Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सू. ४ विजयतम्करवर्णनम्
Acharya Shri Kailassagarsuri Gyanmandir
अगरधर्मामृतवर्षिणा टीका अ a
५८७
===:
E
'सरसरपंतियासु' सरःसरःपकिामु=परस्परं संलग्नेषु बहुषु तडागेषु येषु सरःसु पड्तया व्यवस्थितेषु एकस्मात्सरसोऽन्यस्मिन् सरसि ततोऽन्यत्र, एवं जलसंवारक पाटकेन जलं संवरति । अथवा ऊर्ध्वाधः क्रमेण परूिपेण व्यवस्थितेषु सरसु स्वत एव सुतरां जलं संचरति, तत्रेत्यर्थः । 'जिष्णुज्जासु' जीर्णोद्यानेषु =शुष्कप्राय तरुलतादियुक्तवन खण्डेषु 'भग्गकूनएस' भग्न कूप के पु= खण्डितकूपकेषु 'मालुयाकच्छएसु' मालुकाकक्षकेषु सुमाणएस' श्मशानकेषु गिरिकंदर लेण वासु गिरिकन्दरलयनोपस्थानेषु तत्र - गिरि कन्दरेषु = पर्वतरन्ध्रेषु 'लेग' लयनेषु = गिरिस्थितपापाणगृहेषु 'उवहाणेसु' उपस्थानेषु = लतादिमण्डपेषु बहुजनस्य = जनसमुदायस्य छिद्रेषु अत आरभ्य यावत्- अनन्तरं गवेषयमाणोऽसौ तस्करः एवं प्रकारेण विचरति ।। सू० ४ ॥ मूलम् - तपणं तीसे भद्दाए भारियाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयावे अज्झथिए जाव समुपजित्था - अहं धण्णेण सत्थवाहेण सद्धि वहूणि वासाणि सहफरिसरसगंधरुवाणि माणुस्सगाई काम
आदि से समृद्ध वृक्षों वाले तथा लता से युक्त ऐसे क्रीडास्थानों में उद्यानां में नगरासन्नवर्ती ऐसे क्रीडा के स्थलो में जो पत्र पुष्प फल एवं छाया वाले वृक्षों से शोभित होते हैं, वाडियों में, पुष्करणियों में दीर्घिकाओं में गुंजालि काओं में तालाव में सरोवरश्रेणियों में परस्पर संलग्न अनेक तालावों में जीर्ग उद्यानों में, भग्नकुओ में, मालुकाकच्छों में श्मशानों मे. पर्वत की गुफाओं में पर्वत ऊपर रहे हुए पाषाणगृहों में और लतादि मंडपों में छुप कर यह जन समुदाय के छिद्रों की विरह की अंतर आदि की ताक में रहा करता था उन की गवेषणामें लगा रहता था |मू. ४। લતા વિતાનાથી ઢંકાએલાં ક્રીડા સ્થાળામાં, ઉદ્યાનેામાં—નગરની પાસેના પત્ર, પુષ્પ ફળ અને છાયડાવાળા વૃક્ષાથી શાભિત ક્રીડા સ્થળામાં, વાવામાં પુષ્કરણીમાં, દી િકાઓમાં ‘ગુ જાલિકાઓમાં, તપાવેામાં, સરાવાની શ્રેણુઓમાં, જેમનાં પાણી એક થઈ રહ્યાં છે. એવાં ઘણાં તળાવામા જૂના બગીચાઓમાં, જૂના ભગ્ન કૂવાઓમાં, માલુકા કામાં, સ્મશાનેામાં, પર્વતની ગુફાઓમાં, પર્વત ઉપરના શિલા ખડાની વચ્ચેના પાષાણુ ગૃહામાં અને લતા મડામાં છુપાઇને તે (ચાર) જન સમુદાયની અસાવધાનતા તેમ જ તેઓ કયારે પોતાના ઘરથી વિખૂટા થાય છે તેની શેષમાં रहेतेो हतो, तेनी मरोर तपास रामतो तो ॥ सूत्र४ ॥
For Private and Personal Use Only