Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
% 3D
अनगारधर्मामृतवर्षिणी टीकाःअ १ स. ४८ मेघमुनेः संलेखमा विचारः ५४३ आदक्षिणप्रदक्षिणां करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा नात्या सन्ने नातिदूरे समीपे, शुश्रूपमाणो नमस्यन् अभिमुखो विनयेन प्राञ्जलिपुटः सन् पर्युपास्ते । 'मेहेति' 'अयं मेघ आगतः' इति ज्ञात्वा, श्रमणो भगवान् महावीरो मेघमनगारम् एवं वक्ष्यमाणप्रकारेण अगोदीत-हे मेघ ! अथ ननं तव रात्रौ पूर्वरात्रापररात्रकालसमये धर्मजागरिकां जाग्रतोऽयमेत प आध्या. स्मिकः-यावन्मनोगतः संकल्पः समुदपद्यत-एवं खलु अः अनेनोदारेण यावत् (उवागच्छित्ता समणं ३ तिकवखुत्तो आयाहिणं पयाहिणं करेइ) पहुँच कर उन्होंने श्रमण भगवान् की ३वार आदक्षिण प्रदक्षिण पूर्वक (करित्ता बंदइ नमंसह वंदित्ता नमंसित्ता नच्चासन्ने नाइदृरे सुस्मूसमाणे नमंसमाणे अभिमुहे विण एणं पंजलिवुडे पज्जुवासइ) उन्हें वंदना किया नमस्कार किया वंदना नमस्कार करने के बाद फिर वे न अतिसमीप और न अतिदूर यथोचित स्थान पर भगवान् की शुश्रूषा करने का भाव रखते हुए उन के समक्ष विनयावनत हो दोनों हाथ जोड कर बैठ गये। (मेहेति समणे भगवं महावीरे मेहं अणगारं एवं व यासी) मेघकुमार को आया हुआ जानकर श्रमण भगवान् महावीरने उन मेघकुमार अनगार से ऐसा कहा-(से पूर्ण तव मेहा । राओ पुचः रत्तावरत्तरालसयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पजित्था) हे मेघ ! तुम्हें रात्रि में रात्रि के पूर्वभाग में और पश्चाद्भाग मे धर्मजागरण करते हुए इस प्रकार का आध्यात्मिक यावत् मनोगत मंकल्प हुआ है। (एवं खलु अहं इमेणं ओरालेणं जाव जेणेवअहं हवमागए से Yणं गच्छित्ता-समणं ३त्तिकावुत्तो आयाहिणं पयाहिणं करेइ) त्यां पडयाने तेमणे श्रम लगवान महावीरनी पार माक्षिष्य प्रक्षिाय! (करित्ता बंदइ नमसह वंदिता नमसिना नच्चासन्ने नाइदुरे सुस्सूसमाणे नमसमाणे अभिमहे विणएणं पंजलिबुडे पज्जुवासइ) पूर्व तमने बहन ने नभ२४।२ ४ा. वहन અને નમસ્કાર કર્યા પછી મુનિરાજ મેઘકુમાર વધારે નજીક પણ નહિ અને વધારે દૂર પણ નહિ એવા સ્થાને નજભાવે ભગવાનની શુશ્રષા કરવાની ભાવનાથી બંને હાથ नहीन सामे सी गया. (मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वयासी) मेछुपारने सापेसा jीने श्रममावान महावीर भवाभा२ मन॥२ने धु(से जूण तव मेहा ! राओ पुनरत्नावरत्तकालसमयंसि धम्मज्जागरियं जागग्माणस्स अयमेवारूवे अज्झथिए जाव समुपज्जित्था) हे भेष! तमने रात्रिमा રાત્રિના પૂર્વ ભાગમાં પશ્ચાદ્ ભાગમાં ધર્મજાગરણ ક તાં આ પ્રમાણેને આધ્યાત્મિક યાવત્ भनागत सं५८५ थये। छ. (एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं
For Private and Personal Use Only