Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
,
अनगारधर्मामृतवर्षिणी टीका अ १. ४५ मेघमुनिं प्रति भगवदुपदेशः मत्राजयितुं स्वयमेव मुडयितुं यावत् स्वयमेव आचारगोचर विनयवैनयिकचरणकरण यात्रामात्रावृत्तिकं धर्मम् 'आइक्खिउ" आख्यापयितुम् इच्छामीति पूर्वेण सम्बन्धः, ततः खलु श्रमणो भगवान् महावीर : मेघं कुमारं स्वयमेव मत्राजयति यावत् यात्रामात्रावृतिकं धर्म माख्याति । हे देवानुमिय ! मेघ ! एवं गन्तव्यम्, एवं 'चिट्ठियन्त्र' स्थातव्यम्, ऊर्ध्वस्थानेन शुद्धभूमौ एवं निषत्तव्यं = उपवेद्रव्यमित्यर्थः एवं 'तुयट्टियचं' लग्वर्तितव्यं शतम् एवं भोक्तव्यं, भाषितव्यम् - यतनया गमनादिकं कर्तव्यमिति भावः । उत्थाय, उत्थाय प्रमादहोने के लिये, मुडित होनेके लिये, यावत् आचार, गोवर, विनय, वैनयिक, चरण, करण यात्रा, मात्रा वृत्ति वाले धर्म की प्ररूपणा करने के लिये चाह रहा हूँ । (तपणं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेइ जाव जाया मायावत्तियं धम्ममाइक्खर ) मेघकुमार की इस प्रार्थना पर ध्यान देकर श्रमण भगवान महावीर ने उन्हें स्वयं सर्वविरति रूप मुनि दीक्षा प्रदान की- यावत् यात्रामात्रा वृत्तिवाले धर्म का उपदेश दिया | एवं देवाणुपिया ! गंतव्वं एवं चिट्ठियन्वं एवं निसियां एवं तु एवं भुजिव्वं एवं भासियां उठायर पागाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियां ) प्रभुने उन्हे समझाया - हे देवानुप्रिय मेघ ! तुम्हें इस प्रकार चलना चाहिये, इस प्रकार यत्तना पूर्वक बैठना चाहिये उस्थान से यता पूर्वक शुद्ध भूमि पर इस आसन से बैठना चाहिये, इस प्रकार यता पूर्वक करवट बदलनी चाहिये-यतना पूर्वक सोना चाहिये व्यायश्रीथी हीक्षित थवा भाटे, भुंडित थवा भाटे, आधार, गोयर, विनय, वैनथिङ य२णु, ४२णु, यात्रा, मात्रा, वृत्तिवाणा धर्मनी अ३ २वा याहु छ (तएणं समणे भगवं महावीरे मेहकुमारं सयमेव पव्यावेइ जात्र जायामायावतियं धम्म माः किखउं) भेधभारनी विनंतिने लक्ष्यमां राणीने श्रमण भगवान भडाવીરે તેને જાતે સર્વ વિરતિ રૂપ મુનિ દીક્ષા આપી, અને યાત્રા માત્રા વૃત્તિવાળા धर्मनो उपदेश आभ्यो. ( एवं देवाणुपिया ! गंतवं एवं चिट्ठियन्वं एवं निसियां एवं तुट्टियन्वं एवं भुंजियव्वं एवं भासियव्वं उड्डाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं मंजमियन्त्र ) भने अलुखे तेमने सभन्नवतां કહ્યું--હું દેવાનુપ્રિય ! મેઘ ! આ રીતે તમારે ચાલવું જોઇએ, આ રીતે યતનથી તમારે બેસવું જોઇએ, ઉર્ધ્વ સ્થાનેથી યતન પૂર્વક આ રીતે નિળ ભૂમિ ઉપર આ જાતુના આસનથી તમારે બેસવું જોઇએ, આ રીતે યતનાથી પાસુ ફેરવું જોઇએ, આ રીતે યતનાથી સુવુ જોઇએ. અને આ રીતે યતનાપૂર્વક આહાર લેવા જોઈએ. આ રીતે યતનાથી ગમન—હલનચલન વગેરે ક્રિયા કરવી જોઇએ અને આ
For Private and Personal Use Only
५१७