Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
ज्ञाताधर्मकथासू
9
1
संपद्य खलु स्वीकृत्य 'विहारनए' विहन्तुम् इच्छामीति पूर्वेण सम्बन्धः । मेघमुने वचः श्रुत्वा भगवानाह - 'अहासु' इत्यादि । हे देवानुप्रिय ! यथासुखं प्रमाद माकुरु । ततः - मगरदाज्ञावचनश्रवणानन्तरं खलु स मेघोऽ नगारः प्रथम मास = प्रथमे मासे, 'चउत्थं' चउथेणं' चतुर्थचतुर्थेन चतुर्थ चतुर्थी नन्तरं चतुर्थ-चतुर्थ तेन, चतुर्थ चतुर्थ मक्तेन = एकै कोपवासेनेत्यर्थः, 'अणिवित्तण अनिक्षिप्तेन=अविश्रान्तेन 'तोकम्मेण तपः कर्मणा, दिया' दिवा दिवसे 'ठाणु हुन्' स्थानीयुदुक= उत्कुटुकाssसनेन, 'सुनिमुहे' सूर्याभिमुखः, आयावरणभूमी' आतापनभूमी, आवावेमाणे' आतापयन्=आतापनां कुर्वन् 'राई' रात्रौ 'वीरासणेणं' वीरासनेन = सिंहासनोपविष्टस्य विन्यस्तपादस्या पनीतसिंहासनस्येव यदवस्थानं तद् वीरासनं तेन, शीतातपनां कुर्वन् व्यव तृतीयभाग सहित एक वर्ष में करना चाहता हूँ अथवा इसका यह भी मतलब होता है कि मैं निर्जराविशेषरूप गुणों के कारण भूत तप को तृतीय भाग सहित १ वर्ष में ( १६ मास में) करना चाहता हूँ। (अहासु देवाणुपिया । मा डिबंधं करेह) मेघ कुमार की इस बात को सुनकर प्रभुने उन से कहा कि हे मे ! तुम्हें जिस तरह सुख मिले- वैसा करो -१ क्षण भी प्रमाद मत करो। (तएण से मेहे अणगारे पढ मासं चत्यं चउत्थेणं अणिवित्ते तवोकम्मेणं दिया ठाणुक्कुड्डुए सुरभिमुद्दे आयावणभूमी ए अवाउडरणं आयावेसाणे राई वीरासणेणं) इसके बाद उन मेघकुमार मुनिराजने प्रथम मास में चतुर्थ चतुर्थभक्त निरन्तर किया। दिन में उत्कुटुकासनसे आतापन भूमि पर बैठकर सूर्य की तरफ मुख करके आतापना लेते । रात्रि में मुखस्त्रिका और चोलपट के अतिरिक्त वस्त्रों को छोडकर એવું તપ ત્રીજા ભાગ સહિત એક વર્ષીમાં કરવા ચાહું છું. અથવા આનો અર્થ આ પ્રમાણે પણ થઈ શકે છે કે હું નિરઃ વિશેષરૂપ ગુણાના કારણભૂત તપને ત્રીજા लाग सहित मे वर्षभां सोण महिनामांचा याहु छ अहासुहं देवाणुपिया ! मा पडिबंध करेह) भेधभारनी या वात सांलणीने प्रमुखे तेभने ड े-डे મેઘ! તમને જે કામમાં સુખ મળે તે કરે! એક ક્ષણ પણ પ્રસાદ કરો નિહ. (तपणं से मेहे अणगारे पढमं मासं चउत्थं चउत्थेगं भणिक्खणं तत्रो कम्मे दिया ठाक्कुडुए सुरभिमुहे यावणभूमीए समाउडर आयावेमाणे राह वीरामणे) त्यार याद मेधभुनिये पडेला महिनांमां यतुर्थ चतुर्थ सतत ભકત સતત કર્યા, દિવસમા ઉર્ફે ચુકાસનથી આતાપનભૂમિ ઉપર બેસીને સૂર્યંની તરફ માં કરીને આતાપના લેતા હતા રાત્રિમાં મુખવસ્ત્રિકા અને ચાલ પટ સિવાયના વસ્ત્રો ત્યજીને
For Private and Personal Use Only