहा -- ( कहण्णं देवाणुपिया ! मम तुट्ठी वा जाव आणंदे वा भविस्सइ जेणं तुमं मम पुत्राघ्रायगस्स जान पच्चामि शम्स तो विउलाओ असण ४संविभागं करेसि) हे देवाणुप्रिय ! मुझे तुष्टि यावत् आनंद कैसे होगा जो तुमने (कारावस में) मेरे पुत्रघातक यावत् हार्दिक शत्रु उपविजय के लिये विपुल मात्रा वाले उस चतुर्विध आहार को विभक्त कर दिया है । (तरण से धणे भई एवं वयासी) ऐसा सुनकर धन्यसार्थ वाहने भद्रासार्थवाही से ऐसा कहा - (नो खलु देवाणुपियाए ! अम्मांत्ति वा तवोत्ति वा कयपडिकयाइ वा लोगजत्ताइ वा नायएत्ति वा धाडिए वा सहाएइ वा सूहि वा तओ त्रिपुलाओ असण ४ संविभागे कए नन्नत्थ सरीरचिताए) हे देवानु प्रिये ! मैंने जो उस चतुर्विध अशन, पान, खाद्य एवं स्वाद्य रूप चतुर्विध आहार में से विभाग कर जो विजय चौर को हिस्सा ( कारावास में) दिया हैं वह संविभागकणमा मधु गभ्युं नथी ? (तएण सा भद्दा सत्यवाहं एवं वयासी ) आ रीते धन्य सार्थवाहनी बात सांलजीने लद्रा सार्थवाही तेभने उछु - ( कहन्नं देवाणुपिया ! मम तुट्टी वा जाव आणदे वा भविस्सइ जेण तुमं मम पुनचायगस्म जाव पच्चामितम्स तओ विउलोओ असण ४ संविभागं करेसि) હે દેવાનુપ્રિય ! મને આનંદ થાય જ કેમ ? કારણ કે જયારે તમે જેલમાં મારા પુત્રના હત્યારાને તે પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલા આહારમાંથી ભાગ आपता हृता. ( त एण से घण्णे भदं एवं वयासी) त्यारे धन्य सार्थवाहे लद्रा भार्याने अह्यु – (नो खलु देवाणुप्पिए ! धम्मोत्ति वा तवोत्तिवा कय पड़िकयाइवा लोगजताइ वा नायएनि वा घाडिए वा सहाएर वा सुहिङ ना
श्री विलाओ असण ४ संविभागे कए नन्नत्थ सरीरचिताए) હે દેવાનુપ્રિયે ! મેં જો વિજય ચારને પુષ્કળ પ્રમાણમાં બનાવવા આવેલા ચાર જાતના અશન, પાન, ખાદ્ય અને સ્વાદ્ય રૂપ આહારમાંથી જે કંઇ પણ ભાગ આપ્યા છે. તે તેને ભાગ આપવા જોઇએ આ જાતના સંવિભાગકરણરૂપ ધર્મથી
For Private and Personal Use Only