Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३०
ज्ञाताधर्म कथा
त्रयोदशमासाः सहदादिनानि भवन्ति । पारणकदिवसास्तु विसप्तति (७३) संख्यका इति बोध्यन् यस्मिन मासे अष्टभभकादितपसो यवन्ति दिनानि न पूर्यन्ते तावन्ति दिनान्यग्रेतनमासाद् गृहीत्वा पूरणीयानि, अधिकानि चावन मासे क्षेतव्यानि । उक्त च-
पष्णरस १५ वीस२० चउवीस २४ चैत्र, चउवीस २४ पण्णवीसाय | चवी२४ एकवीमा २१, चउवीसा२४ सनवीसा य ॥१॥ तीसा ३० तेतीसा३३ विय, चवीस२४ छवीस२६ अहवीमा २८ तीसा३० बत्तीसा ३२ विय, सोलसमासेसु तव दिवसा ||२|| पोडशसु मासेषु प्रथमे मासे तपसो दिवसाः पञ्चदश १५ भवति द्वितीये मासे विशतिदिवसा भवन्ति तृतीये मासे चतुर्विंशतिदिवसाः, इत्यादि कमेणेति बोध्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पन्नरस १५ दस १० ८ छपं च चउरं४ पंचसु य तिष्णि३ तिणिति३ | पंचर दो दोर तहा, सोलसमासे पारणगा || ३ ||
षोडशसु मासेषु प्रथमे मासे पारणानां दिवसाः - क्रमेण पञ्चदश१५, दशा १०टाष्टादिक्रमेणेतिबोध्यम् ।
ततः खलु स घोsनगारः गुणरत्न संवत्सरं तपः कर्म यथासूत्र सम्यक् कायेन स्पृशति पालयति, शोधयति, कीर्तयति, यथा यथा कल्पं यावत् के दिनों की संख्या ७३, होती है। जिस महीने में अष्टमभक्तादि तपस्या के जितने दिन रहें - वे आगे के महीने से लेकर उतने दिनों की पूर्ति - कर लेनी चाहिये। अधिक होने पर उन्हें आगे के मास में सम्मिलित कर देना चाहिये | 'पण्णरसवीस' - इत्यादि ये गाधाएँ तपस्या और पारणा के दिनों की संख्या बोधक हैं (तरण से मेहे अणगारे गुणस्यणसंच्छरं तवकम्मं आतंजाब सम्मं कारणं फासेर, पालेइ, मोहेड़, तीरेs, किट्टे, अहायुतं ग्रहाकप्पं जार किट्टिता समणं भगवं महावीरं, बंद, नमं
તે! તેર મહિના અને સાત દિવસ હોય છે. પાાના દિવસોની સંખ્યા તાંતેર હાય છે. જે મહિનામાં અષ્ટમ ભકત વગેરે તપાસ્યાના જેટલા દિવસ એછા હાય, તેમની આગળના મહિનાથી માંડી તે તેટલા દિવસની પૂર્તિ કરી લેવી બ્લેઇએ. વધારે દિવસે धर्म व्जय तो भगणना महिनाओं तेभने सामेव उवा लेड से 'पण्णणरसवीस' ઈત્યાદિ વગેરે ગાથાઓ તપરા અને પારણાના દિવસેાની સંખ્યા બતાવનારી છે. ( त ग से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं आहासुन जाव सभ्मं कारणं फासेर, पाइ, सोहेइ, तीरेइ, सिद्धेश, श्रामुतं अहाकप्पं जाव
,
For Private and Personal Use Only