Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ. २. धन्यस्य मोक्षवर्णनम् मर्यादया विचरन्तः 'गामाणुगाम' ग्रामानुग्रामम्-एक ग्रामादव्यवधानेनान्यग्रामं 'दहजमाणा' द्रवन्तः गच्छन्तः यत्रैव राजगृहं नगरं यत्रेव गुणशिलकं 'चेइए' चैत्यम् उद्यानं तत्रैवोपागच्छन्ति, उपागम्य 'अहापडिरूवं' यथापतिरूपं यथायोग्यं साधुमर्यादाहम् 'उग्गहं' अवग्रह-धमतेराज्ञाम् 'उग्गिह्नित्ता' अवगृह्य-धनपालसकाशान्मार्गयित्वा संयमेन तपसाऽऽत्मानं 'भावेमाणा' भावयन्तः वासयन्तो विहरन्ति-तिष्ठन्ति। परिषन्निर्गता। धर्मः कथितः। ततः खलु तस्य धन्यस्य सार्थवाहस्य बहुजनस्यान्ति के एतमर्थ श्रुत्वा निशम्य अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत एवं ग्वल स्थविरा भगवन्तो पुवाणुपुचि चरमागा गामाणुगाम दुइज्जमाणा जेणेव रायगिहे नयरे गुणसिलए चेइए तेणेव उवागच्छति) जो कि विशुद्ध मातृवंशवाले थे यावत् तीर्थकरों की परम्परा के अनुसार विहार करते थे। वे एक ग्राम से दूसरें ग्राम में विहार करते हुए जहां राजगृह नगर और गुपशिलक चैत्य था वहां आये ( उवागच्छिता अहापडिरूवं उग्गहं उग्गिह्नित्ता संजमेण तवसा अप्पाण भावेमाणाविहरंति) वहां आकर वे साधुजन को मर्यादा के अनुसार वसति की आज्ञा यहां के वनपालक से मांग कर संयम और तपसे अपनो आत्मा को भावित करते हुए ठहर गये । (परिसा निग्गया, धम्मो कहिओ तरणं तम्स धण्णस्स सत्यवाहम्स बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म इमेयारूवे अज्झथिए जाव समुपजित्था) राजगृह नगर से परिषद यहां आई-भगवान् ने उसे धर्म की देशना दी। इसके बाद उस बन्य सार्थवाह ने अनेक जनों के मुख से इस अर्थ-भगवदागमन रूप समाचार-को सुनकर-उसे हृदय में अवधारित पुवि चरमाणा गामाणुगाम दुइजमाणा जेणेव गुणसिलए चेइए तेणेव उवागच्छति) यो विशुद्ध मानवाशना हता, मने ती रेशनी परंपरागत પ્રથા મુજબ વિહાર કરતા હતા તેઓ એક ગામથી બીજે ગામ વિહાર કરતાં જ્યાં २२॥ ना२ मने गुण शिखर यस्य तु त्या माव्या. (उवागच्छित्ता अहा पडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अपाण' भावेमाणा विहरति) ત્યાં આવીને તે સાધુજનેચિત મર્યાદાને અનુસરતાં ત્યાંના વન પાલકની પાસેથી વાસ કરવાની આજ્ઞા મેળવીને તપ અને સંયમથી પિતાના આત્માને ભાવિક કરતાં त्या २४ाया. (परिसा निग्गया धम्मो कहिओ तरण तस्स धग्णस्त सत्थवाहस्स बहुजणस्स तिए एवमटुं सोचा णिसम्म इमेयारूवे अज्झथिए जाव समुपजित्था) २०ड नगरथी त्या परिषद सेठी थ७. भगवान परिषद ने समाधी એટલે કે ધર્મ દેશના આપી. ત્યાર પછી ધન્ય સાર્થવાહે ઘણુ માણસના મેંઢેથી ભગવાનને પધારવાના સમાચાર સાંભળીને, તેને હૃદયમાં અવાધરિત કરતાં તેના
For Private and Personal Use Only