Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६८
ज्ञाताधर्मकथासूत्रे
प्राकार
गुणशिलकस्य चैत्यस्व 'अङ्गरसामंते नातिदूरे नात्यासन्ने, अत्र खलु महदेवं जीर्णोद्यानं चाप्यासीत्, तत्कीदृशमित्याह-' विणदेवउले ' विनष्ट देवकुलं विनष्टव्यन्तरायतनं, 'पडिसडियतोरणघरे ' परिशटिततोरण गृहं - परिशटिता नि नष्टमाया'ण तोरणानि बहिराणि गृहाणि, द्वारव्यन्तरायतन सम्बन्धीनि गृहाणि यत्र तत्तथा । 'नागविहगुच्छ गुम्मलनाबलिवच्छच्छाइए' नानाविधगुच्छ गुल्मलतावलीवृक्षच्छादितं नानाविधा ये गुच्छाः कार्पासी जपाकुसुमप्रभृतयः, गुल्मा: = वंशजाली प्रभृतयः, लताः अशोकलतादयः, वभ्यः=त्रपुपीप्रभृतयः वृक्षाः = आम्रादयः तैश्छादितं यत्तत्तथा । 'अगवाल संणिज्जे' अनेकव्या शतशङ्कनीयम्, अनेकैः = नानाविधे व्यालशतैः सर्पादि श्वापदशतैः शङ्कनीयं = भयावहं चाप्यासीत् ।
,
Acharya Shri Kailassagarsuri Gyanmandir
S
वर्णन पहिले किया गया है। (तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए गुणसिलए नामं चेइए होत्था) उस राजगृह नगर के बाहर की और उत्तर पूर्व के दिग्विभाग में अर्थात् ईशानकोण में गुणशिलक नामका उद्यान था । ( वन्नओ) इसका वर्णन पहिले किया गया है। (तस्स णं गुणसिलयस्स चेस्स अदूरसामंते एत्थणं महांएगे जिगुज्जाणे यावि होत्था) उस गुणशीलक उद्यान के न अति समीप और न अति दूर एक और भी वडा भारी जीर्ण उद्यान था । ( विणद्वदेवउले परिसडियतोरणघरे नागाविहगुच्छ गुल्मलयावलीवच्छच्छाइए अणेगवालस यसंकणिज्जे या वि होथा) इसमें जो देवकुल था वह कभी का नष्ट हो चुका था ।
For Private and Personal Use Only
सांलणे- (तेणं कालेणं तेणं समपर्ण रायगिहे नामं नयरे होत्था) ते अणे मने ते सभये राजगृह नाभे येऊ नगर तु (बन्नओ) ते नगरनु वर्षान पहेलां करवामां आयु छे. ( तस्स णं रायगिस्स नयरस्स बहिया उतरपुरत्थिमे दिसीभाए गुणसिलए नाम चेइए हाथा) (भगृह नगरनी महार उत्तर पूर्व दिशामां मेटले ईशान आशुभां शुशुशीस नाभे उधान हुतो. (वन्नओ) आ उद्याननुं वासुन पडेसां उरवामां आव्यु छे. (तस्सगं गुणसिलयस्स चेइयस्स अदुरसामंते एत्थणं महंएगे जिष्णुज्जाणे यात्रि होत्था) ગુણુશીલક ઉદ્યાનની વધારે પાસે પણ નહિ અને વધારે દૂર પણ નહિ એવું એક पीले भूनु उद्यान इतु ( विणदेवउले परिसडियतोरणघरे नाणाविहगुच्छ गुल्मलयावल्लिवच्छाइए अणेगवालसयसंक गिज्जे यात्रि होत्था) आभानु ठेवण વ્યંતરાયન ક્યારનુ ંએ નાશ પામ્યુ હતુ. દવકુળના અથ અહીં વ્યન્તરનું આયતન