Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृत गीटी का अ. २ घन्यस्य विजयेन सह हडिबन्ध गदिकप
रूपं संसार एवं कानतारं = महाऽरण्यं, नत् = वाटवीमित्यर्थः, 'अणुरियहिम्स' अनुपटिष्यति= निरन्तरं परिभ्रमिष्यति । 'एवामेव' एवमेव = अनेनैव प्रकारेण हे जम्बूः ! यःखलु अस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा आचार्योपाध्ययानामन्तिके 'मुं'डो' मुणुः, द्रव्यतो भावतश्च मुंडितो भूत्वा अगारातू= अनगारितां ब्रजितः =माप्तः सन् विपुलमणिमौक्तिकधन कनकरत्नसारेण 'लुग्भइ' लुभ्यति= मणिमौक्तिकधनादि लुब्धो भवति 'सेविय' सोऽपि च साधुर्वा साधी वा 'एवंचेत्र' एवमेव = विजयनस्करवदेव चातुरन्तसंसारकान्तारे भ्रमिष्यतीति भावः || सू० १२॥
मूलम् - तेणं कालेणं तेणं समएणं धम्मघोसा थेरा भग वंतो जाइ संपन्ना जोव पुव्वाणुपुवि चरमाणा गामाणुगामं दूइजमाणा जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छति, उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिन्हित्ता संजमेणं तवसा अ
६५९
मार्ग बहुत लंबा चौडा है अथवा उत्सर्पिणी अवसर्पिणी रूप काल जिसका बहुत दीर्घ है-- परिभ्रमण करेगा । ( एवामेत्र जंबू । जेणं अम्हं निगंथो वा निग्गंधी वा आयरियउवज्झायाणं अतिए मुंडे भविता अगाराओ अणगारियं पचइए समाणे त्रिपुलमणिमुतयधणकणग रयणसारे लुग्भः सेविय एवं चेत्र) इसी प्रकार से हेजंबू । जो हमारे निर्ग्रन्थ अथवा निर्ग्रन्थो साधु साध्वी जन आचार्य, उपाध्याय के पास द्रव्य भाग रूपसे मुंडित होकर अगार से अनगारी अवस्था को प्राप्त करते हुए विपुल मणिमौक्तिक, धन, कनक, रत्न आदि में लुभा जाते है वे भी इसी तरह चतुर्गतिरूप इस संसार अटवी में भ्रमण करते रहेंगे | ||
१२ ||
For Private and Personal Use Only
બહુ જ લાંઞા અને વિસ્તાર પામેલા છે અથવા ઉત્સર્પિણી અવસર્પિણી રૂપ કાળ જેમના મહુ दीर्घ छे - परिभ्रमण १२. (एवमेव जंबू ! जेणं अम्हं निग्गंथो वा निग्गंथी वा आयरिय उवज्झायाणं अंतिए मुंडे भक्त्तिा अगाराओ अणगारियं पत्रइए समाणे विपुलमणिमुत्तयधण कणगरयण सारेण लुब्भइ सेविय एवं चैत्र) मा रीते ४ मंजू ! में सभारा निर्यथ निर्भथी साधु સાધ્વીજન આચાર્ય અને ઉપાધ્યાયની પાસે દ્રવ્ય ભાવરૂપથી મુક્તિ થઇને અગારથી અવસ્થાને મેળવતાં ખૂખ જ મણિ, મૌતિક, ધન. કનક રત્ન વગેરેમાં લાલુપ થઈ જાય છે તે પણ આ વિજય તસ્કર જેવા જ છે. અને તેઓ પણ આ પ્રમાણે જ ચતુ॰તિરૂપ આ સંસાર રૂપી અટવીમાં પરિભ્રમણ કરતા રહેશે. સૂ. । ૧૨ ।