Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्पिणी टीका अ.१सूत्र. ४: मेघमुनेः प्रतिमादितपः स्वीकरणम् ५२३ दृष्ट त्यादयोऽनिनु समागच्छेयुस्तदापि भयापदमपि नापसरति, इत्यादि नियमवान मुरुगानुज्ञातः सन्नेव प्रतिमा बहति ।
ततः खलु स मेघमहामुनिः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् मामिकी भिक्षुप्रतिमामुपसपा विहरति । मासिकी भिक्षुप्रतिमाम् अभिग्रहविशेषरूपाम्, 'ग्रहामुत्त' यथा-भत्रं मूत्रनिर्दिष्टविध्यनुसारं, 'अहाकप्पं' यथा कल्पं-कल्यः स्थविरादिकल्पस्तदनतिक्रमण, 'अहामग्ग' यथामार्ग-ज्ञानदर्शन चारित्रलक्षणमोक्षमार्गानतिक्रमेण, क्षायोपशमिकभावानतिक्रमेण वा अहा. तच्च-यथातत्वंनत्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलङ्घनेन इत्यर्थः, 'अहासम्म' यथासाम्यं-समभावानतिक्रमेण, 'कारणं' कायेन शरीरेण, पुनरभिलापमाग ‘फासेइ' स्पृशति समुचितकाले सविधिग्रहणात् 'पालेइ' पालयतिवारंवारमुपयोगेन तत्परत्वान् रक्षनि 'सोहेइ' शोधयति-अतिचार नन का धारी हो, भावित आत्मा हो, यदि वदाचित् दुष्ट हस्ती आदि जैसे जान पर भी सामना करें तो भय से एफ डग भी विचलित होने वोला न हो, इत्यादि नियमों का पालन कर्ता व्यक्ति गुरुदेव की आज्ञा से ही प्रतिमा धारण कर सकता है। (तपणं से मेहे अणगारे समणेणं भगवया महावीरेणं अभणु-नाए समाणे मासियं भिकाबुपडिम उपसंपजित्ता णं विहरइ) इसके बाद उन मेवकुमार अनगारने श्रमण भगवान महावीर से
आज्ञापित होकर मासिको भिक्षुप्रतिमा धारण कर लिया। (मासियं भिक्खुपडिमंअहासुत्तं अहाफप्पं अहामगं अहातच्च अहासम्म कापणं फासेइ,पालेइ, सो देइ, नीरेइ, गिटे,) उस मामिकी भिक्षुपतिमा का मुनिराज मेघकुमारने मुत्रनिर्दिष्टसिधि के अनुसार स्थविर आदि कल्पके अनुसार ज्ञानदर्शन तथा કરનાર હોય, સવિશેષ શકિત સંપન્ન હોય દઢ સંહનને ધારણ કરનાર હોય, ભાવિત આત્મા હોય, જે કદાચ દુષ્ટ હાથી વગેરે જેવા પ્રાણીઓ સામે થાય તે ભયથી એક પણ પગલું પાછળ ન ધરનાર હોય, આ જાતના અને બીજા પણ કેટલાક નિયમોનું પાલન કરનારી વ્યકિત ગુરૂદેવની આજ્ઞાથીજ “પ્રતિમા ધારણ કરી શકે છે. (तए णं से मेहे गगारे समणेगं भगवया महाबोरेणं अब्भणुन्नाए समाणे मासियं भिक्खुपडिमं उपसंपज्जित्ता ण बिहाइ) त्या२ मा मन॥२ મેઘકુમારે શ્રમણ ભગવાન મહાવીરની આજ્ઞા મેળવીને માસિકી ભિક્ષુ પ્રતિમા ધારણ કરા. (मासियं भिक्खुपडिमं अहामुत्तं अहा कप्पं अहानग्गं अहातच्च अहासम्म का एणं फासेइ, पालेद, सोहेइ, तीरेइ, कि इ) भेषभुनिये भासिमिक्षु प्रतिभानु સૂત્રમાં બતાવવામાં આવેલી વિધિ મુજબ, સ્થવિર વગેરે કપ મુજબ, જ્ઞાન દર્શન તેમજ
For Private and Personal Use Only