Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९७
अनगारधर्मामृतवर्षिणीटीका अ.२ स ५ धन्यासार्थवाहीविवारः के श्रेयः । ततः खलु धन्यः साथवाहो भद्रां भायामेविमवादोत् ममापि च खलु हे देवानुप्रिये ! एष एव मनोरथः' यथा-'कहं णं' कथं खलु केनोपायेन वं दारकं वा दारिकां च प्रजनयिष्यसि ? इति कथयित्वा सार्थवाह्यः 'एयं' एतममनोरथरूपम् अर्थम 'अणुजाणइ' अनुजानाति अनुमोदयति । ततः खलु सा भद्रा सार्थवाही धन्येन सार्थवाहेन अभ्यनुज्ञाता सती 'हतुट्ठा जाब हियया' हृष्ट तुष्ट यावत्-हष्ट तुष्ट चिनानन्दिता हर्षवशविसर्पहृदया विपुलमशनपानखाद्यस्वाद्यमुपस्कारयति, उपस्कार्य सुबहुं अभयदानादिक का वितरण करू इत्यादि । इस तरह उपयुक्त सब अपनी भावना उस भद्रा भार्याने धन्य सार्थवाह से निवेदित की। (तए णं धन्ने सत्यवाहे भई भारियं एवं यासी) इस प्रकार धन्य सार्थवाह ने अपनी भद्राभार्या की भावना सुनकर उससे ऐसा कहा-(ममंपि णं खलु देवाणुप्पिया! एस चेव मणोरहे) हे देवानप्रिये मेरा भी ही मनोरथ है कि (कहं पं तुमं दारगं दारियं वा पयाएजसि) तुम किस उपाय से दारक या दारिका को जन्म दोगी! इस प्रकारकहकर (भदाए सत्यवाहीए एयमहमणुजाणइ) धन्य सार्थवाहने उस भद्रा सार्थवाही के इस मनोरथरूप अर्थ को स्वीकार कर लिया उसकी अनुमोदना की। (तए णं सा भद्दा सत्यवाही धन्नेणं सत्यवाहेणं अन्भणुन्नाया समाणी हट्ट तुट्ठ जाव) इसके बादभद्रा सार्थवाहीने अपने पति धन्य सार्थवाह से आज्ञा प्राप्त कर बहूत अधिक हर्षित एवं सन्तुष्ट चित्त होते हुए (विपुलं असणं पाणं खाइमं साइमं उवक्खडावेइ) विपुलमात्रा में अशन पान खादिम और સફળ થઈ જાય ત્યારે હું અભયદાન વગેરે વહેંચું આ પ્રમાણે ભદ્રા ભાર્યાએ તેના पति धन्यसाथ वाडने विनती ४३री. (तएणं धन्ने सत्यवाहे भदं भारियं एवं वयासी) આ પ્રમાણે ધન્ય સાર્થવાહે તેમની ભદ્રા ભાર્યાની વાત સાંભળીને તેને આ પ્રમાણે કહ્યું – ममंपि खलु देवाणुप्पिया! एसचेव मणोरहे)डे ठेवानुप्रिये! भारी ५४४२७मेवी ४ छ (कह णं तुमंदारगं दारिगं बा पयाएज्जसि) वी शते तमे पुत्र , पुत्रीने भन्म पापी श? २मा रीते डीन (भद्दाए सत्यवाहीए एयमट्टमणुजाणइ) धन्यसाथ पाई तमनी भद्रा मार्यानी यात स्वी७३ अने तेने अनुमति मापी. (तएणं सा भद्दा सस्थवाही धन्नेणं सत्थवाहेणं अभणुन्नाया समाणी हट्ट तुट्ट जाब)
ત્યારબાદ ભદ્રાસાર્થવાહીએ તેમના પતિ સાર્થવાહની આજ્ઞા મેળવીને અત્યંત પ્રસન્નતા : अनुभवीन भने संतुष्ट थने तेणे (विपुलं असणं पाणं खाइमं साइमं उवक्स्व. डावेइ) पु प्रभाभा मशन, पान, माहिम स्वाहिम मा.२ तैयार ४२२१४ाच्या
For Private and Personal Use Only