Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र
तिष्ठति उपवेशनसमयेऽपि तदस्थीनि शब्दायमानानि भवन्ति, 'उवचिए तवेग" उपचितस्तपसा-उत्कृष्टतपसा परिपुष्टः 'अचिए मंससोणिएण"अपचितो मांसशोणितेन-मांसशोणिताभ्यां कृशः "हुयासणे इव भासरासिपरिच्छन्ने' भस्मराशिप्रतिच्छन्नो हुताशन इव-यथा निधूमो वहिरुपरिभागे भस्मना समाच्छादितः सन्नन्तर्देदीप्यमानो भवति तथोपरिभागतः शरीरे शुष्को रूक्षः कान्तिरहितोऽपि मेघनामानगारः 'तवेणं तेएणं' तपसा तेजसा तपः-प्रभा. वेण, आत्मनो वीर्यगुणसमुत्कर्षेण 'तवतेयसिरीए' तपस्तेज श्रिया तपस्तेजोभ्यां जनितया श्रिया दीप्त्या उत्कर्षतप आमशी पध्यादि लब्धि प्रभव तेजसा 'अईव२' अतीवातीव-सातिशयं 'उपसोभेमाणे२ चिठ्ठइ' उपशोभमानः२ तिष्ठति शुभध्यानतपसाऽन्तर्देदीप्यमानो विराजते । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः आदिकरस्तीर्थकरो यावत् पूर्वाणुशब्द होने लगता। बैठते समय भी इसी तरह से उनकी अस्थियां शब्दायमान हो जाती। यद्यपि मांस शोणित से वे कृश थे फिर भी उत्कृष्ट. तपके तेज से पुष्ट थे। (हुशासणे इव भाससिपरिच्छिन्ने तवेणं तवते यसिरीए अईव अईव उपसोभेमाणे२ चिट्ठइ) जिस प्रकार अग्नि राख से ऊपर से अच्छादित रहती है परन्तु भीतर उसके अग्निका तेज देदीप्य. रहता है उसी तरह ये महामुनिराज मेघकुमार अनगार भी ऊपर से शरीर में शुष्क रूक्ष कान्ति रहित थे तो भी तपके तेज से-तप के प्रभाव से-आत्मा के वीर्य गुण के समुत्कर्ष से तप और तेज से जनित दीप्ति से-उत्तर्ष तप तथा હાડકાંમાંથી શબ્દ થતો હતો. મેઘકુમાર જે કે માંસ, શોણિતની દષ્ટિએ દુબળા હતા छतांग तेसो उत्कृष्ट तपना प्रभावी पुष्ट उता. (हयासणे इत्र भासरामिप रछिन्ने तवेणं तेएणतव ते यसिरीए अईव अइव उवसोभेमाणे२ चिट्ठइ) જેમ કે અગ્નિ ઉપરથી રાખથી ઢંકાએલો રહે છે, પણ અંદર અગ્નિનું તે જ પ્રજ્વલિત થવું હોય છે, તે પ્રમાણે જ મુનિરાજ મેઘકુમાર અનગાર પણ ઉપર ઉપરથી શુક, રુક્ષ અને કાંતિ વગરના હતા છતાંએ તપના તેજથી, તપના પ્રભાવથી આત્માના વીયન સમુત્કર્ષથી, તપ અને તેની દીપ્તિથી, ઉત્કર્ષતપ તેમજ આમ–ઔષધીઓ વગેરેથી મેિળવવા અને તેનાથી ઉત્પન્ન થયેલા તેજથી અતિશય શેબિત થતા હતા. એટલે કે શુભધ્યાનરૂપ તપથી મેઘકુમાર અંદર હંમેશાં પ્રકાશમાન રહેતા હતા. (तेण कालेण तेणं समाणं समणे भगवं महावीरे आइगरे तित्थगरे जाव
For Private and Personal Use Only