Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
---
-
अनगारधर्मामृतवर्षिणीटीका अ २ म. ५ घन्यासार्थवाहीविचारः सञ्चितपुण्याऽग्मि 'एत्तो' इतःपूर्वमद्यावधि-एषां मध्याद एकमपि शिशु चेष्टनकलापादेकमपि चेष्टनमेकमपि शिशु वा न प्राप्ता 'तंतत्-तस्मात्कारणात् 'सेयं श्रेयः श्रेयस्करं शोभनं मम कल्ये पादुष्प्रभातायां रजन्यां यावत् 'जलंति' ज्वलते'=सूर्योदये सति धन्यं सार्थवाहमापृच्छय धन्येन सार्थवाहेन 'अब्भणुनाया' अभ्यनुज्ञाता प्राप्तनिदेशा सती 'सुबहुं'=प्रकोरबहुलं 'विउल' विपुलं-प्रचुरम् अशनपान वायस्वायम् 'उवक्खडावेत्ता-उपस्कार्य चतुर्विध. माहारं निष्पाद्य 'मुबहु' सुबहुम्बाप्रकारकं पुष्पवस्त्रगन्धमाल्यालंकारं गृहीत्वा बहुभिभित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनमहिलाभिः सार्द्ध संपरिता है ऐसी हूं जोअभी तक इस प्रकार की चेष्टा संपन्न बाल को में से एक भी चेष्टा विशिष्ट औरमीठी तोतली वाणी बोलने वाले शिशु को नही पा सकी हु। (तं सेयं
मम कल्लं पाउप्पाभायाए: रयणीए जाव जलंते धणं सत्थवाहं आपुच्छित्ता धण्णेणं सत्यवाहेणं अभणुन्नाया समाणी मुबहु विपुलं असणपाणखाइमसाइमं उवक्खडावेत्ता) तो अबमुझे यही श्रेयस्कर है कि मैं कल प्रभात होते ही-- मूर्य के उदित होने पर धन्यम्गर्थवाह से पूछकर और उनकी आज्ञा प्राप्त कर अशन, पान, खाद्य और स्वाद्य इस तरह चार प्रकार का ओहार निष्पन्न करा कर (सुवहुं पुप्फवस्थगंधमल्लालंकारं गहाय बहूर्हि मित्त नाइ-नियग-सयण-संबंधि-परिजणमहिलाहिं सद्धिं संपरिवुडाजाइं इमाई रायगिहम्स नपरस्स बहिया गागाणि य भूयाणि य जक्खाणि य इंसाणि य खंदाणि य रुद्दोणि य) और पुष्प, वस्त्र, गंध, माला, एवं अंलकार को लेकर अपने अनेक मित्र, ज्ञाति निजक, स्वजन संबन्धी હું છું, કેમકે હજી એવી બાળ ચેષ્ટાઓ કરનાર બાળકમાંથી મેં એક પણ બાળક भेग नथी. (तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलं ते धणं सत्यवाहे आपुच्छित्ता धण्णेणं सत्थवाहेण अन्भणुन्नाया समाणी मुबहु विपुले असणपाणखाइमसाइमं उवक्खडावेत्ता ) मेवी स्थितिमा મને એ જ ઉચિત લાગે છે કે આવતી કાલે સવારે સૂરજ ઉદય પામતાં ધન્ય સાર્થવાહને પૂછીને તેમની આજ્ઞા મેળવીને અશન, પાન ખાદ્ય અને સ્માઘ આ રીતે यार तो आहार तैया२४२२१४ावान (सुबहुं पुष्फवस्यगंधमल्लालंकारं गहाय बहूहि मित्तनाइनियगसयणसंबंधिपरिजणमहिलाहिं सद्धि संपरिवुडा जाई इमाई रायगिहस्स नयरस्स बहिया गागाणिय भूयाणि य जक्खाणि य दाणि य खंदाणि य रुहाणि य वेसमणाणि य) भने पु०५ १७, ગંધ માળા અને ઘરેણાં સાથે લઈને અનેક મિત્ર, જ્ઞાતિ, નિજક સ્વજન સંબંધી
For Private and Personal Use Only