Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
७७८ घराणि य आभोएमाणी२ मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसगेसु य अभुदएसु य उस्सवेसु य पसरे य तिहीसुय छणेसुध जन्नेसु २ पव्वणीसु य मत्त-पमत्तस्स य विक्खि. त्तस्स य वाउलस्स य र हियस्त य दुक्खियस्स विदेसत्थस्त य विप्पवसि स्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ, बहिरो वि य णंरायगिहस्त नगरस्त आरा मेनु य उजाणेनु य वावि पोस्खरिणा-दीहितागुंजाल या सरेसु य सरपंति यासु य सरसरपंतिगसु । जिप गुजाणेसु य भगवए सु य मालयाकच्छएसु य सुसाणएसु य गिरेकंदरले गउवटाणेसु य बहुजणस्स छिदेसु य जाव एवं च णं विहरइ ॥सू. ४॥
टीका-'तत्थ णं' इत्यादि । तत्र खलु राजगृहे नगरे विजयनामा तस्करः-चौरः होत्या आसीत् । स कीदृशः ? इत्याह-पावे' इति, पापः पापकर्मा चाण्डालरूपः चाण्डालसदृशः, भोमतररुद्दकम्मे' भीमतररुद्रकर्माचाण्डालकर्मापेक्षयाऽपि भीमतराणि-भयङ्कराणि रौद्रकर्माणि हिंसादिक्रूरकर्माणि यस्य स तथा, 'आरुसियदित्तरत्तनयणे' आरुषित दीप्तरक्तनयनः, तत्र-आरुसिय' आरुषितम्येव 'दित्त' दीप्ते विकराले 'रस्त' रक्ते नयने यस्य स तथा, 'खर
'तत्थ ण रायगिहे नपरे विजए नाम तक्करे होत्या' इत्यादि।
टीका-(तस्थ णं रायगिहे नयरे) उसी राजगृह नगर में विजय नामको चौर था (पावे चंडालकवे भीमतररुदकम्मे आरुसियदित्तरत्तनयणे, खरफम्स महरलविगयवीभत्थवाढिए) यह पापो था। नडाल जैसा था। इसके हिंसा दिक क कम चांडाल के कार्य की अपेक्षा भी बहुत भयंकर थे। इसके नेत्र कोको पुरुष के नेत्र जैसे लाल थे, और महा विकराल थे। दाढ़े इस ___Astथ-(तस्थगं रायगिहे नयरे) ते रानाभा (विजएनाम तक्करे होत्था) विश्य नामे या२ २७तो तो. (पावे चंडालरूवे भीतर रूद्दकामे आरुसियदित्तरत्तनयणे, रखरफरुस-महल्ल-विगय-बीभत्थ दाहिए) ते पापी तो. २१ वो तो. &ा मेरे तेना २ । २० કરતાં પણ ભયંકર હતાં. તેની આંખે કોધી માણસના જેવી લાલ હતી અને તે
For Private and Personal Use Only