Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृावर्षिणी टीका. १ २ स. ४ विजयतस्करवर्णनम् मान्तकं पद प्राकृतत्वात्' 'तित्थभेयलगुहत्यसंपउत्त' तीर्थभेदलघुहस्तसंप्रयुक्तः, 'तित्थभेय' तीर्थभेदे धर्मपध्वसने धर्मस्थानध्वसने वा लघुहस्तसंप्रयुक्तः= हम्तलाघवयुक्तः अतिकुशल इत्यर्थः । 'परस्स दवहरणम्मि निच्चं अणुबद्धे परस्य द्रव्यहरणे नित्यमनुबद्धः आसक्तः। 'तिव्ववेरे' तोवरः= उत्कट विरोधवान् स राजगृहस्य नगरस्य बहनि 'अइगमणाणिय' अतिगमनानिच प्रवेशमार्गाः 'निगमगाणि' निर्गमनानि-निस्सरणमार्गाः, दारागि' द्वाराणि%3D नगरद्वाराणि, 'अबदाराणि' आद्वाराणि-लघुद्राराणि गुप्तद्वाराणि वा, 'छिंडीओ छिण्डोः वृतिछिद्रारूपाः कण्टक प्राकारछिद्राणोत्यर्थः, 'खंडीओ' खण्डी:= दुर्गछिद्राणि, 'नगरनिद्धमणाणि' नगरनि मनानि-नगरजलनिर्गमनद्वाराणि, 'संसहगाणि' संपर्तनानि अनेकमार्गसङ्गमस्थानानि. 'निव्वदृणाणि' निर्वन नानि= नू निनिर्मितमार्गरूपाणि, 'जूपखलयाणि' घूतखलकानि=द्युतक्रीडास्थानानि, 'पाणाणि' 'पानागाराणि' मदिरास्थानानि, 'वेम्मागाराणि' वेश्यागाराणि: तीर्थ भेद लधु हस्त संप्रयुक्त था-अर्थात् धर्मस्थान को नष्ट करने में यह अति कुशल था। (परस्स दन्त्रहरणम्मि निच्चं अणुरद्धे) दूसरों के द्रव्य हरण में यह आसक्त रहता था। (तिव्य वेरे) तीव्र वैर वाला था। (रायगिहम्स नयरस्स बहूगि अइगमणाणि य निग्गमणाणि य दाराणि य अव रा. गिय छिडोओ य ख डीभी य नगरनिद्धमणागि य) यह राजगृहनगरके अनेक प्रवेशमार्गों को जाने के मार्गों को वहां के अनेक द्वारों को छोटे२ द्वारों को-अथवा गुप्त द्वारों को कांटों की लगी हुई वाडके छिद्रों को जल के निकलने की नालियों को (संवटणाणि) अनेक मार्गों के संगमस्थानों को (निरहणागि) नूतननिर्मित मागों को (झूवखलयाणि जुवा के खेलने के स्थानों को (पाणागाराणि) मदिरा पीने के स्थानों को (वेस्सागारागि) વિચાર પણ ઉત્પન્ન થતું હતું કે એ હું કેવું કૃત્ય કરી રહ્યો છું. તે “ તીર્થભેદ લઘુહસ્ત સંપ્રયુક્ત” હત–એટલે કે ધર્મસ્થાનને નષ્ટ કરવામાં તે અતિકુશળ હતે. (परस्सदव्य हरणमिम निच्चं अणुबद्ध) पारसना द्रव्यने ७२वामा ते भासत रहा ४२a St. (तियवेरे) ते मय४२ शते ३२ (दुश्मनावट) रामनार तो. ( रायगिहस्स नयरस्स वहूणि अइगमणाणि निग्गमणाणि य दागणिय अब दाराणि य छिडीओ य खंडीभी य नगरनिद्धमणाणि य ) २४७ नाना ઘણા પ્રવેશ માર્ગોને અવર જવરના રસ્તાઓને, ત્યાં ના ઘણા દરવાજાઓને, નાના દરવાજાઓને અથવા તે ગુપ્ત દરવાજાઓને, કેટેને, વાડના છિદ્રોને, કિલ્લાના छिद्रोने, पाela नजामाने. (संवट्टणााणि) ugu २२तामा मेथता डाय तेवा स्थानान (निवहणााणि) ना मनापामां आवेला २२तासाने (जत्र खलयाणि)
२॥ महामान, (पाणागाराणि) हा पोवाना स्थानाने, (वेस्सागाराणि)
For Private and Personal Use Only