Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२
ज्ञाताधम कथासूत्रे पत्ते' माधिप्राप्त: संकल्पविकल्पवर्जितः-मोक्षमार्गकमानसः, आनुव्यो क्रमेण आयुः कमेदालकसमाप्तो कालं गतः-मृतः। ततः खलु ते स्थविरा: भगवन्तं मेघमनगारं आनुपूर्त्या कालगतं पश्यन्ति, दृष्टवा 'परिनिव्वाणव त्तिय परिनिर्वाणप्रत्ययिक, परिनिर्वाण==मृतदेहपरिष्ठापनं, तदेव प्रत्यायिक हेतुर्यस्य स तथा, तम् कायोत्सगं कुर्वन्ति, कृत्वा मेघस्य आचार भाण्डकम् आचारपरिपालननिमिनकं वस्त्रपात्रादिकं गृह्णन्ति, गृहीत्वा विपुलात्पर्वतात् शनैः शनैः प्रत्यवरोहन्ति अवतरन्ति, प्रत्यवरुह्य यत्रैव गुणशिलकं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रैवोपागच्छन्ति, उपागत्य श्रमणं भगवन्तं महावीरं वंदते नमस्यति, वंदित्वा नमस्यित्वा एवमवदन एवं खलु देवाणु: होते हुए अर्थात् मोक्षमार्ग में अपने मनको एकाग्र कर ते हुए-क्रमक्रम के आयु दलिकों की समाप्ति होने पर मृत्यु को प्राप्त हुए। (तएणं ते थेरा भगवंतो मेहं अणगारं अणुपुत्रवेणं कालगयं पासे ति पासित्ता परिनिया. पत्तिय काउस्सगं करेंति) इसके अनन्तर मेघ कुमारको अनुपूयेणे कालगत जब उन भगवान् स्थाविरोंने देखा तब उन्होंने मृतदेह के परिष्ठापना हेतुककायोत्सर्ग किया। (करिता मेहरस आयारभंडगं गियहंति गिण्हित्ता विउ. लामो पव्वलाओ सणियं २ पच्चोरुहंति पच्चोरुहितो जेणामेव गुणसिलए चेइए जेगामेव समणे भगवं महावीरे तेणामेव उबागच्छंति ) कायोत्सर्ग करने के बाद फिर उन्होंने मेघकुमार के आचार भाण्डकको--वस्त्र पात्रा दिकों को-उठाया-उठाकर फिर वे उस विपुल पर्वत से धीरे २ नीचे उतरे और उतरकर जहां गुणशिलक चैत्य था और जां श्रमण भगवान महावीर
थे वहां गये। ( उवागच्छित्ता समणं ३ वंदंति नमसंति, वंदित्ता नमंसित्ता શથી હિત થઈ ગયા છે, સંકલ્પ વિકલ્પથી જેઓ રહિત થયેલા છે, તેઓ મિક્ષ માર્ગમાં પિતાના મનને એકાગ્ર કરતા ધીમે ધીમે આયુકર્મના દલિની સમાપ્તિ થતાં मेवा ते भेषमार मृत्यु पाभ्या. (तएणं ते थेरा भगवंतो मेहं अणगारं अणुपुव्वेणं काल गयं पासेंति पासित्ता परिनिव्वाणवत्तिय काउस्सगं करेंति) ત્યારબાદ ભગવાન સ્થવિરેએ મેઘકુમારને આનુપૂણ કાળગત થયેલા જયાં ત્યારે भृत शरीरना ५२०४ापन भाटे आये.त्सा ध्या. (करिता मेहस्स आयारभडग गिण्हंति गिण्हित्ता विउलाओ पचयाओ सणीयं २ पच्चोरुहंति पचोरुहित्ता जेणा मेव गुणसिलए चेहए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति) કાયેત્સર્ગ પછી તેઓએ મેઘકુમારનાં આચાર ભાડુક અને વસપાત્ર વગેરે ઉપાડયાં ઉપાડીને તેઓ ધીમે ધીમે વિપુલ પર્વતની નીચે ઉતર્યા અને ઉતરીને જ્યાં ગુણશીલક थैत्य हेतु अने ज्या श्रमायु मगवान महावीर हुता त्यां पांच्या. ( उवागच्छिता
For Private and Personal Use Only