Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वीर्य,
अनगारधर्मामृतवर्षिणीटीका. अ १ सू. ४५ मेघमुनिं प्रति भगवदुपदेशः
• एवं
,
'उडाणकम्बलवी रियपुरिसकारपरक्कम संजुत्ते' एवमुत्थानकर्म बलवीर्य पुरुषाकार पराक्रमसंयुक्तः खलु तत्र ' एवं ' अमुनैव प्रकरेण उत्थानं= चेष्टाविशेषः-- उर्ध्वभवनम् उत्साहो वा कर्म=क्रिया - व्यवसायः, बलं=शरीर सामर्थ्य, बी= जीवसामर्थ्य 'पुरिसकार' पुरुषाकारः = पौरुषं बलवीर्ययोर्यापारणं 'परकर्म' पराक्रमः = परमवीर्यम् एतैः संयुक्तः, ममान्तिके मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजितः सन् श्रमणानां 'निर्ग्रन्थानां 'पुत्र्वरनावरतकालसमर्थसि पूर्वरात्रापररात्रकाले वाचनायै यावद धर्मानुयोगचिन्ताये च उच्चाराय वा प्रस्रवणाय वा श्रतिगच्छतां च निर्गच्छतां च हस्त संघट्टनानि च पादसंघनानि च यावद् 'रयरेणुगुंडणाणिय' रजो रेणुगुडनानि च, त रजः=सूक्ष्मा धूलिः, रेणुः = स्थूला धूलिः, तयोः गुण्डनानि=लेपान् 'नो सम्मं सहसि' न सम्यक् = शान्तमनसा 'सहसे' सहन करोषि 'खमसि' न क्षमसे तन्तणायादि शब्दरहितं क्षमापूर्वकं शान्तभावं न करोषि 'तितिक्खसि' न और गज की पर्याय में अपनी इन्द्रियो को उपशमित करनेवाले निरुपहत शरीर तुम ( एवं उद्याग कम्मबच्चीरिय पुरिसकार पर कम संजुत्ते) उत्थान, कर्म, बल, वीर्य, पुरुषकार और पराक्रम से संयुक्त होकर (मम अंतिए मुंडे भfear अगाराओ अणगारियं पव्त्रइए समाणे) मेरे पास मुंडित हुए हो और आगार से अनगारी रूप में दीक्षित हुए हो तो इस तरह होते हुए तुम (समणाणं निम्गंथाणं रात्री पुन्त्ररत्तावरतकालसमयं वायणाए जाव रयरेणुगुंडणाणि य नो सम्मं सहति) पूर्व रात्रि और अपर रात्रि के समय में वाचना आदि के लिये आते जाते श्रमण निर्गन्ध साधुओं के हस्त संघो को पद संघहनो को यावत् रजरेणु के लेपों को शान्त मनसे क्या सहन नहीं कर सकते हो । ( खमसि, तितिक्खसि, आहिया કુળમાં જન્મ પામ્યા અને હાથીના પર્યાયમાં પેાતાની ઇન્દ્રિયને શાંત કરનાર निरुपडत शरीरवाणा तभे ( एवं उद्वाणकम्मबलबी रियपुरिसकारपरक्कम संजुत्ते ) પુરુષાકાર અને પરાક્રમી ઇને ( मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पच्चइए समाणे તમે મારી પાસ મુ`હિત થયા છે અને અગારથી અનગાર રૂપે દીક્ષિત થયા छी भावी स्थितिभां तभे ( समणाणं निग्गंथाणं राम्रो पुत्ररत्तावरत्तकालसमयंसि वायणाए जाव रयरेणुगुंडणाणि य नो सम्मं सहसि ! ) पूर्व रात्रि અને અપર રાત્રિના વખતે વાચના વગેરેને માટે આવજા કરતા શ્રમણ નિગ્રંથ સાધુઓના હાથ અને પગની અથડામણા તેમજ ધૂળ વગેરેની મલીનતાને શાંત भनथी सही रास्ता नथी ? ( खमसि तितिक्खसि अहियासेसि ? ) ञउमडाट
उत्थान उर्भ,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
५१३