Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७२
ज्ञाताधर्म कथासूत्र गप्रयोगसपयुक्तः, आयोगेन द्विगुणादिलिप्सया प्रयोगः अधमर्णानां सविधे द्रव्यस्य वितरण, तेन युक्तः। विच्छर्दितविपुलभक्तपान: यस्य गृहे भोजना. वशिष्टबहुभिरन्नपानः क्षुधार्तानामनेकहीनदीनानां परिपोषणमभूदित्यर्थः ।
तस्य खलु धन्यम्य सार्थवाहस्य भद्रा नामभार्याऽभवत् सा कीदृशीन्याह'सुकुमालपाणिपाया' सुकुमारपाणिपादा, तत्र सुकुमारौ कोमलो पाणी च पादौ यस्या सा अतिकोमलकरचरणवतीत्यर्थः । 'अहीणपडिपुण्ण पंचिंदिरासरीरा' अहोन प्रति पूर्णपञ्चेन्द्रियशरीरा, तत्र-'अहीण' अहीनानि लक्षणम्वरूपाभ्याम् 'पडिपुण्ण' प्रतिपूर्णानि, 'पंचिंदिय' पश्चेन्द्रियाणि यस्मिन् तादृशं शरीरं यस्याः सा तथा लकाववंजणगुणोववे या' लक्षणव्यञ्जनगुणोपपेता, तत्र-'लकवण' लक्षणानि लक्ष्यन्ते दृश्यन्ते ज्ञायन्ते यस्तानि शुभचिह्नानि-करस्थविद्याधनादि सचपास नाना प्रकार के बहुत अधिक थे। गाय भैंस आदि धन तथा चादी सोना भी इनके पास बहुत अधिक मात्रामें था । आयोग प्रयोग से ये युक्त थे-अर्थात् कर्जदारों के लिये ये द्विगुणित लेने की अभिलाषा से कर्ज दिया करते थे। भोजन के बाद जो विविध प्रकार की भोजन सामग्री बचतीथी उसे ये बुभुक्षित, भूखे अनेक होन प्राणियों में वितरित करवा दिया करते थे। अथवा भोजन करते समय इनके यहां इतना अधिक ग्वाना उच्छिष्ट रूप में बचता था कि जिससे अनेक दीन हीनबुभुक्षित प्राणियों का पालन पोपण हो जाता था (तस्स णं धण्णस्स सत्यवाहस्स महानामं भारिया होत्था) उन धन्य सार्थवाह की भद्रा नाम को धर्मपत्नी थी। (सुकुमाल पाणिपाया अहीणपडिपुण्णपचिदि यसरीरा लवखणवंजणगुणोववेया) इनका शरीर सुकुमार हाथ चरण वाला था लक्षण एवं स्वरूप इन दोनों से इनका शर વાહન પણ એમની પાસે ઘણી જાતનાં અને પુષ્કળ પ્રમાણમાં હતાં. ગાય ભેંસ વગેરે, પશુ ધન તેમજ ચાંદી તેનું પણ તેમની પાસે પુષ્કળ પ્રમાણમાં હતું. આગ પ્રયોગથી તેઓ યુક્ત હતા એટલે કે ત્રણ આપતા હતા. જમ્યા પછી જે ઘણી જાતની ભેજનની સામગ્રીઓ વધતી તે સામગ્રીને તેઓ ભૂખ્યા ઘણું હીન, દીન, પ્રાણીઓમાં વહેંચાવી દેતા હતા. અથવા તે એમને ત્યાં એટલું બધું ખાધા પછી એંડું વધતું કે જેથી ઘણું ગરીબ, હીન, ભૂખ્યા પ્રાણીઓનું ભરણુ પિષણ થઈ
तु तु. (तस्स णं धष्णस्स सत्यवाहस्स भद्दा नाम भारिया होत्था) ते धन्य सार्थवानी भद्रा नाभे यमपत्नी ती. (सुकुमालपाणिपाया अहीणपडिपुण्णपंचिदियसरीरा लक्षणवंजणगुणाववेया) ते सुमन १५॥ पाणी ती तभर सक्षण मन स्व३५ मा मनिथी तेमनु शरीर युत तुः (लकवण) विधा,
For Private and Personal Use Only