Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९४
-
-
ज्ञाताधर्मकथाङ्गसत्र यानीमानि राजगृहस्य नगरस्य बहिः 'णागाणि य' नागानिच-नागगृहाणात्यर्थः, एवं सर्वत्र विज्ञेयम् भूतानि च-भूतगृहाणि, यक्षाणि च यक्षगृहाणि, इन्द्राणि च-इन्द्रगृहाणि, स्कन्दानि च-स्कन्दगृहाणि, रुद्राणि च-रुद्रगृहाणि शिवानि च-शिवगृहाणि, वैश्रमणानि च-चैश्रवणगृहाणि सन्ति, तत्र खलु बहूनां नागप्रतिमानांच यावत वैश्रवणप्रतिमानां च 'महरिई' महाहीं बहुमूल्यां 'पुप्फच्चणियं' पुष्पार्च निकां=कुसुमसेवां कृत्वा जाणुपायवडियाए' जानुपादपतितायाः-पादयोः पतिता-पादपतिता. जानुभ्यां पादपतिना जानुपादपतिता-जानुनी भूमौ विन्यस्य प्रणतेत्यर्थः, तस्या मम एवं वक्ष्यमाणप्रकारेण वक्तुं पार्थयितुं श्रेयः 'श्रेयः' इति पूर्वेण सम्बन्धः । तदेव दर्श यति--'जइ णं अहं' इत्यादिना,-यदि खल अहं देवानमिया: ! "दारगं दारकं-निजकुक्षिसंजातं पुत्र दारिकां वा-पुत्री वा पयायामि प्रजनयामि प्रजनयिष्यामीत्यर्थः 'तो गं' तर्हि खलु अहं युष्मभ्यं 'जायं' यागं-सेवां परिजनों की महिलाओं के साथ मिलकर राजगृहनगर के बाहर जितने भी नागघर हैं, जितने भी भूत घर हैं, जितने भी यक्ष घर हैं, जितने भी इन्द्र घर हैं, जितने भी स्कन्द घर हैं, जितने भी रुद्रघर हैं, जितने भी शिवघर हैं, जितने भी वेश्रमणघर है- और (तत्थगं बयगं नागपडिमाण य जाय वेसमणपडिमाण य) उनमें जितनी नाग देव की प्रतिमाएँ हैं यावत् वैश्रवण देव प्रतिमाएँ हैं उन सबको (महरिहं पुप्फच्चणियं करिना) बहुमुल्य पुष्पों से अर्चा करके (जाणुरायवडियाए एवं वइनए) उनके पैरों में दोनों घुटने झुकाकार पडजाउँ और उनसे ऐसी प्रार्थना करूं (जइणं अहं देवाणुप्पिया ! दारगं वा दरिगंवा पयोयामि तो णं यहं तुभं जायं च दायं च माय च अक्खयणिति च પરિજનોની મહિલાઓની સાથે રાજગૃહ નગરની બહાર જેટલાં નાગ ઘરે છે, જેટલાં ભૂતઘરે છે, જેટલાં યક્ષ ઘરે છે, જેટલાં છંદ ઘરે છે, જેટલાં ઈન્દ્ર ઘરે છે, જેટલાં યક્ષ ઘરે છે, જેટલાં રુદ્ર ઘરે છે, જેટલાં શિવઘરે છે, અને જેટલાં वैश्रम धरा छ तेभ (तत्थणं वपूर्ण नागपाडिमाण य जाय वेसमण पडिमाण य) तमाम खi नसक्थी भांडीने वैश्रम हेव सुधीनी प्रतिभाये, छ, ते मधी प्रतिभागानी (महरिहं पुष्फच्चणियं करित्ता) मध्य पुप्पोथी पूon शन (जाणुपायवडियाए एवं वइत्तए) तमना यरणमा मने बूट 2ीने ५ on भने तेभने विनती ४ (जइणं अहं देवाणुप्पिया ! दारगं वा दारिगां वा पायायामि तो णं अहं तुब्भं जायं च दायंच भायंय अक्ख
For Private and Personal Use Only