Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भमगारधर्मामृतवर्षिणीरीका अ.२ सू. १० धन्यस्यविजयोनसह हटिबन्धनादिकम् ६५६ पषयति । ततः खलु म पान्यको दासचेटकस्तं भोजनपिटकं गृह्णाति, गृहीत्वा यम्या दिशः प्रादुर्भूतस्तस्यामेव दिशि प्रतिगतः, येन मार्गेणागतस्तेनैत्र मागेण गतवानित्यर्थः। ततः खलु तदनु तस्य धन्यस्य सार्थवाहस्य तद् पिपुलमशनं पानं खाद्य स्वाधम् 'आहारियस्स' आहारितस्य भुक्तस्य सतः 'उच्चारपासवणेणं' उच्चार प्रस्रवणं खलु-उच्चारंच-विष्ठाप्रस्रवणंचम्मूत्रमित्युच्चारप्रसवणे, ते उवाहित्था' उदबाघयतां पीडयतः स्मेत्यर्थ । तएणं' ततः खलु तदनु म धन्यः सार्थवाहो विजयं तस्करमेवमवादी-एहि-आगच्छ तावत्प्रथम हे विजय ! आवाम् 'एगंतमवकमामो' एकान्तमपक्रामा उच्चारप्रस्रवणनिवृत्यर्थ निर्जने स्थाने गच्छावः, येनाहमुच्चारमस्त्रवणे 'परिवेमि' परिष्ठापयामि=उच्चारप्रसवणोत्सर्ग करोमि। ततः खलु स विजयस्तस्करो धन्यं आहार कोया-आहार कर बादमें उस पथिक को वहां से रवाना कर दिया। (तएणं से पथए दासचेडे तं भोयणपिडगं गिलइ गिह्निता जामेव दिसि पाउन्भूए तामेव दीसि पडिगए) खाना खाते समय उस पांथकदास चेटकने उस भोजन के डिब्बे को ले लिया और लेकर जहां से आया था वहीं पर चला गया (तएण तम्स धण्णस्म सत्यवाहस्स तं विउलं असणं ४ आहारियस्स समाणम्म उच्चारपासवणे ग उवाहित्था। इसके बाद धन्यसार्थवाह को उस ४ प्रकार के अशन आदि खाने से बडी नीत और लघुनीत की बाधा उपस्थित हुई (तएणं से धन्ने सत्थवाहे विजयं तकार एवं वयामी) मा उस धन्यसार्थवाहने विजय चौर से इस प्रकार कहा-(एहि तार विजया। एगंतं अवमामो जेणं अहं उच्चारपासवणं परिठ्ठवेमि) आओ-विजए चौर तुम और हम दोनों निर्जन एकान्त स्थान में चले। मुझे उच्चारमनपण की बाधा हो रही है सो मैं वहां उच्चार प्रस्रवण से निवृत्त होऊँगा। ચાર જાતના આહારને જમ્યા જમ્યા પછી તેણે પાંથકને ત્યાંથી જવાની આજ્ઞા माधी. (तएणं से पथए दोसचेडे तं भोयणपिडगंगिण्हइ गिहिता जामेव दिलिपा उन्भूए तामेवदिसि पडिगए) या पछी पांथास येते माने सीधा भने धने ri थीमायो तो त्यां रह्यो. (तएणं तस्स धण्णस्स सस्थवाहम्स तं विउलं असणं ४ आहारियस्य समाणस्स उच्चरपासवणे णं उवाहित्था) त्यार माह ધન્યસાર્થવાહને ચાર જાતના આહારે જમ્યા પછી દીર્ધ શંકા તેમજ લઘુ શંકાની भी ली ७. (तएणं से धन्ने सत्यवाहे विजयं तक्करं एवं बयासी त्यारे धन्य साथवा विनय योरने -(एहि ताव विजया ! एगंत अव
कमामो जेणं अहं उच्चारपासवणं परिवेमि) विन्य योर यादी आपणे બંને નિર્જન એકાન્ત સ્થાનમાં જઈએ. મને ઉચ્ચાર પ્રસવણની મુશ્કેલી ઉભી
For Private and Personal Use Only